॥ ॐ श्री गणपतये नमः ॥

पुरातनयुद्धाश्वःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

कप्तानः सेनाश्वत्वेन प्रशिक्षितः आसीत्; तस्य प्रथमः स्वामी क्रिमियायुद्धं गच्छन् अश्वारोहसेनाधिकारी आसीत्सः अकथयत् यत् सः सर्वैः अन्यैः अश्वैः सह प्रशिक्षणं सहर्षं प्राप्नोत्, एकत्र गच्छन्तः, एकत्र वामं दक्षिणं वा परिवर्तन्तः, आज्ञायाः शब्देन स्थित्वा, अथवा तुरीयशब्दे अधिकारिणः संकेतं वा पूर्णवेगेन अग्रे धावन्तःसः युवा काले कृष्णः चित्रितः लोहितकपिशः आसीत्, अतीव सुन्दरः इति मन्यते स्मतस्य स्वामी युवा उत्साहपूर्णः सज्जनः तस्य प्रति अतीव स्नेहं धारयति स्म, प्रथमतः एव सर्वोत्तमं स्नेहं सदयतां प्रदर्शितवान्सः मां अकथयत् यत् सेनाश्वस्य जीवनं अतीव सुखदं इति सः मन्यते स्म; किन्तु महानौकायां समुद्रपारं प्रेषितुं आगते सः स्वमतं प्रायः परिवर्तितवान्

तस्य भागः,” सः अकथयत्, “अतीव भयानकः आसीत्! निश्चयेन वयं भूमेः नौकायां प्रविशितुं शक्नुमः; अतः ते अस्माकं शरीरेषु बलवन्तं पट्टकं निधाय अस्मान् उत्थापितवन्तः, अस्माकं प्रयत्नान् अवहेलयित्वा अस्मान् जलोपरि वायौ प्रेरितवन्तः, महानौकायाः पटलोपरितत्र वयं लघुषु संकीर्णेषु स्थानेषु स्थापिताः, दीर्घकालं यावत् आकाशं दृष्टवन्तः, वा अस्माकं पादान् प्रसारितुं शक्तवन्तःनौका कदाचित् प्रबलवातेषु चलति स्म, वयं आहताः, अतीव दुःखिताः अभवाम

तथापि, अन्ते तत् समाप्तम् अभवत्, वयं उत्थापिताः, पुनः भूमौ प्रेरिताः ; वयं अतीव प्रसन्नाः अभवाम, आनन्देन श्वासं निःश्वासं कृतवन्तः, यदा वयं पुनः दृढां भूमिं स्वपादेषु अनुभूतवन्तः

वयं शीघ्रम् अज्ञास्म यत् यं देशं वयं आगतवन्तः तत् अस्माकं स्वदेशात् अतीव भिन्नम् आसीत्, युद्धात् अतिरिक्तं वयं बहूनि कष्टानि सोढुं अवश्यकानि आसन्; किन्तु बहवः जनाः स्वाश्वानां प्रति अतीव स्नेहं धारयन्ति स्म यत् ते हिमं, आर्द्रतां, सर्वं विपरीतं अवहेलयित्वा तान् सुखिनः कर्तुं सर्वं कृतवन्तः।”

किन्तु युद्धं किम् अभवत्?” अहम् अकथयम्, “तत् अन्यत् किमपि अपेक्षया अधिकं दुःखदं आसीत् वा?”

साधु,” सः अकथयत्, “अहं निश्चितं जानामि; वयं सर्वदा तुरीयशब्दं श्रोतुं, आहूताः भवितुं इच्छावन्तः, प्रस्थातुं अधीराः अभवाम, यद्यपि कदाचित् वयं आज्ञायाः शब्दं प्रतीक्षमाणाः घण्टाः यावत् स्थातव्यम् आसीत्; आज्ञायाः शब्दे दत्ते वयं प्रसन्नतया उत्साहेन अग्रे धावितवन्तः यथा कोऽपि गोलाः, बयोनेटाः, वा गोलिकाः स्युःअहं विश्वसिमि यत् यावत् वयं स्वारोहिणं स्थिरं स्वास्थ्ये, तस्य हस्तं स्थिरं लगामे अनुभवामः, तावत् अस्माकं मध्ये कोऽपि भयं प्राप्नोत्, यद्यपि भयानकाः बमाः वायौ भ्रमन्तः सहस्रधा विस्फोटिताः भवन्ति स्म

