॥ ॐ श्री गणपतये नमः ॥

कथं समाप्तम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अर्धरात्रिसमये सन्निकटे सति अहं दूरात् अश्वस्य पादध्वनिं श्रुतवान्कदाचित् ध्वनिः लुप्तः भवति स्म, पुनः स्पष्टः समीपतरः भवति स्मअर्ल्हाल्लस्य मार्गः अर्लस्य वनानि प्रति गच्छति स्म; ध्वनिः तस्मात् दिशातः आगच्छति स्म, अहं आशां कृतवान् यत् कोऽपि अस्मान् अन्वेष्टुं आगच्छति इतिध्वनिः समीपतरः आगच्छति स्म, अहं निश्चितः अभवं यत् अहं जिञ्जरस्य पदचारं विभक्तुं शक्नोमि स्म; अल्पं समीपतरं , अहं ज्ञातवान् यत् सा ग्कार्टे अस्ति इतिअहं उच्चैः ह्रेषितवान्, जिञ्जरस्य प्रतिध्वनिं श्रुत्वा अतीव प्रसन्नः अभवं, पुरुषाणां वाचः ते शनैः शिलासु आगच्छन्ति स्म, ते अंधकारे पतितं शरीरं प्रति स्थगितवन्तः

एकः पुरुषः उत्पत्य तस्य उपरि नमति स्म। "एषः रेउबेन् अस्ति," सः अवदत्, "सः चलति !"

अन्यः पुरुषः अनुगच्छति स्म, तस्य उपरि नमति स्म। "सः मृतः अस्ति," सः अवदत्, "स्पृशतु यत् तस्य हस्ताः कियत् शीतलाः सन्ति।"

ते तं उत्थापितवन्तः, किन्तु जीवनं आसीत्, तस्य केशाः रक्तेन आर्द्राः आसन्ते तं पुनः न्यस्यन्ति स्म, ते आगत्य मां अवलोकितवन्तःते शीघ्रं एव मम छिन्नानि जानूनि अपश्यन्

"किम्, अश्वः पतितः तं उत्क्षिप्तवान्! कः चिन्तयेत् यत् कृष्णः अश्वः तत् कृतवान् इति? कः अपि चिन्तयति स्म यत् सः पतितुं शक्नोति इतिरेउबेन् अत्र बहुकालं पतितः आसीत्! विचित्रं यत् अश्वः स्थानात् चलितः।"

बर्टः ततः मां अग्रे नेतुं प्रयत्नं कृतवान्अहं एकं पदं कृतवान्, किन्तु पुनः पतितुम् एव अभवम्

"हल्लो! सः पादे अपि जानुषु अपि दुर्बलः अस्तिइह पश्यतु⁠—तस्य खुरः सर्वत्र छिन्नः अस्ति; सः पतितुं शक्नोति स्म, दीनः! अहं वदामि यत्, नेड्, अहं भीतः अस्मि यत् रेउबेन् सह सर्वं सम्यक् आसीत् इतिचिन्तयतु यत् सः अश्वं शिलासु खुररहितं आरुह्य गच्छति स्म! यदि सः स्वस्थः आसीत् तर्हि सः चन्द्रं प्रति अश्वं आरोढुं प्रयत्नं कृतवान् स्यात्अहं भीतः अस्मि यत् पूर्ववत् एव अभवत् इतिदीना सुसन्! सा मम गृहं आगत्य पृष्टवती यत् सः गृहं आगच्छत् इतिसा आत्मानं निर्भयां कृतवती, बहूनि कारणानि उक्तवती यत् सः विलम्बितः अभवत् इतिकिन्तु सर्वथा सा मां प्रार्थितवती यत् अहं तं प्रति गच्छेयम् इतिकिन्तु किं करणीयम्? अश्वः गृहं प्राप्तव्यः, शरीरं , तत् सुकरं भविष्यति।"

ततः तयोः संवादः अभवत्, यावत् ते सहमताः अभवन् यत् बर्टः, ग्रूम् इति, मां नेतुं, नेड् शरीरं नेतुं इतिग्कार्टे शरीरं नेतुं कठिनं कार्यम् आसीत्, यतः जिञ्जरं धारयितुं कोऽपि आसीत्; किन्तु सा यथा अहं जानामि तथा ज्ञातवती, सा शिलेव स्थिरा अभवत्अहं तत् अवलोकितवान्, यतः यदि सा दोषं किमपि आसीत् तर्हि सा स्थातुं अधीरा आसीत्

