अस्माकं यात्रायाः शेषः अतीव सुकरः आसीत्, सूर्यास्तस्य अनन्तरं अल्पेन काले अस्माकं स्वामिनः मित्रस्य गृहं प्राप्तवन्तः। अस्मान् स्वच्छे, सुखप्रदे स्थिरे नीतवन्तः; तत्र एकः स्नेहशीलः सारथिः आसीत्, यः अस्मान् अतीव सुखिनः अकरोत्, यः च अग्नेः विषये श्रुत्वा जेम्स् इति विषये बहु चिन्तितवान्।
“एकं वस्तु अतीव स्पष्टम्, युवन्,” सः अवदत्, “अश्वाः जानन्ति येषां विश्वासं कर्तुं शक्नुवन्ति; अग्नौ अथवा जलप्रलये स्थिरात् अश्वान् निष्कासयितुं जगति अतीव दुष्करं कार्यम् अस्ति। किमर्थं ते निष्क्रमिष्यन्ति इति न जानामि, परं ते निष्क्रमिष्यन्ति न—विंशतौ एकः अपि न।”
अस्माभिः द्वे त्रयः वा दिनानि अत्र स्थित्वा ततः गृहं प्रत्यागतवन्तः। यात्रायां सर्वं सुखेन अगच्छत्; अस्माकं स्वस्य स्थिरे पुनः स्थातुं प्रसन्नाः आस्म, जॉन् च अस्मान् द्रष्टुं तथा एव प्रसन्नः आसीत्।
सः जेम्स् च रात्रौ अस्मान् त्यक्तुं प्रागेव जेम्स् अवदत्, “अहं चिन्तयामि यत् मम स्थाने कः आगच्छति।”
“लघुः जो ग्रीन् लॉजे इति स्थाने,” जॉन् अवदत्।
“लघुः जो ग्रीन्! किमर्थम्, सः बालकः अस्ति!”
“सः चतुर्दशवर्षीयः अर्धवर्षीयः च अस्ति,” जॉन् अवदत्।
“परं सः एवं लघुः बालकः अस्ति!”
“आम्, सः लघुः अस्ति, परं सः द्रुतगतिः इच्छुकः च अस्ति, स्नेहशीलः च, ततः सः अतीव इच्छति यत् आगच्छेत्, तस्य पिता च इच्छति; अहं जानामि यत् स्वामी अपि तस्मै अवसरं दातुम् इच्छति। सः अवदत् यदि अहं मन्ये यत् सः न करिष्यति तर्हि सः महत्तरं बालकं अन्वेष्टुम् इच्छति; परं अहं अवदम् यत् षट्सप्ताहानि यावत् तं परीक्षितुं अहं सहमतः अस्मि।”
“षट्सप्ताहानि!” जेम्स् अवदत्, “किमर्थम्, षण्मासान् यावत् सः बहु उपयोगीः भवितुं न शक्नोति! एतत् तव बहु कार्यं करिष्यति, जॉन्।”
“शोभनम्,” जॉन् हसित्वा अवदत्, “कार्यं च अहं च अतीव सुहृदौ; अहं कदापि कार्यात् न भीतः।”
“त्वं अतीव सज्जनः असि,” जेम्स् अवदत्। “अहं इच्छामि यत् कदापि त्वत्सदृशः भवेयम्।”
“अहं स्वस्य विषये न बहु वदामि,” जॉन् अवदत्, “परं यतः त्वं अस्माकं पृथक् जगति स्वयं जीवितुं गच्छसि, अहं तुभ्यं एतानि वस्तूनि कथं पश्यामि इति कथयिष्यामि। अहं यदा जोसेफ् इव आसम्, तदा मम पिता माता च दशदिनेषु एकस्य अनन्तरं अन्यस्य ज्वरेण मृतौ, मां च मम विकलाङ्गिनीं भगिनीं नेल्लीं च जगति एकाकिनौ त्यक्तवन्तौ, यस्याः साहाय्याय कस्यापि सम्बन्धिनः न आसीत्। अहं कृषकस्य बालकः आसम्, स्वयं पोषयितुं अपि न पर्याप्तं कमातन्वान्, किमुत उभौ, सा च कार्यालयं गच्छेत् यदि