अहं गिञ्जरश्च नियमितोच्चरथाश्वजातीयौ नास्माकं, अस्माकं तु धावनरक्तं बहु आसीत्। अस्माभिः सार्धपञ्चदशहस्तोन्नतिः आसीत्; अत एव अस्माभिः आरोहणार्थं यानार्थं च समानं सामर्थ्यम् आसीत्, अस्माकं स्वामी च कथयति स्म यत् सः एकं कार्यं कर्तुं शक्नुवन्तं अश्वं वा पुरुषं वा न प्रीणाति; यतः सः लण्डनोद्यानेषु प्रदर्शनं कर्तुं न इच्छति स्म, अतः सः अधिकसक्रियं उपयोगिनं च अश्वं प्रीणाति स्म। अस्माकं तु महानन्दः आसीत् यदा अस्माभिः आरोहणसमारोहार्थं सज्जीकरणं क्रियते स्म; स्वामी गिञ्जरं आरुह्य, स्वामिनी मां आरुह्य, युवतयः च सर् ओलिवरं मेरिलेग्सं च आरुह्य। सर्वैः सह धावनं प्रसारणं च इतिप्रसन्नं आसीत् यत् अस्मान् सदैव उत्साहितान् करोति स्म। मम तु श्रेष्ठं भाग्यम् आसीत्, यतः अहं सदैव स्वामिनीं वहामि स्म; तस्याः भारः अल्पः आसीत्, तस्याः वाणी मधुरा आसीत्, तस्याः हस्तः च लगामि इतिलघुः आसीत् यत् अहं तस्याः निर्देशं प्रायः अनुभवं विना एव अनुसरामि स्म।
अहो! यदि जनाः जानीयुः यत् लघुहस्तः अश्वानां कियत् सुखकरः भवति, कथं च सः शोभनं मुखं शोभनं च स्वभावं रक्षति, तर्हि नूनं ते लगामि आकर्षन्तः ताडयन्तः च न भवेयुः यथा ते बहुधा कुर्वन्ति। अस्माकं मुखानि इतिसुकुमाराणि सन्ति यत् यत्र तानि दुर्बोधेन वा अज्ञानिना व्यवहारेण विकृतानि वा कठिनानि न कृतानि सन्ति, तत्र ते सारथेः हस्तस्य लघुतमं चलनम् अपि अनुभवन्ति, अस्माभिः च क्षणेन एव ज्ञायते यत् अस्माभिः किं कर्तव्यम् अस्ति। मम मुखं कदापि विकृतं न अभवत्, अतः एव स्वामिनी मां गिञ्जरात् प्रीणाति स्म, यद्यपि तस्याः गतयः निश्चयेन समानाः एव आसन्। सा प्रायः मां ईर्ष्यति स्म, कथयति च स्म यत् एतत् सर्वं प्रशिक्षणस्य दोषः आसीत्, लण्डने गागबिट् च यत् तस्याः मुखं मम इव परिपूर्णं न अभवत्; तदा वृद्धः सर् ओलिवरः कथयति स्म, “अरे, अरे! स्वयं न खेदय; त्वं महतीं गौरवं प्राप्नोषि; या घोटिका अस्माकं स्वामिनः इतिगुरुभारं वहति, तव सर्वैः स्फूर्तिमद्भिः चेष्टाभिः सह, सा स्वस्याः शिरः नमयितुं न अवश्यकं करोति यतः सा महिलां न वहति; अस्माभिः अश्वैः यथागतं स्वीकर्तव्यं, सदैव सन्तुष्टाः इच्छुकाः च भवितव्यं यावत् अस्माभिः स्नेहेन व्यवह्रियते।”
