एकस्मिन् प्रातः, यदा जेरी मां योक्त्रेषु स्थापयित्वा बन्धनानि बध्नाति स्म, तदा एकः भद्रपुरुषः प्राङ्गणं प्राविशत्। “भवतः सेवकः, महोदय,” इति जेरी अवदत्।
“सुप्रभातम्, श्रीमन् बार्कर,” इति भद्रपुरुषः अवदत्। “अहं भवता सह किञ्चित् व्यवस्थां कर्तुम् इच्छामि यत् भवान् श्रीमतीम् ब्रिग्स् रविवारप्रातः नियमितरूपेण गिर्जाघरं नयेत्। वयं नूतनगिर्जाघरं गच्छामः, तत् च तस्याः पादचारेण गन्तुं दूरम् अस्ति।”
“धन्यवादः, महोदय,” इति जेरी अवदत्, “किन्तु अहं षड्दिनानाम् अनुज्ञापत्रम् एव गृहीतवान्,
अन्यत् किञ्चित् वर्षेभ्यः पूर्वं यानस्य वार्षिकं शुल्कं बहु न्यूनीकृतम्, षड्दिनसप्तदिनयानयोः भेदः च निरस्तः।
अतः अहं रविवारे यात्रिणं नेतुं न शक्नोमि; तत् वैधं न भवेत्।”
“अहो!” इति अन्यः अवदत्, “अहं न जानामि यत् भवतः यानं षड्दिनानाम् इति; किन्तु निश्चयेन भवतः अनुज्ञापत्रं परिवर्तयितुं सुकरम् अस्ति। अहं पश्यामि यत् भवान् तेन हीनः न भवेत्; तथ्यम् एतत् यत् श्रीमती ब्रिग्स् भवन्तं नेतुं बहु प्राथमिकां ददाति।”
“अहं तां भद्रां प्रसन्नं कर्तुम् इच्छामि, महोदय, किन्तु अहं कदाचित् सप्तदिनानाम् अनुज्ञापत्रं गृहीतवान्, तत् च कार्यं मम कृते अतिकठिनम् आसीत्, मम अश्वानां कृते च अतिकठिनम्। वर्षे वर्षे न किञ्चित् विश्रामदिनम्, न च कदापि रविवारः मम पत्न्या पुत्रैः सह; न च कदापि उपासनास्थलं गन्तुं शक्तः, यत् अहं यानचालनं प्रारभ्य पूर्वं नित्यं करोमि स्म। अतः अन्तिमेषु पञ्चवर्षेषु अहं षड्दिनानाम् अनुज्ञापत्रम् एव गृहीतवान्, अहं च तत् सर्वतः श्रेयः इति मन्ये।”
“भवतु, निश्चयेन,” इति श्रीमान् ब्रिग्स् प्रत्यवदत्, “प्रत्येकं जनं विश्रामं कर्तुं रविवारे गिर्जाघरं गन्तुं च शक्नोतु इति अतीव उचितम्, किन्तु अहं मन्ये यत् भवान् अश्वस्य कृते इतिस्मिन् अल्पे दूरे न आक्षिपेत्, दिने एकवारम् एव च; भवतः कृते सर्वः अपराह्णः सायं च भविष्यति, वयं च भवतः उत्तमाः ग्राहकाः स्मः, भवान् जानाति एव।”
