॥ ॐ श्री गणपतये नमः ॥

मेरिलेग्सःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

श्रीमान् ब्लोम्फील्डः, उपाध्यायः, बहून् पुत्रान् पुत्रीश्च अकरोत्; कदाचित् ते आगच्छन्ति स्म जेस्सी-फ्लोराभ्यां सह क्रीडितुम्एका कन्या जेस्सी-इव वृद्धा आसीत्; द्वौ बालकौ तस्या अपेक्षया वृद्धौ आस्ताम्, अनेके लघवः आसन्यदा ते आगच्छन्ति स्म तदा मेरिलेग्सस्य बहु कार्यं भवति स्म, यतः तेषां प्रियतमं कार्यं आसीत् तस्य उपरि आरोहणं कृत्वा उद्याने गृह-प्राङ्गणे अधिक्षेपणम्, एतत् ते घण्टापर्यन्तं कुर्वन्ति स्म

एकस्मिन् अपराह्णे सः तैः सह बहुकालं बहिः आसीत्, यदा जेम्सः तं आनयत् तस्य रज्जुं बबन्ध सः अवदत्:

अत्र, हे दुष्ट, स्वव्यवहारं सावधानं कुरु, अन्यथा वयं क्लेशं प्राप्स्यामः।”

किं त्वं कृतवान् असि, मेरिलेग्स?” अहं पृष्टवान्

अहो!” सः अवदत्, स्वल्पं शिरः कम्पयन्, “अहं केवलं तान् युवकान् पाठं दत्तवान्; ते जानन्ति स्म यदा तेषां पर्याप्तं भवति, यदा मम पर्याप्तं भवति, अतः अहं तान् पृष्ठतः अपातयम्; एतत् एव ते अवबोधयितुं शक्तवन्तः।”

किम्!” अहं अवदम्, “त्वं बालकान् अपातयः? अहं मन्ये यत् त्वं ततः श्रेष्ठं जानासि! किं त्वं जेस्सी-फ्लोरायाः अपातयः?”

सः अतीव क्रुद्धः दृश्यते स्म, अवदत् :

निश्चयेन ; अहं तादृशं कार्यं कुर्याम् यत् स्थिरं प्राप्नुयाम् यत् उत्तमतमं यवं आगच्छेत्; किम्, अहं अस्माकं युवतीनां प्रति स्वामिनः इव सावधानः अस्मि, लघूनां अहं एव तान् अधिक्षेपणं शिक्षयामियदा ते भीताः दृश्यन्ते स्म अथवा मम पृष्ठे अस्थिराः भवन्ति स्म तदा अहं मृदुः शान्तः गच्छामि यथा वृद्धा मार्जारी पक्षिणं अनुसरति; यदा ते सम्यक् भवन्ति तदा अहं पुनः शीघ्रं गच्छामि, पश्य, तान् एतस्य अभ्यासं कर्तुम्; अतः त्वं मां उपदेशं कर्तुं क्लेशं मा कुरु; अहं तेषां बालकानां श्रेष्ठः मित्रं श्रेष्ठः अधिक्षेपण-शिक्षकः अस्मिते , बालकाः,” सः अवदत्, स्वकेशरं कम्पयन्, “अतीव भिन्नाः सन्ति; ते अस्माभिः इव शिक्षितव्याः यदा वयं बालाः आस्म, एवं किं किम् इति शिक्षितव्याःअन्ये बालकाः मां प्रायः द्वे घण्टे अधिक्षिप्तवन्तः, ततः बालकाः मन्यन्ते स्म यत् तेषां वारः आगतः, एवं आसीत्, अहं अतीव सहमतः आसम्ते मां पर्यायेण अधिक्षिप्तवन्तः, अहं तान् क्षेत्रेषु उद्याने शीघ्रं अधिक्षिप्तवान्, एकं शुभं घण्टापर्यन्तम्ते प्रत्येकं महान् हेजल-दण्डं छित्त्वा अधिक्षेपण-चाबुकं कृतवन्तः, तं अल्पाधिकं प्रहृतवन्तः; परं अहं तत् सुखेन स्वीकृतवान्, यावत् अन्ते अहं मन्ये यत् अस्माकं पर्याप्तं भवति, अतः अहं द्वित्रिवारं सूचनार्थं स्थितवान्बालकाः, पश्य, मन्यन्ते यत् अश्वः अथवा टट्टुः वाष्पयन्त्रं कण्डोलयन्त्रं वा इव भवति, यावत् यावच्च शीघ्रं गन्तुं शक्नोति; ते कदापि मन्यन्ते यत् टट्टुः श्रान्तः भवितुं शक्नोति, अथवा किमपि भावनाः भवितुं शक्नोति; अतः यः मां प्रहरति स्म सः अवबोधयत्, अहं पृष्ठपादौ उत्थाप्य तं पृष्ठतः अपातयम्⁠—एतत् एवसः पुनः मयि आरूढः, अहं तादृशम् एव अकरवम्ततः अन्यः बालकः आरूढः, यावत् सः स्वदण्डं प्रयोक्तुं आरब्धवान् तावत् अहं तं तृणे अपातयम्, एवं यावत् ते अवबोधयितुं शक्तवन्तः⁠—एतत् एवते दुष्टाः बालकाः सन्ति; ते निर्दयाः भवितुं इच्छन्तिअहं तान् अतीव प्रियान् मन्ये; परं पश्य, अहं तेभ्यः पाठं दातव्यः आसम्यदा ते मां जेम्सस्य समीपं आनयन्ति स्म तस्य तादृशान् महान् दण्डान् दृष्ट्वा सः अतीव क्रुद्धः आसीत् इति मन्येसः अवदत् यत् ते केवलं गोपालानां जिप्सी-जनानां योग्याः सन्ति, तु युव-सज्जनानाम्।”

