अधुना अहं रूबेन स्मिथस्य विषये किञ्चित् वक्तुं इच्छामि, यः यार्के लण्डनं गते स्थले अश्वशालायाः प्रमुखः आसीत्। तस्य व्यवसायं कोऽपि तत्परतया न जानाति स्म, यदा सः सम्यक् अवस्थायां आसीत् तदा तस्मात् अधिकः निष्ठावान् मूल्यवान् वा पुरुषः न आसीत्। सः अश्वानां प्रबन्धने कोमलः अतीव चतुरः आसीत्, तेषां चिकित्सां कर्तुं शक्नोति स्म यथा अश्वचिकित्सकः, यतः सः द्विवर्षाणि अश्वचिकित्सकस्य सह निवसति स्म। सः प्रथमश्रेण्याः सारथिः आसीत्; सः चतुरश्वयुक्तं वा द्वयश्वयुक्तं वा युग्मं यथा सुकरं नयति स्म। सः सुन्दरः पुरुषः, उत्तमः विद्वान्, सुखदाः आचाराः च आसीत्। अहं विश्वसिमि यत् सर्वे तं प्रीयन्ते स्म; निश्चयेन अश्वाः अपि। एकमात्रं आश्चर्यं आसीत् यत् सः अधीनस्थाने आसीत् न तु यार्कस्य इव प्रमुखसारथिस्थाने; परं तस्य एकं महद्दोषं आसीत् यत् सः मद्यप्रेमी आसीत्। सः केचन पुरुषाः इव सर्वदा तस्मिन् न आसीत्; सः सप्ताहान् मासान् वा सम्यक् स्थिरः भवति स्म, ततः सः प्रकटः भवति स्म "उत्सवं" करोति स्म, यथा यार्कः अकथयत्, स्वयं कलङ्कः, स्वपत्न्याः भयः, तस्य सह व्यवहारं कर्तुं येषां आवश्यकता आसीत् तेषां कष्टं च भवति स्म। तथापि, सः अतीव उपयोगी आसीत् यत् यार्कः द्वित्रिवारं विषयं गोपयित्वा अर्लस्य ज्ञानात् दूरं रक्षति स्म; परं एकस्मिन् रात्रौ, यदा रूबेनः नृत्योत्सवात् गृहं यात्रायाः समूहं नेतुं आवश्यकः आसीत्, सः एतावत् मत्तः आसीत् यत् सः लगामं धारयितुं न शक्तवान्, समूहस्य एकः सज्जनः आरोहणं कृत्वा महिलाः गृहं नीतवान्। निश्चयेन, इदं गोपितुं न शक्यते स्म, रूबेनः तत्क्षणं निष्कासितः; तस्य दीनः पत्नी बालकाः च उद्यानद्वारस्य सुन्दरं कुटीरं त्यक्त्वा यत्र शक्नुवन्ति स्म तत्र गतवन्तः। जरत् मैक्सः मम सर्वं एतत् अकथयत्, यतः एतत् बहुकालात् पूर्वं घटितम् आसीत्; परं जिञ्जरा अहं च आगच्छावः तत् प्राक् स्मिथः पुनः गृहीतः आसीत्। यार्कः तस्य पक्षे अर्लस्य समक्षं प्रार्थितवान्, यः अतीव दयालुः आसीत्, पुरुषः निष्ठापूर्वं प्रतिज्ञां कृतवान् यत् सः तत्र जीवति यावत् अन्यं बिन्दुं न चाख्याति। सः स्वप्रतिज्ञां सम्यक् पालितवान् यत् यार्कः मन्यते स्म यत् सः सुरक्षितः भवितुं शक्नोति यत् सः तस्य स्थानं पूरयितुं शक्नोति यदा सः दूरं गच्छति, सः चतुरः सत्यवादी च आसीत् यत् अन्यः कोऽपि तत् योग्यः न प्रतीयते स्म।
अधुना एप्रिलमासस्य आरम्भः आसीत्, परिवारः मेमासे कदाचित् गृहं आगन्तुं अपेक्षितः आसीत्। लघुब्रौमः नवीकरणं कर्तव्यः आसीत्, यतः कर्नल् ब्लैण्टायरः स्वसेनां प्रति प्रत्यावर्तितुं बद्धः आसीत्, योजना कृता आसीत् यत् स्मिथः तं नगरं तस्मिन् नयेत्, प्रत्यागच्छेत् च; एतत् प्रयोजनाय सः स्वकण्ठं स्वीकृतवान्, अहं यात्रायाः निर्वाचितः। स्थानके कर्नलः स्मिथस्य हस्ते किञ्चित् धनं दत्त्वा विदायं दत्तवान्, उक्तवान् च, "हे रूबेन, स्वकन्यां रक्ष, कृष्णं ओस्टरं किमपि यादृच्छिकं युवकं न खण्डयतु यः तं आरोढुं इच्छति—तं महिलायाः निमित्तं रक्ष।"
अहं निर्मातुः स्थाने रथं त्यक्तवान्, स्मिथः मां श्वेतसिंहं प्रति नीतवान्, अश्वपालकं आज्ञापितवान् यत् सः मां सम्यक् पोषयेत्, चतुर्घण्टायां मम सिद्धतां कुर्यात्। मम अग्रपादस्य एकस्य नखस्य नखः आरभ्य आसीत् यदा अहं आगच्छम्, परं अश्वपालकः तत् चतुर्घण्टायां एव अवगतवान्। स्मिथः पञ्चघण्टायां प्राङ्गणं प्रविष्टवान्, ततः सः उक्तवान् यत् सः षड्घण्टायां न गच्छेत्, यतः सः किञ्चित् पुरातनमित्रैः मिलितवान्। ततः पुरुषः तं नखस्य विषये अवदत्, पृष्टवान् च यत् किं सः नूपुरस्य दृष्टिं कर्तव्यः।
