एकदा मम स्वामिनी सामान्यात् विलम्बेन अवतीर्णा, तस्याः रेशमवस्त्राणां शब्दः पूर्ववत् अधिकः आसीत्।
“ब⸺ इत्यस्याः डचेस्-स्थानं प्रति चालयतु,” इति सा अवदत्, ततः किञ्चित् विरामं कृत्वा, “योर्क्, कदापि तेषां अश्वानां शिरांसि उन्नेतुं न शक्नोषि किम्? तान् एकदा उन्नयतु, अस्माकं च एतादृशं लालनं व्यर्थं च न भवतु।” इति अवदत्।
योर्क् प्रथमं मां प्रति आगच्छत्, यावत् ग्रूमः जिन्जर्-अश्वस्य शिरसि स्थितवान्। सः मम शिरः पृष्ठतः आकृष्य, लगामं तावत् दृढं बद्धवान् यत् तत् असह्यम् आसीत्; ततः सः जिन्जर्-प्रति गतवान्, या अधीरतया स्वस्य शिरः उपरि अधः च क्षिप्तवती, यथा तस्याः प्रकृतिः आसीत्। सा आगामिनः घटनायाः सुज्ञानं प्राप्तवती, योर्क् लगामं तेरेट्-स्थानात् न्यूनीकर्तुं नीतवान् इति क्षणे सा स्वस्य अवसरं प्राप्य, अकस्मात् उत्प्लुत्य, योर्क्-स्य नासिकां प्रहारं कृत्वा, तस्य शिरोवस्त्रं पातितवती; ग्रूमः प्रायः पादात् निपतितः। तत्क्षणं तौ द्वौ तस्याः शिरः प्रति धावितवन्तौ; परं सा तयोः समकक्षा आसीत्, प्रचण्डतया प्लुत्य, उत्प्लुत्य, प्रहारं कुर्वती आसीत्। अन्ते सा रथदण्डं प्रति प्रहारं कृत्वा, मम निकटस्थं पार्श्वं प्रहारं कृत्वा, पतितवती। यदि योर्क् तस्याः संघर्षं निवारयितुं तस्याः शिरसि समतले नोपविष्टः स्यात्, तर्हि सा किं किं अधिकं अनर्थं कृतवती स्यात् इति ज्ञातुं न शक्यते। सः एवं आह्वयत्, “कृष्णाश्वं मुक्तं कुरुत! विन्च्-स्थानं प्रति धावतु, रथदण्डं विमुक्तं कुरुत! यदि तत् विमुक्तुं न शक्नुथ, तर्हि कश्चित् त्रासं छिनत्तु!” एकः फुटमैन् विन्च्-स्थानं प्रति धावितवान्, अन्यः गृहात् छुरिकां आनीतवान्। ग्रूमः शीघ्रं मां जिन्जर्-अश्वात् रथात् च मुक्तं कृत्वा, मम स्थानं प्रति नीतवान्। सः मां यथा आसीत् तथा प्रवेश्य, योर्क्-प्रति धावितवान्। मम घटनया अतीव उत्तेजितः आसम्, यदि मया कदापि प्रहारः उत्प्लुतिः वा कृता स्यात्, तर्हि अहं तदा तत् अवश्यं कृतवान् स्याम्; परं मया कदापि तत् न कृतम्, तत्र अहं क्रुद्धः, मम पादे पीडितः, मम शिरः सैडल्-स्थाने तेरेट्-स्थाने उन्नतं स्थितं, तत् अधः कर्तुं न शक्तः। अहं अतीव दुःखितः आसम्, प्रथमं यः मम समीपं आगच्छेत् तं प्रहर्तुं इच्छां प्राप्तवान्।
अल्पकालान्तरे जिन्जर् द्वाभ्यां ग्रूमाभ्यां नीता, अतीव प्रहारिता चूर्णिता च। योर्क् तया सह आगतवान्, स्वस्य आदेशं दत्तवान्, ततः मां द्रष्टुं आगतवान्। क्षणेन सः मम शिरः अधः कृतवान्।
“एते चेक्रेन्-लगामाः धिक्कृताः!” इति सः स्वयं अवदत्, “अहं मन्ये यत् शीघ्रं कश्चित् अनर्थः भविष्यति। स्वामी अतीव क्रुद्धः भविष्यति। परं यदि स्त्रियाः पतिः तां नियन्त्रितुं न शक्नोति, तर्हि सेवकः कथं शक्नुयात्; अतः अहं एतस्मात् निरपेक्षः अस्मि, यदि सा डचेस्-स्य उद्यान-समारोहं प्रति न गच्छेत्, तर्हि अहं तत् निवारयितुं न शक्नोमि।”
योर्क् एतत् पुरुषाणां समक्षं न अवदत्; सः सर्वदा तेषां समक्षं सम्मानपूर्वकं वदति स्म। अधुना सः मां सर्वतः परीक्षितवान्, शीघ्रं मम हॉक्-स्थानस्य उपरि यत्र प्रहारः कृतः आसीत् तत् प्राप्तवान्। तत् स्फीतं पीडाकरं च आसीत्; सः तत् उष्णजलेन स्पंजितुं आदिष्टवान्, ततः किञ्चित् लोशनं लगितवान्।