“आम्, महोदय, तत् सत्यम्, अहं च सर्वान् अनुग्रहान् कृतज्ञतया स्वीकरोमि, निश्चयेन; यत् किञ्चित् अहं भवन्तं प्रसन्नं कर्तुं शक्नोमि, वा तां भद्रां, तत् कर्तुं अहं गर्वितः सुखी च भवामि; किन्तु अहं मम रविवारान् त्यक्तुं न शक्नोमि, महोदय, निश्चयेन न शक्नोमि। अहं पठितवान् यत् ईश्वरेण मनुष्यः निर्मितः, सः अश्वान् सर्वान् च अन्यान् पशून् निर्मितवान्, तेषां निर्माणानन्तरम् एव सः विश्रामदिनं निर्मितवान्, सप्तसु दिनेषु एकं दिनं सर्वे विश्रामं कुर्युः इति आदिष्टवान्; अहं च मन्ये, महोदय, सः तेषां कृते यत् श्रेयः तत् ज्ञातवान्, अहं च निश्चयेन मम कृते तत् श्रेयः; अहं सर्वतः बलवत्तरः स्वस्थश्च अस्मि, यतः अहं विश्रामदिनं प्राप्नोमि; अश्वाः अपि नूतनाः सन्ति, ते च न तावत् शीघ्रं क्षीयन्ते। षड्दिनचालकाः सर्वे मां तथैव कथयन्ति, अहं च बचत्कोषे पूर्वापेक्षया अधिकं धनं संगृहीतवान्; पत्न्याः पुत्राणां च कृते, महोदय, किम्, हृदयम् जीवति! ते सप्तदिनान् प्रति निवर्तितुं न इच्छन्ति यत् ते द्रष्टुं शक्नुवन्ति।”
“अहो, भवतु,” इति भद्रपुरुषः अवदत्। “भवान्, श्रीमन् बार्कर, अधिकं क्लेशं मा करोतु। अहं अन्यत्र पृच्छामि,” इति सः अपससर्प।
“भवतु,” इति जेरी मां प्रति अवदत्, “वयं तत् निवारयितुं न शक्नुमः, जाक्, प्रियबाल; वयं मम रविवारान् अवश्यं प्राप्नुमः।”
“पोली!” इति सः अचोरयत्, “पोली! इत आगच्छ।”
सा क्षणेन तत्र आगता।
“किम् एतत् सर्वम्, जेरी?”
“किम्, प्रिये, श्रीमान् ब्रिग्स् इच्छति यत् अहं श्रीमतीम् ब्रिग्स् प्रतिरविवारं प्रातः गिर्जाघरं नयामि। अहं वदामि यत् मम षड्दिनानाम् अनुज्ञापत्रम् एव अस्ति। सः वदति, ‘सप्तदिनानाम् अनुज्ञापत्रं प्राप्नुहि, अहं तत् भवतः कृते योग्यं करिष्यामि,’ त्वं च जानासि, पोली, ते अस्माकं अतीव उत्तमाः ग्राहकाः सन्ति। श्रीमती ब्रिग्स् बहुकालं क्रयणार्थं बहिः गच्छति, वा भ्रमणं करोति, तदा सा न्याय्यं सत्कार्यं च भद्रायाः इव ददाति; न कोऽपि मूल्यह्रासः, न वा त्रिघण्टाः द्विघण्टार्धं करोति, यथा केचन जनाः कुर्वन्ति; अश्वानां कृते च सुकरं कार्यम्; यथा रेलयानं धावन्तः जनाः ये सदा पादोनघण्टं विलम्बेन आगच्छन्ति; यदि अहं तस्याः कृते एतत् न करोमि तर्हि निश्चयेन वयं तान् सर्वान् हास्यामः। त्वं किं वदसि, लघुस्त्री?”