"न," स्मिथः अवदत्, "तत् सम्यक् भविष्यति यावत् वयं गृहं प्राप्नुमः।"
सः अतीव उच्चैः, सहजं च उक्तवान्, अहं मन्ये यत् तत् तस्य विरुद्धं आसीत् यत् सः नूपुरस्य विषये न पश्यति स्म, यतः सः सामान्यतः अस्माकं नूपुरेषु शिथिलनखेषु अतीव सावधानः आसीत्। सः षड्घण्टायां न आगच्छत् न सप्तघण्टायां न अष्टघण्टायां, नवघण्टायां प्राक् सः मां आह्वयति स्म, ततः सः उच्चैः, कठोरं स्वरं आसीत्। सः अतीव क्रुद्धः आसीत्, अश्वपालकं निन्दति स्म, यद्यपि अहं किमर्थं इति न जानामि स्म।
गृहस्वामी द्वारे स्थित्वा अवदत्, "हे स्मिथ, सावधानः भव!" परं सः क्रोधेन शपथं दत्त्वा उत्तरितवान्; नगरात् बहिः गच्छति एव सः अश्वं द्रुतं चालयितुं आरभत, यद्यपि अहं पूर्णवेगेन गच्छामि। चन्द्रः अद्यापि उदितः न आसीत्, अतीव अन्धकारः आसीत्। मार्गाः प्रस्तरयुक्ताः आसन्, यतः ते अर्वाचीनं मर्मिताः आसन्; एतत् वेगेन गच्छता मम नूपुरः शिथिलः अभवत्, यावत् वयं टर्नपाइकद्वारं समीपं आगच्छामः तावत् तत् अपसृतम्।
यदि स्मिथः स्वसम्यक् बुद्धौ आसीत् तर्हि सः मम गतौ किमपि दोषं अनुभवेत् स्म, परं सः एतावत् मत्तः आसीत् यत् सः न अवगच्छत्।
टर्नपाइकस्य परे दीर्घः मार्गः आसीत्, यस्मिन् नूतनाः प्रस्तराः निक्षिप्ताः आसन्—विशालाः तीक्ष्णाः प्रस्तराः, येषु कोऽपि अश्वः द्रुतं नीयते चेत् खतरा भवति। एतस्मिन् मार्गे, एकेन नूपुरेण विना, अहं मम पूर्णवेगेन द्रुतं गन्तुं बद्धः आसम्, मम आरोहकः मां कोरकया प्रहरति स्म, विकृताः शापाः दत्त्वा मां अधिकं द्रुतं गन्तुं प्रेरयति स्म। निश्चयेन मम नूपुररहितः पादः अतीव पीडितः आसीत्; खुरः भग्नः विदीर्णः च आसीत् यावत् अतीव कोमलं, अन्तः तीक्ष्णप्रस्तरैः अतीव छिन्नम् आसीत्।
इदं न चलितुं शक्यते स्म; कोऽपि अश्वः एतादृशेषु परिस्थितिषु स्वस्थानं धारयितुं न शक्नोति स्म; पीडा अतीव महती आसीत्। अहं स्खलितवान्, मम उभयोः जानुभ्यां बलेन पतितवान्। स्मिथः मम पतनेन निष्क्षिप्तः, यतः अहं यत् वेगेन गच्छामि तत् सः अतीव बलेन पतितवान् अवश्यम्। अहं शीघ्रं मम पादौ प्राप्तवान्, मार्गस्य पार्श्वं प्रति लङ्घितवान्, यत्र प्रस्तराः न आसन्। चन्द्रः अद्य एव वेलायाः उपरि उदितः आसीत्, तस्य प्रकाशेन अहं स्मिथं मम किञ्चित् दूरे पतितं द्रष्टुं शक्तवान्। सः न उत्थितवान्; सः एकं लघुप्रयासं कृतवान्, ततः एकं गुरुं करुणं ध्वनिः। अहं अपि करुणं ध्वनिं कर्तुं शक्तवान्, यतः अहं मम पादे जानुभ्यां च अतीव पीडितः आसम्; परं अश्वाः मौनेन स्वपीडां सहन्ते। अहं किमपि ध्वनिं न कृतवान्, परं अहं तत्र स्थित्वा श्रुतवान्। स्मिथतः एकं गुरुं करुणं ध्वनिः; यद्यपि सः अधुना पूर्णचन्द्रप्रकाशे पतितः आसीत्, अहं किमपि चलनं न दृष्टवान्। अहं तस्य स्वस्य वा किमपि कर्तुं न शक्तवान्, परं, हे! अहं अश्वस्य, चक्राणां, पदचारस्य वा ध्वनिं कियत् श्रुतवान्! मार्गः अतीव प्रचलितः न आसीत्, एतस्मिन् रात्रिसमये वयं घण्टाः यावत् स्थातुं शक्नुमः यावत् साहाय्यं आगच्छति। अहं दृष्ट्वा श्रुत्वा च स्थितवान्। एषः शान्तः, सुखदः एप्रिलमासस्य रात्रिः आसीत्; केवलं किञ्चित् निशाकोकिलस्य नीचाः स्वराः आसन्, किमपि न चलति स्म यत् चन्द्रस्य समीपे श्वेताः मेघाः, वेलायाः उपरि एकः भूरिणः उलूकः च। एतत् मां दीर्घकालात् पूर्वं ग्रीष्मरात्रिषु चिन्तयति स्म, यदा अहं कृषकस्य ग्रेयस्य हरिते सुखदे चरणे मम मातुः पार्श्वे शयितवान् आसम्।