॥ ॐ श्री गणपतये नमः ॥

वात्यायाः दिवसःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

एकदा शरदृतौ विलम्बेन मम स्वामी दीर्घं यात्रां व्यापारार्थं गन्तुम् अचिन्तयत्अहं श्वयाने स्थापितः, नः स्वामिना सह अगच्छत्अहं श्वयाने गन्तुं सर्वदा प्रीये, यतः तत् अतीव लघु आसीत्, उच्चचक्राणि सुखेन धावन्ति स्मअतीव वृष्टिः अभवत्, इदानीं वायुः अतीव प्रबलः आसीत्, शुष्कपर्णानि मार्गे वर्षावलिवत् प्रेरयति स्मवयं प्रसन्नतया अगच्छाम यावत् करगृहं निम्नकाष्ठसेतुं प्राप्तवन्तःनदीतीराणि अतीव उच्चानि आसन्, सेतुः उन्नतः , समतलः एव आसीत्, यतः मध्ये, यदि नदी पूर्णा आसीत्, जलं काष्ठकर्माणि तट्टङ्कान् स्पृशति स्म; परं यतः प्रत्येकं पार्श्वे उत्तमाः दृढाः रेलाः आसन्, जनाः तत् अचिन्तयन्

द्वारस्थः पुरुषः अवदत् यत् नदी शीघ्रं उन्नमति, सः भीतः आसीत् यत् रात्रिः दुष्टा भविष्यतिबहवः उपवनाः जलेन आवृताः आसन्, मार्गस्य एकस्मिन् निम्नभागे जलं मम जानुभ्यां अर्धमार्गं आसीत्; तलं उत्तमम् आसीत्, स्वामी मृदुतया चालयति स्म, अतः तत् कोऽपि विषयः आसीत्

यदा वयं नगरं प्राप्तवन्तः, अहं निश्चयेन उत्तमं चारं प्राप्तवान्, परं यतः स्वामिनः व्यापारः तं दीर्घकालं व्यापृतं कृतवान्, वयं गृहं प्रति प्रस्थातुं अपराह्ने विलम्बेन एव अशक्नुवामवायुः तदा अतीव प्रबलः आसीत्, अहं श्रुतवान् यत् स्वामी नं प्रति अवदत् यत् सः कदापि एतादृश्यां वात्यायां बहिः आसीत्; एवं अहं अचिन्तयं, यदा वयं वनस्य प्रान्तं गच्छाम, यत्र महाविटपाः शाखावत् आन्दोलिताः आसन्, प्रवाहशब्दः भीषणः आसीत्

अहं इच्छामि यत् वयं एतस्मात् वनात् सुरक्षिताः भवेमइति मम स्वामी अवदत्

आम्, स्वामिन्इति नः अवदत्, “यदि एतेषां शाखानां एका अपि अस्मान् प्रति पतति, तर्हि तत् अतीव असुविधाजनकं भविष्यति।”

तस्य वाक्यानि तस्य मुखात् निर्गतानि एव आसन्, यदा एकः करुणः शब्दः, एकः विदारणशब्दः, एकः विदलनशब्दः अभवत्, अन्यवृक्षेषु विदीर्णः, मूलैः सह उत्पाटितः एकः वटवृक्षः मार्गे अस्माकं अग्रे एव पतितःअहं कदापि वदिष्यामि यत् अहं भीतः आसम्, यतः अहं भीतः आसम्अहं स्थिरः अभवम्, अहं कम्पितः इति विश्वसिमि; निश्चयेन अहं परावृत्तः पलायितः; अहं तत् अशिक्षितः आसम्नः बहिः उत्प्लुत्य एकक्षणे एव मम शिरसि आसीत्

सः अतीव निकटः स्पर्शः आसीत्इति मम स्वामी अवदत्। “इदानीं किं करणीयम्?”

भद्र, स्वामिन्, वयं तं वृक्षं उपरि चालयितुं शक्नुमः, अपि तस्य परितः गन्तुं शक्नुमः; तत्र किमपि भविष्यति, परं चतुष्पथं प्रति पुनः गन्तुं, तत् षड्मीलपर्यन्तं भविष्यति यावत् वयं पुनः काष्ठसेतुं प्रति परितः गच्छामः; तत् अस्मान् विलम्बितान् करिष्यति, परं अश्वः नूतनः अस्ति।”

एवं वयं पुनः गतवन्तः चतुष्पथेन परितः, परं यदा वयं सेतुं प्राप्तवन्तः, तदा प्रायः अन्धकारः आसीत्; वयं केवलं द्रष्टुं शक्नुमः यत् जलं तस्य मध्यं अतिक्रान्तम् आसीत्; परं यतः जलप्लावे सति तत् कदाचित् भवति स्म, स्वामी अवरुद्धवान्वयं उत्तमगत्या अगच्छाम, परं यदा मम पादाः सेतोः प्रथमभागं स्पृष्टवन्तः, अहं निश्चितं अचिन्तयं यत् किमपि दुष्टम् आसीत्अहं अग्रे गन्तुं अशक्तवान्, अहं मृतवत् स्थिरः अभवम्। “गच्छ, ब्यूटीइति मम स्वामी अवदत्, सः मां चाबुकेन स्पृष्टवान्, परं अहं चलितुं अशक्तवान्; सः मां तीक्ष्णं प्रहारं दत्तवान्; अहं उत्प्लुतवान्, परं अहं अग्रे गन्तुं अशक्तवान्

