॥ ॐ श्री गणपतये नमः ॥

सुहृदः आवश्यकतायाम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

चयनदिनः अन्ते आगच्छत्; जेरेमी-मम कार्यस्य अभावः आसीत्प्रथमं स्थूलः उच्छ्वासयुक्तः सज्जनः कार्पेट्-सहितः आगच्छत्; सः बिशप्स्गेट्-स्थानकं गन्तुम् इच्छति स्म; ततः एकः समूहः अस्मान् आहूतवान् यः रीजेन्ट्स्-पार्कं नेतुम् इच्छति स्म; ततः एकस्य पार्श्वमार्गस्य आवश्यकता आसीत् यत्र भीरुः चिन्तितः वृद्धा महिला बैंकं नेतुं प्रतीक्षां कुर्वती आसीत्; तत्र तां पुनः नेतुं स्थातव्यम् आसीत्, तस्याः अवतारणसमये एव रक्तवर्णः सज्जनः, पत्रसमूहेन सह, श्वासरहितः धावन् आगच्छत्, जेरेमी अवतरणात् पूर्वम् एव द्वारं उद्घाट्य, स्वयं प्रविश्य, उक्तवान्, “बो-स्ट्रीट् पुलिस-स्थानकं, शीघ्रम्!” इति; ततः अस्माभिः सह गतवन्तः, अन्यचक्रं परिवर्त्य पुनः आगतवन्तः, स्थाने अन्यः कैब् आसीत्जेरेमी मम नासिकापात्रं स्थापितवान्, यतः सः उक्तवान्, “अस्य प्रकारस्य दिनेषु यदा शक्यते तदा भोजनं करणीयम्; अतः जैक्, भक्षय, तव समयं साधु यापय, वृद्धबालक।”

अहं ज्ञातवान् यत् मम सुखदं भोजनं कुटितयवः अल्पेन तुषेण सह आर्द्रितः आसीत्; एतत् कस्यचित् दिनस्य आनन्दः भवेत्, किन्तु तदा अतीव स्फूर्तिदायकम् आसीत्जेरेमी अतीव चिन्ताशीलः दयालुः आसीत्⁠—कः अश्वः एतादृशस्य स्वामिनः कृते उत्तमं करिष्यति? ततः सः पोली-मांसपिठकानां एकं निष्कासितवान्, मम समीपे स्थित्वा, तत् भक्षितुं प्रारब्धवान्मार्गाः अतीव पूर्णाः आसन्, चयनार्थिनां वर्णैः सह कैबाः, जनसमूहे धावन्तः, यथा जीवनं अङ्गानि निरर्थकानि आसन्; अस्माभिः तस्मिन् दिने द्वौ जनौ पतितौ दृष्टौ, तेषु एका महिला आसीत्अश्वाः दुःखं अनुभवन्तः आसन्, दीनाः! किन्तु अन्तःस्थाः मतदाताः तस्य विषये चिन्तितवन्तः; तेषां बहवः अर्धमत्ताः आसन्, स्वस्य दलस्य आगमने कैब-वातायनात् हर्षध्वनिं कुर्वन्तःएतत् प्रथमं चयनम् आसीत् यत् अहं दृष्टवान्, अहं अन्यस्मिन् भवितुम् इच्छामि, यद्यपि अहं श्रुतवान् यत् अधुना स्थितिः श्रेयसी अस्ति

जेरेमी-अहं बहूनि ग्रासानि भक्षितवन्तौ यावत् एका दीनाः युवती, गुरुणं बालकं धृत्वा, मार्गेण आगच्छत्सा इतस्ततः पश्यन्ती, अतीव विमूढा आसीत्शीघ्रं सा जेरेमी-समीपं गत्वा पृष्टवती यत् सः तां सेंट्-मस्-आरोग्यालयं गन्तुं मार्गं कथयितुं शक्नोति वा, तत्र गन्तुं कियत् दूरम् इतिसा तस्याः प्रातः ग्रामात् आगच्छत्, सा उक्तवती, बाजारस्य शकटेन; सा चयनस्य विषये जानाति स्म, लण्डन-नगरे अतीव अपरिचिता आसीत्तस्याः बालकस्य आरोग्यालयस्य आदेशः आसीत्बालकः दुर्बलं क्लान्तं रोदनं कुर्वन् आसीत्

दीनः बालकः!” सा उक्तवती, “सः बहु दुःखं अनुभवति; सः चतुर्वर्षीयः अस्ति, शिशुः इव चलितुं शक्नोति; किन्तु वैद्यः उक्तवान् यत् यदि अहं तं आरोग्यालयं प्रापयितुं शक्नोमि तर्हि सः स्वस्थः भवितुं शक्नोति; प्रार्थये, महोदय, कियत् दूरम् अस्ति; कः मार्गः अस्ति?”

