सारथेः नाम जॉन् मैन्ली आसीत्; तस्य भार्या एकं च शिशुः आसीत्, ते च सारथेः कुटीरे निवसन्ति स्म, अश्वशालायाः समीपे एव।
अग्रिमे प्रातः सः मां प्राङ्गणं नीत्वा सम्यक् संस्कारं कृतवान्, यदा च अहं मम कोष्ठं प्रविशन् आसम्, मम चर्म मृदुं च दीप्तं च, तदा स्क्वायरः मां द्रष्टुं आगच्छत्, सः प्रसन्नः अभवत्। “जॉन्,” सः अवदत्, “अहं अद्य प्रातः नूतनं अश्वं परीक्षितुम् इच्छामि, परं मम अन्याः व्यापाराः सन्ति। भवान् अपराह्ने तं परितः नेतुं शक्नोति; सामान्यमार्गेण उच्चवनं च गच्छतु, जलचक्रिकां नदीं च पृष्ठतः आगच्छतु; एतत् तस्य गतिं दर्शयिष्यति।”
“अहं करिष्यामि, स्वामिन्,” इति जॉन् अवदत्। अपराह्ने सः आगत्य मम मुखे लगामं योजितवान्। सः मम शिरः सुखेन योजयितुं पट्टिकाः विस्तारयितुं संकुचयितुं च अतीव सावधानः आसीत्; ततः सः काञ्चित् काठिनीं आनयत्, परं सा मम पृष्ठस्य निमित्तं पर्याप्ता न आसीत्; सः तत् क्षणेन एव दृष्ट्वा अन्यां आनयत्, या सम्यक् योजिता। सः मां प्रथमं मन्दं, ततः तुरगगतिं, ततः अश्वगतिं च अरोहत्, यदा च वयं सामान्ये आस्म, तदा सः मम पृष्ठे चाबुकेन स्पर्शं कृतवान्, वयं च उत्तमं धावनं कृतवन्तः।
“हो, हो! मम बालक,” सः अवदत्, यदा सः मां स्थिरीकृतवान्, “त्वं श्वानान् अनुगन्तुम् इच्छसि, इति मन्ये।”
यदा वयं उद्यानेन पृष्ठतः आगच्छाम, तदा स्क्वायरः गोर्डन् च पत्नी च पदातौ आस्ताम्; तौ स्थितवन्तौ, जॉन् च अवतीर्णः।
“भोः जॉन्, कथं गच्छति सः?”
“प्रथमश्रेणी, स्वामिन्,” इति जॉन् उत्तरितवान्, “सः मृग इव वेगवान्, सुन्दरं च स्वभावं धारयति; परं लगामस्य लघुतमः स्पर्शः अपि तं नेतुं शक्नोति। सामान्यस्य अन्ते वयं एकं यात्रिकं शकटं दृष्टवन्तः, यस्मिन् टोकर्यः, आस्तरणानि, इतराणि च आसन्; भवान् जानाति, स्वामिन्, बहवः अश्वाः तानि शकटानि शान्तेन न अतिक्रामन्ति; सः तत् सम्यक् दृष्ट्वा, ततः शान्तेन सुखेन च अगच्छत्। उच्चवनस्य समीपे शशकान् अवधीयन्त, समीपे च बाणः निर्गतः; सः किञ्चित् स्थिरीकृतवान् दृष्ट्वा च, परं न दक्षिणं न वामं चलितवान्। अहं लगामं स्थिरं धृतवान्, तं च शीघ्रं न अकरवम्, मम मतं च यत् सः बाल्ये भीतः दुःखितः वा न आसीत्।”
“एतत् सुष्ठु,” इति स्क्वायरः अवदत्, “अहं स्वयम् श्वः तं परीक्षिष्ये।”
अग्रिमे दिवसे अहं स्वामिनः निमित्तं आनीतः। अहं मम मातुः उपदेशं मम च पुरातनस्य स्वामिनः स्मृतवान्, अहं च यत् सः मां कर्तुम् इच्छति तत् कर्तुं प्रयतितवान्। अहं अजानाम् यत् सः अतीव उत्तमः अश्वारोही आसीत्, अश्वस्य निमित्तं च चिन्तावान्। यदा सः गृहम् आगच्छत्, तदा स्त्री सभाद्वारे आसीत् यदा सः अरोहत्।
“भोः प्रिय,” सा अवदत्, “कथं त्वं तं रोचयसे?”
