अधुना अहं त्रयः वर्षाणि अस्मिन् सुखस्थाने निवसितवान्, किन्तु दुःखपूर्णाः परिवर्तनाः अस्मान् प्रति आगच्छन्ति स्म। अस्माकं स्वामिनी रुग्णा इति कदाचित् श्रुतवन्तः। वैद्यः गृहे सर्वदा आगच्छति स्म, स्वामी च गम्भीरः चिन्तितः च आसीत्। ततः श्रुतवन्तः यत् सा तत्क्षणम् एव स्वगृहं त्यक्त्वा उष्णदेशं द्वित्रयोः वर्षाणां कृते गन्तव्यम् इति। एतत् समाचारं गृहे मृत्युघण्टायाः नाद इव पतितम्। सर्वे दुःखिताः आसन्; किन्तु स्वामी तत्क्षणम् एव स्वस्थापनं विघटयित्वा इङ्ग्लैण्डं त्यक्तुं व्यवस्थाः कर्तुम् आरब्धवान्। अस्माकं स्थाले एतत् चर्चितम् आसीत्; निश्चयेन अन्यत् किमपि न चर्चितम् आसीत्।
जॉनः स्वकार्यं मौनं दुःखितः च कुर्वन् आसीत्, जो च प्रायः न शिञ्जितवान्। बहु आगमनं प्रस्थानं च आसीत्; गिञ्जर् अहं च पूर्णकार्यं कृतवन्तौ।
प्रथमं ये गतवन्तः ते मिस् जेस्सी फ्लोरा च तयोः शिक्षिकया सह। ते अस्मान् विदायं दातुम् आगतवत्यः। ते दीनं मेरिलेग्स् इति मित्रं यथा आलिङ्गितवत्यः, सः च निश्चयेन पुरातनः मित्रम् आसीत्। ततः अस्माकं कृते या व्यवस्था कृता आसीत् तत् श्रुतवन्तः। स्वामी गिञ्जर् माम् च स्वस्य पुरातनस्य मित्रस्य, अर्ल् ऑफ् डब्ल्यू⸺, इति विक्रीतवान्, यतः सः मन्यते स्म यत् अस्माकं तत्र सुस्थानं भविष्यति इति। मेरिलेग्स् सः विकाराय दत्तवान्, यः श्रीमत्याः ब्लोम्फील्ड् इति कृते अश्विकां इच्छति स्म, किन्तु सः कदापि विक्रीतः न भवेत्, यदा च सः कार्यात् अतीतः भवेत् तदा गोलीप्रहारेण मारितः भूमौ च निखातः भवेत् इति अवस्था आसीत्।
जो तस्य संरक्षणं कर्तुं गृहे च साहाय्यं कर्तुं नियुक्तः आसीत्, अतः अहं मन्ये यत् मेरिलेग्स् सुखी आसीत्। जॉनस्य कृते अनेकानि सुस्थानानि प्रस्तुतानि आसन्, किन्तु सः अवदत् यत् सः किञ्चित् कालं प्रतीक्ष्य परितः अवलोकयिष्यति इति।
तेषां प्रस्थानात् पूर्वस्यां सायंकाले स्वामी स्थालं प्रति किञ्चित् निर्देशं दातुं स्वस्य अश्वानां च अन्तिमं स्पर्शं दातुम् आगतवान्। सः अतीव निराशः आसीत्; अहं तस्य स्वरेण ज्ञातवान्। अहं मन्ये यत् अस्माकं अश्वानां कृते स्वरेण बहु ज्ञातुं शक्यते यत् बहवः मनुष्याः न शक्नुवन्ति।
“जॉन्, त्वं किं कर्तुं निश्चितवान् इति?” सः अवदत्। “अहं पश्यामि यत् त्वं तेषां प्रस्तावानां कस्यापि स्वीकृतिं न दत्तवान् इति।”
“न, स्वामिन्; अहं निश्चितवान् यत् यदि अहं कस्यचित् प्रथमश्रेण्याः अश्वशिक्षकस्य अश्वप्रशिक्षकस्य च स्थानं प्राप्नुयाम्, तत् मम कृते उत्तमं भवेत्। बहवः युवाः प्राणिनः भयभीताः दुष्टव्यवहारेण च विनाशिताः भवन्ति, यत् यदि उचितः मनुष्यः तान् स्वहस्ते गृह्णीयात् तर्हि न भवेत्। अहं सर्वदा अश्वैः सह सुखेन व्यवहरामि, यदि च अहं केषाञ्चित् तेषां कृते उचितं प्रारम्भं कर्तुं शक्नुयाम् तर्हि अहं मन्ये यत् किञ्चित् शुभं करोमि इति। स्वामिन्, तव किं मतम् इति?”
