एकदा यदा जॉन् अहं च स्वामिनः कस्यचित् कार्यस्य निमित्तं बहिः गतवन्तौ, दीर्घायतमार्गेण मन्दं मन्दं प्रतिनिवर्तमानौ, दूरतः एकं बालकं कश्चित् अश्वशिशुं कपाटं उल्लङ्घयितुं प्रयतमानं दृष्टवन्तौ; अश्वशिशुः उल्लङ्घनं न करोति स्म, बालकः तं चाबुकेन ताडितवान्, परं सः एकस्यां दिशि मुखं परावर्तयत्। सः पुनः तं ताडितवान्, परं अश्वशिशुः अन्यस्यां दिशि मुखं परावर्तयत्। तदा बालकः अवतीर्य तं कठोरं ताडितवान्, तस्य शिरसि प्रहारं कृतवान्; पुनः आरुह्य तं कपाटं उल्लङ्घयितुं प्रयतितवान्, सर्वदा तं लज्जाजनकं प्रहरन्, परं अश्वशिशुः नैव उल्लङ्घितवान्। यदा वयं तस्य स्थानस्य समीपं प्राप्तवन्तः, अश्वशिशुः स्वस्य शिरः अधः कृत्वा पृष्ठभागं उन्नतं कृतवान्, बालकं सुचारुतया विस्तृते कण्टकवृक्षे क्षिप्तवान्, तस्य मुखात् लगामं लम्बमानं कृत्वा स्वगृहं प्रति पूर्णवेगेन धावितवान्। जॉन् उच्चैः हसितवान्। “तस्य योग्यं फलं प्राप्तम्,” इति सः अवदत्।
“अहो, अहो, अहो!” इति बालकः कण्टकेषु संघर्षमाणः अक्रन्दत्, “अहं वदामि, आगच्छतु मां उद्धरतु।”
“धन्यवादः,” इति जॉन् अवदत्, “अहं मन्ये त्वं योग्यस्थाने एव असि, किञ्चित् कण्टकवेधनं त्वां शिक्षयिष्यति यत् अश्वशिशुं अतिउच्चं कपाटं उल्लङ्घयितुं न प्रेरयेत्,” इति उक्त्वा जॉन् अश्वारूढः प्रस्थितवान्। “भवितव्यम्,” इति सः स्वयं अवदत्, “सः युवकः क्रूरः एव न, किन्तु मिथ्यावादी अपि; वयं केवलं कृषकस्य बुश्बीस्य गृहं प्रति गच्छामः, सौन्दर्य, ततः यदि कश्चित् ज्ञातुम् इच्छति तर्हि त्वं अहं च तेभ्यः कथयितुं शक्नुमः, पश्य।” इति उक्त्वा वयं दक्षिणां दिशं प्रति मुखं कृत्वा शीघ्रं स्तूपाङ्गणं प्राप्तवन्तः, गृहस्य दृष्टिपथं च। कृषकः मार्गं प्रति शीघ्रं गच्छन् आसीत्, तस्य पत्नी च कपाटे स्थित्वा अतीव भीतं दृश्यमाना आसीत्।
“किं त्वं मम पुत्रं दृष्टवान्?” इति श्रीमान् बुश्बी वयम् आगच्छन्तः अवदत्, “सः एकघण्टापूर्वं मम कृष्णवर्णीयेन अश्वशिशुना बहिः गतवान्, प्राणी च अश्वारोहकं विना एव प्रतिनिवृत्तः।”
“अहं मन्ये, महोदय,” इति जॉन् अवदत्, “सः अश्वारोहकं विना एव श्रेयान्, यदि सः यथोचितं आरोढुं न शक्नोति।”
“किं त्वं वदसि?” इति कृषकः अवदत्।
“शोभनम्, महोदय, अहं तव पुत्रं तं शोभनं अश्वशिशुं चाबुकेन ताडयन्तं, प्रहरन्तं, लज्जाजनकं व्यवहरन्तं दृष्टवान् यतः सः तस्य अतिउच्चं कपाटं उल्लङ्घयितुं न इच्छति स्म। अश्वशिशुः शोभनं व्यवहृतवान्, महोदय, कस्यचित् दोषस्य प्रदर्शनं न कृतवान्; परं अन्ते सः स्वस्य पृष्ठभागं उन्नतं कृत्वा युवकं कण्टकवृक्षे क्षिप्तवान्। सः मां साहाय्यं कर्तुं अयाचत, परं अहं आशंसे, महोदय, त्वं मां क्षमिष्यसे, अहं तथा कर्तुं न इच्छवान्। अस्थिभङ्गः नास्ति, महोदय; सः केवलं किञ्चित् कण्टकवेधनं प्राप्स्यति। अहं अश्वान् प्रेमि, तेषां दुर्व्यवहारं दृष्ट्वा मम मनः क्रुद्धं भवति; प्राणिनं प्रकोपयितुं यावत् सः स्वस्य पृष्ठभागं उपयोजयति तावत् दुर्व्यवहारः दुष्टः उपायः; प्रथमवारः सदैव अन्तिमवारः न भवति।”