अहं बहुधा चिन्तितवान् यत् कथं सर् ओलिवरस्य इतिलघुः पुच्छः आसीत्; सः वस्तुतः षड् सप्त वा इञ्चमात्रः आसीत्, तस्य च केशानां लम्बः आसीत्; अस्माकं एकस्मिन् उद्यानावकाशे अहं तं पृष्टवान् यत् कस्याम् अपघाते सः स्वस्य पुच्छं हृतवान्। “अपघातः!” सः क्रुद्धदृष्ट्या निश्वस्य, “न अपघातः! सः क्रूरः, लज्जाकरः, निर्दयः कृत्यम् आसीत्! यदा अहं युवा आसम्, तदा अहं एकं स्थानं नीतः, यत्र एतानि क्रूराणि कृत्यानि क्रियन्ते स्म; अहं बद्धः, दृढं च कृतः यत् अहं चलितुं न शक्नोमि स्म, तदा ते आगत्य मम दीर्घं सुन्दरं च पुच्छं मांसेन अस्थिभिः च छित्त्वा नीतवन्तः।”
“कियत् भयङ्करम्!” अहं उक्तवान्।
“भयङ्करम्, अहो! सः भयङ्करः आसीत्; किन्तु केवलं वेदना एव न आसीत्, यद्यपि सा भीषणा दीर्घकालं च आसीत्; केवलं मम श्रेष्ठं आभरणं हृतं इति अपमानः एव न आसीत्, यद्यपि सः दुष्टः आसीत्; किन्तु एतत् आसीत्, कथं अहं पुनः मक्षिकाः मम पार्श्वात् पश्चाद्भागात् च अपसारयितुं शक्नोमि? यूयं ये पुच्छं धारयथ, ते मक्षिकाः चिन्तां विना एव अपसारयथ, यूयं च न जानीथ यत् ताः युष्मासु उपविश्य दंशन्ति दंशन्ति च, ताः अपसारयितुं किमपि नास्ति इति कियत् यातना भवति। अहं वदामि यत् सः आजीवनं अन्यायः, आजीवनं च हानिः; किन्तु धन्यवादः, ते इदानीं तत् न कुर्वन्ति।”
“तर्हि ते किमर्थं तत् अकुर्वन्?” गिञ्जरः उक्तवान्।
“प्रथायै!” वृद्धः अश्वः पादं स्थापयित्वा उक्तवान्, “प्रथायै! यदि त्वं जानासि यत् तत् किमर्थम्; मम काले न कोऽपि सुसंस्कृतः युवा अश्वः आसीत् यस्य पुच्छं एतया लज्जाकरया प्रथया न छिन्नम् आसीत्, यथा सत्पुरुषः अस्मान् निर्मितवान् सः न जानाति यत् अस्माभिः किं आवश्यकम् अस्ति, किं च शोभनं दृश्यते।”
“अहं मन्ये यत् प्रथा एव तान् अस्माकं शिरांसि तैः भीषणैः बिटैः बद्धुं प्रेरयति यैः अहं लण्डने यातनां प्राप्तवान्,” गिञ्जरः उक्तवान्।
“निश्चयेन,” सः उक्तवान्, “मम मते, प्रथा जगति एका दुष्टतमा वस्तुः अस्ति। इदानीं पश्य, उदाहरणार्थं, कथं ते श्वानानां सेवां कुर्वन्ति, तेषां पुच्छं छित्त्वा तान् साहसिकं दर्शयितुं, तेषां सुन्दराणि लघूनि कर्णानि बिन्दुं प्रति छित्त्वा तान् तीक्ष्णं दर्शयितुं, निश्चयेन। मम एकः प्रियः मित्रम् आसीत्, एकः भूरः टेरियरः; ‘स्काय्’ इति तां आह्वयन्ति स्म। सा मां इतिप्रीणाति स्म यत् सा कदापि मम स्थलात् बहिः न निद्राति स्म; सा स्वस्याः शय्यां नीचे कृत्वा, तत्र पञ्च सुन्दरान् शावकान् प्रसूतवती; न कोऽपि निमज्जितः, यतः ते मूल्यवान् जातीयाः आसन्, सा च तैः इतिप्रीणाति स्म! यदा तेषां नेत्राणि उन्मीलितानि, ते च सर्वत्र सर्पन्ति स्म, तदा सः वस्तुतः सुन्दरः दृश्यः आसीत्; किन्तु एकदा पुरुषः आगत्य तान् सर्वान् नीतवान्; अहं मन्ये स्म यत् सः भीतः आसीत् यत् अहं तेषां उपरि पदं स्थापयिष्यामि। किन्तु तत् न