॥ ॐ श्री गणपतये नमः ॥

मम अन्तिमं गृहम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अस्य ग्रीष्मकालस्य कदाचित् सारथिः मां विशेषेण सावधानतया संमार्ज्य अलङ्कृतवान् इति मया चिन्तितम् यत् नूतनः परिवर्तनः समुपस्थितः भवेत्; सः मम पादाङ्गुलीः पादौ संशोधितवान्, खुरेषु तारकूर्चं प्रयुक्तवान्, यावत् मम ललाटकेशान् विभजितवान्मया चिन्तितम् यत् योजनं अतिरिक्तं दीप्तिमत् आसीत्विल्ली अर्धचिन्तितः अर्धप्रमुदितः आसीत्, यदा सः स्वपितामहेन सह रथे आरूढः

यदि महिलाः तं प्रति आकृष्टाः भवन्ति,” इति वृद्धः सज्जनः अवदत्, “ताः सन्तुष्टाः भविष्यन्ति सः सन्तुष्टः भविष्यतिवयं प्रयत्नं कर्तुं शक्नुमः।”

ग्रामात् मीलद्वयत्रयस्य दूरे एकं सुन्दरं निम्नं गृहं प्राप्तवन्तः, यस्य अग्रे उद्यानं वृक्षगुल्माः आसन्, द्वारं प्रति मार्गः विल्ली घण्टां ताडितवान्, पृष्टवान् यत् किं मिस् ब्लोम्फील्ड् वा मिस् एलेन् गृहे स्तःआम्, ते आसन्अतः विल्ली मया सह स्थितवान्, मिस्टर् थोरोउगुड् गृहं प्रविष्टवान्दशमिनटेषु सः तिसृणां महिलानां पृष्ठतः प्रत्यागतवान्; एका दीर्घा पाण्डुरा महिला श्वेतवस्त्रेण आवृता युवत्या महिलायाः सहायतया स्थितवती, यस्याः कृष्णे नेत्रे प्रमुदितं वदनं आसीत्; अन्या अत्यन्तं गम्भीरा महिला मिस् ब्लोम्फील्ड् आसीत्ताः सर्वाः आगत्य मां दृष्ट्वा प्रश्नान् पृष्टवत्यःयुवती महिला⁠—सा मिस् एलेन् आसीत्⁠—मां प्रति अत्यन्तं आकृष्टा अभवत्; सा अवदत् यत् सा निश्चितं मां प्रति अनुरक्ता भविष्यति, मम वदनं अत्यन्तं सुन्दरम् आसीत्दीर्घा पाण्डुरा महिला अवदत् यत् सा सदैव अश्वेन पृष्ठतः गच्छन्ती स्यात् यः कदाचित् पतितः आसीत्, यतः अहं पुनः पतितुं शक्नोमि, यदि अहं पतितः तर्हि सा भयात् कदापि उत्तीर्णा भविष्यति

पश्यन्तु महिलाः,” इति मिस्टर् थोरोउगुड् अवदत्, “बहवः प्रथमश्रेण्याः अश्वाः स्वचालकानां असावधानतया स्वकीयाः जानुभिः भग्नाः अभवन् स्वकीयाः दोषं विना, यत् अहं अस्य अश्वस्य विषये पश्यामि तत् तस्य स्थितिः इति वक्तुं शक्नोमि; परन्तु निश्चयेन अहं युष्मान् प्रभावितं कर्तुं इच्छामियदि युष्माकं इच्छा भवति तर्हि यूयं तं परीक्षार्थं ग्रहीतुं शक्नुथ, ततः युष्माकं सारथिः तस्य विषये किं चिन्तयति इति पश्यति।”

यूयं सदैव अस्माकं अश्वानां विषये उत्तमः सलाहकारः आसीत,” इति गम्भीरा महिला अवदत्, “यत् युष्माकं सिफारिशः मम विषये बहु दूरं गच्छति, यदि मम भगिनी लविनिया किमपि आक्षेपं पश्यति तर्हि वयं युष्माकं परीक्षायाः प्रस्तावं कृतज्ञतया स्वीकुर्मः।”

ततः निर्णीतम् यत् अहं अग्रिमदिने प्रेषितव्यः

प्रातःकाले एकः स्मार्टः युवकः मां प्रति आगतवान्प्रथमं सः प्रसन्नः आसीत्; परन्तु यदा सः मम जानुनी दृष्टवान् तदा सः निराशायाः स्वरे अवदत्:

अहं चिन्तितवान्, महोदय, यत् यूयं मम महिलाभ्यः एतादृशं दोषयुक्तं अश्वं सिफारिशं करिष्यथ।”

सुन्दरः यः सुन्दरं करोति,” इति मम स्वामी अवदत्, “त्वं केवलं तं परीक्षार्थं गृह्णासि, अहं निश्चितं वदामि यत् त्वं तस्य प्रति न्याय्यं करिष्यसि, युवकयदि सः युष्माभिः कदापि चालितः अश्वः इव सुरक्षितः अस्ति तर्हि तं प्रतिप्रेषय।”

अहं मम नूतनं गृहं प्रति नीतः, सुखदायिनि स्थिरे स्थापितः, भोजितः, स्वयं त्यक्तःअग्रिमदिने, यदा सारथिः मम वदनं संमार्जयति स्म तदा सः अवदत्, “एतत् तारकायाः इव अस्ति यत् ब्लैक् ब्यूटी अकरोत्; सः अपि तावत् एव उच्चः अस्तिअहं चिन्तयामि यत् सः अद्य कुत्र अस्ति।”

