॥ ॐ श्री गणपतये नमः ॥

जो ग्रीन्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

जो ग्रीन् अतीव सुखेन अगच्छत्; सः शीघ्रं अधीतवान्, एवं सावधानः सावधानश्चासीत् यत् नः तं बहुषु विषयेषु विश्वसितुम् आरभत; परं यथा अहम् उक्तवान्, सः स्वस्य वयसः लघुः आसीत्, एवं सः गिंजरं मां वा व्यायामयितुं शक्नोति स्म इति दुर्लभम् आसीत्; परं एकदा प्रातः नः जस्टिस् सह सामग्री-शकटेन बहिः अगच्छत्, स्वामी तत्क्षणं एकं सन्देशं एकस्य गृहस्थस्य गृहं प्रति नेतुम् आदिष्टवान्, यत् त्रिः कोशदूरम् आसीत्, एवं जो मां सज्जीकृत्य तं नेतुम् आदिष्टवान्, यत् सः स्थिरतया आरोहणं करोति इति सावधानतां योजयित्वा

सन्देशः प्रेषितः, एवं वयं शान्ततया प्रतिगच्छन्तः आस्म यदा वयं ईष्टक-क्षेत्रं प्राप्तवन्तःअत्र वयं एकं शकटं दृष्टवन्तः यत् ईष्टकैः भारितम् आसीत्; चक्राणि कस्यचित् गभीर-खातस्य कठिन-पङ्के स्थिराणि आसन्, एवं शकटचालकः द्वौ अश्वौ निर्दयतया प्रहरन् चीत्कुर्वन् आसीत्जो अवरुद्धवान्एतत् दुःखदं दृश्यम् आसीत्तत्र द्वौ अश्वौ शकटं बहिर्नेतुं सर्वेण बलेन प्रयत्नमानौ आस्ताम्, परं तौ तं चालयितुं शक्नुतः; स्वेदः तयोः पादेषु पार्श्वेषु प्रवहति स्म, तयोः पार्श्वौ उच्छ्वसितौ, एवं प्रत्येकं स्नायुः तानितः आसीत्, यावत् पुरुषः, अग्राश्वस्य शिरसि प्रचण्डतया आकृष्य, शपन् प्रहरन् अतीव निर्दयतया

धृतिं कुरु,” जो अवदत्, “अश्वान् एतावता प्रहरन् मा गच्छ; चक्राणि एतावत् स्थिराणि सन्ति यत् ते शकटं चालयितुं शक्नुवन्ति।”

पुरुषः निर्लक्ष्यं कृत्वा, प्रहरन् एव अगच्छत्

स्थगय! प्रार्थये स्थगय!” जो अवदत्। “अहं त्वां शकटं लघुकर्तुं साहाय्यं करिष्यामि; ते इदानीं तं चालयितुं शक्नुवन्ति।”

स्वकीयं कार्यं पालय, हे धृष्ट युवक, अहं स्वकीयं पालयिष्यामि!” पुरुषः उच्चैः क्रोधे आसीत् एवं मद्येन अधिकः आसीत्, एवं पुनः चाबुकं प्रहरत्जो मम शिरः परिवर्तितवान्, एवं अग्रिमे क्षणे वयं मुख्य-ईष्टक-निर्मातुः गृहं प्रति वेगेन धावन्तः आस्मअहं वक्तुं शक्नोमि यत् नः अस्माकं गतिं अनुमोदयेत् वा, परं जो अहं एकमतौ आवाम्, एवं एतावत् क्रुद्धौ आवाम् यत् वयं मन्दतरं गन्तुं शक्नुमः

गृहं मार्गस्य समीपे एव आसीत्जो द्वारं ताडितवान्, एवं उच्चैः अवदत्, “हल्लो! किं श्रीमान् क्ले गृहे सन्ति?” द्वारं उद्घाटितम्, एवं श्रीमान् क्ले स्वयम् बहिः आगच्छत्

हल्लो, युवक! त्वं शीघ्रतायां दृश्यसे; किमपि आदेशः स्वामिनः अद्य प्रातः?”

, श्रीमन् क्ले, परं तव ईष्टक-क्षेत्रे एकः पुरुषः द्वौ अश्वौ मारयितुं प्रहरतिअहं तं स्थगयितुम् अवदम्, सः स्थगितवान्; अहं तं शकटं लघुकर्तुं साहाय्यं करिष्यामि इति अवदम्, सः स्वीकृतवान्; अतः अहं त्वां कथयितुम् आगतवान्प्रार्थये, महोदय, गच्छ।” जोस्य वाणी उत्तेजनया कम्पिता आसीत्

धन्यवाद, हे बालक,” पुरुषः अवदत्, स्वस्य टोपीं गृहीत्वा धावन्; ततः क्षणं विरम्य, “यदि अहं तं पुरुषं न्यायाधीशस्य समक्षं आनेष्यामि, तर्हि त्वं यत् दृष्टवान् तस्य साक्ष्यं दास्यसि वा?”

