॥ ॐ श्री गणपतये नमः ॥

केवलं अज्ञानम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

जानामि कियन्तं कालं अहं रोगग्रस्तः आसम्अश्वचिकित्सकः श्रीमान् बाण्डः प्रतिदिनम् आगच्छति स्मएकदा सः मां रक्तमोक्षणं कृतवान्; नः रक्तस्य पात्रं धृतवान्तदनन्तरं अहं अतीव दुर्बलः अभवम्, मृत्युं चिन्तितवान्, ते सर्वेऽपि तथा एव चिन्तितवन्तः इति मम विश्वासः

गिञ्जरः मेरिलेग्सश्च अन्यस्मिन् स्थले स्थापितौ, यतः अहं निर्विघ्नः भवेयम्, ज्वरः मम श्रवणेन्द्रियं अतीव तीक्ष्णं कृतवान्; यत् किञ्चित् शब्दः अपि अतीव उच्चः प्रतीयते स्म, गृहं प्रति आगच्छन्तं प्रत्येकस्य पादचारं श्रुतवान्सर्वं यत् घटितं तत् अहं जानामि स्मएकस्मिन् रात्रौ नः मम कृते औषधं दातुं आगच्छत्; मस् ग्रीनः तस्मै साहाय्यं कर्तुं आगच्छत्औषधं पीत्वा नः मां यथासुखं कृतवान्, सः अर्धघण्टां यावत् तिष्ठितुं औषधस्य प्रभावं द्रष्टुं इच्छति स्म इति अवदत्मसः अपि तेन सह तिष्ठितुं इच्छति स्म इति अवदत्, तौ मेरिलेग्सस्य स्थलं प्रति गतवन्तौ, तत्र आनीतं आसनं उपविष्टौ, पादयोः दीपं स्थापितवन्तौ, यतः अहं प्रकाशेन व्याकुलः भवेयम्

किञ्चित् कालं यावत् उभौ मौनं उपविष्टौ, ततः मस् ग्रीनः मन्दस्वरेण अवदत्:

न्, यदि त्वं जो इति बालकाय किञ्चित् स्निग्धं वचनं वदेःसः बालकः अतीव दुःखितः अस्ति; सः भोजनं खादति, सः हसितुं शक्नोतिसः वदति यत् सः जानाति यत् सर्वं तस्य दोषः आसीत्, यद्यपि सः निश्चितः यत् सः यत् शक्नोति तत् सर्वं कृतवान्, सः वदति यत् यदि ब्यूटि म्रियते तर्हि कोऽपि तेन सह कदापि वदिष्यतितस्य वचनं श्रुत्वा मम हृदयं दुःखेन पूर्यतेअहं मन्ये यत् त्वं तस्मै केवलं एकं वचनं दातुं शक्नोषि; सः दुष्टः बालकः अस्ति।”

किञ्चित् विरामानन्तरं नः मन्दं मन्दं अवदत्, “त्वं मयि अतीव कठोरः मा भव, मस्अहं जानामि यत् सः किमपि अनिष्टं इच्छति स्म, अहं कदापि अवदं यत् सः तत् इच्छति स्म; अहं जानामि यत् सः दुष्टः बालकः अस्तिकिन्तु पश्य, अहम् अपि दुःखितः अस्मि; सः अश्वः मम हृदयस्य गर्वः अस्ति, स्वामिनः स्वामिन्याः प्रियः इति वक्तुं एव , तस्य जीवनं एवं व्यर्थं गच्छति इति चिन्तयितुं अहं सहनं शक्नोमिकिन्तु यदि त्वं मन्यसे यत् अहं बालके कठोरः अस्मि तर्हि अहं श्वः तस्मै स्निग्धं वचनं दातुं प्रयतिष्येअर्थात्, यदि ब्यूटि उत्तमः भवति तर्हि।”

अस्तु, न्, धन्यवादअहं जानामि यत् त्वं अतीव कठोरः भवितुं इच्छसि, अहं प्रसन्नः अस्मि यत् त्वं पश्यसि यत् एतत् केवलं अज्ञानम् आसीत्।”

नस्य स्वरः मां अतीव चकितं कृतवान् यत् सः उत्तरं दत्तवान्:

केवलं अज्ञानम्! केवलं अज्ञानम्! कथं त्वं केवलं अज्ञानम् इति वदसि? किं त्वं जानासि यत् एतत् पापात् अनन्तरं सर्वाधिकं दुष्टं वस्तु अस्ति?—किं सर्वाधिकं हानिं करोति इति देवाः एव जानन्तियदि जनाः वदन्ति, ‘अहो! अहं जानामि, अहं किमपि अनिष्टं इच्छामि,’ तर्हि ते मन्यन्ते यत् सर्वं सम्यक् अस्तिअहं मन्ये यत् मार्था मुल्वाश् सा बालकं मारयितुं इच्छति स्म यदा सा तस्मै डाल्बी-शान्तिकरं सिरपं दत्तवती; किन्तु सा तं मारितवती, मानवहत्यायाः अभियोगे परीक्षिता।”

तस्याः योग्यं फलं प्राप्तम्,” मस् अवदत्। “स्त्री सुकुमारं बालकं पालयितुं अर्हति यदि सा जानाति यत् तस्य कृते किं हितकरं किं अहितकरम्।”

बिल् स्टार्के,” नः अवदत्, “सः स्वस्य भ्रातरं भीतिं कर्तुं इच्छति स्म यदा सः प्रेतवेषं धृत्वा चन्द्रिकायां तं अनुधावति स्म; किन्तु सः तं भीतिं कृतवान्; सः प्रखरः सुन्दरः बालकः, यः कस्याः अपि मातुः हृदयस्य गर्वः भवितुं अर्हति स्म, सः अधुना मूर्खः इव अस्ति, यदि सः अशीतिवर्षाणि यावत् जीवति तर्हि सः कदापि उत्तमः भविष्यतिमस्, त्वम् अपि अतीव दुःखितः आसीः यदा ताः युवत्यः तव उष्णगृहस्य द्वारं उद्घाट्य शीतलः पूर्ववायुः प्रविशति स्म; त्वं अवदः यत् तेन तव अनेकाः वनस्पतयः नष्टाः।”

अनेकाः!” मस् अवदत्, “सुकुमाराः छेदाः सर्वे अपि नष्टाःअहं पुनः सर्वं कर्तुं बाध्यः अस्मि, दुःखं तु एतत् यत् अहं जानामि कुत्र गत्वा नवीनाः छेदाः प्राप्तुं शक्नोमिअहं अतीव क्रुद्धः अभवं यदा प्रविश्य यत् घटितं तत् अपश्यम्।”

तथापि,” नः अवदत्, “अहं निश्चितः अस्मि यत् ताः युवत्यः तत् कर्तुं इच्छन्ति स्म; एतत् केवलं अज्ञानम् आसीत्।”

अहं एतस्याः संभाषणायाः अधिकं श्रुतवान्, यतः औषधं सुष्ठु कृतवत्, मां निद्रां प्रापयत्, प्रातः अहं अतीव उत्तमः अभवम्; किन्तु नस्य वचनानि अहं बहुधा चिन्तितवान् यदा अहं जगतः अधिकं ज्ञातवान्


Standard EbooksCC0/PD. No rights reserved