“सः यथा जॉन् अवदत् तथैव अस्ति,” सः उत्तरितवान्, “सुखदतरं प्राणिनं अहं कदापि आरोढुं न इच्छामि। किं वयं तं नामयिष्यामः?”
“त्वं एबोनी इति इच्छसि किम्?” सा अवदत्, “सः एबोनी इव कृष्णः अस्ति।”
“न, न एबोनी।”
“त्वं तं ब्लैक्बर्ड् इति नामयिष्यसि किम्, यथा तव पितृव्यस्य पुरातनः अश्वः?”
“न, सः पुरातनात् ब्लैक्बर्डात् अतीव सुन्दरः अस्ति।”
“आम्,” सा अवदत्, “सः वस्तुतः सुन्दरः अस्ति, सः च मधुरं शान्तं च मुखं धारयति, सुन्दरं बुद्धिमत् च नेत्रम्—किं त्वं तं ब्लैक् ब्यूटी इति नामयितुम् इच्छसि?”
“ब्लैक् ब्यूटी—हो, आम्, अहं मन्ये यत् एतत् अतीव उत्तमं नाम अस्ति। यदि त्वं इच्छसि तर्हि एतत् तस्य नाम भविष्यति;” इति च अभवत्।
यदा जॉन् अश्वशालां प्रविष्टवान्, तदा सः जेम्स् इति अवदत् यत् स्वामी च स्वामिनी च मम निमित्तं उत्तमं विवेकपूर्णं आङ्ग्लं नाम चितवन्तौ, यत् किमपि अर्थं धारयति; मारेन्गो, पेगासस्, अब्दल्लाह् इत्यादीनां नाम्नां समानं न। तौ उभौ हसितवन्तौ, जेम्स् च अवदत्, “यदि अतीतं स्मारयितुं न भवेत्, तर्हि अहं तं रॉब् रॉय इति नामयिष्यम्, यतः अहं द्वौ अश्वौ अधिकं समानौ न दृष्टवान्।”
“एतत् न आश्चर्यम्,” इति जॉन् अवदत्, “त्वं न जानासि किम् यत् फार्मर् ग्रेयस्य पुरातना डचेस् उभयोः माता आसीत्?”
अहं तत् पूर्वं न श्रुतवान् आसम्; इति च दीनः रॉब् रॉयः यः तस्मिन् मृगयायां मृतः सः मम भ्राता आसीत्! अहं न आश्चर्यम् यत् मम माता एतावत् दुःखिता आसीत्। एतत् प्रतीयते यत् अश्वाः न कोऽपि सम्बन्धः धारयन्ति; अल्पं तु विक्रीताः सन्तः ते परस्परं न जानन्ति।
जॉनः मम निमित्तं अतीव गर्वितः आसीत्; सः मम केशपुच्छं स्त्रीकेश इव मृदुं करोति स्म, सः च मया सह बहु वदति स्म; निश्चयेन अहं तस्य सर्वं वचः न अवगच्छम्, परं अहं अधिकाधिकं ज्ञातवान् यत् सः किं इच्छति, किं च मां कर्तुम् इच्छति। अहं तस्य प्रति अतीव स्नेहं प्राप्तवान्, सः एवं मृदुः दयालुः च आसीत्; सः अश्वस्य भावं यथार्थं जानाति स्म, यदा च सः मां संस्करोति स्म, तदा सः मृदुस्थानानि किञ्चित् स्थानानि च जानाति स्म; यदा सः मम शिरः संस्करोति स्म, तदा सः मम नेत्रयोः स्वकीयनेत्रयोः इव सावधानतया गच्छति स्म, कदापि च क्रोधं न उत्पादयति स्म।
