अस्य अनन्तरं द्वे त्रयः सप्ताहाः यदा अहं सायंकाले प्राङ्गणं प्रविष्टवान्, पोली दीपकेन सह मार्गं तिर्यक् धावन्ती आगच्छत् (सा तस्यै सदैव दीपकं आनयति स्म यदि अतीव आर्द्रं न आसीत्)।
“जेरी, सर्वं सम्यक् अभवत्; श्रीमती ब्रिग्स् स्वस्य सेवकं प्रेषितवती अस्मिन् अपराह्णे यत् त्वं तां श्वः एकादशवादने नेतुं गच्छेः इति। अहम् उक्तवती, ‘आम्, अहं तथा अचिन्तयम्, किन्तु वयं मन्यामहे यत् सा अन्यं कंचित् नियोजयति स्म इति।’ ”
“ ‘शोभनम्,’ सः उक्तवान्, ‘वास्तविकं तथ्यं एतत् यत्, स्वामी अत्यन्तं कुपितः अभवत् यतः श्रीमान् बार्करः रविवारेषु आगन्तुं निराकृतवान्, सः अन्यान् यानानां प्रयोगं करोति स्म, किन्तु तेषु सर्वेषु किमपि दोषः अस्ति; केचन अतीव शीघ्रं चालयन्ति, केचन अतीव मन्दं चालयन्ति, च, स्वामिनी वदति यत् तेषु कश्चित् अपि तव इव सुन्दरः स्वच्छः च न अस्ति, च किमपि न तस्याः इच्छां पूरयति यावत् श्रीमान् बार्करस्य यानं पुनः न भवति।’ ”
पोली प्रायः श्वासहीना आसीत्, च जेरी हर्षपूर्णं हसित्वा उक्तवान्।
“ ‘कदाचित् दिवसे रात्रौ वा सर्वं सम्यक् भविष्यति’: त्वं सम्यक् आसीः, प्रिये; त्वं सामान्यतः सम्यक् असि। गच्छ च भोजनं आनय, च अहं जैकस्य सज्जां अपनयिष्यामि च तं शीघ्रं सुखिनं सन्तुष्टं च करिष्यामि।”
अस्य अनन्तरं श्रीमती ब्रिग्स् जेरीस्य यानं पूर्ववत् एव बहुधा इच्छति स्म, किन्तु कदापि रविवारे न; किन्तु एकः दिवसः आगच्छत् यदा अस्माकं रविवारे कार्यं अभवत्, च एतत् एवं अभवत्। वयं सर्वे शनिवाररात्रौ गृहं आगतवन्तः अतीव क्लान्ताः, च अत्यन्तं हर्षिताः यत् अग्रिमः दिवसः सर्वथा विश्रामः भविष्यति इति, किन्तु तथा न अभवत्।
रविवारप्रातः जेरी मां प्राङ्गणे स्वच्छं करोति स्म, यदा पोली तस्य समीपं आगच्छत्, किमपि पूर्णं दृश्यते स्म।
“किम् अस्ति?” जेरी उक्तवान्।
“शोभनम्, प्रिय,” सा उक्तवती, “दीनाह् ब्राउन् इदानीं एव पत्रं प्राप्तवती यत् तस्याः माता अत्यन्तं रुग्णा अस्ति, च यत् सा तां द्रष्टुं इच्छति चेत् तत्क्षणं गच्छेत् इति। स्थानं अस्मात् दशमीलात् अधिकं दूरे ग्रामे अस्ति, च सा वदति यत् यदि सा रेलयानं गच्छति तर्हि अपि चतुर्मीलं पदातिं गन्तव्यं अस्ति; च सा अतीव दुर्बला अस्ति, च शिशुः केवलं चतुःसप्ताहवयस्कः अस्ति, निश्चयेन तत् अशक्यं भवेत्; च सा जिज्ञासति यत् यदि त्वं तां स्वस्य याने नेष्यसि, च सा वचनं ददाति यत् सा त्वां निष्ठया द्रव्यं दास्यति, यतः सा धनं प्राप्तुं शक्नोति।”
“छिः, छिः! वयं तत् पश्यामः। अहं धनस्य विषये न चिन्तितवान्, किन्तु अस्माकं रविवारस्य हानेः विषये; अश्वाः क्लान्ताः सन्ति, च अहम् अपि क्लान्तः अस्मि—तत् एव दुःखदायकम् अस्ति।”
“तत् सर्वत्र दुःखदायकम् अस्ति,” पोली उक्तवती, “यतः त्वं विना अर्धरविवारः एव अस्ति, किन्तु त्वं जानासि यत् वयं अन्येषां प्रति तत् कर्तव्यं यत् वयं इच्छेम यत् ते अस्माकं प्रति कुर्युः; च अहं निश्चितं जानामि यत् अहं किम् इच्छेयं यदि मम माता म्रियमाणा स्यात्; च जेरी, प्रिय, अहं निश्चितं जानामि यत् तत् शाब्बाथं न भङ्क्ष्यति; यतः यदि एकं दीनं पशुं वा गर्दभं कूपात् निष्कासयितुं तत् न भङ्क्तुं, अहं निश्चितं जानामि यत् दीनाह् नेतुं तत् न करिष्यति।”
“किम्, पोली, त्वं उपदेशकस्य इव शोभना असि, च एवम्, यतः अहं अद्य प्रातः एव मम रविवारप्रातःप्रवचनं प्राप्तवान्, त्वं गच्छ च दीनाह् कथय यत् अहं दशवादने तस्याः कृते सज्जः भविष्यामि; किन्तु स्थिरीभव—केवलं मम अभिवादनैः सह कसाई ब्रेडनस्य समीपं गच्छ, च तं पृच्छ यदि सः स्वस्य लघुयानं मम कृते दास्यति इति; अहं जानामि यत् सः रविवारे तत् कदापि न उपयुङ्क्ते, च तत् अश्वस्य कृते अत्यन्तं भिन्नं करिष्यति।”
