अहं सुन्दरः भवितुम् आरब्धवान्; मम चर्म सूक्ष्मं कोमलं च अभवत्, तथा च उज्ज्वलकृष्णवर्णम् आसीत्। मम एकं श्वेतं पादं ललाटे च सुन्दरं श्वेतं तारकं च आसीत्। अहं अतीव सुन्दरः इति मन्यते स्म; मम स्वामी मां चतुर्षु वर्षेषु न विक्रीणीत; सः अवदत् यत् बालकाः पुरुषवत् कार्यं न कुर्युः, तथा च वत्साः अश्ववत् कार्यं न कुर्युः यावत् ते पूर्णतया वर्धिताः न भवन्ति।
यदा अहं चतुर्षु वर्षेषु आसम्, तदा स्क्वायर् गोर्डन् मां द्रष्टुम् आगच्छत्। सः मम नेत्राणि, मुखं, पादांश्च परीक्षितवान्; सः तान् सर्वान् स्पृष्टवान्; ततः अहं तस्य समक्षं गन्तुं धावितुं च अभवम्। सः मां प्रति अनुरक्तः इव प्रतीतः, सः अवदत्, “यदा सः सम्यक् प्रशिक्षितः भविष्यति, तदा सः अतीव सुशीलः भविष्यति।” मम स्वामी अवदत् यत् सः स्वयम् एव मां प्रशिक्षयिष्यति, यतः सः न इच्छति यत् अहं भीतः वा आहतः भवेयम्, तथा च सः तस्मिन् विषये कालं न अपास्यत्, यतः अग्रिमे दिने सः आरब्धवान्।
प्रत्येकः न जानाति यत् प्रशिक्षणं किम् इति, अतः अहं तत् वर्णयिष्यामि। तत् अर्थः यत् अश्वः सैडलं ब्रिडलं च धारयितुं शिक्ष्यते, तथा च तस्य पृष्ठे पुरुषः, स्त्री वा बालकः वहितुं शिक्ष्यते; तेषां इच्छानुसारं गन्तुं शिक्ष्यते, तथा च शान्ततया गन्तुं शिक्ष्यते। एतदतिरिक्तं सः कॉलरं, क्रपरं, ब्रीचिंगं च धारयितुं शिक्ष्यते, तथा च तेषां धारणसमये स्थिरः भवितुं शिक्ष्यते; ततः तस्य पृष्ठे कार्टः वा चेजः निगड्यते, येन सः तं विना गन्तुं वा धावितुं न शक्नोति; तथा च सः शीघ्रं वा मन्दं गच्छति, यथा तस्य सारथिः इच्छति। सः कदापि यत् पश्यति तस्मात् न उत्पतति, न अन्यान् अश्वान् सम्बोधयति, न दशति, न प्रहरति, न स्वस्य कोऽपि इच्छां धारयति; किन्तु सर्वदा स्वामिनः इच्छां करोति, यद्यपि सः अतीव क्लान्तः वा क्षुधार्तः भवति; किन्तु सर्वेषां दुष्करतमं तत् यत्, यदा तस्य हार्नेस् एकवारं धृतं भवति, तदा सः न आनन्दाय उत्पतितुं शक्नोति, न च श्रान्त्याः कारणेन शयितुं शक्नोति। अतः भवन्तः पश्यन्ति यत् इदं प्रशिक्षणं महत्त्वपूर्णं कार्यम् अस्ति।
अहं निश्चयेन दीर्घकालं यावत् हाल्टरं हेड्स्टालं च उपयुक्तवान्, तथा च क्षेत्रेषु पथिषु च शान्ततया नीतः अभवम्, किन्तु अधुना मया बिट् ब्रिडलं च धारयितव्यम् आसीत्; मम स्वामी मम कृते यथापूर्वं किञ्चित् यवं दत्तवान्, तथा च बहु प्रलोभनानन्तरं सः बिट् मम मुखे स्थापितवान्, ब्रिडलं च निगडितवान्, किन्तु तत् अतीव अप्रियम् आसीत्! ये कदापि बिट् मुखे न धृतवन्तः, ते न जानन्ति यत् तत् कियत् दुष्करं भवति; पुरुषस्य अङ्गुलिसमानं शीतलं कठिनं लोहखण्डं मम मुखे, दन्तेषु मध्ये, जिह्वायां च निक्षिप्यते, तस्य अन्तौ मम मुखस्य कोणे निर्गच्छतः, तथा च तत् मम शिरसः उपरि, कण्ठस्य अधः, नासिकायाः परितः, चिबुकस्य अधः च पट्टकैः दृढतया ध्रियते; येन भवतः कथं अपि तत् अप्रियं कठिनं वस्तुं त्यक्तुं न शक्यते; तत् अतीव दुष्करम्! आम्, अतीव दुष्करम्! अहं तथा एव मन्ये स्म; किन्तु अहं जानामि स्म यत् मम माता सर्वदा बिट् धारयति स्म यदा सा बहिः गच्छति स्म, तथा च सर्वे अश्वाः धारयन्ति स्म यदा ते वयस्काः भवन्ति स्म; अतः, यवैः सह, मम स्वामिनः प्रहारैः, स्नेहपूर्णवाक्यैः, कोमलव्यवहारैः च अहं बिट् ब्रिडलं च धारयितुं शिक्षितवान्।