अहं स्वमहान् स्वामिना सह बहूनि युद्धानि प्रविष्टवान्, कोऽपि घातः प्राप्तवान्; यद्यपि अहम् अश्वान् गोलिकाभिः आहतान्, शूलैः भिदितान्, भयानकैः खड्गघातैः छिन्नान् दृष्टवान्; यद्यपि वयं तान् मृतान् रणक्षेत्रे, वा घातस्य वेदनायां म्रियमाणान् त्यक्तवन्तः, अहं स्वस्य भयं अनुभूतवान् इति मन्येमम स्वामिनः प्रसन्नः स्वरः, यदा सः स्वसैनिकान् प्रोत्साहयति स्म, मां एवं अनुभावयति स्म यत् सः अहं मरिष्यावःअहं तस्मिन् पूर्णं विश्वासं धारयामि स्म यत् यावत् सः मां नयति स्म तावत् अहं यावत् तोपस्य मुखं प्रति आक्रमणं कर्तुं सज्जः आसम्अहम् अनेकान् शूरान् जनान् छिन्नान् दृष्टवान्, अनेकान् मरणघातान् स्वास्थ्येभ्यः पतितान् अहं म्रियमाणानां क्रन्दनानि श्रुतवान्, रक्तेन स्निग्धां भूमिं धावितवान्, घातितं जनं वा अश्वं पादैः मर्दितुं बहुधा पार्श्वं परिवर्तितवान्, किन्तु एकं भयानकं दिनं यावत् अहं भयं अनुभूतवान्; तं दिनं अहं कदापि विस्मरिष्यामि।”

अत्र पुरातनः कप्तानः किञ्चित् कालं विरमित्वा दीर्घं श्वासं निःश्वस्य; अहं प्रतीक्षितवान्, सः पुनः अकथयत्

तत् एकं शरदः प्रातःकालम् आसीत्, सामान्यतया प्रभातात् एकघण्टापूर्वं अस्माकं अश्वारोहसेना निर्गतवती, दिनस्य कार्याय सज्जा, युद्धं वा प्रतीक्षां वाजनाः स्वाश्वैः सह प्रतीक्षमाणाः आसन्, आज्ञायाः प्रतीक्षायाम्प्रकाशे वर्धमाने अधिकारिषु किञ्चित् उत्तेजनम् आसीत्; दिनं सम्यक् आरब्धं यावत् वयं शत्रुतोपानां शब्दं श्रुतवन्तः

तदा एकः अधिकारी आगत्य जनानाम् आरोहणाय आज्ञां दत्तवान्, एकक्षणे प्रत्येकः जनः स्वास्थ्ये आसीत्, प्रत्येकः अश्वः लगामस्य स्पर्शं, वा स्वारोहिणस्य पादस्य दाबं प्रतीक्षमाणः आसीत्, सर्वे उत्साहिताः, सर्वे उत्कण्ठिताः; तथापि वयं एतावत् सम्यक् प्रशिक्षिताः आस्म यत् अस्माकं दन्तपङ्क्तीनां चर्वणेन, अस्माकं शिरसां कदाचित् चञ्चलतया विना वयं चलिताः इति वक्तुं शक्यते स्म

