॥ ॐ श्री गणपतये नमः ॥

मम प्रारम्भिकं गृहम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

प्रथमं स्थानं यत् अहं स्मरामि तत् आसीत् विशालं सुखदं क्षेत्रं निर्मलजलस्य सरोवरेण सहछायादाराः वृक्षाः तस्य उपरि आसन्, गहनप्रदेशे नलिनीजलजानि वर्धन्ते स्मएकस्मिन् पार्श्वे हेजस्य उपरि कृष्टक्षेत्रं दृश्यते स्म, अपरस्मिन् पार्श्वे स्वामिनः गृहं मार्गस्य समीपे स्थितं द्वारस्य उपरि दृश्यते स्म; क्षेत्रस्य उच्चभागे सरलवृक्षाणां वनं आसीत्, अधोभागे प्रपातेन आच्छादितः प्रवाही नदी आसीत्

यदा अहं बालः आसम् तदा मम मातुः क्षीरेण जीवनं यापयामि स्म, यतः अहं तृणं खादितुं शक्नोमि स्मदिवसे अहं तस्याः पार्श्वे धावामि स्म, रात्रौ तस्याः समीपे शयनं करोमि स्मयदा उष्णं भवति स्म तदा वयं वृक्षाणां छायायां सरोवरस्य समीपे तिष्ठामः स्म, यदा शीतं भवति स्म तदा वनस्य समीपे सुखदं उष्णं शालां प्राप्नुमः स्म

यदा अहं तृणं खादितुं समर्थः अभवम् तदा मम माता दिवसे कार्यं कर्तुं गच्छति स्म, सायंकाले प्रत्यागच्छति स्म

मम समीपे क्षेत्रे षट् युवाः अश्वाः आसन्; ते मत्तः ज्येष्ठाः आसन्; केचन प्रौढाश्वैः समानाः आसन्अहं तैः सह धावामि स्म, महान् आनन्दः भवति स्म; वयं सर्वे मिलित्वा क्षेत्रं परितः यावत् शक्नुमः तावत् वेगेन धावामः स्मकदाचित् अस्माकं क्रीडा कठिना भवति स्म, यतः ते बहुधा दंशन्ति प्रहरन्ति धावन्ति

एकदा, यदा बहु प्रहाराः आसन्, मम माता मां आह्वयति स्म, ततः सा अवदत्:

अहं त्वां प्रार्थयामि यत् त्वं मम वचनं शृणोषिअत्र निवसन्तः अश्वाः श्रेष्ठाः सन्ति, परं ते कार्याश्वाः सन्ति, अतः ते शिष्टाचारं अधीतवन्तःत्वं सुशिक्षितः सुजातः असि; तव पिता अत्र प्रसिद्धः अस्ति, तव पितामहः न्यूमार्केटधावने द्विवारं पात्रं जितवान्; तव पितामही या कापि अश्वी मया दृष्टा तस्याः मधुरः स्वभावः आसीत्, अहं मां कदापि प्रहरन्तीं वा दंशन्तीं वा दृष्टवती इति मन्येअहं आशंसे यत् त्वं सौम्यः श्रेष्ठः भविष्यसि, कदापि दुष्टाचारं अधीष्यसे; स्वकार्यं सुखेन कुरु, यदा धावसि तदा पादौ उच्चौ कुरु, क्रीडायां अपि कदापि दंश प्रहर।”

अहं मम मातुः उपदेशं विस्मृतवान्; अहं जानामि स्म यत् सा बुद्धिमती वृद्धा अश्वा आसीत्, अस्माकं स्वामी तस्याः महत् मन्यते स्मतस्याः नाम आसीत् डचेस्, परं सः तां प्रायः पेट् इति आह्वयति स्म

अस्माकं स्वामी श्रेष्ठः दयालुः मनुष्यः आसीत्सः अस्मभ्यं श्रेष्ठं भोजनं, श्रेष्ठं निवासं, दयालुवचनानि ददाति स्म; सः अस्मभ्यं तस्य लघुशिशूनां इव दयालुवचनानि आख्याति स्मवयं सर्वे तं प्रेमामः स्म, मम माता तं अतीव प्रेम करोति स्मयदा सा तं द्वारे पश्यति स्म तदा सा आनन्देन ह्रेषति स्म, तस्य समीपं धावति स्मसः तां स्पृशति स्म, प्रहरति स्म , “भोः, पेट्, तव लघुः डार्की कथं अस्ति?” इति आख्याति स्मअहं कृष्णवर्णः आसम्, अतः सः मां डार्की इति आह्वयति स्म; ततः सः मम भागं रोटिकायाः ददाति स्म, यत् अतीव स्वादु आसीत्, कदाचित् मम मातुः कारणं गाजरम् आनयति स्मसर्वे अश्वाः तस्य समीपं आगच्छन्ति स्म, परं अहं मन्ये यत् वयं तस्य प्रियाः आस्ममम माता सर्वदा तं बाजारदिने नगरं लघुयानेन नयति स्म

कृषकबालकः डिक् नामकः कदाचित् अस्माकं क्षेत्रं आगच्छति स्म हेजस्य उपरि कृष्णद्राक्षाः चोरयितुम्यदा सः यावत् इच्छति तावत् खादति स्म तदा सः अश्वैः सह क्रीडितुं इच्छति स्म, तेषां उपरि प्रस्तरान् दण्डान् क्षिपति स्म तेषां धावनं कर्तुम्वयं तं बहु मन्यामहे स्म, यतः वयं धावितुं शक्नुमः स्म; परं कदाचित् प्रस्तरः आहत्य अस्मान् पीडयति स्म

एकदा सः एतां क्रीडां कुर्वन् आसीत्, जानाति स्म यत् स्वामी समीपस्थे क्षेत्रे आसीत्; परं सः तत्र आसीत्, यत् भवति तत् पश्यन्; सः हेजस्य उपरि शीघ्रं उत्प्लुत्य, डिकस्य बाहुं गृहीत्वा, तस्य कर्णे एतावत् प्रहारं करोति स्म यत् सः पीडया आश्चर्येण चीत्करोति स्मयदा वयं स्वामिनं दृष्टवन्तः तदा वयं समीपं धावित्वा यत् भवति तत् द्रष्टुं आगच्छामः स्म

दुष्टबालक!” सः अवदत्, “दुष्टबालक! अश्वान् अनुधावितुम्एतत् प्रथमं, द्वितीयं, परं एतत् अन्तिमं भविष्यतिअत्र⁠—गृह्णु तव धनं गच्छ गृहं; अहं त्वां मम कृषिक्षेत्रे पुनः इच्छामि।” इतिअतः वयं डिकं पुनः दृष्टवन्तःवृद्धः नियल्, यः अश्वानां पालनं करोति स्म, अस्माकं स्वामिनः इव सौम्यः आसीत्, अतः वयं सुखिनः आस्म


Standard EbooksCC0/PD. No rights reserved