॥ ॐ श्री गणपतये नमः ॥

लण्डननगरस्य कबहरःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

जेरेमियः बार्करः मम नूतनस्य स्वामिनः नाम आसीत्, परन्तु सर्वे यथा तं जेरी इति आह्वयन्ति तथा अहमपि करिष्यामिपोली, तस्य पत्नी, पुरुषस्य योग्यः सहचरः आसीत्सा पुष्टा, सुव्यवस्थिता, सुसज्जिता लघ्वी स्त्री आसीत्, स्निग्धैः कृष्णैः केशैः, कृष्णैः नेत्रैः, हर्षितं लघु मुखं बालकः द्वादशवर्षीयः, उच्चः, स्पष्टवक्ता, सुशीलः बालकः आसीत्; लघ्वी डोरोथी (डोली इति तां आह्वयन्ति स्म) अष्टवर्षीया तस्य मातुः प्रतिरूपम् आसीत्ते सर्वे परस्परं अत्यन्तं प्रेम्णा बद्धाः आसन्; अहं पूर्वं कदापि एतादृशं सुखिनं, हर्षितं कुटुम्बं ज्ञातवान्जेरी स्वस्य कबं, द्वौ अश्वौ आसीत्, यौ सः स्वयमेव चालयति स्म सेवति तस्य अन्यः अश्वः उच्चः, श्वेतः, अतिशयेन स्थूलास्थिः प्राणी आसीत्, यः कैप्टन् इति नाम्ना प्रसिद्धः आसीत्सः इदानीं वृद्धः आसीत्, परन्तु यदा सः युवा आसीत् तदा निश्चयेन शोभनः आसीत्; सः अद्यापि गर्वेण स्वस्य शिरः धारयति स्म स्वस्य ग्रीवां वक्रीकरोति स्म; वस्तुतः, सः उच्चवंशीयः, सुशीलः, उदारः वृद्धः अश्वः आसीत्, तस्य प्रत्येकं अङ्गम्सः मां कथयति स्म यत् स्वस्य यौवने सः क्रिमियायुद्धं गतवान् आसीत्; सः अश्वारोहणस्य अधिकारिणः आसीत्, सः सैन्यदलस्य नेतृत्वं करोति स्मअहं तस्य विषये अधिकं पश्चात् वर्णयिष्यामि

अग्रिमे प्रातः, यदा अहं सुसज्जितः आसम्, पोली डोली मां द्रष्टुं मित्रतां कर्तुं प्राङ्गणं आगतवत्यौहैरी प्रातः एव स्वस्य पितुः साहाय्यं करोति स्म, स्वस्य मतं व्यक्तवान् यत् अहं "नियमितः ईष्टकः" इति परिणमिष्यामिपोली मम कृते सेवफलस्य खण्डं, डोली रोटिकायाः खण्डं आनीतवती, मां यथा प्राचीनकालस्य कृष्णसौन्दर्यः इति मन्यते स्मपुनः स्नेहं प्राप्तुं मृदुस्वरेण संभाषितुं महान् आनन्दः आसीत्, अहं यथा शक्नोमि तथा ताभ्यां दर्शयामि यत् अहं मैत्रीकामः अस्मिपोली मां अत्यन्तं सुन्दरं मन्यते स्म, कबस्य कृते अत्यधिकं शोभनं , यदि तु भग्नानि जानुनी स्याताम्

"निश्चयेन कोऽपि अस्ति यः अस्मान् वदति यत् तस्य दोषः कः आसीत्," इति जेरी अवदत्, "यावत् अहं जानामि तावत् अहं तस्मै संशयस्य लाभं दास्यामि; यतः दृढतरं, सुसज्जिततरं पादन्यासं कर्तुं अहं कदापि अरोहम्वयं तं जैक् इति आह्वयिष्यामः, पूर्ववत्⁠—किं नु, पोली?"

"कुरु," इति सा अवदत्, "यतः अहं शोभनं नाम गन्तुं इच्छामि।"

कैप्टन् सर्वं प्रातः कबेन बहिः गतवान्हैरी विद्यालयात् अनन्तरं मां पोषयितुं जलं दातुं आगतवान्अपराह्ने अहं कबे स्थापितःजेरी यथा न् मैन्ली पुनः आसीत् तथा कण्ठपट्टः ब्रिडल् सुखेन अनुकूलौ स्तः इति द्रष्टुं यत्नं कृतवान्यदा क्रुपरः एकद्वयं छिद्रं विस्तारितः तदा सर्वं सुखेन अनुकूलम् आसीत् कोऽपि चेक्रेन्, कोऽपि कर्ब्, केवलं सरलः रिङ्ग् स्नैफल् एव आसीत्किं सुखदम् आसीत् तत्!