मम प्रियः स्वामी अहं पङ्क्तेः अग्रभागे आस्म, सर्वे निश्चलाः सावधानाः उपविष्टाः सति सः मम केशानां एकं लघुं विचलितं लोकं यत् विपरीतं पार्श्वे आसीत्, तत् सम्यक् पार्श्वे निधाय स्वहस्तेन समतलं कृतवान्; तदा मम ग्रीवां स्पृशन् सः अकथयत्, ‘अद्य अस्माकं दिनं भविष्यति, बायर्ड, मम सौन्दर्य; किन्तु वयं स्वकर्तव्यं करिष्यामः यथा पूर्वम् अकुर्मः।’ सः तस्मिन् प्रातःकाले मम ग्रीवां पूर्वापेक्षया अधिकं स्पृष्टवान् इति मन्ये; शान्तं शान्तं , यथा सः अन्यत् किमपि चिन्तयन् आसीत्अहं तस्य हस्तं मम ग्रीवायां अनुभवितुं प्रियं मन्ये, गर्वितं सुखितं मम शिखरं वक्रीकृतवान्; किन्तु अहं अतीव निश्चलः आसम्, यतः अहं तस्य सर्वान् मनोभावान् जानामि स्म, यदा सः मां शान्तं भवितुं इच्छति स्म, यदा प्रसन्नं

अहं तस्मिन् दिने यत् घटितं तत् सर्वं वक्तुं शक्नोमि, किन्तु अन्तिमं आक्रमणं यत् वयं सह कृतवन्तः तत् वक्ष्यामि; तत् शत्रुतोपस्य सम्मुखे एकस्य उपत्यकायाः पारं आसीत्तावता वयं गुरुतोपानां गर्जनं, मस्केटाग्नेः खडखडाहटं, अस्माकं समीपे गोलानां उड्डयनं सम्यक् अभ्यस्ताः आस्म; किन्तु तस्मिन् दिने यत् अग्निं वयं धावितवन्तः तादृशं अग्निं अहं पूर्वं अनुभूतवान्दक्षिणतः, वामतः, अग्रतः गोलाः गोलिकाः अस्मासु प्रवहन्ति स्मबहवः शूराः जनाः पतिताः, बहवः अश्वाः पतिताः, स्वारोहिणान् भूमौ प्रक्षिपन्तः; बहवः अश्वाः स्वारोहिणरहिताः पङ्क्तेः बहिः उन्मत्ताः धावितवन्तः; तदा एकाकित्वेन भीताः, निर्देशकहस्तरहिताः, स्वपुरातनसहचरेषु मध्ये प्रविश्य तैः सह आक्रमणं प्रति धावितवन्तः

भयानकं यद्यपि, कोऽपि स्थितवान्, कोऽपि पृष्ठं परावृत्तवान्प्रतिक्षणं पङ्क्तयः विरलाः भवन्ति स्म, किन्तु अस्माकं सहचराः पतिताः सति वयं तान् एकत्र रक्षितुं संवृताः; अस्माकं गतिः चलिता वा विचलिता इति विना अस्माकं धावनं तोपस्य समीपे गच्छन्तः द्रुततरं द्रुततरं अभवत्

मम स्वामी, मम प्रियः स्वामी स्वसहचरान् प्रोत्साहयन् स्वदक्षिणं बाहुं उन्नतं कृतवान्, यदा एका गोलिका मम शिरसः समीपे शब्दं कृत्वा तं आहतवतीअहं तं आघातेन विचलितं अनुभूतवान्, यद्यपि सः कोऽपि क्रन्दनं कृतवान्; अहं स्वगतिं नियन्त्रितुं प्रयतितवान्, किन्तु खड्गः तस्य दक्षिणहस्तात् पतितः, लगामः तस्य वामहस्तात् मुक्तः, सः स्वास्थ्यात् पृष्ठं प्रति पतितः; अन्ये अश्वारोहिणः अस्मान् अतिक्रम्य, तेषां आक्रमणस्य बलेन अहं तस्मात् स्थानात् प्रेरितः

