॥ ॐ श्री गणपतये नमः ॥

कृषकः थोरोगुडः तस्य पौत्रः विल्लीकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अस्य विक्रयणे, अहं स्वयमेव जीर्णाश्वैः सह समागतः⁠—केचित् खञ्जाः, केचित् श्वासकष्टयुक्ताः, केचित् वृद्धाः, केचित् येषां वधः एव करुणायुक्तः स्यात् इति निश्चितम्

क्रेतारः विक्रेतारः , बहवः, तेषां दुर्दशा तेषां पशूनाम् अपेक्षया अधिका आसीत्दरिद्राः वृद्धाः जनाः, ये किञ्चित् पौण्डमात्रेण अश्वं वा टट्टुं वा प्राप्तुं प्रयत्नं कुर्वन्ति स्म, येन काष्ठानां वा अङ्गाराणां वा रथं किञ्चित् घृष्टुं शक्नुयुःदरिद्राः जनाः, ये जीर्णं पशुं द्वित्रपौण्डमात्रेण विक्रेतुं प्रयत्नं कुर्वन्ति स्म, तस्य वधस्य महत्तरं नाशं कर्तुं इच्छन्ति स्मकेचित् तेषां दरिद्रता कठिनकालः तान् सर्वतः कठिनान् कृतवन्तः इति प्रतीयन्ते स्म; परन्तु अन्ये येषां सेवायां अहं स्वस्य शेषं बलं यच्छेयम् इति इच्छामि स्म; दरिद्राः जीर्णाः , परन्तु दयालवः मानवीयाः , येषां वाचः विश्वसनीयाः आसन्एकः जीर्णः वृद्धः जनः मयि अतीव प्रीतिं दर्शयति स्म, अहं तस्मिन्, परन्तु अहं बलवान् आसम्⁠—सः चिन्तायुक्तः कालः आसीत्! मेलायाः उत्तमभागात् आगच्छन्, अहं एकं जनं दृष्टवान् यः सज्जनकृषकः इव प्रतीयते स्म, तस्य पार्श्वे एकं बालकं ; सः विस्तृतपृष्ठः वृत्तस्कन्धः आसीत्, स्निग्धं रक्तवर्णं मुखं , सः विस्तृतकिनारयुक्तं शिरोवेषं धारयति स्मसः मां मम सहचरान् उपगम्य स्थित्वा अस्मान् दृष्ट्वा करुणां दर्शयति स्मअहं तस्य नेत्रं मयि स्थितं दृष्टवान्; मम अद्यापि सुन्दरं केशपुच्छं आसीत्, यत् मम रूपं किञ्चित् सुशोभितं करोति स्मअहं कर्णौ उन्नम्य तं अवलोकितवान्

अस्ति अश्वः, विल्ली, यः उत्तमान् दिवसान् ज्ञातवान्।”

दीनः वृद्धः सखा!” इति बालकः अवदत्, “त्वं मन्यसे, पितामह, सः कदाचित् रथाश्वः आसीत् वा?”

आम्! हे बालक,” इति कृषकः समीपं आगत्य अवदत्, “सः युवा सन् किमपि भवितुं शक्नोति स्म; तस्य नासिके कर्णे , तस्य ग्रीवायाः स्कन्धस्य आकृतिं पश्य; अस्य अश्वस्य बहु वंशगुणः अस्ति।” सः स्वस्य हस्तं प्रसार्य मम ग्रीवायां स्निग्धं स्पर्शं दत्तवान्अहं स्वस्य नासिकां प्रसार्य तस्य स्नेहाय उत्तरं दत्तवान्; बालकः मम मुखं स्पृष्टवान्

दीनः वृद्धः सखा! पश्य, पितामह, सः स्नेहं कथं सुसम्यक् जानातिकिं त्वं तं क्रीत्वा तं युवानं कर्तुं शक्नोषि यथा त्वं लेडीबर्डं कृतवान्?”