आसीत्; सायंकाले दीनः स्काय् तान् पुनः एकैकशः स्वस्याः मुखेन आनीतवती; न ते हर्षिताः लघुप्राणिनः आसन्, किन्तु रुधिरस्राविणः रुदन्तः च; तेषां सर्वेषां पुच्छस्य एकः भागः छिन्नः आसीत्, तेषां सुन्दराणि लघूनि कर्णानि च पूर्णतः छिन्नानि आसन्। तेषां माता कथं तान् लेढति स्म, कथं च सा दुःखिता आसीत्, दीनः प्राणी! अहं तत् कदापि न विस्मृतवान्। ते काले आरोग्यं प्राप्तवन्तः, ते च वेदनां विस्मृतवन्तः, किन्तु सुन्दरं मृदुं च पटलं, यत् निश्चयेन तेषां कर्णस्य सूक्ष्मं भागं धूल्याः आघातात् च रक्षितुं निर्मितम् आसीत्, सः सदैव नष्टः। किमर्थं ते स्वस्याः पुत्राणां कर्णानि बिन्दुं प्रति न छिन्दन्ति यत् ते तीक्ष्णं दर्शयेयुः? किमर्थं ते स्वस्याः नासिकायाः अग्रं न छिन्दन्ति यत् ते साहसिकं दर्शयेयुः? एकः अपरस्य इव बुद्धिमान् भवेत्। तेषां कः अधिकारः यत् ते ईश्वरस्य सृष्टिं यातनां दद्युः विकृतं च कुर्युः?”
सर् ओलिवरः, यद्यपि सः इतिसौम्यः आसीत्, सः उग्रः वृद्धः पुरुषः आसीत्, यत् सः उक्तवान् तत् सर्वं मम इतिनूतनं, इतिभयङ्करं च आसीत् यत् अहं मनुष्येषु प्रति कटुभावं अनुभवितुं आरब्धवान् यं अहं पूर्वं न अनुभूतवान् आसम्। निश्चयेन गिञ्जरः अत्यधिकं उत्तेजितः आसीत्; सा स्वस्याः शिरः उन्नम्य दीप्तनेत्रः विस्तृतनासिकः च कथयति स्म यत् मनुष्याः क्रूराः मूर्खाः च आसन्।
“कः मूर्खेषु वदति?” मेरिलेग्सः उक्तवान्, यः इतिवृद्धस्य सेवफलवृक्षात् आगच्छति स्म, यत्र सः निम्नशाखायां स्वयं घर्षति स्म। “कः मूर्खेषु वदति? अहं मन्ये यत् सः दुष्टः शब्दः अस्ति।”
“दुष्टाः शब्दाः दुष्टानां वस्तूनां कृते निर्मिताः,” गिञ्जरः उक्तवान्, सा च तं सर् ओलिवरस्य वचनं कथितवती।
“सर्वं सत्यम् अस्ति,” मेरिलेग्सः दुःखेन उक्तवान्, “अहं च तत् श्वानानां विषये बहुधा दृष्टवान् यत्र अहं प्रथमं निवसति स्म; किन्तु अस्माभिः अत्र तस्य विषये न वदिष्यामः। यूयं जानीथ यत् स्वामी, जॉन् जेम्स् च सदैव अस्मान् प्रति शोभनाः सन्ति, एतादृशे स्थाने मनुष्येषु प्रति वदितुं न युक्तं कृतज्ञं च न प्रतीयते, यूयं च जानीथ यत् अस्माकं स्वामिनः ग्रूम्स् च शोभनाः सन्ति, यद्यपि निश्चयेन अस्माकं स्वामिनः श्रेष्ठाः सन्ति।”
शोभनस्य लघोः मेरिलेग्सस्य एतत् बुद्धिमत् वचनं, यत् अस्माभिः सत्यम् इति ज्ञातम् आसीत्, अस्मान् सर्वान् शान्तान् अकरोत्, विशेषतः सर् ओलिवरं, यः स्वस्य स्वामिनं प्रति अत्यधिकं प्रीणाति स्म; विषयं परिवर्तयितुं अहं उक्तवान्, “कः मम ब्लिङ्कर्स् इति उपयोगं वक्तुं शक्नोति?”
