द्विवर्षात्पूर्वं किञ्चित् घटनां स्मरामि यां कदापि न विस्मृतवान्। वसन्तस्य आरम्भे एव आसीत्; रात्रौ किञ्चित् हिमपातः अभवत्, वनानि क्षेत्राणि च मन्दं धूम्रावृतानि आसन्। अहं च अन्ये वत्साः क्षेत्रस्य निम्नभागे चरन्तः आस्म यदा दूरतः श्वानां रवः इव श्रुतः। वत्सानां ज्येष्ठः शिरः उत्थाप्य कर्णौ प्रसार्य उक्तवान्, “एते श्वानः!” इति, तत्क्षणं एव धावित्वा गतः, अन्ये अपि वयम् तस्य अनुगताः क्षेत्रस्य उच्चभागं प्रति गतवन्तः, यत्र वयं वेठस्य उपरि दृष्ट्वा अनेकानि क्षेत्राणि पश्यामः। मम माता च अस्माकं स्वामिनः प्राचीनः अश्वः च समीपे एव स्थित्वा सर्वं जानन्तौ इव आस्ताम्।
“ते शशकं प्राप्तवन्तः,” इति मम माता उक्तवती, “यदि ते इतोऽपि आगच्छन्ति तर्हि वयं मृगयां द्रक्ष्यामः।”
शीघ्रं एव श्वानः अस्माकं समीपस्थं यवक्षेत्रं प्रति धावन्तः आसन्। तेषां रवः इव कदापि न श्रुतः। ते न बुक्कन्ति स्म, न च क्रोशन्ति स्म, न च क्रन्दन्ति स्म, परं “यो! यो, ओ, ओ! यो! यो, ओ, ओ!” इति उच्चैः रवं कुर्वन्तः आसन्। तेषां पश्चात् अश्वारूढाः अनेके जनाः आगच्छन्तः, केचित् हरितवस्त्रधारिणः, सर्वे यथा शक्यं तथा धावन्तः। प्राचीनः अश्वः नासिकां प्रसार्य तान् उत्सुकतया पश्यति स्म, वयम् च युवानः वत्साः तैः सह धावितुम् इच्छामः, परं ते शीघ्रं एव निम्नक्षेत्रेषु गतवन्तः; अत्र ते स्थिताः इव प्रतीयन्ते स्म; श्वानाः बुक्कनं विरम्य भूमौ नासिकां स्थापयित्वा सर्वतः धावन्तः आसन्।
“ते गन्धं विस्मृतवन्तः,” इति प्राचीनः अश्वः उक्तवान्, “कदाचित् शशकः मुक्तः भविष्यति।”
“कः शशकः?” इति अहम् उक्तवान्।
“अहो! न जानामि कः शशकः; सम्भवतः अस्माकं वनस्य शशकः एव भवेत्; यः कश्चित् शशकः प्राप्यते सः श्वानां मनुष्याणां च धावनाय पर्याप्तः;” इति उक्त्वा श्वानाः पुनः “यो! यो, ओ, ओ!” इति रवं कुर्वन्तः आसन्, ते च पुनः सर्वे एकत्रिताः अस्माकं क्षेत्रं प्रति पूर्णवेगेन आगच्छन्तः, यत्र उच्चः तटः वेठः च नदीं अतिक्रम्य स्थितः आसीत्।
“इदानीं वयं शशकं द्रक्ष्यामः,” इति मम माता उक्तवती; तदैव भयाकुलः शशकः वनं प्रति धावित्वा गतः। श्वानाः आगच्छन्तः; ते तटं अतिक्रम्य नदीं उल्लङ्घ्य क्षेत्रं प्रति धावन्तः आसन्, तेषां पश्चात् मृगयाकाराः आगच्छन्तः। षट् अष्टौ वा जनाः स्वअश्वान् श्वानां समीपं नेतुं प्रयत्नं कुर्वन्तः आसन्। शशकः वेठं प्रवेष्टुं प्रयत्नं कृतवान्; परं सः अतीव घनः आसीत्, सः च तीव्रं परिवर्त्य मार्गं प्रति धावितुं प्रयत्नं कृतवान्, परं सः अतीव विलम्बितः आसीत्; श्वानाः तं प्राप्य उन्मत्तरवं कुर्वन्तः आसन्; वयं एकं क्रन्दनं श्रुतवन्तः, तत् च तस्य अन्तः आसीत्। एकः मृगयाकारः आगत्य श्वानान् ताडयित्वा दूरं नीतवान्, ये शीघ्रं एव तं खण्डशः करिष्यन्ति स्म। सः तस्य पादं गृहीत्वा रुधिरसिक्तं उत्थापितवान्, सर्वे च सज्जनाः प्रसन्नाः इव आसन्।