नेडः स्वं दुःखभारं शनैः प्रारभत, बर्टः आगत्य मम पादं पुनः अवलोकितवान्; ततः सः स्वं रुमालं गृहीत्वा तत् घनं बद्धवान्, एवं सः मां गृहं प्रति नीतवान्अहं तां रात्रिगमनं कदापि विस्मरिष्यामि; तत् त्रयः मीलात् अधिकम् आसीत्बर्टः मां शनैः नीतवान्, अहं लङ्घित्वा खञ्जित्वा यथा शक्नोमि तथा महती पीडा सह गतवान्अहं निश्चितः अस्मि यत् सः मयि दयां कृतवान्, यतः सः मां बहुधा स्पृष्ट्वा प्रोत्साहितवान्, मां प्रति सुखदया वाचा उक्तवान्

अन्ते अहं स्वं कोष्ठं प्राप्तवान्, किञ्चित् धान्यं प्राप्तवान्; बर्टः मम जानूनि आर्द्रवस्त्रेण आवेष्टितवान्, ततः मम पादं ब्रान्पोल्टिसेन बद्धवान्, उष्णतां निष्कासयितुं शुद्धं कर्तुं यत् अश्वचिकित्सकः प्रातः अवलोकयति स्म, अहं स्वयं तृणेषु पतितुं प्रयत्नं कृतवान्, पीडा सह अपि निद्रां प्राप्तवान्

अग्रिमे दिने अश्वचिकित्सकः मम व्रणान् परीक्षितवान्, सः आशां कृतवान् यत् सन्धिः आहतं अस्ति इति; यदि एवं तर्हि अहं कार्याय विकृतं भविष्यामि, किन्तु अहं कदापि दोषं त्यक्ष्यामिअहं विश्वसिमि यत् ते उत्तमं चिकित्सां कर्तुं प्रयत्नं कृतवन्तः, किन्तु सा दीर्घा पीडादायिनी आसीत्गर्वितं मांसम्, इति यत् ते अकथयन्, मम जानुषु उत्थितं, तत् क्षारेण दग्धं; अन्ते यदा तत् आरोग्यं प्राप्तवान्, ते मम जानूनि अग्रभागे उभयतः उत्तेजकद्रवं न्यस्यन्ति स्म, सर्वं केशं निष्कासयितुं; तेषां किमपि कारणं आसीत्, अहं मन्ये यत् सर्वं सम्यक् आसीत्

स्मिथस्य मृत्युः अतीव अकस्मात् आसीत्, तत्र कोऽपि आसीत् यः तत् दृष्टवान्, तस्मात् अन्वेषणं कृतम्श्वेतसिंहस्य भूस्वामी अश्वपालः , अन्ये बहवः जनाः साक्ष्यं दत्तवन्तः यत् सः मद्यपानेन मत्तः आसीत् यदा सः सरायात् प्रस्थितवान् इतिटोलगेटस्य रक्षकः अवदत् यत् सः कठिनं गलोपेन गेटं प्रति गतवान् इति; मम खुरः शिलासु प्राप्तः, तस्मात् तेषां कृते स्पष्टम् आसीत्, अहं सर्वात् दोषात् मुक्तः अभवम्

सर्वे सुसन् दयां कृतवन्तःसा प्रायः स्वमनसः बहिः आसीत्; सा पुनः पुनः अवदत्, "अहो! सः अतीव साधुः आसीत्⁠—अतीव साधुः! सर्वं तत् शापितं मद्यम् आसीत्; किमर्थं ते तत् शापितं मद्यं विक्रीणन्ति? अहो रेउबेन्, रेउबेन्!" इति सा गच्छति स्म यावत् सः समाधिः कृतः; ततः, यतः सा गृहं बन्धून् वा आसीत्, सा स्वं षट् लघूनि बालकानि सह पुनः उच्चतरुवृक्षाणां सुखदं गृहं त्यक्त्वा तां महतीं गम्भीरां यूनियन्गृहं प्रति गन्तुं बद्धा अभवत्


Standard EbooksCC0/PD. No rights reserved