पार्श्वमार्गेण गत्वा वयं महान् कबस्थानं प्राप्तवन्तः यत्र जेरी "शुभरात्रिः" इति अवदत्अस्य विस्तृतमार्गस्य एकस्मिन् पार्श्वे उच्चाः गृहाः आसन् येषां अद्भुताः दुकानानां मुखानि आसन्, अन्यस्मिन् पार्श्वे प्राचीनः गिर्जाघरः गिर्जाघरस्य प्राङ्गणं आसीत्, यत् लौहप्राचीभिः परिवृतम् आसीत्एतासु लौहशलाकासु समीपे बहवः कबाः आकृष्टाः आसन्, यात्रिणः प्रतीक्षमाणाः; भूमौ तृणस्य खण्डाः पतिताः आसन्; केचन पुरुषाः एकत्र स्थित्वा संभाषणं कुर्वन्तः आसन्; केचन स्वेषु पेटिकासु उपविश्य वृत्तपत्रं पठन्तः आसन्; एकद्वौ तृणस्य खण्डैः स्वेषु अश्वेषु पोषणं कुर्वन्तः आसन्, तेभ्यः जलं पाययन्तः आसन्वयं अन्तिमस्य कबस्य पृष्ठे श्रेण्यां स्थितवन्तःद्वित्रौ पुरुषौ आगत्य मां द्रष्टुं स्वेषां टिप्पणीः कर्तुं आरब्धवन्तौ

"अन्त्येष्ट्याः कृते अत्यन्तं शोभनः," इति एकः अवदत्

"अतिशयेन सुन्दरः," इति अन्यः अत्यन्तं बुद्धिमत् प्रकारेण शिरः कम्पयन् अवदत्, "त्वं कस्यचित् दोषस्य अन्वेषणं करिष्यसि एतासु कासुचित् शोभनासु प्रातःसु, अथवा मम नाम जोन्स् अस्ति।"

"भवतु," इति जेरी प्रसन्नतया अवदत्, "अहं तस्य अन्वेषणं करिष्यामि यावत् सः मां अन्विषति, किं नु? यदि एवं भवति, अहं स्वस्य उत्साहं किञ्चित् कालं यावत् धारयिष्यामि।"

तदा एकः विस्तृतमुखः पुरुषः आगतवान्, यः महान् धूसरः कोटः, महान् धूसरः केपः, महान् श्वेताः बटनाः, धूसरः टोपः, नीलः कम्फर्टर् स्वस्य कण्ठे शिथिलतया बद्धः आसीत्; तस्य केशाः अपि धूसराः आसन्; परन्तु सः हर्षितदर्शनः पुरुषः आसीत्, अन्ये पुरुषाः तस्य कृते मार्गं दत्तवन्तःसः मां सर्वतः अवलोकितवान्, यथा सः मां क्रेतुं गच्छति स्म; ततः स्वयं स्थगित्वा ग्रन्ट् इति अवदत्, "सः तव कृते उचितः प्रकारः अस्ति, जेरी; अहं चिन्तयामि यत् त्वं तस्य कृते किं दत्तवान्, सः तस्य मूल्यं करिष्यति।" एवं मम चरित्रं स्थाने स्थापितम्

अस्य पुरुषस्य नाम ग्रान्ट् आसीत्, परन्तु सः ग्रे ग्रान्ट्, अथवा गवर्नर् ग्रान्ट् इति आह्वयते स्मसः तस्मिन् स्थाने सर्वेषां पुरुषाणां दीर्घतमः कालं आसीत्, सः स्वयमेव विषयान् निर्णेतुं विवादान् निवर्तयितुं गृह्णाति स्मसः सामान्यतः सुशीलः, बुद्धिमान् पुरुषः आसीत्; परन्तु यदि तस्य स्वभावः किञ्चित् बहिः आसीत्, यथा कदाचित् यदा सः अतिशयेन पीतवान् आसीत्, तदा कोऽपि तस्य मुष्टेः समीपं आगन्तुं इच्छति स्म, यतः सः अत्यन्तं गुरुतरं प्रहारं कर्तुं शक्नोति स्म