“न!” सर् ओलिवरः लघुतः उक्तवान्, “यतः ते निरुपयोगाः सन्ति।”
“ते मन्यन्ते,” जस्टिसः, रोअन् कोबः, स्वस्य शान्तेन मार्गेण उक्तवान्, “यत् ते अश्वानां भयात् प्रारम्भात् च रक्षन्ति, तथा च भयात् अपघातान् कुर्वन्ति।”
“तर्हि किमर्थं ते तान् आरोहणाश्वेषु न स्थापयन्ति; विशेषतः महिलानां अश्वेषु?” अहं उक्तवान्।
“न कोऽपि कारणम् अस्ति,” सः शान्तेन उक्तवान्, “प्रथा विना; ते वदन्ति यत् अश्वः स्वस्य रथस्य चक्राणि स्वस्य पश्चात् आगच्छन्ति इति दृष्ट्वा इतिभीतः भवेत् यत् सः निश्चयेन पलायेत, यद्यपि निश्चयेन यदा सः आरूढः भवति, तदा सः तानि सर्वत्र पश्यति यदि मार्गाः जनाकीर्णाः सन्ति। अहं स्वीकरोमि यत् ते कदाचित् अत्यधिकं समीपं आगच्छन्ति यत् सुखकरं न भवति, किन्तु अस्माभिः पलायनं न क्रियते; अस्माभिः तत् अभ्यस्तम् अस्ति, तत् च जानीमः, यदि अस्माभिः कदापि ब्लिङ्कर्स् न स्थापिताः भवेयुः, तर्हि अस्माभिः तेषां आवश्यकता न भवेत्; अस्माभिः यत् अस्ति तत् पश्येम, यत् किम् अस्ति तत् जानीयाम, तथा च अधिकं भयात् न भवेम यत् अस्माभिः केवलं वस्तूनां अंशान् पश्यामः यान् अस्माभिः न जानीमः। निश्चयेन कदाचित् किञ्चित् स्नायुप्रधानाः अश्वाः भवेयुः ये युवावस्थायां आहताः भीताः वा भवन्ति, ये तेषां कृते श्रेयस्कराः भवेयुः; किन्तु यतः अहं कदापि स्नायुप्रधानः न आसम्, अतः अहं निर्णेतुं न शक्नोमि।”
“अहं मन्ये,” इति सर् ओलिवर् उक्तवान्, “यत् रात्रौ अंधकारे अंधकारपटलाः भयङ्कराः सन्ति; अस्माकं घोटकाः अन्धकारे मनुष्येभ्यः अधिकं द्रष्टुं शक्नुवन्ति, यदि घोटकाः स्वस्य नेत्राणां पूर्णं प्रयोगं कृतवन्तः तर्हि बहवः अपघाताः न घटिताः स्युः। कतिपयवर्षेभ्यः पूर्वं, अहं स्मरामि, एका शवयानं द्वाभ्यां घोटकाभ्यां सह एकस्याः अन्धकाररात्रौ प्रत्यागच्छन्ती, फार्मर् स्पैरो इत्यस्य गृहस्य समीपे, यत्र सरोवरः मार्गस्य समीपे अस्ति, चक्राणि किनारस्य अतिनिकटं गतानि, शवयानं जले पतितम्; उभौ घोटकौ मृतौ, सारथिः कठिनेन प्राणान् रक्षितवान्। अस्य अपघातस्य अनन्तरं निश्चयेन एकं दृढं श्वेतं