“अहं वदामि, जेरी,” इति सा अवदत्, अतीव मन्दं वदन्ती, “अहं वदामि, यदि श्रीमती ब्रिग्स् भवते प्रतिरविवारं प्रातः एकं सोवरिणं दद्यात्, तर्हि अहं भवन्तं पुनः सप्तदिनचालकं न करिष्यामि। वयं ज्ञातवन्तः यत् रविवाररहितस्य किं भवति, इदानीं च वयं जानीमः यत् तान् स्वकीयान् इति कथयितुं किं भवति। ईश्वराय धन्यवादः, भवान् अस्मान् पालयितुं पर्याप्तं धनं अर्जयति, यद्यपि कदाचित् यवानां तृणानां च मूल्यं, अनुज्ञापत्रस्य, गृहभाटकस्य च दातुं निकटं भवति; किन्तु हैरी शीघ्रम् एव किञ्चित् अर्जयिष्यति, अहं च अस्माभिः यत् कठिनतरं संघर्षं कुर्मः तत् तेषां भीषणकालानां प्रति निवर्तितुं न इच्छामि यदा भवान् स्वकीयान् पुत्रान् द्रष्टुं किञ्चित् कालं न प्राप्नोत्, वयं च कदापि उपासनास्थलं सह गन्तुं न शक्नुमः, वा सुखिनः शान्तस्य दिनस्य आनन्दं न प्राप्नुमः। ईश्वरः निवारयतु यत् वयं पुनः तान् कालेभ्यः निवर्तेमहि; इदम् एव अहं वदामि, जेरी।”
“इदम् एव अहं श्रीमते ब्रिग्स् अकथयम्, प्रिये,” इति जेरी अवदत्, “इदं च अहं धारयितुम् इच्छामि। अतः त्वं क्लेशं मा कुरु, पोली,” (यतः सा रोदितुम् आरब्धवती), “अहं पूर्वकालेभ्यः निवर्तितुं न इच्छामि यदि अहं द्विगुणं धनं अर्जयामि, अतः इदं निश्चितम्, लघुस्त्री। इदानीं, प्रसन्ना भव, अहं च स्थानं प्रति गमिष्यामि।”
अस्याः संभाषणस्य अनन्तरं त्रयः सप्ताहाः व्यतीताः, श्रीमती ब्रिग्स् इत्यतः कोऽपि आदेशः न आगतः; अतः स्थानात् कार्याणि गृहीत्वा एव कर्तव्यम् आसीत्। जेरी तत् हृदयेन स्वीकृतवान्, यतः निश्चयेन अश्वस्य मनुष्यस्य च कृते कार्यं कठिनतरम् आसीत्। किन्तु पोली सदा तं प्रसन्नं करोति स्म, वदति स्म च, “मा चिन्तय, पितः, मा चिन्तय।
“ ‘सर्वोत्तमं कुरु,
शेषं त्यज,
तत् सर्वं सम्यक् भविष्यति
कदाचित् दिवसे निशायां वा।’ ”
शीघ्रम् एव ज्ञातम् यत् जेरी स्वस्य उत्तमं ग्राहकं हृतवान्, किमर्थं च। बहवः जनाः तं मूर्खम् इति अवदन्, किन्तु द्वे त्रयः वा तस्य पक्षं गृहीतवन्तः।
“यदि कर्मकराः स्वस्य रविवारस्य धारणं न कुर्वन्ति,” इति ट्रूमन् अवदत्, “ते शीघ्रम् एव नश्यन्ति; एतत् प्रत्येकस्य मनुष्यस्य अधिकारः, प्रत्येकस्य पशोः अधिकारः च। ईश्वरस्य धर्मेण वयं विश्रामदिनं प्राप्नुमः, इङ्ग्लेण्ड्देशस्य धर्मेण च वयं विश्रामदिनं प्राप्नुमः; अहं च वदामि यत् वयं एतेभ्यः धर्मेभ्यः ये अधिकाराः दीयन्ते तेषां धारणं कर्तव्यम्, अस्माकं पुत्राणां कृते च तान् रक्षितव्यम्।”
“भवताम् धार्मिकाणां कृते एतत् सर्वं शोभनम्,” इति लारी अवदत्, “किन्तु अहं यदा शक्नोमि तदा शिलिङ्गं परिवर्तयामि। अहं धर्मे न विश्वसिमि, यतः अहं न पश्यामि यत् भवताम् धार्मिकाः जनाः अन्येभ्यः श्रेष्ठाः सन्ति।”