लॉर्ड् व⸺ एतत् ज्ञात्वा अतीव क्रुद्धः अभवत्; सः योर्क्-स्य स्वामिन्याः आज्ञां पालयितुं दोषं दत्तवान्, यस्मै सः उत्तरं दत्तवान् यत् भविष्यति सः स्वामिनः आज्ञां एव प्राप्तुं इच्छति; परं मन्ये यत् ततः किमपि न अभवत्, यतः सर्वं पूर्ववत् एव प्रचलितम्। मन्ये यत् योर्क् स्वस्य अश्वानां कृते अधिकं स्थापितुं शक्तवान् स्यात्, परं कदाचित् अहं न्यायाधीशः न अस्मि।
जिन्जर् पुनः रथे न स्थापिता, परं यदा सा प्रहारात् स्वस्था अभवत्, तदा लॉर्ड् व⸺-स्य कनिष्ठः पुत्रः अवदत् यत् सः तां प्राप्तुं इच्छति; सः निश्चितः आसीत् यत् सा उत्तमः हन्टर् भविष्यति। मम विषये, अहं रथे गन्तुं बद्धः आसम्, नूतनः सहचरः मैक्स् नाम आसीत्; सः सर्वदा दृढलगामस्य अभ्यस्तः आसीत्। अहं तं पृष्टवान् यत् सः तत् कथं सहते।
“भवतु,” इति सः अवदत्, “अहं तत् सहते यतः अवश्यम्; परं तत् मम जीवनं न्यूनीकरोति, यदि भवान् अपि तत् धारयितुं बद्धः, तर्हि तत् भवतः जीवनं अपि न्यूनीकरिष्यति।”
“भवान् मन्यते किम्,” इति अहं अवदम्, “यत् अस्माकं स्वामिनः जानन्ति यत् तत् अस्माकं कृते कियत् हानिकरम्?”
“अहं न वदितुं शक्नोमि,” इति सः उत्तरं दत्तवान्, “परं व्यापारिणः अश्वचिकित्सकाः च तत् सुस्पष्टं जानन्ति। अहं एकस्य व्यापारिणः समीपे आसम्, यः मां अन्यं च अश्वं युगलरूपेण प्रशिक्षयति स्म; सः अस्माकं शिरांसि उन्नेतुं, यथा सः अवदत्, प्रतिदिनं किञ्चित् उच्चतरं किञ्चित् उच्चतरं करोति स्म। एकः सज्जनः यः तत्र आसीत् सः पृष्टवान् यत् सः किमर्थं तत् करोति। ‘यतः,’ इति सः अवदत्, ‘जनाः तान् न क्रीणन्ति यदि वयं तत् न कुर्मः। लण्डन्-नगरस्य जनाः सर्वदा इच्छन्ति यत् तेषां अश्वाः शिरांसि उच्चं धारयन्तु, उच्चं चलन्तु च। निश्चयेन तत् अश्वानां कृते अतीव हानिकरम्, परं व्यापारस्य कृते उत्तमम्। अश्वाः शीघ्रं क्षीणाः भवन्ति, रोगग्रस्ताः वा भवन्ति, ततः ते अन्यं युगलं प्राप्नुवन्ति।’ इति,” इति मैक्स् अवदत्, “सः मम श्रवणे एवं अवदत्, भवान् स्वयं निर्णेतुं शक्नोति।”
मया तेन लगामेन चतुर्मासान् यत् दुःखं प्राप्तं तत् वर्णयितुं कठिनम्; परं मन्ये यत् यदि तत् अधिककालं प्रचलितं स्यात्, तर्हि मम स्वास्थ्यं मनःस्थितिः वा नष्टा स्यात्। ततः पूर्वं मया कदापि न ज्ञातं यत् मुखात् फेनः निर्गच्छेत्, परं अधुना तीक्ष्णलगामस्य मम जिह्वायां हनुभ्यां च प्रहारः, मम शिरः कण्ठस्य च बद्धस्थितिः, सर्वदा मम मुखात् फेनं निर्गमयति स्म। केचन जनाः एतत् दृष्ट्वा अतीव शोभनं मन्यन्ते, “कियत् उत्तमाः प्राणिनः!” इति वदन्ति। परं मनुष्याणाम् इव अश्वानां कृते अपि मुखात् फेनः निर्गमनं अप्राकृतिकम्; तत् कस्यचित् असुखस्य निश्चितं चिह्नम्, तत् चिन्तनीयम्। एतदतिरिक्तं, मम श्वासनलिकायां दबावः आसीत्, यः सर्वदा मम श्वासं असुखकरं करोति स्म; यदा अहं कार्यात् प्रत्यागच्छामि, तदा मम ग्रीवा वक्षः च तनितं पीडाकरं च आस्ताम्, मम मुखं जिह्वा च कोमले आस्ताम्, अहं क्षीणः निराशः च अनुभवामि।
मम पूर्वगृहे अहं सर्वदा जानामि स्म यत् जॉन् मम स्वामी च मम मित्राणि आस्ताम्; परं अत्र, यद्यपि बहुधा मया सुशिक्षितं प्राप्तम्, तथापि मम कोऽपि मित्रं न आसीत्। योर्क् ज्ञातुं शक्तवान् स्यात्, सम्भवतः ज्ञातवान् अपि, यत् सः लगामः मां कियत् पीडयति स्म; परं मन्ये यत् सः तत् स्वाभाविकं मत्वा यत् तत् निवारयितुं न शक्यते; यदि वा किमपि न कृतं यत् मां सुखी कर्तुम्।