इति कथयति काले माता रोदितुं आरब्धा, “अहो, मम दीनः बिल्, अहं तं मिलितुं गन्तव्या; सः आहतः भवेत्।”
“त्वं गृहं प्रति गच्छ, प्रिये,” इति कृषकः अवदत्, “बिल् इदं विषये एकां शिक्षां प्राप्तुं इच्छति, अहं तस्य शिक्षां दातुं अवश्यं पश्यामि; इदं प्रथमवारः न, न द्वितीयवारः, यत् सः तं अश्वशिशुं दुर्व्यवहृतवान्, अहं तं निवारयिष्यामि। अहं त्वां बहुधा कृतज्ञः अस्मि, मान्ली। शुभसन्ध्या।”
इति उक्त्वा वयं गतवन्तः, जॉन् गृहं प्रति मार्गे सर्वदा हसन्; ततः सः जेम्स् इदं विषये अकथयत्, यः हसित्वा अवदत्, “तस्य योग्यं फलं प्राप्तम्। अहं तं बालकं विद्यालये जानामि स्म; सः स्वयं महत्त्वं गृह्णाति स्म यतः सः कृषकस्य पुत्रः आसीत्; सः अभिमानेन चलति स्म लघुबालकान् च पीडयति स्म। निश्चयेन, वयम् वृद्धाः तस्य मिथ्यावादस्य किमपि न स्वीकुर्मः, तं ज्ञापयामः यत् विद्यालये क्रीडाङ्गणे च कृषकाणां पुत्राः श्रमिकाणां पुत्राः च समानाः एव। अहं स्मरामि एकदा, अपराह्नविद्यालयस्य पूर्वं, अहं तं महति गवाक्षे मक्षिकाः गृह्णन्तं तेषां पक्षाणि च उत्पाटयन्तं प्राप्तवान्। सः मां न दृष्टवान्, अहं तस्य कर्णे एकं प्रहारं कृतवान् येन सः भूमौ पतितवान्। शोभनम्, क्रुद्धः अपि अहं अतीव भीतः आसम्, सः एतादृशं शैल्या आर्तनादं कृतवान्। बालकाः क्रीडाङ्गणात् आक्रान्ताः, आचार्यः मार्गात् आगत्य को नरहत्यां कुर्वन् इति पश्यितुं आगतवान्। निश्चयेन अहं स्पष्टं सत्यं च तत्क्षणम् एव अवदम् यत् अहं किं कृतवान्, किमर्थं च; ततः अहं आचार्यं मक्षिकाः, काश्चित् पिष्टाः काश्चित् असहायाः च सर्पन्त्यः, दर्शितवान्, तस्य गवाक्षस्य उपरि पक्षाणि च दर्शितवान्। अहं तं पूर्वं कदापि एतावत् क्रुद्धं न दृष्टवान्; परं यतः बिल् अद्यापि आर्तनादं करोति स्म, कापुरुषः इव, सः तस्य तादृशं दण्डं न दत्तवान्, परं तं अपराह्नस्य शेषं कालं एकस्मिन् आसने उपवेश्य अवदत् यत् सः तस्य सप्ताहस्य क्रीडायै न गच्छेत्। ततः सः सर्वान् बालकान् अतीव गम्भीरतया निष्ठुरतायाः विषये अकथयत्, अवदत् च यत् दुर्बलान् असहायान् च पीडयितुं कठोरहृदयः कापुरुषः च भवति; परं यत् मम मनसि स्थिरं जातं तत् इदम्, सः अवदत् यत् निष्ठुरता पापस्य स्वकीयं चिह्नम्, यदि वयं कंचित् निष्ठुरतायां सुखं प्राप्नुवन्तं पश्यामः तर्हि वयं जानीमः यत् सः कस्य अस्ति, यतः पापः आदितः एव नरहन्ता, अन्तं यावत् पीडकः च। अन्यतः, यत्र वयं जनान् पश्यामः ये स्वस्य पडोसिनः प्रेमन्ति, मनुष्याणां पशूनां च प्रति दयालवः भवन्ति, तत्र वयं जानीमः यत् तत् ईश्वरस्य चिह्नम्।”
“त्वस्य आचार्यः तुभ्यं कदापि सत्यतरं वस्तु न अशिक्षयत्,” इति जॉन् अवदत्, “प्रेमं विना कोऽपि धर्मः नास्ति, जनाः यावत् इच्छन्ति तावत् स्वस्य धर्मस्य विषये वदन्तु, परं यदि सः तान् मनुष्याणां पशूनां च प्रति शोभनं दयालुं च भवितुं न शिक्षयति तर्हि सः सर्वः मिथ्या—सर्वः मिथ्या, जेम्स्, सः स्थातुं न शक्ष्यति यदा वस्तूनि विपरीतं भविष्यन्ति।”