न अस्माकं स्वामिनी (नेल्ली तां स्वस्य देवीं इति आह्वयति, तस्याः एतत् कर्तुं अधिकारः अस्ति)। सा गत्वा तस्याः कृते वृद्धायाः विधवायाः मालेट् इति स्थाने एकं कक्षं नियुक्तवती, सा च तस्याः कृते तन्तुवायकर्म सूचीकर्म च यदा सा कर्तुं शक्ता आसीत् तदा दत्तवती; यदा सा रुग्णा आसीत् तदा सा तस्याः कृते भोजनं बहु च सुखप्रदानि वस्तूनि च प्रेषितवती, मातृवत् च आसीत्। ततः स्वामी मां स्थिरे प्राचीनस्य नॉर्मन् इति सारथेः अधीनं नीतवान्। अहं गृहे भोजनं लब्धवान्, अट्टिकायां शयनं, वस्त्राणां समूहं, त्रयः शिलिङ्गाः प्रतिसप्ताहं च, येन अहं नेल्लीं साहाय्यं कर्तुं शक्तः आसम्। ततः नॉर्मन् आसीत्; सः परिवर्त्य अवदिष्यत् यत् तस्य वयसि सः हलस्य पुच्छात् आगतस्य कच्चस्य बालकस्य कृते क्लेशं न कर्तुं शक्नोति, परं सः मम पितृवत् आसीत्, मया सह अन्तहीनाः परिश्रमाः अकरोत्। यदा वृद्धः पुरुषः कतिपयवर्षेषु अनन्तरं मृतः, तदा अहं तस्य स्थानं प्राप्तवान्, इदानीं निश्चयेन उच्चतमं वेतनं प्राप्नोमि, वर्षायाः दिनस्य अथवा सूर्यस्य दिनस्य कृते संचयितुं शक्नोमि, यथा भवेत्, नेल्ली च खगः इव प्रसन्ना अस्ति। एवं पश्य, जेम्स्, अहं सः पुरुषः न अस्मि यः लघुं बालकं उपेक्ष्य सुशीलं दयालुं स्वामिनं क्लेशयेत्। न, न! अहं त्वां अतीव इच्छिष्यामि, जेम्स्, परं अस्माभिः सर्वं सम्पादयिष्यते, यदा तव मार्गे स्थाप्यते तदा दयां कर्तुं न किमपि अस्ति, अहं प्रसन्नः अस्मि यत् अहं एतत् कर्तुं शक्नोमि।”
“तर्हि,” जेम्स् अवदत्, “त्वं तस्य वचनस्य सहायकः न असि, ‘प्रत्येकः स्वस्य कृते पश्यतु, प्रथमं स्वस्य कृते चिन्तयतु’ इति?”
“न, निश्चयेन,” जॉन् अवदत्, “अहं नेल्ली च कुत्र आस्महि यदि स्वामी स्वामिनी प्राचीनः नॉर्मन् च केवलं प्रथमं स्वस्य कृते चिन्तितवन्तः? किमर्थम्, सा कार्यालये, अहं च शलजमानि खनन्! कृष्णसौन्दर्यं शुण्ठी च कुत्र आस्ताम् यदि त्वं केवलं प्रथमं स्वस्य कृते चिन्तितवान्? किमर्थम्, मृतः भस्मीभूतः! न, जिम्, न! एतत् स्वार्थी, अधार्मिकं वचनम् अस्ति, यः कश्चित् एतत् उपयुक्तवान्; यः कश्चित् मन्यते यत् तस्य किमपि कर्तव्यं न अस्ति परं प्रथमं स्वस्य कृते चिन्तयितुम्, किमर्थम्, एतत् दुःखदं यत् सः शुनकः बालमार्जारः इव निमज्जितः न आसीत्, यावत् तस्य नेत्रे उन्मीलिते न आस्ताम्; एतत् अहं मन्ये,” जॉन्, अतीव निश्चितेन शिरःकम्पनेन अवदत्।
जेम्स् एतत् श्रुत्वा हसितवान्; परं तस्य स्वरे गाढता आसीत् यदा सः अवदत्, “त्वं मम मातुः अनन्तरं मम श्रेष्ठः मित्रः आसीः; अहं आशंसे यत् त्वं मां न विस्मरिष्यसि।”