रेलं स्थापितं यत् सुगमतया दृष्टुं शक्यते, परन्तु यदि ते घोटकाः अंधाः न भवेयुः, तर्हि ते स्वयमेव किनारात् दूरं स्थास्यन्ति, न च कोऽपि अपघातः घटिष्यति। अस्माकं स्वामिनः रथस्य पतनस्य पूर्वं, युष्माकं आगमनात् पूर्वं, उक्तं यत् यदि वामपार्श्वस्य दीपः निर्वापितः न भवेत्, तर्हि जॉन् महान्तं गर्तं द्रष्टुं शक्नुयात् यं मार्गनिर्मातारः त्यक्तवन्तः; एवं च सः शक्नुयात्, परन्तु यदि जीर्णः कोलिन् अंधकारपटलं न धारयेत्, तर्हि सः दीपेन विना अपि तं द्रष्टुं शक्नुयात्, यतः सः अतीव ज्ञानवान् जीर्णः घोटकः आसीत् यः संकटं प्रति धावितुं न शक्नोति। यथा अभवत्, सः अतीव आहतः, रथः भग्नः, जॉन् कथं प्राणान् रक्षितवान् इति कश्चित् न जानाति।”
“अहं वदामि,” इति जिञ्जर् उक्तवती, स्वस्य नासिकां कुटिलीकृत्य, “यत् एते मनुष्याः, ये एतावन्तः बुद्धिमन्तः सन्ति, श्रेयः आदेशं दद्युः यत् भविष्यति सर्वे शिशु-घोटकाः स्वस्य नेत्राणि ललाटस्य मध्ये एव जन्मतः स्युः, पार्श्वे न; ते सर्वदा मन्यन्ते यत् ते प्रकृतिं सुधारयितुं शक्नुवन्ति, यत् ईश्वरेण निर्मितं तत् सुधारयितुं शक्नुवन्ति।”
विषयाः पुनः अतीव कष्टकराः भवन्ति स्म, यदा मेरिलेग्स् स्वस्य ज्ञानपूर्णं लघु मुखं उन्नीय उक्तवान्, “अहं युष्मभ्यं एकं गोपनीयं वदामि: अहं विश्वसिमि यत् जॉन् अंधकारपटलानां अनुमोदनं न करोति; अहं एकदा स्वामिना सह तस्य संभाषणं श्रुतवान्। स्वामी उक्तवान् यत् ‘यदि घोटकाः तेषां अभ्यस्ताः भवेयुः, तर्हि कस्यचित् स्थितौ तेषां त्यागः भयङ्करः स्यात्’; जॉन् उक्तवान् यत् सः मन्यते यत् सर्वे शिशु-घोटकाः अंधकारपटलैः विना प्रशिक्षिताः भवेयुः इति श्रेयः स्यात्, यथा कस्यचित् विदेशीयदेशेषु भवति। अतः आनन्दिताः भवामः, उद्यानस्य अन्यस्य अन्तं प्रति धावामः; अहं विश्वसिमि यत् वायुना कतिपयानि सेवफलानि पातितानि, तानि खादामः यथा शलभाः।”
मेरिलेग्स् प्रतिरोधितुं न शक्यते स्म, अतः वयं स्वस्य दीर्घसंभाषणं विच्छेद्य, तृणे विकीर्णानि कतिपयानि अतीव मधुराणि सेवफलानि खादित्वा स्वस्य उत्साहं प्राप्तवन्तः।