कबाश्वस्य रूपेण मम जीवनस्य प्रथमः सप्ताहः अत्यन्तं कष्टदायकः आसीत्अहं लण्डननगरस्य अभ्यस्तः आसम्, ध्वनिः, शीघ्रता, अश्वानां, शकटानां, यानानां समूहाः येषु मया मार्गः करणीयः आसीत् ते मां चिन्तितं क्लान्तं कर्तुं कृतवन्तः; परन्तु शीघ्रम् एव अहं ज्ञातवान् यत् अहं स्वस्य सारथौ पूर्णतया विश्वसितुं शक्नोमि, तदा अहं स्वयं सुखिनः अभवं तस्य अभ्यस्तः अभवम्

जेरी यथा अहं पूर्वं ज्ञातवान् तथा शोभनः सारथिः आसीत्, यत् श्रेयः आसीत्, सः स्वस्य अश्वेषु यथा स्वस्य कृते तथा चिन्तां करोति स्मसः शीघ्रम् एव ज्ञातवान् यत् अहं कार्यं कर्तुं स्वस्य श्रेष्ठं कर्तुं इच्छुकः अस्मि, सः मयि कोदण्डं अदधात् यावत् सः मम पृष्ठे तस्य अन्तं मृदुतया आकर्षति स्म यदा अहं गन्तुं इच्छामि; परन्तु सामान्यतः अहं एतत् येन प्रकारेण सः रेणाः गृह्णाति स्म तेन पूर्णतया ज्ञातवान्, अहं विश्वसिमि यत् तस्य कोदण्डः अधिकतरं तस्य पार्श्वे स्थापितः आसीत् यथा तस्य हस्ते

अल्पकाले एव अहं स्वस्य स्वामिना परस्परं यथा अश्वः मनुष्यः शक्नुतः तथा अवगतवन्तौस्थिरेऽपि सः अस्माकं सुखाय यत् शक्नोति तत् सर्वं करोति स्मस्थानानि प्राचीनशैल्याः आसन्, अतिशयेन ढालुकायाम्; परन्तु सः अस्माकं स्थानानां पृष्ठे द्वौ चलनशीलौ दण्डौ स्थापितवान्, यत् रात्रौ, यदा वयं विश्रामं कुर्मः, सः अस्माकं हाल्टराणि अपनयति स्म दण्डौ उत्थापयति स्म, एवं वयं परिवर्तितुं येन प्रकारेण इच्छामः तेन स्थातुं शक्नुमः, यत् महान् सुखदः आसीत्

जेरी अस्मान् अत्यन्तं स्वच्छान् करोति स्म, अस्मभ्यं यथा शक्नोति तथा भोजनस्य परिवर्तनं ददाति स्म, सर्वदा प्रचुरं ददाति स्म; एतद् एव , परन्तु सः अस्मभ्यं सर्वदा प्रचुरं स्वच्छं नूतनं जलं ददाति स्म, यत् सः अस्माकं समीपे रात्रौ दिवसे स्थापयति स्म, निश्चयेन यदा वयं उष्णाः आगच्छामःकेचन जनाः वदन्ति यत् अश्वः यत् इच्छति तत् सर्वं पातुं अर्हति; परन्तु अहं जानामि यदि अस्मभ्यं यदा इच्छा भवति तदा पातुं अनुमतिः दीयते तदा वयं एकस्मिन् समये केवलं अल्पं पिबामः, तत् अस्माकं कृते अत्यधिकं हितकरं भवति यथा एकस्मिन् समये अर्धबाल्टिपरिमितं गिलितुं, यतः अस्माकं पिपासिताः दुःखिताः भवामःकेचन ग्रूम्स् स्वेषु बीरेषु गृहं गच्छन्ति अस्मान् घण्टाः यावत् शुष्कतृणैः यवैः त्यक्त्वा नमीकर्तुं किमपि ददति; तदा निश्चयेन वयं एकस्मिन् समये अतिशयेन गिलामः, यत् अस्माकं श्वासं विकृतं कर्तुं साहाय्यं करोति कदाचित् अस्माकं उदरं शीतलं करोतिपरन्तु अस्माकं कृते श्रेष्ठं यत् आसीत् तत् अस्माकं विश्रामस्य रविवाराः आसन्; वयं सप्ताहे अत्यन्तं परिश्रमं कुर्मः यत् अहं मन्ये यत् वयं तस्य कृते धारयितुं शक्नुमः यदि तु सः दिवसः स्यात्; अपरं , अस्माकं तस्मिन् समये परस्परस्य सहवासस्य आनन्दं ग्रहीतुं समयः आसीत्एतेषु दिवसेषु एव अहं स्वस्य सहचरस्य इतिहासं अवगतवान्


Standard EbooksCC0/PD. No rights reserved