अहं लण्डननगरे अश्वानां बहुविधं दुःखं दृष्टवान्, तच्च बहुधा स्वल्पेन सामान्यबुद्ध्या निवारितं स्यात्। यदि अस्माकं युक्तिपूर्वकं व्यवहारः क्रियते तर्हि अस्माकं कठिनं कार्यं न बाधते, अहं निश्चितं वदामि यत् बहवः दरिद्रैः नीयमानाः अश्वाः ये मम तुल्यायां स्थितौ आसन् तेषां जीवनं ममापेक्षया सुखमयं आसीत्, यदा अहं काउण्टेस् ऑफ् डब्ल्यू⸺ इत्यस्याः रथे रजतमयेन सज्जितेन उच्चाहारेण च गच्छामि स्म।
अहं बहुधा हृदयेन दृष्टवान् यत् कथं लघवः अश्वाः उपयुज्यन्ते स्म, गुरुभारैः आकृष्यमाणाः अथवा क्रूरैः बालकैः प्रहारैः आहताः। एकदा अहं एकं लघुं धूसरवर्णं अश्वं दृष्टवान्, यस्य घनं केशपाशं सुन्दरं च शिरः आसीत्, यः मेरिलेग्स् इत्यस्य तुल्यः आसीत्, यदि अहं सज्जितः न आसिष्यं तर्हि अहं तं प्रति हेषितवान् स्याम्। सः गुरुं शकटं आकर्षितुं प्रयत्नं करोति स्म, यदा एकः बलवान् कठोरः बालकः तस्य उदरे चाबुकेन प्रहरति स्म तस्य लघुं मुखं च क्रूरतया आकर्षति स्म। किं सः मेरिलेग्स् आसीत्? सः तस्य तुल्यः एव आसीत्; किन्तु श्रीमान् ब्लोम्फील्डः तं कदापि विक्रेतुं न इच्छति स्म, अहं चिन्तयामि यत् सः तं न विक्रीणीते स्म; किन्तु एषः अपि तादृशः एव लघुः सुजनः आसीत्, यस्य यौवने सुखमयं स्थानं आसीत्।
अहं बहुधा दृष्टवान् यत् मांसविक्रयकाणां अश्वाः अतिवेगेन धावन्ति स्म, यद्यपि अहं न जानामि स्म यत् किमर्थं एवं भवति स्म, यावत् एकदा अस्माभिः सेंट् जॉन्स् वुड् इत्यत्र किञ्चित् कालं प्रतीक्षितव्यम् आसीत्। तत्र एकः मांसविक्रयकस्य पण्यशाला आसीत्, यदा अस्माभिः स्थित्वा एकः मांसविक्रयकस्य शकटः अतिवेगेन आगच्छत्। अश्वः उष्णः अतीव श्रान्तः च आसीत्; सः स्वं शिरः अधः नमयति स्म, यदा तस्य उच्छ्वसितं पार्श्वं कम्पमानं च पादं दर्शयति स्म यत् सः कथं कठिनं नीतः आसीत्। बालकः शकटात् उत्पत्य बक्सं गृह्णाति स्म, यदा स्वामी पण्यशालायाः बहिः अतीव अप्रसन्नः आगच्छत्। अश्वं दृष्ट्वा सः क्रोधेन बालकं प्रति अवर्तत।
“कति वारं अहं त्वां वदामि यत् एवं न चालयेत्? त्वं पूर्वं अश्वं नष्टं कृतवान्, तस्य प्राणं च भग्नं कृतवान्, त्वं एवं एव एतं अपि नष्टं करिष्यसि। यदि त्वं मम स्वपुत्रः न आसीः तर्हि अहं त्वां तत्क्षणं निष्कासयेयम्; एवं स्थितौ अश्वं पण्यशालायां आनेतुं लज्जा अस्ति; त्वं एवं चालनायाः कारणात् पुलिसेन गृहीतुं शक्यः असि, यदि त्वं गृहीतः भविष्यसि तर्हि मां प्रति बेल् इत्यस्य आशां मा कुरु, यतः अहं त्वां यावत् श्रान्तः न भवामि तावत् वदामि; त्वं स्वयं सावधानः भव।”
एतां वाचं श्रुत्वा बालकः मौनं दृढं च स्थितवान्, किन्तु यदा तस्य पिता विरतः अभवत् तदा सः क्रोधेन उक्तवान्। तस्य दोषः न आसीत्, सः दोषं न स्वीकरिष्यति; सः सर्वदा आज्ञानुसारं एव गच्छति स्म।
“त्वं सर्वदा वदसि, ‘अधुना शीघ्रं भव; अधुना सावधानः भव!’ यदा अहं गृहेभ्यः गच्छामि तदा एकः प्रातः भोजनाय मेषस्य पादं इच्छति, अहं चतुर्थांशघण्टायां तत् आनेतव्यः अस्मि; अन्यः पाचकः गोमांसं आदेष्टुं विस्मृतवान्, अहं तत् आनेतव्यः अस्मि, अल्पकाले एव आगन्तव्यः अस्मि, अन्यथा स्वामिनी मां तर्जयिष्यति; गृहपालिका वदति यत् तेषां अतिथयः अकस्मात् आगच्छन्ति, तेषां कृते तत्क्षणं किञ्चित् मांसं प्रेषयितव्यम्; चन्द्रकलायाः ४ संख्यायां स्थिता महिला स्वं भोजनं मांसम् आगच्छति यावत् न आदिशति, एवं सर्वदा शीघ्रं शीघ्रं भवति। यदि गृहस्थाः स्वेषां आवश्यकतां चिन्तयेयुः, पूर्वदिने एव मांसम् आदिशेयुः तर्हि एतादृशः कोलाहलः न भवेत्!”