प्रिय बालक, अहं सर्वान् वृद्धान् अश्वान् युवानं कर्तुं शक्नोमि; तथा , लेडीबर्डः अतीव वृद्धा आसीत्, यतः सा अधः पतिता दुरुपयुक्ता आसीत्।”

अच्छा, पितामह, अहं मन्ये यत् अयम् एकः वृद्धः अस्ति; तस्य केशपुच्छं पश्यअहं इच्छामि यत् त्वं तस्य मुखं पश्येः, ततः त्वं वक्तुं शक्नोषि; यद्यपि सः अतीव कृशः अस्ति, तस्य नेत्रे कस्यचित् वृद्धाश्वस्य इव निमग्ने स्तः।”

वृद्धः सज्जनः अहसत्। “बालकं आशीर्वदतु! सः स्वस्य वृद्धपितामहस्य इव अश्वप्रियः अस्ति।”

परन्तु तस्य मुखं पश्य, पितामह, मूल्यं पृच्छ; अहं निश्चितं मन्ये यत् सः अस्माकं उपवनेषु युवा भविष्यति।”

यः मां विक्रयणाय आनीतवान् आसीत्, सः अधुना स्वस्य वाक्यं दत्तवान्

बालसज्जनः वास्तविकं ज्ञानवान् अस्ति, महोदयअधुना तथ्यं एतत्, अयम् अश्वः केवलं कब्जेषु अतिकार्येण नीतः; सः वृद्धः अस्ति, अहं श्रुतवान् यत् पशुचिकित्सकः वदति स्म, यत् षण्मासानां विश्रामः तं सम्यक् करिष्यति, यतः तस्य श्वासः भग्नःअहं तस्य सेवां दशदिनानि कृतवान्, अहं कृतज्ञतरं सुखदं प्राणिनं दृष्टवान्, एतत् सज्जनस्य कृते पञ्चपौण्डमुद्रायाः मूल्यं भवेत्, तस्य अवसरं दातुंअहं प्रतिज्ञां करोमि यत् सः वसन्ते विंशतिपौण्डमूल्यः भविष्यति।”

वृद्धः सज्जनः अहसत्, बालकः उत्सुकतया उन्नतं दृष्टवान्

अहो, पितामह, किं त्वं अवदः यत् शावकः पञ्चपौण्डाधिकेन विक्रीतः यत् त्वं अपेक्षितवान्? त्वं दरिद्रः भविष्यसि यदि त्वं अस्य क्रयणं करोषि।”

कृषकः मन्दं मम पादान् स्पृष्टवान्, ये अतीव स्फीताः आतङ्किताः आसन्; ततः सः मम मुखं अवलोकितवान्। “त्रयोदश वा चतुर्दश, अहं वदामि; तं किञ्चित् धावय, किं त्वं करिष्यसि?”

अहं स्वस्य दीनं कृशं ग्रीवां वक्रीकृत्य, पुच्छं किञ्चित् उन्नम्य, पादान् यथा शक्नोमि तथा प्रसारितवान्, यतः ते अतीव स्थिराः आसन्

किं त्वं तस्य कृते न्यूनतमं ग्रहीतुं इच्छसि?” इति कृषकः अवदत् यदा अहं पुनः आगच्छम्

पञ्चपौण्डाः, महोदय; एतत् न्यूनतमं मूल्यं यत् मम स्वामी निर्धारितवान्।”

एतत् एकः अटकलः अस्ति,” इति वृद्धः सज्जनः शिरः कम्पयन् अवदत्, परन्तु तदैव मन्दं स्वस्य पुरस्कारं निष्कासयन्, “अतीव अटकलः! किं तव अत्र अन्यं व्यवसायः अस्ति?” इति सः अवदत्, स्वर्णमुद्राः स्वस्य हस्ते गणयन्

, महोदय, अहं तं तव कृते धर्मशालां नेतुं शक्नोमि यदि त्वं इच्छसि।”

तथा कुरु, अहं अधुना तत्र गच्छामि।”

