यावदहं बिर्टविके निवसामि तावदधिकं गर्वितः सुखी च अहं भवामि यत् एतादृशं स्थानं मम अस्ति। अस्माकं स्वामी स्वामिनी च सर्वैः ज्ञातैः सम्मानिताः प्रेम्णा च पालिताः आसन्; ते सर्वेषां सर्वासां च प्रति श्रेष्ठाः दयालवः च आसन्; न केवलं पुरुषाः स्त्रियः च, अपि तु अश्वाः गर्दभाः, श्वानः मार्जाराः, गावः पक्षिणः च; न कोऽपि पीडितः दुःखितः वा प्राणी आसीत् यः तयोः मित्रं न आसीत्, तेषां सेवकाः अपि तथैव व्यवहरन्ति स्म। यदि ग्रामस्य बालकाः कञ्चित् प्राणिनं निर्दयतया व्यवहरन्ति इति ज्ञायते तर्हि ते शीघ्रं एव हालतः श्रुत्वा भवन्ति स्म।
स्क्वायरः कृषकः ग्रे च यथा उक्तं तथा विंशतिवर्षाणि यावत् कार्यं कृतवन्तौ यत् कार्थोर्सेभ्यः चेक्रेन्स् निवारिताः भवेयुः, अस्माकं प्रदेशेषु ते कदाचित् एव दृश्यन्ते स्म; कदाचित्, यदि स्वामिनी गुरुभारं वहन्तं अश्वं तस्य शिरः उन्नतं कृत्वा दृष्ट्वा रथं स्थापयति स्म, बहिः आगच्छति स्म, सारथिना सह मधुरं गम्भीरं च स्वरं प्रयुज्य तर्कयति स्म, तस्य मूर्खतां निर्दयतां च प्रदर्शयितुं प्रयतते स्म।
न मन्ये यत् कोऽपि पुरुषः अस्माकं स्वामिनीं सहसा सोढुं शक्नुयात्। अहं इच्छामि यत् सर्वाः महिलाः तस्याः समानाः भवेयुः। अस्माकं स्वामी अपि कदाचित् अतीव गुरुतरं भवति स्म। स्मरामि यत् सः एकदा प्रातः मां आरुह्य गृहं प्रति गच्छन् आसीत् यदा वयं एकं बलवन्तं पुरुषं लघु पोनी चेस् यानेन एकं सुन्दरं लघु बे पोनी सह सूक्ष्मपादं उच्चवंशीयं संवेदनशीलं शिरः मुखं च युक्तं प्रति गच्छन्तं दृष्टवन्तौ। यदा सः उद्यानद्वारं प्राप्तवान् तदा लघु प्राणी तानि प्रति अवर्तत; पुरुषः विना वचनं सूचनां वा तस्य शिरः एतावता बलेन आकस्मिकतया च आकृष्य यत् सः तं तस्य पृष्ठभागेषु पातयितुम् एव आसीत्। स्वस्थः भूत्वा सः गच्छन् आसीत्, यदा सः तं प्रचण्डतया प्रहर्तुं आरब्धवान्। पोनी अग्रे प्रसारितवान्, परन्तु बलवत् गुरुभारं हस्तं सुन्दरं प्राणिनं बलेन पृष्ठे धृतवान् यावत् तस्य हनुं भञ्जयितुम् एव, यावत् चाबुकः तं छेदयति स्म। मम दृष्ट्या एतत् भयङ्करं दृश्यम् आसीत्, यतः अहं जानामि यत् एतत् सूक्ष्मं मुखं कियत् भयङ्करं वेदनां ददाति; परन्तु स्वामी मम प्रति वचनं दत्तवान्, वयं च क्षणेन एव तस्य समीपं प्राप्तवन्तौ।
“सॉयर,” इति सः कठोरेण स्वरेण अवदत्, “किम् एषः पोनी मांसरुधिरयुक्तः अस्ति?”
“मांसरुधिरयुक्तः स्वभावयुक्तः च,” इति सः अवदत्, “सः स्वस्य इच्छायाः अतीव प्रियः अस्ति, एतत् मम अनुकूलं न भवति।” सः यथा क्रोधे आसीत् तथा अवदत्। सः निर्माता आसीत् यः बहुवारं उद्याने व्यवसायार्थं गतवान् आसीत्।
“किम् त्वं मन्यसे,” इति स्वामी कठोरेण अवदत्, “एतादृशः व्यवहारः तस्य तव इच्छायाः प्रियं करिष्यति?”