ततः सैडलम् आगतम्, किन्तु तत् अर्धमात्रापि न दुष्करम् आसीत्; मम स्वामी तत् मम पृष्ठे अतीव कोमलतया स्थापितवान्, यदा वृद्धः डॅनियल् मम शिरः धृतवान्; ततः सः मम शरीरस्य अधः गर्थ्स् दृढतया निगडितवान्, सर्वदा मां प्रहृत्य सम्बोधयन्; ततः मया किञ्चित् यवं खादितम्, ततः किञ्चित् नीतः अभवम्; तथा च सः प्रतिदिनं एतत् कृतवान् यावत् अहं यवान् सैडलं च अन्विष्यम्। अन्ते, एकस्मिन् प्रातःकाले, मम स्वामी मम पृष्ठे आरूढः, मां कोमले तृणे चारयित्वा मार्गे नीतवान्। तत् निश्चयेन विचित्रं अनुभूतम्; किन्तु अहं वक्तुं इच्छामि यत् अहं स्वामिनं वहितुं अतीव गर्वितः अनुभूतवान्, तथा च सः प्रतिदिनं किञ्चित् कालं यावत् मां वहितुं प्रारब्धवान्, अतः शीघ्रम् एव अहं तस्य अभ्यस्तः अभवम्।
अग्रिमं अप्रियं कार्यम् आसीत् लोहपादुकानां धारणम्; तत् अपि आदौ अतीव दुष्करम् आसीत्। मम स्वामी मया सह लोहकारस्य भट्ठीं गतवान्, यत् अहं न आहतः वा भीतः भवेयम् इति। लोहकारः मम पादान् एकैकशः स्वहस्ते गृहीतवान्, तथा च किञ्चित् खुरं छेदितवान्। तत् मां न पीडितवान्, अतः अहं त्रिषु पादेषु स्थिरः अभवम् यावत् सः सर्वान् पादान् कृतवान्। ततः सः मम पादस्य आकारस्य लोहखण्डं गृहीतवान्, तत् मम पादे निगडितवान्, तथा च पादुकायां किञ्चित् कीलान् मम खुरे निगडितवान्, येन पादुका दृढतया स्थापिता अभवत्। मम पादाः अतीव कठिनाः गुरवः च अनुभूताः, किन्तु कालान्तरे अहं तस्य अभ्यस्तः अभवम्।
अधुना एतावत् प्राप्तवान्, मम स्वामी मां हार्नेस् प्रति प्रशिक्षयितुं प्रारब्धवान्; तत्र बहूनि नूतनानि वस्तूनि धारयितव्यानि आसन्। प्रथमं, मम कण्ठे दृढं गुरु कॉलरं, तथा च ब्रिडलं यस्य महान्तौ पार्श्वखण्डौ मम नेत्रयोः सम्मुखं स्थितौ आस्ताम्, तौ ब्लिंकर्स् इति उच्येते, तथा च तौ निश्चयेन ब्लिंकर्स् आस्ताम्, यतः अहं कस्यां अपि दिशि न पश्यामि, किन्तु केवलं सम्मुखे; ततः, लघु सैडलम् आसीत् यस्य अप्रियः दृढः पट्टः मम पुच्छस्य अधः गच्छति स्म; तत् क्रपरम् आसीत्। अहं क्रपरं द्वेष्टवान्; मम दीर्घं पुच्छं द्विगुणीकृत्य तस्मिन् पट्टे निक्षिप्तुम् अतीव दुष्करम् आसीत्। अहं कदापि प्रहर्तुं न इच्छितवान्, किन्तु निश्चयेन अहं तादृशं श्रेष्ठं स्वामिनं प्रति प्रहर्तुं न शक्तवान्, अतः कालान्तरे अहं सर्वेषां वस्तूनां अभ्यस्तः अभवम्, तथा च मम माता इव कार्यं कर्तुं शक्तवान्।
अहं मम प्रशिक्षणस्य एकं भागं उल्लेखितुं न विस्मरामि, यत् अहं सर्वदा अतीव महत्त्वपूर्णं लाभं मन्ये। मम स्वामी मां पक्षद्वयं यावत् समीपस्थस्य कृषकस्य गृहे प्रेषितवान्, यस्य क्षेत्रस्य एकं पार्श्वं रेलमार्गेण परिवृत्तम् आसीत्। तत्र किञ्चित् मेषाः गावः च आसन्, तथा च अहं तेषां मध्ये नीतः अभवम्।