अहो, महिले,” जेरेमी उक्तवान्, “त्वं एतादृशेषु जनसमूहेषु गत्वा तत्र गन्तुं शक्नोषि! अहो, तत् त्रयः मीलाः दूरम् अस्ति, बालकः गुरुः अस्ति।”

आम्, तं आशीर्वदतु, सः अस्ति; किन्तु अहं बलवती अस्मि, ईश्वराय धन्यवादः, यदि अहं मार्गं जानीयाम् अहं कथञ्चित् प्रगच्छेयम् इति मन्ये; कृपया मार्गं कथयतु।”

त्वं तत् कर्तुं शक्नोषि,” जेरेमी उक्तवान्, “त्वं पतिता भवेः, बालकः धावितः भवेत्इदानीं इदं पश्यतु, एतस्यां कैबे प्रविश्य, अहं त्वां सुरक्षितं आरोग्यालयं नेष्यामित्वं पश्यसि यत् वृष्टिः आगच्छति?”

, महोदय, ; अहं तत् कर्तुं शक्नोमि, धन्यवादः, मम केवलं प्रत्यागमनाय धनं अस्तिकृपया मार्गं कथयतु।”

इदं पश्यतु, महिले,” जेरेमी उक्तवान्, “मम गृहे पत्नी प्रियाः बालकाः सन्ति, अहं पितुः भावनां जानामि; इदानीं एतस्यां कैबे प्रविश्य, अहं त्वां तत्र निःशुल्कं नेष्यामिअहं स्वयं लज्जितः भवेयम् यदि अहं महिलां रोगिणं बालकं एतादृशं जोखिमं धावयितुं दद्याम्।”

ईश्वरः त्वां आशीर्वदतु!” सा उक्तवती, अश्रूणि प्रवाहितवती

तत्र, तत्र, प्रसन्ना भव, प्रिये, अहं शीघ्रं त्वां तत्र नेष्यामि; आगच्छतु, अहं त्वां अन्तः स्थापयामि।”

जेरेमी द्वारं उद्घाटितुं गच्छति स्म यावत् द्वौ पुरुषौ, स्वस्य टोपी-बटनछिद्रेषु वर्णैः सह, धावन्तौ आगच्छतौकैब्!” इति आह्वानन्तौ

व्यस्तः,” जेरेमी आह्वानितवान्; किन्तु एकः पुरुषः महिलां प्रतिप्रहृत्य कैबे प्रविष्टवान्, अन्यः अनुगतवान्जेरेमी पुलिसकर्मी इव कठोरः आसीत्। “एषा कैब् पूर्वं एव तया महिलया व्यस्ता अस्ति, महोदयाः।”

महिला!” एकः उक्तवान्, “अहो! सा प्रतीक्षितुं शक्नोति; अस्माकं कार्यं अतीव महत्त्वपूर्णम् अस्ति, अस्माभिः प्रथमं आगतवन्तः, अस्माकं अधिकारः अस्ति, अस्माभिः स्थातव्यम् अस्ति।”

जेरेमी-मुखे एकः विनोदपूर्णः स्मितः आगच्छत् यदा सः तेषां उपरि द्वारं अवरुद्धवान्। “सम्यक्, महोदयाः, यावत् युष्माकं सुखाय भवति तावत् प्रतीक्षध्वं; अहं युष्माकं विश्रामसमये प्रतीक्षितुं शक्नोमि।” ततः सः तेषां पृष्ठे गत्वा युवतीं समीपं गतवान्, या मम समीपे स्थिता आसीत्। “ते शीघ्रं गमिष्यन्ति,” सः हसन् उक्तवान्, “त्वं चिन्तां मा कुरु, प्रिये।”

ते शीघ्रं गतवन्तः, यतः यदा ते जेरेमी-युक्तिं ज्ञातवन्तः ते निर्गतवन्तः, तं सर्वप्रकारेण निन्दन्तः तस्य संख्यां आक्षिपन्तःएतस्य लघुप्रतिबन्धस्य अनन्तरं अस्माभिः शीघ्रं आरोग्यालयं गन्तुं प्रारब्धवन्तः, यथा शक्यते तथा पार्श्वमार्गैः गच्छन्तःजेरेमी महतीं घण्टां वादितवान्, युवतीं बहिः साहाय्यं कृतवान्

सहस्रधन्यवादाः,” सा उक्तवती, “अहं एकाकिनी कदापि तत्र प्राप्नुयाम्।”

