॥ ॐ श्री गणपतये नमः ॥

निर्वाचनम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अस्माकं प्रांगणं प्रविशतां कदाचित् सायंकाले पोली बहिरागच्छत्। “जेरी! भवतः मतं विषये पृष्ट्वा श्रीमान् बी अत्र आगतवान्, सः निर्वाचनाय भवतः यानं नियोजयितुम् इच्छति; सः उत्तरं याचितुं आगमिष्यति।”

भद्रे पोली, भवती कथयतु यत् मम यानं अन्यथा व्यस्तं भविष्यतिअहं इच्छामि यत् तेषां महत्तरैः पत्रकैः आच्छादितं स्यात्, यच्च क्-प्टनौ मद्यालयेषु अर्धमत्तान् मतदातॄन् आनयितुं धावयेयाताम्, तत् अश्वानाम् अपमानः इति मन्ये, अहं तत् करिष्यामि।”

भवान् तं महोदयं मतं दास्यति इति अहं मन्ये? सः अकथयत् यत् सः भवतः राजनीतिकः अस्ति।”

केषुचित् विषयेषु सः अस्ति, किन्तु अहं तस्मै मतं दास्यामि, पोली; भवती जानाति किं तस्य व्यवसायः?”

आम्।”

तर्हि, यः जनः तेन व्यवसायेन धनवान् भवति, सः केषुचित् प्रकारेषु शोभनः भवितुम् अर्हति, किन्तु सः श्रमिकानां आवश्यकताः विषये अन्धः अस्ति; अहं स्वस्य अन्तःकरणेन तं नियमान् कर्तुं प्रेषयितुं शक्नोमिअहं निश्चितं जानामि यत् ते क्रुद्धाः भविष्यन्ति, किन्तु प्रत्येकः जनः स्वदेशस्य हिताय यत् श्रेष्ठं मन्यते तत् कर्तुं अवश्यं प्रयत्नं कर्तव्यः।”

निर्वाचनात् पूर्वं प्रातः, जेरी मां युगे योजयति स्म, यदा डोली प्रांगणं प्रविश्य रोदिति स्म, तस्याः नीलं वस्त्रं श्वेतं पिनाफोरं कीचकेन आच्छादितम् आसीत्

अहो डोली, किं सम्पन्नम्?”

ते दुष्टाः बालकाः,” सा रुदन्ती अकथयत्, “मयि मलं निक्षिप्तवन्तः, मां लघु रागा⁠—रागा⁠—” इति अकथयन्

ते तां लघुनीलरागमफिन् इति अकथयन्, पितः,” इति हैरी अकथयत्, यः क्रुद्धः दृश्यमानः धावन् आगच्छत्, “किन्तु अहं तेभ्यः प्रतिकारं कृतवान्; ते पुनः मम भगिनीं अपमानयितुं शक्ष्यन्तिअहं तेभ्यः ताडनं दत्तवान् यत् ते स्मरिष्यन्ति; कापुरुषाः, दुष्टाःनारङ्गदुर्जनाः।”

जेरी बालिकां चुम्बित्वा अकथयत्, “मातुः समीपं गच्छ, प्रिये, तां कथय यत् अहं मन्ये यत् अद्य त्वं गृहे एव तिष्ठसि तस्याः साहाय्यं करोषि।”

ततः गम्भीरतया हैरीं प्रति अवर्तत, “वत्स, अहं आशंसे यत् त्वं सर्वदा स्वभगिनीं रक्षिष्यसि, यः कश्चित् तां अपमानयति तं सुन्दरं ताडयिष्यसि⁠—तत् एव योग्यम्; किन्तु स्मर, अहं इच्छामि यत् मम प्रांगणे निर्वाचनसम्बद्धः दुर्जनवादः भवेत्यावन्तःनीलदुर्जनाः सन्ति तावन्तः एवनारङ्गदुर्जनाः सन्ति, यावन्तः श्वेताः सन्ति तावन्तः एव पाटलाः अन्ये वर्णाः सन्ति, अहं इच्छामि यत् मम कुटुम्बः तेन सह मिश्रितः भवेत्स्त्रियः बालकाः वर्णस्य कृते कलहं कर्तुं सिद्धाः सन्ति, तेषां दशमे एकः अपि जानाति यत् तस्य किं कारणम्।”

किन्तु पितः, अहं मन्ये यत् नीलः स्वातन्त्र्याय अस्ति।”

वत्स, स्वातन्त्र्यं वर्णेभ्यः आगच्छति, ते केवलं दलं दर्शयन्ति, तेभ्यः यत् स्वातन्त्र्यं प्राप्यते तत् एव अस्ति, अन्येषां व्ययेन मत्तः भवितुं स्वातन्त्र्यं, मलिने पुरातने याने निर्वाचनस्थलं प्रति गन्तुं स्वातन्त्र्यं, यः भवतः वर्णं धारयति तं निन्दितुं स्वातन्त्र्यं, यत् अर्धं सम्यक् जानासि तत् विषये स्वरं भग्नं कर्तुं स्वातन्त्र्यं⁠—तत् एव भवतः स्वातन्त्र्यम्!”

अहो पितः, भवान् हसति।”

हैरी, अहं गम्भीरः अस्मि, अहं लज्जितः अस्मि यत् पश्यामि यत् जनाः ये श्रेष्ठं ज्ञातुं अर्हन्ति ते कथं व्यवहरन्तिनिर्वाचनं अतीव गम्भीरः विषयः; न्यूनातिन्यूनं तत् भवितव्यम्, प्रत्येकः जनः स्वस्य अन्तःकरणानुसारं मतं दातव्यः, स्वस्य पार्श्ववर्तिनं तथा कर्तुं दातव्यम्।”


Standard EbooksCC0/PD. No rights reserved