अहं तु अतीव आश्चर्यचकितः आसम् यत् प्रथमं नद्याः समीपे किं घटितं तत् न दृष्टवान्; परं यदा दृष्टवान् तदा दुःखदृश्यं दृष्टवान्; द्वौ उत्तमौ अश्वौ पतितौ आस्ताम्, एकः नद्यां संघर्षं कुर्वन् आसीत्, अपरः च तृणेषु करुणं रुदन् आसीत्। एकः अश्वारोही पङ्केन आवृतः जलात् निर्गच्छन् आसीत्, अपरः च निश्चलः पतितः आसीत्।
“तस्य ग्रीवा भग्ना,” इति मम माता उक्तवती।
“तस्य एव योग्यं,” इति एकः वत्सः उक्तवान्।
अहम् अपि तथा एव मन्ये स्म, परं मम माता अस्माभिः सह न सम्मतवती।
“ननु न,” इति सा उक्तवती, “तत् न वक्तव्यम्; यद्यपि अहं प्राचीना अश्वा अस्मि, बहु किञ्चित् दृष्टवती श्रुतवती च अस्मि, तथापि न जानामि यत् मनुष्याः किमर्थं एतस्य क्रीडायाः प्रेमिणः भवन्ति; ते स्वयम् आत्मानं पीडयन्ति, उत्तमान् अश्वान् नाशयन्ति, क्षेत्राणि च विध्वंसयन्ति, एतत् सर्वं शशकस्य लोमशस्य वा मृगस्य कृते, यं ते अन्यप्रकारेण सुकरं प्राप्नुयुः; परं वयम् केवलम् अश्वाः स्मः, न जानीमः।”
मम माता एतत् वदन्ती आसीत् यावत् वयम् स्थित्वा पश्यामः। बहवः अश्वारोहाः तं युवकं प्रति गतवन्तः; परं अस्माकं स्वामी, यः सर्वं पश्यन् आसीत्, सः प्रथमः तं उत्थापितवान्। तस्य शिरः पृष्ठतः पतितम्, बाहू च अधः लम्बेते, सर्वे च अतीव गम्भीराः आसन्। इदानीं कोऽपि रवः न आसीत्; श्वानाः अपि मौनं धृतवन्तः, किमपि अनिष्टं घटितम् इति जानन्तः इव आसन्। ते तं अस्माकं स्वामिनः गृहं नीतवन्तः। अहं पश्चात् श्रुतवान् यत् सः युवकः जार्ज गार्डन्, सामन्तस्य एकमात्रः पुत्रः, सुन्दरः उन्नतः युवकः, तस्य कुलस्य गर्वः आसीत्।
इदानीं सर्वतः आरोहाः वैद्यस्य, अश्वचिकित्सकस्य, निश्चयेन सामन्तस्य गार्डन्-स्य च गृहं प्रति धावन्तः आसन्, यत् तस्य पुत्रस्य विषये ज्ञापयेयुः। यदा श्रीमान् बाण्ड्, अश्वचिकित्सकः, कृष्णं अश्वं दृष्ट्वा यः तृणेषु करुणं रुदन् आसीत्, तं सर्वतः स्पृष्ट्वा शिरः चालितवान्; तस्य एकः पादः भग्नः आसीत्। तदा कोऽपि अस्माकं स्वामिनः गृहं प्रति धावित्वा बाणेन सह आगतवान्; तत्क्षणं एव महान् ध्वनिः करुणं च क्रन्दनं श्रुतम्, ततः सर्वं निश्चलम् अभवत्; कृष्णः अश्वः न चलितवान्।
मम माता अतीव व्याकुला आसीत्; सा उक्तवती यत् सा तं अश्वं वर्षेभ्यः जानाति स्म, तस्य नाम रॉब् रॉय् आसीत्; सः उत्तमः अश्वः आसीत्, तस्मिन् कोऽपि दोषः न आसीत्। सा पश्चात् कदापि तस्य क्षेत्रस्य तं भागं न गतवती।
अनेकदिनानां पश्चात् वयं गिर्जाघण्टां दीर्घकालं यावत् श्रुतवन्तः, वेठस्य उपरि दृष्ट्वा दीर्घं विचित्रं कृष्णं रथं दृष्टवन्तः यः कृष्णवस्त्रेण आवृतः आसीत् कृष्णैः अश्वैः च आकृष्टः आसीत्; तस्य पश्चात् अपरः अपरः च आगच्छन्, सर्वे च कृष्णाः आसन्, यावत् घण्टा वाद्यते स्म, वाद्यते स्म। ते युवकं गार्डन्ं- गिर्जाभूमौ समाधातुं नयन्तः आसन्। सः पुनः न आरोहिष्यति। रॉब् रॉय्-स्य किं कृतं तत् न जानामि; परं सर्वं एकस्य लघोः शशकस्य कृते आसीत्।