अहं कदापि न विस्मरामि यत् प्रथमं रेलयानं गतवान्। अहं शान्ततया तृणं खादन् आसम् यत् क्षेत्रं रेलमार्गात् पृथक् करोति स्म, यदा अहं दूरे विचित्रं शब्दं श्रुतवान्, तथा च अहं न जानामि स्म यत् तत् कुतः आगच्छति—धावनशब्देन, खडखडाटेन, धूमस्य उत्सर्गेण च—किञ्चित् दीर्घं कृष्णवर्णं रेलयानं गतवान्, तथा च अहं श्वासं ग्रहीतुं न शक्तवान् यावत् तत् गतवान्। अहं परिवृत्य क्षेत्रस्य दूरस्थं पार्श्वं यावत् शीघ्रतया धावितवान्, तथा च तत्र स्थित्वा आश्चर्येण भयेन च श्वासं गृहीतवान्। तस्मिन् दिने बहवः अन्ये रेलयानाः गतवन्तः, केचन मन्दतया; ते समीपस्थं स्थानकं प्रति आगतवन्तः, तथा च कदापि भयङ्करं क्रन्दनं कर्तुं प्रारब्धवन्तः यावत् ते स्थगिताः अभवन्। अहं तत् अतीव भयङ्करं मन्ये स्म, किन्तु गावः शान्ततया तृणं खादन्त्यः आसन्, तथा च ताः कदापि शिरः न उन्नीतवत्यः यदा तत् भयङ्करं वस्तु धूमं उत्सृज्य गर्जनशब्देन गच्छति स्म।
प्रथमानां दिनानां यावत् अहं शान्ततया तृणं खादितुं न शक्तवान्; किन्तु यदा अहं ज्ञातवान् यत् इदं भयङ्करं प्राणी कदापि क्षेत्रे न आगच्छति, न च मम किमपि अनिष्टं करोति, तदा अहं तत् उपेक्षितुं प्रारब्धवान्, तथा च शीघ्रम् एव अहं रेलयानस्य गमनं प्रति गोमेषवत् उदासीनः अभवम्।
तदनन्तरं अहं बहून् अश्वान् दृष्टवान् ये वाष्पयन्त्रस्य दर्शने श्रवणे च अतीव भीताः चञ्चलाः च भवन्ति; किन्तु मम श्रेष्ठस्य स्वामिनः स्नेहस्य कृते, अहं रेलस्थानकेषु स्वस्य स्थिरे इव निर्भयः अस्मि।
अधुना यदि कश्चित् युवानं अश्वं सम्यक् प्रशिक्षयितुं इच्छति, तर्हि सः एव मार्गः।
मम स्वामी सर्वदा मां मम मात्रा सह द्विहार्नेस् याने वहति स्म, यतः सा स्थिरा आसीत्, तथा च सा मां श्रेष्ठतया गन्तुं शिक्षयितुं शक्तवती आसीत् यत् अन्यः अश्वः न शक्तवान् आसीत्। सा मां अवदत् यत् यथा अहं श्रेष्ठतया व्यवहरामि, तथा अहं श्रेष्ठतया व्यवह्रिये, तथा च सर्वदा स्वामिनं प्रसादयितुं श्रेष्ठतया प्रयत्नं कर्तुं बुद्धिमत् अस्ति, “किन्तु,” सा अवदत्, “बहवः प्रकाराः पुरुषाः सन्ति; श्रेष्ठाः चिन्तनशीलाः पुरुषाः यथा अस्माकं स्वामी, यं सेवितुं कश्चन अपि अश्वः गर्वितः भवेत्; तथा च दुष्टाः निर्दयाः पुरुषाः, ये कदापि अश्वं वा श्वानं वा स्वकीयं इति उक्तुं न अर्हन्ति। तदतिरिक्तं, बहवः मूर्खाः पुरुषाः, अहङ्कारिणः, अज्ञाः, असावधानाः च, ये कदापि चिन्तितुं न प्रयत्नन्ति; एते सर्वेभ्यः अधिकान् अश्वान् नाशयन्ति, केवलं बुद्ध्यभावात्; ते तत् न इच्छन्ति, किन्तु ते तत् कर्तुं प्रयत्नन्ति। अहं आशंसे यत् भवान् श्रेष्ठेषु हस्तेषु पतिष्यति; किन्तु अश्वः कदापि न जानाति यत् कः तं क्रीणीते, वा कः तं वहति; अस्माकं कृते सर्वं संयोगः अस्ति; किन्तु अहं तथापि वदामि, यत्र कुत्र अपि भवान् श्रेष्ठतया प्रयत्नं करोतु, तथा च स्वस्य श्रेष्ठं नाम रक्षतु।”