ते अग्रे गतवन्तः, अहं पृष्ठतः नीतःबालकः स्वस्य आनन्दं नियन्त्रितुं शक्नोति स्म, वृद्धः सज्जनः तस्य आनन्दं आनन्दितवान्अहं धर्मशालायां सुभोजनं प्राप्तवान्, ततः मम नवस्वामिनः सेवकेन मन्दं गृहं प्रति आरूढः, एकस्मिन् कोणे छायायुक्तं विस्तृतं उपवनं प्रति प्रेषितः

श्रीमान् थोरोगुडः, यत् मम उपकारकस्य नाम आसीत्, आदेशं दत्तवान् यत् मया प्रतिरात्रं प्रत्यूषं तृणं यवं प्राप्तव्यम्, दिवसे उपवनस्य विहारः, “त्वं, विल्ली,” इति सः अवदत्, “तस्य पर्यवेक्षणं कर्तव्यम्; अहं तं तव कृते समर्पयामि।”

बालकः स्वस्य दायित्वे गर्वितः आसीत्, तत् सर्वगम्भीरतया स्वीकृतवान् अस्ति दिवसः यदा सः मां दृष्टवान्; कदाचित् अन्येभ्यः अश्वेभ्यः मां चित्वा, मम कृते गाजरस्य खण्डं वा किमपि सुखदं वा दत्तवान्, कदाचित् मया यवान् खादतः स्थित्वासः सदा स्नेहयुक्तैः वाक्यैः आलिङ्गनैः आगच्छति स्म, अतः अहं तस्मिन् अतीव प्रीतिं प्राप्तवान्सः मां वृद्धसखा इति आह्वयति स्म, यतः अहं क्षेत्रे तस्य समीपं आगच्छामि तं अनुगच्छामि स्मकदाचित् सः स्वस्य पितामहं आनीतवान्, यः सदा मम पादान् सूक्ष्मं पश्यति स्म

एतत् अस्माकं बिन्दुः, विल्ली,” इति सः वदति स्म; “परन्तु सः एतावत् स्थिरं सुधारं करोति यत् अहं मन्ये यत् वसन्ते शोभनः परिवर्तनं द्रक्ष्यामः।”

पूर्णः विश्रामः, सुभोजनं, मृदुः तृणं, मृदुः व्यायामः शीघ्रं मम स्थितिं मम मनःप्रसादं प्रभावितुं आरब्धवन्तःमम मातुः सुसंस्कारः आसीत्, अहं युवा सन् कदापि आतङ्कितः आसम्, अतः अहं बहूनाम् अश्वानाम् अपेक्षया श्रेष्ठः अवसरः प्राप्तवान् ये पूर्णबलं प्राप्तुं पूर्वं कार्यं कृतवन्तःशीतकाले मम पादाः एतावत् सुधारिताः यत् अहं पुनः युवा इव अनुभवितुं आरब्धवान्वसन्तः आगच्छत्, मार्चमासे एकस्मिन् दिवसे श्रीमान् थोरोगुडः निश्चितवान् यत् सः मां फेटने परीक्षितुं इच्छतिअहं सन्तुष्टः आसम्, सः विल्ली मां किञ्चित् मीलपर्यन्तं चालितवन्तौमम पादाः अधुना स्थिराः आसन्, अहं कार्यं पूर्णसुखेन कृतवान्

सः युवा भवति, विल्ली; अधुना अस्माभिः तस्य कृते किञ्चित् मृदु कार्यं दातव्यम्, ग्रीष्ममध्ये सः लेडीबर्ड इव शोभनः भविष्यतितस्य सुन्दरं मुखं शोभनाः गतयः सन्ति; ताः श्रेष्ठतराः भवितुं शक्नुवन्ति।”

अहो, पितामह, किं अहं प्रसन्नः अस्मि यत् त्वं तं क्रीतवान्!”

अहं , हे बालक; परन्तु सः त्वां मम अपेक्षया अधिकं धन्यवादं दातुं अर्हति; अस्माभिः अधुना तस्य कृते शान्तं सभ्यं स्थानं अन्वेष्टव्यम्, यत्र सः मूल्यवान् भविष्यति।”


Standard EbooksCC0/PD. No rights reserved