सा गतवती, च शीघ्रं प्रत्यागतवती, वदन्ती यत् सः यानं दातुं शक्नोति च स्वागतं करोति।
“सम्यक्,” सः उक्तवान्, “इदानीं मम कृते किञ्चित् रोटिकां च पनीरं स्थापय, च अहं अपराह्णे यावत् शक्नोमि तावत् प्रत्यागमिष्यामि।”
“च अहं मांसपिष्टकं प्रातःचायाः कृते सज्जं करिष्यामि न तु मध्याह्नभोजनस्य कृते,” पोली उक्तवती; च सा गतवती, यावत् सः स्वस्य तैयारीः “पोली एव स्त्री न तु भ्रान्तिः” इति गीतस्य स्वरे करोति स्म, यस्य गीतस्य सः अत्यन्तं प्रियः आसीत्।
अहं यात्रायाः कृते चितः, च दशवादने वयं लघु, उच्चचक्रयुक्तं यानं आरब्धवन्तः, यत् अतीव सुगमतया धावति स्म यत् चतुश्चक्रयानानन्तरं तत् किमपि न इव प्रतीयते स्म।
एषः शोभनः मईमासस्य दिवसः आसीत्, च यदा वयं नगरात् बहिः आगतवन्तः, मधुरः वायुः, ताज्ञस्य तृणस्य गन्धः, च मृदुः ग्रामीणाः मार्गाः पूर्ववत् एव सुखदाः आसन्, च अहं शीघ्रं एव अत्यन्तं ताज्ञः अनुभवितुं आरब्धवान्।
दीनाह् कुटुम्बः एकस्मिन् लघुकृषिगृहे निवसति स्म, हरितमार्गे, एकस्य उपवनस्य समीपे यत्र किञ्चित् शोभनाः छायादारुकाः वृक्षाः आसन्; तत्र द्वे गावः चरन्ति स्म। एकः युवकः जेरीं याचितवान् यत् सः स्वस्य यानं उपवने आनयेत्, च सः मां गोशालायां बद्धुं शक्नोति; सः इच्छति स्म यत् सः एकं श्रेष्ठं स्थिरं प्रदातुं शक्नोति।
“यदि तव गावः न कुप्येयुः,” जेरी उक्तवान्, “मम अश्वस्य कृते तव शोभने उपवने एकः द्वौ वा घण्टौ व्यतीतुं इतोऽपि प्रियं न भवेत्; सः शान्तः अस्ति, च तत् तस्य कृते एकं दुर्लभं आनन्दः भवेत्।”
“कुरु, च स्वागतम्,” युवकः उक्तवान्, “तव कृपायाः कृते अस्माकं श्रेष्ठं तव सेवायां अस्ति; वयं एकस्य घण्टस्य अनन्तरं मध्याह्नभोजनं करिष्यामः, च अहं आशंसे यत् त्वं अन्तः आगमिष्यसि, यद्यपि मातुः इतोऽपि रुग्णायाः कारणेन गृहे सर्वे विषमाः सन्ति।”
जेरी तं कृपया धन्यवादं दत्तवान्, किन्तु उक्तवान् यत् यतः सः स्वस्य सह किञ्चित् मध्याह्नभोजनं आसीत्, तस्य कृते उपवने भ्रमणं इतोऽपि प्रियं न भवेत्।
यदा मम सज्जा अपनीता, अहं न जानामि स्म यत् किं प्रथमं कर्तव्यम्—यत् तृणं खादितव्यं, वा पृष्ठे उल्लुठितव्यं, वा शयितव्यं च विश्रान्तिं कर्तव्यं, वा उपवने मुक्तः भूत्वा केवलं उत्साहेन धावितव्यम् इति; च अहं सर्वं पर्यायेण अकरवम्। जेरी अपि मम इव अत्यन्तं सुखी प्रतीयते स्म; सः एकस्य तटस्य समीपे छायादारुकस्य वृक्षस्य अधः उपविष्टवान्, च पक्षिणां गीतं श्रुतवान्, ततः स्वयं गीतं गीतवान्, च स्वस्य प्रियस्य लघुकृष्णपुस्तकात् पठितवान्, ततः उपवने भ्रमितवान्, च एकस्य लघुसरितः समीपं गतवान्, यत्र सः पुष्पाणि च हॉथर्नं चितवान्, च तानि दीर्घैः आइवीशाखाभिः बद्धवान्; ततः सः मम कृते स्वस्य सह आनीतानां यवानां सुखदं भोजनं दत्तवान्; किन्तु समयः अतीव लघुः प्रतीयते स्म—अहं गिंजर् इत्यस्य अर्ल्सहाल् इत्यत्र त्यक्तवान् यावत् क्षेत्रे न आसम्।
वयं मन्दं मन्दं गृहं आगतवन्तः, च जेरीस्य प्रथमाः शब्दाः आसन्, यदा वयं प्राङ्गणं प्रविष्टवन्तः, “शोभनम्, पोली, अहं मम रविवारं न हतवान्, यतः पक्षिणः प्रत्येकं झाडीषु स्तोत्राणि गायन्ति स्म, च अहं सेवायां सम्मिलितवान्; च जैक् इत्यस्य विषये, सः एकस्य युवकाश्वस्य इव आसीत्।”
यदा सः डॉली इत्यस्य कृते पुष्पाणि दत्तवान्, सा हर्षेन उत्प्लुता।