“तस्य एतत् वर्तनं कर्तुं न अधिकारः आसीत्; तस्य मार्गः सरलः आसीत्!” इति पुरुषः कर्कशं अवदत्।
“त्वं बहुवारं एतं पोनी मम स्थानं प्रति चालितवान् असि,” इति स्वामी अवदत्, “एतत् केवलं प्राणिनः स्मरणशक्तिं बुद्धिं च प्रदर्शयति; कथं सः ज्ञातवान् यत् त्वं पुनः तत्र न गमिष्यसि? परन्तु एतस्य अल्पं सम्बन्धः अस्ति। अहं वक्तुं इच्छामि, श्रीमन् सॉयर, यत् लघु पोनी प्रति एतादृशः अमानुषः निर्दयः व्यवहारः मम दुःखदायकः भागः न आसीत्, त्वं च एतादृशं क्रोधं प्रकटयित्वा स्वस्य चरित्रं यावत्, न तावत्, अधिकं च हिनस्ति यावत् त्वं स्वस्य अश्वं हिनस्ति; स्मर, वयं सर्वे स्वकर्मानुसारं न्यायं प्राप्स्यामः, यदि तानि मनुष्यान् प्रति वा प्राणिनः प्रति वा भवेयुः।”
स्वामी मां मन्दं गृहं प्रति चालितवान्, अहं च तस्य स्वरात् ज्ञातवान् यत् एतत् वस्तु तं दुःखितं कृतवत्। सः स्वस्य समानश्रेणीयानां सज्जनानां प्रति यथा तेषां अधःस्थानां प्रति तथैव मुक्ततया वक्तुं शक्नोति स्म; अन्यदिवसे, यदा वयं बहिः आस्म, वयं कप्तान् लैंग्ले, अस्माकं स्वामिनः मित्रं, दृष्टवन्तौ; सः एकप्रकारस्य ब्रेक् यानेन उत्कृष्टौ धूसरौ अश्वौ चालयन् आसीत्। अल्पं संवादं कृत्वा कप्तानः अवदत्:
“त्वं मम नूतनं युग्मं किं मन्यसे, श्रीमन् डग्लस? त्वं जानासि, त्वं एतेषु प्रदेशेषु अश्वानां न्यायाधीशः असि, अहं च तव मतं ज्ञातुं इच्छामि।”
स्वामी मां किञ्चित् पृष्ठे चालितवान्, येन तौ सुष्ठु द्रष्टुं शक्नुयात्। “तौ असाधारणं सुन्दरं युग्मं स्तः,” इति सः अवदत्, “यदि तौ यथा दृश्येते तथा श्रेष्ठौ स्तः तर्हि अहं निश्चितं वदामि यत् त्वं किमपि उत्तमं न इच्छसि; परन्तु अहं पश्यामि यत् त्वं तव प्रियं योजनं अश्वानां क्लेशं शक्तिं च ह्रासयितुं धारयसि।”
“त्वं किं वदसि,” इति अन्यः अवदत्, “चेक्रेन्स्? ओ, आह! अहं जानामि यत् एतत् तव अभिरुचिः अस्ति; श्रेयः, सत्यं तु एतत् यत् अहं मम अश्वानां शिरः उन्नतं द्रष्टुं इच्छामि।”
“अहं अपि,” इति स्वामी अवदत्, “यथा कश्चन पुरुषः, परन्तु अहं तान् उन्नतं द्रष्टुं न इच्छामि; एतत् तस्य सर्वं तेजः हरति। अधुना, त्वं सैनिकः असि, लैंग्ले, निश्चितं त्वं तव सैन्यं परेडे सुष्ठु द्रष्टुं इच्छसि, ‘शिरः उन्नतं’, एतत् सर्वं; परन्तु त्वं तव प्रशिक्षणस्य अधिकं श्रेयः न प्राप्स्यसि यदि तव सर्वेषां पुरुषाणां शिरः पृष्ठफलकेन बद्धं भवेत्! परेडे एतत् अधिकं हानिकरं न भवेत्, केवलं तान् क्लेशं श्रान्तिं च दद्यात्; परन्तु शत्रुं प्रति बायोनेट आक्रमणे कथं भवेत्, यदा ते सर्वेषां स्नायूनां मुक्तं प्रयोगं सर्वं च बलं अग्रे प्रक्षेप्तुं इच्छन्ति? अहं तेषां विजयस्य सम्भावनायाः अधिकं मूल्यं न दद्याम्। एतत् एव अश्वानां विषये अस्ति: त्वं तेषां स्वभावं क्लेशं शक्तिं च ह्रासयसि; त्वं तान् स्वस्य कार्ये बलं प्रक्षेप्तुं न ददासि, अतः ते स्वस्य सन्धिभिः स्नायुभिः च अधिकं कर्तव्यं प्राप्नुवन्ति, निश्चितं च एतत् तान् शीघ्रं श्रान्तान् करोति। त्वं निश्चितं जानासि यत् अश्वाः स्वस्य शिरः मुक्तं यथा मनुष्याणां तथा धारयितुं निर्मिताः सन्ति; यदि वयं किञ्चित् अधिकं सामान्यबुद्ध्या किञ्चित् न्यूनं च प्रथानुसारं व्यवहरामः तर्हि वयं बहूनि वस्तूनि सुकराणि प्राप्स्यामः; अपि च, त्वं यथा अहं जानासि तथा यदि अश्वः एकं मिथ्यापदं करोति तर्हि तस्य शिरः ग्रीवा च पृष्ठे बद्धे सति स्वस्थं भवितुं अल्पा सम्भावना अस्ति। अधुना,” इति स्वामी हसन् अवदत्, “अहं मम अभिरुचिं सुष्ठु धावितवान्, किम् त्वं अपि तं आरोहितुं निश्चयं कर्तुं न शक्नोसि, कप्तान्? तव उदाहरणं बहु दूरं गच्छेत्।”
“अहं मन्ये यत् त्वं सिद्धान्ते सम्यक् असि,” इति अन्यः अवदत्, “सैनिकानां विषये एतत् कठोरं प्रहारः अस्ति; परन्तु—श्रेयः—अहं एतत् चिन्तयिष्यामि,” इति तौ विच्छेदं प्राप्तवन्तौ।