किमपि दुष्टम् अस्ति, स्वामिन्इति नः अवदत्, सः श्वयानात् बहिः उत्प्लुत्य मम शिरसि आगत्य सर्वत्र अवलोकितवान्सः मां अग्रे नेतुं प्रयत्नं कृतवान्। “आगच्छ, ब्यूटी, किं समस्या अस्ति?” निश्चयेन अहं तं अवक्तुं शक्तवान्, परं अहं निश्चितं जानामि स्म यत् सेतुः सुरक्षितः आसीत्

तदा एव अन्यपार्श्वस्थः करगृहस्य पुरुषः गृहात् बहिः धावित्वा एकः उन्मत्तः इव मशालं प्रेरयति स्म

होय, होय, होय! हलू! स्थिरः भव!” इति सः अक्रन्दत्

किं समस्या अस्ति?” इति मम स्वामी अक्रन्दत्

सेतुः मध्ये भग्नः अस्ति, तस्य एकः भागः अपहृतः अस्ति; यदि यूयं अग्रे गच्छथ, तर्हि यूयं नद्यां पतिष्यथ।”

ईश्वराय धन्यवादः!” इति मम स्वामी अवदत्। “त्वं ब्यूटी!” इति नः अवदत्, सः लगामं गृहीत्वा मां मृदुतया नदीतीरस्य दक्षिणमार्गे परावृत्तवान्सूर्यः किञ्चित्कालात् प्राक् अस्तं गतवान् आसीत्; वायुः तस्य प्रचण्डघोषस्य अनन्तरं शान्तः अभवत् यः वृक्षं उत्पाटितवान् आसीत्अन्धकारः अधिकाधिकः, शान्तिः अधिकाधिका अभवत्अहं शान्ततया धावितवान्, चक्राणि मृदुमार्गे शब्दं अपि कुर्वन्ति स्मदीर्घकालं यावत् स्वामी नः अवदताम्, ततः स्वामी गम्भीरस्वरेण आरभतअहं तेषां वाक्यानां बहु अवगन्तुं शक्तवान्, परं अहं अवगतवान् यत् ते अचिन्तयन्, यदि अहं स्वामिनः इच्छानुसारं अग्रे गतवान्, तर्हि अधिकसम्भावना आसीत् यत् सेतुः अस्माकं अधः विदीर्णः भविष्यति, अश्वः, रथः, स्वामी, पुरुषः नद्यां पतिष्यन्ति स्म; यतः प्रवाहः अतीव प्रबलः आसीत्, प्रकाशः आसीत्, साहाय्यं आसीत्, अधिकसम्भावना आसीत् यत् वयं सर्वे जलमग्नाः भविष्यामःस्वामी अवदत्, ईश्वरेण मनुष्येभ्यः बुद्धिः दत्ता, यया ते स्वयं विषयान् ज्ञातुं शक्नुवन्ति; परं सः पशुभ्यः ज्ञानं दत्तवान् यत् बुद्धौ आधारितम् आसीत्, यत् तस्य मार्गे अतीव शीघ्रं परिपूर्णं आसीत्, येन ते बहुवारं मनुष्याणां जीवनानि रक्षितवन्तःनः श्वानानां अश्वानां बहून् कथान् वक्तुं आसीत्, यत् ते अद्भुतानि कर्माणि कृतवन्तः; सः अचिन्तयत् यत् जनाः स्वपशूनां अर्धमूल्यं कुर्वन्ति, अपि तैः सह मित्राणि कुर्वन्ति यत् तैः करणीयम् आसीत्अहं निश्चितं जानामि यत् सः तैः सह मित्राणि कुर्यात् यदि कश्चित् पुरुषः कृतवान्

अन्ते वयं उद्यानद्वारं प्राप्तवन्तः, उद्यानपालः अस्मान् अन्विष्यन् आसीत्सः अवदत् यत् स्वामिनी अन्धकारात् प्रभृति भीषणस्थितौ आसीत्, किमपि दुर्घटना अभवत् इति भीतवती, सः जेम्सं न्यायं प्रति प्रेषितवती, रोअन्कोबं प्रति, काष्ठसेतुं प्रति अस्माकं अन्वेषणार्थं

वयं प्रासादद्वारे उपरिगवाक्षेषु प्रकाशं दृष्टवन्तः, यदा वयं उपरि आगतवन्तः, स्वामिनी बहिः धावित्वा अवदत्, “त्वं निश्चयेन सुरक्षितः असि, प्रिय? अह! अहं अतीव चिन्तिता आसम्, सर्वप्रकाराणि कल्पनाः कुर्वतीकिमपि दुर्घटना अभवत्?”

, प्रिये; परं यदि तव कृष्णसौन्दर्यः अस्माकं अपेक्षया बुद्धिमान् अभविष्यत्, तर्हि वयं सर्वे काष्ठसेतोः नद्यां प्रविष्टाः भविष्यामः।” अहं अधिकं श्रुतवान्, यतः ते गृहं प्रविष्टवन्तः, नः मां स्थालं प्रति नीतवान्अहो, सः मम कृते किं श्रेष्ठं रात्रिभोजं दत्तवान्, उत्तमं तुषमिश्रणं किञ्चित् पिष्टमाषान् मम यवैः सह, एतादृशं घनं तृणशयनं! अहं तस्य कृते प्रसन्नः आसम्, यतः अहं श्रान्तः आसम्


Standard EbooksCC0/PD. No rights reserved