“न, बालक, न!” जॉन् अवदत्, “यदि कदापि अहं तव कृते शोभनं कार्यं कर्तुं शक्नोमि, अहं आशंसे यत् त्वं मां न विस्मरिष्यसि।”
अग्रिमे दिने जो स्थिरं प्रति आगच्छत् यत् जेम्स् गच्छति तावत् सः यावत् शक्नोति तावत् शिक्षेत। सः स्थिरं सम्मार्जयितुं, तृणं घासं च आनेतुं शिक्षितवान्; सः युगं शोधयितुं आरभत, रथं प्रक्षालयितुं च साहाय्यं अकरोत्। यतः सः शुण्ठीं मां च संवर्धयितुं अतीव लघुः आसीत्, जेम्स् तं मेरिलेग्स् इति अश्वे शिक्षितवान्, यतः सः जॉन् इति अधीनं तस्य पूर्णं दायित्वं प्राप्स्यति। सः सुन्दरः लघुः प्रतिभाशाली बालकः आसीत्, सः सर्वदा स्वस्य कार्यं प्रति सीटी वादयन् आगच्छति स्म।
मेरिलेग्स् “अज्ञातेन बालकेन मर्दितः” इति कथयित्वा बहु क्लेशितः आसीत्; परं द्वितीयस्य सप्ताहस्य अन्ते सः मां गोपनीयतया अवदत् यत् सः मन्यते यत् बालकः शोभनः भविष्यति।
अन्ते सः दिनः आगच्छत् यदा जेम्स् अस्मान् त्यक्तुं अवश्यं आसीत्; यद्यपि सः सर्वदा प्रसन्नः आसीत्, तथापि सः तस्मिन् प्रातः अतीव खिन्नः आसीत्।
“पश्य,” सः जॉन् इति अवदत्, “अहं बहु त्यजामि; मम माता बेट्सी च, त्वं च, शोभनः स्वामी स्वामिनी च, ततः अश्वाः, मम प्राचीनः मेरिलेग्स् च। नूतने स्थाने एकः अपि न भविष्यति यं अहं जानामि। यदि न अहं उच्चतरं स्थानं प्राप्स्यामि, मम मातुः साहाय्यं शोभनं कर्तुं शक्नोमि इति न आसीत्, अहं न मन्ये यत् अहं एतत् निश्चितवान् आसम्; एतत् वास्तविकः कष्टः अस्ति, जॉन्।”
“आम्, जेम्स्, बालक, एवम् अस्ति; परं अहं त्वां न बहु मन्ये यदि त्वं प्रथमवारं स्वस्य गृहं त्यक्त्वा एतत् न अनुभवेत्। प्रसन्नः भव, तत्र त्वं मित्राणि करिष्यसि; यदि त्वं शोभनं प्रगच्छसि, यत् अहं निश्चितं मन्ये, तर्हि एतत् तव मातुः कृते शोभनं भविष्यति, सा च अतीव गर्विता भविष्यति यत् त्वं एतादृशं शोभनं स्थानं प्राप्तवान्।”
एवं जॉन् तं प्रसन्नं अकरोत्, परं सर्वे जेम्स् इति त्यक्तुं दुःखिताः आसन्; मेरिलेग्स् इति कृते, सः तं कतिपयदिनानि यावत् अनुसृत्य, तस्य भूकः अपि न्यूनः अभवत्। एवं जॉन् तं कतिपयप्रातः नेतृकारज्जुना बहिः नीतवान्, यदा सः मां व्यायामं करोति स्म, मम पार्श्वे धावनं च कुर्वन्, लघुबालकस्य मनः पुनः उत्थापितवान्, सः शीघ्रं सर्वं सम्यक् अभवत्।
जो इति पिता सर्वदा आगच्छति स्म च अल्पं साहाय्यं ददाति स्म, यतः सः कार्यं जानाति स्म; जो च शिक्षितुं बहु परिश्रमं अकरोत्, जॉन् च तस्य विषये अतीव प्रोत्साहितः आसीत्।