अल्पं दूरे सः मम ग्रीवायां स्थानं प्राप्तवान् यत्र अहं रक्तस्रावितः आसम् यत्र त्वचायां अल्पः ग्रन्थिः शेषः आसीत्सः प्रायः आश्चर्यचकितः अभवत्, स्वयं आलपन् मां सावधानतया अवलोकितुं आरब्धवान्

ललाटे श्वेततारका, दक्षिणे पादे एकः श्वेतः पादः, एतस्मिन् स्थाने एषः अल्पः ग्रन्थिः;” ततः मम पृष्ठस्य मध्ये दृष्ट्वा⁠—“यावत् अहं जीवामि, एषः अल्पः श्वेतकेशस्य पट्टः यं न्ब्यूटीस्य त्रिपेन्नी बिट्इति आह्वयति स्मएषः ब्लैक् ब्यूटी एव अस्ति! किम्, ब्यूटी! ब्यूटी! किं त्वं मां जानासि?⁠—लघुः जो ग्रीन्, यः प्रायः त्वां हतवान्?” इति सः मां पुनः पुनः स्पृशन् यथा सः अत्यन्तं प्रमुदितः आसीत्

अहं वक्तुं शक्नोमि यत् अहं तं स्मरामि, यतः अद्य सः सुन्दरः वृद्धः युवकः आसीत्, कृष्णैः श्मश्रुभिः पुरुषस्य स्वरेण , परन्तु अहं निश्चितं जानामि यत् सः मां जानाति, सः जो ग्रीन् आसीत्, अहं अत्यन्तं प्रसन्नः आसम्अहं मम नासिकां तस्य उपरि स्थापितवान्, मित्राः इति वक्तुं प्रयत्नं कृतवान्अहं कदापि एतावत् प्रसन्नं पुरुषं दृष्टवान्

त्वां न्याय्यपरीक्षां ददामि! अहं निश्चितं चिन्तयामि! अहं चिन्तयामि यत् कः दुष्टः आसीत् यः तव जानुनी भग्नवान्, मम पुरातन ब्यूटी! त्वं कुत्रचित् दुष्टसेवां प्राप्तवान् असि; शोभनम्, शोभनम्, अद्य यदि तव शोभनकालः भवति तर्हि तत् मम दोषः भविष्यतिअहं इच्छामि यत् न् मैन्ली अत्र त्वां द्रष्टुं आगच्छेत्।”

अपराह्ने अहं निम्ने उद्यानरथे स्थापितः द्वारं प्रति आनीतःमिस् एलेन् मां परीक्षितुं इच्छति स्म, ग्रीन् तया सह गतवान्अहं शीघ्रं ज्ञातवान् यत् सा उत्तमा चालिका आसीत्, सा मम गतिभिः प्रसन्ना आसीत्अहं श्रुतवान् यत् जो तस्यै मम विषये कथयति स्म, सः निश्चितं वदति स्म यत् अहं स्क्वायर् गोर्डनस्य पुरातनः ब्लैक् ब्यूटी आसम्

यदा वयं प्रत्यागतवन्तः तदा अन्ये भगिन्यः मम व्यवहारं विषये श्रोतुं बहिः आगतवत्यःसा ताभ्यः यत् श्रुतवती तत् कथितवती, अवदत् , “अहं निश्चितं मिसेस् गोर्डनं प्रति लेखिष्यामि, तस्यै कथयिष्यामि यत् तस्याः प्रियः अश्वः अस्माकं पार्श्वे आगतवान्सा कियत् प्रसन्ना भविष्यति!”

अस्य अनन्तरं अहं सप्ताहं यावत् प्रतिदिनं चालितः, यतः अहं अत्यन्तं सुरक्षितः इति प्रतीतः अभवम्, मिस् लविनिया अन्ततः लघुसंवृतरथे बहिः निर्गन्तुं साहसं कृतवतीअस्य अनन्तरं निर्णीतम् यत् मां रक्षितुं मम पुरातनं नाम ब्लैक् ब्यूटी इति आह्वयितुं

अहं अद्य एतस्मिन् सुखदे स्थाने सम्पूर्णं वर्षं जीवितवान्जो सर्वोत्तमः सर्वकृपालुः सारथिः अस्तिमम कार्यं सुकरं सुखदं अस्ति, अहं मम बलं उत्साहं पुनः आगच्छन्तं अनुभवामिमिस्टर् थोरोउगुड् जो प्रति अन्यदिने अवदत्:

त्वत्स्थाने सः विंशतिवर्षपर्यन्तं तिष्ठति⁠—सम्भवतः अधिकं ।”

विल्ली सदैव मया सह आलपति यदा सः शक्नोति, मां स्वस्य विशेषमित्रं इव व्यवहरतिमम महिलाः प्रतिज्ञां कृतवत्यः यत् अहं कदापि विक्रीतः भविष्यामि, अतः मम किमपि भयं अस्ति; अत्र मम कथा समाप्यतेमम क्लेशाः सर्वे समाप्ताः, अहं गृहे अस्मि; प्रायः यदा अहं पूर्णतः प्रबुद्धः भवामि तदा अहं चिन्तयामि यत् अहं अद्यापि बिर्ट्विकस्य उद्याने अस्मि, मम पुरातनैः मित्रैः सह सेववृक्षैः अधः स्थितः


Standard EbooksCC0/PD. No rights reserved