“अहं कुत्रापि कञ्चन मनुष्यं न जानामि,” इति स्वामी अवदत्, “यं त्वत् इव उचितं मन्ये। त्वं अश्वान् जानासि, कथञ्चित् ते अपि त्वां जानन्ति, कालान्तरे च त्वं स्वयं स्थापयितुं शक्नोषि; अहं मन्ये यत् त्वं तत् इव उत्तमं न करिष्यसि। यदि कथञ्चित् अहं तव साहाय्यं कर्तुं शक्नोमि, तर्हि मां लिख। अहं लण्डन् नगरे स्वस्य प्रतिनिधिं सह वक्तुं तव चरित्रं तस्मै दास्यामि।”
स्वामी जॉनस्य नामं पतं च दत्तवान्, ततः सः तस्य दीर्घं निष्ठावत् च सेवां कृते धन्यवादं दत्तवान्; किन्तु तत् जॉनस्य कृते अतीव आसीत्। “प्रार्थये, स्वामिन्, मा कुरु, अहं तत् सोढुं न शक्नोमि; त्वं मम प्रियस्वामिनी च मम कृते बहु कृतवन्तौ यत् अहं कदापि प्रतिदातुं न शक्नोमि। किन्तु वयं त्वां कदापि न विस्मरिष्यामः, स्वामिन्, देवः इच्छेत् चेत् वयं कदाचित् स्वामिनीं पुनः स्वस्थां द्रष्टुं शक्नुयाम; वयं आशां धारयितव्याः, स्वामिन्।” स्वामी जॉनस्य हस्तं दत्तवान्, किन्तु सः न अवदत्, तौ च उभौ स्थालं त्यक्तवन्तौ।
अन्तिमः दुःखदः दिवसः आगतवान्; पादसेवकः गुरुभारः च पूर्वदिने प्रस्थितवन्तौ, स्वामी स्वामिनी तस्याः सेविका च केवलम् आसन्। गिञ्जर् अहं च रथं हालद्वारं प्रति अन्तिमवारं आनीतवन्तौ। सेवकाः आसनानि आच्छादनानि अन्यानि च बहूनि वस्तूनि आनीतवन्तः; सर्वेषां व्यवस्थायां कृतायां स्वामी स्वामिनीं स्वबाहुभ्यां धृत्वा सोपानान् अवरुह्य आगतवान् (अहं गृहस्य समीपस्थः पार्श्वे आसम्, सर्वं यत् घटितं तत् द्रष्टुं शक्तवान्); सः तां सावधानेन रथे स्थापितवान्, गृहसेवकाः च रोदन् परितः उपस्थिताः आसन्।
“पुनः विदायः,” सः अवदत्, “वयं कस्यापि विस्मरिष्यामः इति न,” इति सः प्रविष्टवान्। “जॉन्, चालय।”
जो उत्प्लुत्य, वयं मन्दं मन्दं उद्यानं ग्रामं च प्रति गतवन्तः, यत्र जनाः स्वद्वारेषु उपस्थिताः अन्तिमं दृष्टिं दातुं “देवः तान् रक्षतु” इति वक्तुं च आसन्।
यदा वयं रेलस्थानकं प्राप्तवन्तः तदा अहं मन्ये यत् स्वामिनी रथात् प्रतीक्षागृहं प्रति गतवती। अहं तस्याः स्वस्य मधुरे स्वरे “जॉन्, विदायः। देवः त्वां रक्षतु।” इति वदन्तीं श्रुतवान्। अहं लगामस्य स्पन्दनं अनुभूतवान्, किन्तु जॉनः न उत्तरं दत्तवान्; सः वक्तुं न शक्तवान् इति। जो रथात् वस्तूनि आनीतवान् इति शीघ्रं जॉनः तं अश्वानां समीपे स्थातुं आहूतवान्, सः च मार्गे गतवान्। दीनः जो! सः अस्माकं शिरःसमीपे उपस्थितः आसीत् यत् स्वस्य अश्रूणि गोपयेत् इति। शीघ्रं एव रेलयानं स्थानकं प्रति धूमं निर्गच्छन् आगतवान्; ततः द्वित्रयोः मिनिटानां अनन्तरं द्वाराणि बद्धानि, रक्षकः शिञ्जितवान्, रेलयानं च प्रस्थितवान्, तस्य पश्चात् केवलं श्वेतधूमस्य मेघाः किञ्चित् गुरुभारं हृदयं च त्यक्तवान्।
यदा सः दृष्टेः अतीतः अभवत् तदा जॉनः पुनः आगतवान्।
“वयं तां पुनः न द्रक्ष्यामः,” सः अवदत्, “कदापि न।” सः लगामं गृहीत्वा, बक्स् उपरि आरुह्य, जो सह मन्दं मन्दं गृहं प्रति गतवान्; किन्तु तत् अस्माकं गृहं न आसीत् इति।