“अहं श्रेयः इच्छामि यत् ते एवं कुर्युः,” मांसविक्रयकः उक्तवान्, “एतत् मम बहुविधं क्लेशं निवारयेत्, यदि अहं पूर्वं जानीयाम् तर्हि अहं स्वग्राहकान् अधिकं युक्तिपूर्वकं सन्तोषयेयम्—किन्तु अत्र! किमर्थं वदामि—कः कदापि मांसविक्रयकस्य सुविधां मांसविक्रयकस्य अश्वं च चिन्तयति! अधुना, तं अन्तः नय, तं सुष्ठु पालय; स्मर, सः अद्य पुनः न गच्छति, यदि अन्यत् किमपि आवश्यकं भवति तर्हि त्वं स्वयं बक्से तत् वह।” एतत् उक्त्वा सः अन्तः गतः, अश्वः च नीतः।
किन्तु सर्वे बालकाः क्रूराः न भवन्ति। अहं किञ्चित् बालकान् दृष्टवान् ये स्वस्य अश्वं गर्दभं वा प्रियकुक्कुरं इव प्रेम्णा पालयन्ति स्म, ते लघवः प्राणिनः स्वस्य युवचालकानां कृते प्रसन्नतया स्वेच्छया च कार्यं कुर्वन्ति स्म यथा अहं जेरी इत्यस्य कृते कार्यं करोमि। कदाचित् कठिनं कार्यं भवति, किन्तु मित्रस्य हस्तः स्वरः च तत् सुकरं करोति।
एकः युवा कोस्टर-बालकः अस्माकं वीथ्यां शाकं आलुकं च आनेतुं आगच्छति स्म; तस्य एकः वृद्धः अश्वः आसीत्, न अतीव सुन्दरः, किन्तु अहं यं प्रसन्नतमं साहसिकं च लघु प्राणिनं दृष्टवान्, तौ द्वौ यथा परस्परं प्रेम्णा पालयन्ति स्म तत् दृष्ट्वा आनन्दः भवति स्म। अश्वः स्वस्य स्वामिनं कुक्कुरं इव अनुगच्छति स्म, यदा सः स्वस्य शकटे आरोहति तदा चाबुकं वचनं विना एव धावति स्म, वीथ्यां प्रसन्नतया खडखडायति स्म यथा सः राण्याः अश्वशालायाः बहिः आगच्छति स्म। जेरी बालकं प्रति प्रीतिं करोति स्म, तं प्रिन्स् चार्ली इति आह्वयति स्म, यतः सः वदति स्म यत् सः कदाचित् चालकानां राजा भविष्यति।
एकः वृद्धः जनः अपि अस्माकं वीथ्यां लघुं कोयलशकटं आनेतुं आगच्छति स्म; सः कोयलवाहकस्य शिरस्त्राणं धरति स्म, कठोरः कृष्णवर्णः च दृश्यते स्म। सः स्वस्य वृद्धेन अश्वेन सह वीथ्यां मिलित्वा गच्छति स्म, यथा द्वौ सुहृदौ परस्परं जानन्तौ; अश्वः स्वेच्छया तेषां द्वारेषु स्थित्वा येषां तस्मात् कोयलं गृह्णन्ति स्म; सः स्वस्य स्वामिनं प्रति एकं कर्णं नमयति स्म। वृद्धस्य आह्वानं वीथ्यां दूरतः एव श्रूयते स्म। अहं न जानामि स्म यत् सः किं वदति स्म, किन्तु बालकाः तं “ओल्ड् बा-आ-आर् हू” इति आह्वयन्ति स्म, यतः तत् तादृशं एव श्रूयते स्म। पोली तस्मात् कोयलं गृह्णाति स्म, अतीव मैत्रीपूर्णा च आसीत्, जेरी च वदति स्म यत् एतत् चिन्तयितुं सुखं भवति यत् एकः वृद्धः अश्वः दरिद्रे स्थाने अपि कथं सुखी भवति।