त्वं स्नेहेन स्वागतम् असि, अहं आशंसे यत् प्रियः बालकः शीघ्रं स्वस्थः भविष्यति।”

सः तां द्वारे प्रविशन्तीं दृष्टवान्, मृदुतया स्वयं उक्तवान्, “यतः युष्माभिः एतस्य लघुतमस्य एकस्य कृते कृतम्।” ततः सः मम ग्रीवां स्पृष्टवान्, यत् सर्वदा तस्य प्रकारः आसीत् यदा किमपि तं प्रसन्नं करोति स्म

वृष्टिः इदानीं शीघ्रं पतन्ती आसीत्, अस्माभिः आरोग्यालयं त्यक्तुं यावत् द्वारं पुनः उद्घाटितम्, द्वारपालः आह्वानितवान्, “कैब्!” अस्माभिः स्थितवन्तः, एका महिला सोपानात् अवरोहत्जेरेमी तां तत्क्षणं ज्ञातवान्; सा स्वस्य घूंघटं पृष्ठे स्थापितवती, उक्तवती , “बार्कर्! जेरेमियः बार्कर्, किं त्वम् एव असि? अहं त्वां इह प्राप्नुवन्ती अतीव प्रसन्ना अस्मि; त्वं एव सुहृद् असि यं अहं इच्छामि, यतः अद्य एतस्य लण्डन-भागे कैबं प्राप्तुं अतीव कठिनम् अस्ति।”

अहं त्वां सेवितुं गर्वितः भविष्यामि, महोदये; अहं अतीव प्रसन्नः अस्मि यत् अहं इह आगतवान्कुत्र अहं त्वां नेष्यामि, महोदये?”

पैडिंग्टन्-स्थानकं, ततः यदि अस्माभिः समयः श्रेयसी अस्ति, यथा अहं मन्ये, त्वं मम कृते मेरी-बालकानां विषये सर्वं कथयिष्यसि।”

अस्माभिः स्थानके श्रेयसि समये प्राप्तवन्तः, आश्रये स्थित्वा महिला बहुकालं यावत् जेरेमी-सह संभाषितवतीअहं ज्ञातवान् यत् सा पोली-स्वामिनी आसीत्, तस्याः विषये बहूनि प्रश्नानि कृतवती उक्तवती, “त्वं कथं कैब्-कार्यं शीतकाले अनुकूलं पश्यसि? अहं जानामि यत् मेरी गतवर्षे त्वयि अतीव चिन्तिता आसीत्।”

आम्, महोदये, सा आसीत्; मम कष्टकरः कासः आसीत् यः उष्णकालपर्यन्तं मां अनुगतवान्, यदा अहं विलम्बेन बहिः स्थितः भवामि सा स्वयं अतीव चिन्तिता भवतिपश्यतु, महोदये, सर्वाः घण्टाः सर्वं वातावरणम्, एतत् पुरुषस्य शरीरं परीक्षते; किन्तु अहं श्रेयसि प्रगच्छामि, अहं अश्वानां पालनं विना अतीव निराशः भवेयम्अहं एतस्मिन् पालितः अस्मि, अहं भीतः अस्मि यत् अन्यत्र एतावत् साधु करिष्यामि।”

सम्यक्, बार्कर्,” सा उक्तवती, “एतत् महत् दुर्भाग्यं भवेत् यत् त्वं एतस्मिन् कार्ये स्वास्थ्यं गम्भीरतया जोखिमे स्थापयेः, केवलं स्वस्य किन्तु मेरी-बालकानां कृते; बहवः स्थानाः सन्ति यत्र उत्तमाः सारथयः उत्तमाः अश्वपालकाः आवश्यकाः सन्ति, यदा कदापि त्वं मन्यसे यत् त्वं एतत् कैब्-कार्यं त्यक्तुं उचितः असि तर्हि मां ज्ञापय।”

ततः मेरी-कृते किञ्चित् स्नेहपूर्णं सन्देशं प्रेष्य, तस्य हस्ते किमपि दत्त्वा उक्तवती, “अत्र पञ्च शिलिंगाः प्रत्येकं द्वयोः बालकयोः कृते स्तः; मेरी तत् व्ययितुं ज्ञास्यति।”

जेरेमी तस्यै धन्यवादं दत्त्वा अतीव प्रसन्नः आसीत्, स्थानकात् निर्गत्य अन्ते गृहं प्राप्तवन्तः, अहं , न्यूनातिन्यूनं, श्रान्तः आसम्


Standard EbooksCC0/PD. No rights reserved