जेम्स् हावर्ड्, अश्वशालायाः बालकः, स्वप्रकारेण एवं मृदुः सुखदः च आसीत्, इति अहं स्वयं सुखीः अभवम्। अन्यः अपि कश्चित् प्राङ्गणे साहाय्यं करोति स्म, परं सः जिन्जर् मया च सह अल्पं व्यवहरति स्म।
अस्य अनन्तरं कतिपयदिनेषु अहं जिन्जर् सह रथेन बहिः गन्तव्यः आसम्। अहं चिन्तितवान् यत् वयं कथं सह गमिष्यामः; परं यदा अहं तस्याः समीपं नीतः, तदा सा कर्णौ पृष्ठतः कृत्वा, सा अतीव सुष्ठु व्यवहृतवती। सा स्वकार्यं ईमान्दारेण कृतवती, स्वपूर्णांशं च कृतवती, अहं च द्विगुणे योजने उत्तमतरं सहकारिणं न इच्छामि। यदा वयं गिरिं प्रति गच्छामः, तदा सा स्वगतिं मन्दीकर्तुं स्थाने स्वभारं योजने प्रक्षिप्तवती, सीधं च आकर्षितवती। अस्माकं कार्ये समानः एव साहसः आसीत्, जॉनः अस्मान् धारयितुं अधिकं करोति स्म, अस्मान् प्रेरयितुं न; सः अस्माकं कस्यापि निमित्तं चाबुकं प्रयोक्तुं न अवश्यकरोति स्म; ततः अस्माकं गतयः अतीव समानाः आसन्, अहं च तुरगगतौ तस्याः सह समानगतिं धारयितुं सुखं प्राप्तवान्, यत् स्वामिनः जॉनस्य च रोचते स्म। यदा वयं द्वित्रिवारं बहिः गतवन्तः, तदा वयं अतीव मित्रवत् सामाजिकाः च अभवाम, यत् मां गृहे इव अनुभवयति स्म।
मेरिलेग्स् इति, सः च अहं शीघ्रं एव महान्तौ मित्रौ अभवाम; सः एवं प्रसन्नः साहसिकः शान्तः च बालकः आसीत् यत् सः सर्वेषां प्रियः आसीत्, विशेषतः मिस् जेस्सी फ्लोरा च, यौ तं उद्याने आरोढुं प्रियं च क्रीडितुं प्रियं च कुक्कुरं फ्रिस्की च सह क्रीडितुं प्रियं च कुरुतः स्म।
अस्माकं स्वामी अन्यौ द्वौ अश्वौ धारयति स्म यौ अन्यस्याम् अश्वशालायां स्थितौ आस्ताम्। एकः जस्टिस् इति, रोअन् कोब्, आरोहणाय वा सामग्रीशकटाय प्रयुज्यते स्म; अन्यः पुरातनः कृष्णः मृगयाश्वः आसीत्, सर् ओलिवर् इति नाम्ना; सः कार्यात् निवृत्तः आसीत्, परं स्वामिनः प्रियः आसीत्, यः तं उद्यानस्य मार्गं ददाति स्म; सः कदाचित् क्षेत्रे लघुशकटं वहति स्म, वा युवतीं एकां वहति स्म यदा ताः पित्रा सह आरोहन्ति स्म, यतः सः अतीव मृदुः आसीत् शिशुं प्रति मेरिलेग्स् इव विश्वसनीयः च आसीत्। कोब् बलवान् सुन्दरः शान्तः च अश्वः आसीत्, वयं कदाचित् प्राङ्गणे किञ्चित् संभाषणं कुर्मः स्म, परं निश्चयेन अहं तेन सह जिन्जर् इव न अन्तरङ्गः भवितुं शक्नोमि, या समानायाम् अश्वशालायां स्थिता आसीत्।