यदि अहं त्वं भवेयम्,” जिञ्जरः अवदत्, “अहं तेभ्यः बालकेभ्यः शोभनं प्रहारं दद्याम्, एतत् तेभ्यः पाठं दद्यात्।”

निश्चयेन त्वं दद्याः,” मेरिलेग्सः अवदत्, “परं अहं तादृशः मूर्खः (क्षम्यताम्) यत् अस्माकं स्वामिनं क्रुद्धं करोमि अथवा जेम्सः मां लज्जितं करोतिअपि , ते बालकाः मम संरक्षणे सन्ति यदा ते अधिक्षिपन्ति; अहं त्वां कथयामि यत् ते मयि न्यस्ताः सन्तिकिम्, केवलं अन्यस्मिन् दिवसे अहं अस्माकं स्वामिनं श्रीमत्याः ब्लोम्फील्डायाः प्रति अवदन्तं श्रुतवान्, ‘हे प्रिये महोदये, भवती बालकेषु चिन्तां मा कुरुतु; अस्माकं वृद्धः मेरिलेग्सः तेषां प्रति भवत्याः मम इव सावधानः भविष्यति; अहं भवतीं विश्वासयामि यत् अहं तं टट्टुं कस्यापि धनेन विक्रीयाम्, सः अतीव शोभन-स्वभावः विश्वासयोग्यः अस्ति,’ किं त्वं मां तादृशं कृतघ्नं पशुं मन्यसे यत् अहं सर्वं स्नेहपूर्णं व्यवहारं यत् अत्र पञ्चवर्षाणि प्राप्तवान् अस्मि, सर्वं विश्वासं यत् ते मयि न्यस्तवन्तः सन्ति, विस्मरामि, द्वयोः अज्ञानिनां बालकयोः दुर्व्यवहारं कृतवतोः कारणात् दुष्टः भवामि? , ! त्वं कदापि शोभनं स्थानं प्राप्तवती यत्र ते त्वां स्नेहेन व्यवहरन्ति स्म, अतः त्वं जानासि, अहं त्वां दुःखितां मन्ये; परं अहं त्वां कथयामि यत् शोभनानि स्थानानि शोभनान् अश्वान् करोतिअहं अस्माकं जनान् किमपि कारणेन क्रुद्धान् करोमि; अहं तान् प्रेम करोमि, करोमि ,” मेरिलेग्सः अवदत्, सः नासया नीचंहो, हो, हो!” इति अकरोत्, यथा सः प्रातः कुर्यात् यदा सः जेम्सस्य पदचारं द्वारे शृणोति स्म

अपि ,” सः अवदत्, “यदि अहं प्रहारं कर्तुं आरभेय तदा अहं कुत्र भवेयम्? किम्, क्षणेन विक्रीतः, कोऽपि चरित्रं, अहं कस्यचित् कसाई-बालकस्य अधीनः दासः भवेयम्, अथवा कस्यचित् समुद्रतीयस्थाने मृत्युपर्यन्तं कार्यं कर्तव्यं भवेत् यत्र कोऽपि मम प्रति चिन्तां कुर्यात्, केवलं यावत् शीघ्रं गन्तुं शक्नोमि इति ज्ञातुम्, अथवा कस्यचित् रथे त्रयः चतुरः वा महान्तः जनाः सन्ति ये रविवारस्य उत्सवार्थं बहिः गच्छन्ति, यथा अहं पूर्वं यत्र निवसामि स्म तत्र अनेकवारं दृष्टवान् अस्मि; ,” सः अवदत्, शिरः कम्पयन्, “अहं आशां करोमि यत् अहं कदापि तत्र आगच्छेयम्।”


Standard EbooksCC0/PD. No rights reserved