“यदि ते श्रेष्ठाः न सन्ति,” इति जेरी अवदत्, “तर्हि ते धार्मिकाः न सन्ति। भवान् वदेत् यत् अस्माकं देशस्य धर्माः शोभनाः न सन्ति यतः केचन जनाः तान् भिन्त्सन्ति। यदि कोऽपि जनः स्वस्य क्रोधाय वशीभूतः भवति, स्वस्य पार्श्ववासिनं निन्दति, स्वस्य ऋणानि न ददाति, सः धार्मिकः न अस्ति, अहं न चिन्तयामि यत् सः कियत् गिर्जाघरं गच्छति। यदि केचन जनाः छद्माः कपटिनः च सन्ति, तर्हि तत् धर्मं मिथ्या न करोति। वास्तविकः धर्मः जगति श्रेष्ठः सत्यः च अस्ति, एकमात्रं च यत् मनुष्यं वास्तविकं सुखिनं कर्तुं शक्नोति वा यत् अस्माकं जगत् श्रेयः कर्तुं शक्नोति।”
“यदि धर्मः कस्यचित् शोभनः अस्ति,” इति जोन्स् अवदत्, “तर्हि सः भवताम् धार्मिकान् रविवारे कार्यं कर्तुं निवारयेत्, यथा भवान् जानाति यत् बहवः तेषां तथा कुर्वन्ति, अतः अहं वदामि यत् धर्मः छद्ममात्रम् अस्ति; किम्, यदि गिर्जाघरं प्रार्थनास्थलं च गच्छन्तः न भवेयुः तर्हि अस्माकं रविवारे बहिः आगमनं न योग्यं भवेत्। किन्तु तेषां विशेषाधिकाराः सन्ति, यत् ते कथयन्ति, अहं च तेषां विना गच्छामि। अहं तेषां अपेक्षे यत् ते मम आत्मानं प्रति उत्तरदायिनः भवेयुः, यदि अहं तं रक्षितुं अवसरं न प्राप्नोमि।”
अनेके जनाः एतत् प्रशंसितवन्तः, यावत् जेरी अवदत्:
“एतत् शोभनं श्रूयेत, किन्तु तत् न करिष्यति; प्रत्येकः जनः स्वस्य आत्मानं रक्षितव्यः; भवान् तं अन्यस्य जनस्य द्वारे त्यक्तुं न शक्नोति यथा अनाथं तं च तस्य रक्षणाय अपेक्षितुं न शक्नोति; भवान् च न पश्यति, यदि भवान् सदा स्वस्य याने उपविश्य यात्रिणं प्रतीक्षते, तर्हि ते वदिष्यन्ति, ‘यदि वयं तं न गृह्णीमः तर्हि अन्यः कोऽपि गृह्णीष्यति, सः च कस्यचित् रविवारस्य अपेक्षां न करोति।’ निश्चयेन, ते तस्य मूलं न गच्छन्ति, वा ते पश्येयुः यदि ते कदापि यानं न आगच्छेयुः तर्हि भवतः तत्र स्थातुं न कोऽपि लाभः; किन्तु जनाः सदा वस्तूनां मूलं गन्तुं न इच्छन्ति; तत् कर्तुं सुकरं न भवेत्; किन्तु यदि भवन्तः रविवारचालकाः सर्वे विश्रामदिनस्य कृते प्रहारं कुर्युः तर्हि तत् कार्यं समाप्तं भवेत्।”
“तर्हि सर्वे शोभनाः जनाः किं कुर्युः यदि ते स्वस्य प्रियप्रवचनकर्तॄन् प्राप्तुं न शक्नुयुः?” इति लारी अवदत्।
“ ’मम इदं न अस्ति यत् अन्येषां जनानां योजनाः निरूपयामि,” इति जेरी अवदत्, “यदि ते इतिदूरं न गच्छेयुः, तर्हि समीपस्थं गच्छेयुः; यदि वृष्टिः भवेत्, तर्हि साप्ताहिकदिवसेषु इव मेकिन्टोषान् धारयेयुः। यदि किञ्चित् सम्यक् अस्ति, तत् कर्तुं शक्यते, यदि च तत् असम्यक् अस्ति, तर्हि तत् विना अपि कर्तुं शक्यते; साधुः जनः मार्गं प्राप्नोति। एतत् अस्माकं यानचालकानां कृते अपि सत्यम्, यथा चर्चगामिनां कृते।”