अहं तस्य पार्श्वे स्वस्थानं रक्षितुं तस्य तेषां अश्वानां पादानां तीव्रगतिं अधः त्यक्तुं इच्छितवान्, किन्तु तत् व्यर्थम् आसीत्; इदानीं स्वामिरहितः मित्ररहितः अहं तस्मिन् महति वधभूमौ एकाकी आसम्; तदा भयं मां गृहीतवान्, अहं यथा पूर्वं कदापि कम्पितवान् तथा कम्पितवान्; अहम् अपि यथा अन्यान् अश्वान् दृष्टवान् तथा पङ्क्तिषु प्रविश्य तैः सह धावितुं प्रयतितवान्; किन्तु अहं सैनिकानां खड्गैः प्रतिहतवान्तदा एकः सैनिकः यस्य अश्वः तस्य अधः मृतः आसीत् मम लगामं गृहीत्वा मयि आरूढः, एतेन नवेन स्वामिना सह अहं पुनः अग्रे गच्छन् आसम्; किन्तु अस्माकं शूरः समूहः निर्दयतया पराजितः आसीत्, तोपानां कृते तीव्रयुद्धे जीविताः ये आसन् ते तस्यैव भूमेः उपरि पुनः धावन्तः आगच्छन्ति स्मकेचन अश्वाः एतावत् दुष्टतया घातिताः आसन् यत् ते रक्तक्षयात् प्रायः चलितुं शक्तवन्तः; अन्ये उत्कृष्टाः प्राणिनः त्रिषु पादेषु स्वान् घसीतुं प्रयत्नं कुर्वन्तः आसन्, अन्ये स्वपूर्वपादेषु उत्थातुं प्रयत्नं कुर्वन्तः आसन्, यदा तेषां पश्चात्पादाः गोलिकाभिः छिन्नाः आसन्युद्धानन्तरं घातिताः जनाः आनीताः, मृताः समाधिषु निहिताः।”

घातिताः अश्वाः किम् अभवन्?” अहम् अकथयम्, “ते म्रियमाणाः त्यक्ताः वा?”

, सेनायाः अश्वचिकित्सकाः स्वपिस्तोलैः सह रणक्षेत्रं गत्वा सर्वान् नष्टान् गोलिकाभिः आहतवन्तः; केचन येषां केवलं लघवः घाताः आसन् ते आनीताः चिकित्सिताः , किन्तु तस्मिन् प्रातःकाले ये उत्कृष्टाः इच्छापूर्णाः प्राणिनः निर्गताः तेषां बहुभागः कदापि आगतवान्! अस्माकं स्थानेषु प्रायः चतुर्थांशः एव आगतवान्

अहं मम प्रियं स्वामिनं पुनः दृष्टवान्अहं मन्ये सः अश्वपृष्ठात् मृतो निपतितःअहं अन्यं स्वामिनं तादृशं प्रेम्णा प्रेमअहं बहून् अन्यान् संग्रामान् प्रविष्टवान्, किन्तु एकवारं मात्र आहतः, तदा गम्भीरतया ; युद्धस्य समाप्तौ पुनः इङ्ग्लैण्ड् प्रत्यागतवान्, यथा गतवान् तथा सुदृढः सशक्तश्च।”

अहम् उक्तवान्, “अहं जनान् युद्धं प्रति वदतः श्रुतवान् यथा तत् अतीव सुन्दरं वस्तु।”

आह!” सः उक्तवान्, “अहं मन्ये ते तत् दृष्टवन्तःनिश्चयेन तत् अतीव सुन्दरं यदा शत्रुः नास्ति, यदा तत् केवलं व्यायामः परेडः कृत्रिमयुद्धं आम्, तदा तत् अतीव सुन्दरम्; किन्तु यदा सहस्रशः उत्तमाः शूराः जनाः अश्वाः हताः जीवनपर्यन्तं विकलाङ्गाः वा भवन्ति, तदा तस्य भिन्नः दृश्यः भवति।”

किं त्वं जानासि यत् ते किमर्थं युद्धं कृतवन्तः?” अहम् उक्तवान्

,” सः उक्तवान्, “तत् अश्वस्य बुद्धेः अतीतम्, किन्तु शत्रवः अतीव पापिष्ठाः जनाः आसन्, यदि समुद्रं तीर्त्वा तेषां वधार्थं गन्तुं युक्तम् आसीत्।”


Standard EbooksCC0/PD. No rights reserved