॥ ॐ श्री गणपतये नमः ॥

स्वातन्त्र्यम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

अहं नूतने स्थाने अतीव सुखी आसम्, यदि किमपि एकं वस्तु अभावितं तर्हि मया असन्तुष्टः इति मन्तव्यम्; ये मया सह व्यवहरन्ति स्म ते सर्वे श्रेष्ठाः आसन्, अहं प्रकाशवत् वायुयुक्तं स्थिरं स्थानं श्रेष्ठं आहारं प्राप्नोमिकिमपरं मया इच्छनीयम्? किमर्थम्, स्वातन्त्र्यम्! त्रयः वर्षाः अर्धं मम जीवने यावत् यत् स्वातन्त्र्यम् इच्छितं तत् सर्वं प्राप्तवान्; किन्तु इदानीं, सप्ताहे सप्ताहे, मासे मासे, नूनं वर्षे वर्षे , अहं रात्रौ दिवसे स्थिरे स्थाने स्थातव्यम्, यदा अहं आवश्यकः भवामि तदा अहं यथा कश्चित् वृद्धः अश्वः यः विंशतिः वर्षाणि कार्यं कृतवान् तथा स्थिरः शान्तः भवितव्यम्अत्र तत्र पट्टिकाः, मुखे लगामः, नेत्रेषु आवरणानिअहं शोचामि, यतः अहं जानामि यत् एवं भवितव्यम्अहं केवलं कथयामि यत् युवकः अश्वः बलेन उत्साहेन पूर्णः, यः कस्यचित् विशालस्य क्षेत्रस्य वा मैदानस्य वा अभ्यस्तः यत्र सः शिरः उन्नम्य पुच्छं उन्नम्य पूर्णवेगेन धावितुं शक्नोति, ततः परिवर्त्य पुनः स्वस्य सहचरेषु नासिकाशब्दं कृत्वा आगच्छति⁠—अहं कथयामि यत् यथा इच्छसि तथा कर्तुं स्वातन्त्र्यं प्राप्तुं कठिनम्कदाचित्, यदा अहं सामान्यात् न्यूनं व्यायामं कृतवान्, अहं जीवने उत्साहे इतिपरिपूर्णः अनुभवामि यत् यदा नः मां व्यायामार्थं नीतवान् तदा अहं वास्तवतः शान्तः भवितुं शक्तवान्; यत् किमपि करोमि, तत् अहं उत्प्लुत्य, नृत्य्य, वा उत्प्लुत्य इति प्रतीयते, अहं जानामि यत् अहं तस्मै बहून् श्रेष्ठान् कम्पनान् दत्तवान्, विशेषतः प्रथमतः; किन्तु सः सदा श्रेष्ठः धैर्यवान् आसीत्

स्थिरः, स्थिरः, मम बालक,” सः कथयति स्म, “किञ्चित् प्रतीक्ष्यताम्, वयं श्रेष्ठं घूर्णनं करिष्यामः, शीघ्रं तव पादेषु कण्डूः निवारयिष्यामः।” ततः यदा वयं ग्रामात् बहिः आगच्छामः, सः मां किञ्चित् मीलपर्यन्तं वेगवत् धावनं करोति स्म, ततः मां पूर्ववत् ताजं पुनः आनयति स्म, केवलं चञ्चलतायाः मुक्तं, यत् सः चञ्चलताः इति अकथयत्उत्साहपूर्णाः अश्वाः, यदा पर्याप्तं व्यायामं कृतवन्तः, तदा क्रीडायाः कारणात् चपलाः इति उच्यन्ते; किञ्चित् अश्वपालकाः तान् दण्डयन्ति, किन्तु अस्माकं नः दण्डयति स्म; सः जानाति स्म यत् एतत् केवलं उच्चः उत्साहः आसीत्तथापि, सः स्वस्य स्वरस्य स्वरस्य वा लगामस्य स्पर्शेन मया समझातुं स्वस्य मार्गाः आसन्यदि सः अतीव गम्भीरः निश्चितः आसीत्, अहं सदा तस्य स्वरेण जानामि स्म, तत् मम उपरि अन्यत् किमपि अपेक्षया अधिकं प्रभावं कृतवत्, यतः अहं तस्मिन् अतीव प्रीतः आसम्

अहं कथयितव्यः यत् कदाचित् वयं किञ्चित् घण्टापर्यन्तं स्वातन्त्र्यं प्राप्नुमः; एतत् ग्रीष्मकाले सुन्दरेषु रविवारेषु भवति स्मरविवारेषु यानं कदापि बहिः गच्छति स्म, यतः गिर्जाघरः दूरं आसीत्

अस्माकं गृहक्षेत्रे वा प्राचीनस्य उद्यानस्य वा बहिः नीयमानानां महान् आनन्दः आसीत्; तृणं अस्माकं पादेषु शीतलं मृदु आसीत्, वायुः मधुरः आसीत्, यत् यथा इच्छामः तथा कर्तुं स्वातन्त्र्यं सुखदं आसीत्⁠—धावितुं, शयितुं, पृष्ठे परिवर्तितुं, वा मधुरं तृणं खादितुम्ततः वयं महतः चिन्तापादपस्य छायायां सह स्थित्वा कथनस्य श्रेष्ठः समयः आसीत्


Standard EbooksCC0/PD. No rights reserved