अहं दास्यामि,” जो अवदत्, “एवं प्रसन्नः अपि।” पुरुषः गतवान्, एवं वयं गृहं प्रति वेगेन गच्छन्तः आवाम्

किम्, जो, त्वयि किं सम्पन्नम्? त्वं सर्वत्र क्रुद्धः दृश्यसे,” नः अवदत्, यदा बालकः स्वस्य आसनात् उत्पतितवान्

अहं सर्वत्र क्रुद्धः अस्मि, अहं त्वां वक्तुं शक्नोमि,” बालकः अवदत्, एवं शीघ्रे उत्तेजित-शब्देषु सः सर्वं यत् सम्पन्नम् तत् अवदत्जो सामान्यतः एवं शान्तः, सौम्यः लघुः बालकः आसीत् यत् तं एतावत् उत्तेजितं द्रष्टुं आश्चर्यम् आसीत्

सम्यक्, जो! त्वं सम्यक् अकरोः, हे बालक, यदि सः पुरुषः आह्वानं प्राप्नोति वा बहवः जनाः अतीत्य गच्छेयुः एवं वदेयुः यत् तेषां कार्यं नास्ति हस्तक्षेपं कर्तुम्अधुना अहं वदामि यत् निर्दयतायां उत्पीडने यदा कोऽपि तत् पश्यति तदा सर्वेषां कार्यं हस्तक्षेपं कर्तुम्; त्वं सम्यक् अकरोः, हे बालक।”

जो इदानीं शान्तः आसीत्, एवं गर्वितः आसीत् यत् नः तं अनुमोदितवान्, एवं मम पादौ शोधितवान् एवं मां सामान्यात् दृढतरेण हस्तेन मर्दितवान्

ते गृहं प्रति भोजनाय गच्छन्तः आसन् यदा सेवकः अश्वशालां प्रति आगच्छत् यत् जो तत्क्षणं स्वामिनः निज-कक्षे आवश्यकः आसीत्; एकः पुरुषः अश्वान् दुर्व्यवहारं कुर्वन् आनीतः आसीत्, एवं जोस्य साक्ष्यं आवश्यकम् आसीत्बालकः स्वस्य ललाटं यावत् रक्तवर्णः अभवत्, एवं तस्य नेत्रे उज्ज्वलिते। “ते तत् प्राप्स्यन्ति,” सः अवदत्

स्वयं किञ्चित् सम्यक् करोतु,” नः अवदत्जो स्वस्य ग्रीवाबन्धं किञ्चित् आकृष्य स्वस्य जाकेटं किञ्चित् आकृष्य, तत्क्षणं गतवान्अस्माकं स्वामी जिलायाः न्यायाधीशः आसीत्, एवं प्रकरणानि तस्य समक्षं न्यायं कर्तुं वा किं कर्तव्यम् इति वक्तुं आनीयन्ते स्मअश्वशालायां वयं किञ्चित् कालं यावत् किमपि श्रुतवन्तः, यतः तत् पुरुषाणां भोजन-समयः आसीत्, परं यदा जो पुनः अश्वशालां प्रति आगच्छत् तदा अहं दृष्टवान् यत् सः उच्चैः मनोभावे आसीत्; सः मां प्रीतिपूर्वकं ताडितवान्, एवं अवदत्, “वयं एतादृशानि कार्याणि द्रक्ष्यामः, किं वयम्, हे वृद्ध सखे?” वयं पश्चात् श्रुतवन्तः यत् सः स्वस्य साक्ष्यं एतावत् स्पष्टतया दत्तवान्, एवं अश्वौ एतावत् श्रान्तावस्थायां आस्ताम्, एतावत् निर्दय-उपयोगस्य चिह्नानि धारयन्तौ आस्ताम्, यत् शकटचालकः न्यायाय प्रेषितः, एवं सम्भवतः द्वित्रयोः मासयोः कारागारे दण्डितः भवेत्

आश्चर्यम् आसीत् यत् जोस्य किं परिवर्तनम् आगतम्नः हसितवान्, एवं अवदत् यत् सः तस्य सप्ताहे एकाङ्गुलं दीर्घः अभवत्, एवं अहं विश्वसिमि यत् सः अभवत्सः पूर्ववत् एव दयालुः सौम्यः आसीत्, परं तस्य सर्वेषु कार्येषु अधिकः उद्देशः दृढनिश्चयः आसीत्⁠—यथा सः एकेन क्षणेन बालकात् पुरुषे अभवत्


Standard EbooksCC0/PD. No rights reserved