अनन्तरं मम स्वामिनः स्वामिन्याश्च मित्रेषु ये अस्माकं गृहात् षट्चत्वारिंशद्मीलदूरे निवसन्ति तेषां दर्शनाय गन्तुं निश्चितम्। जेम्सः तान् नेष्यति। प्रथमे दिवसे द्वात्रिंशन्मीलानि गतवन्तः। कतिचन दीर्घाः गुरवः पर्वताः आसन्, परं जेम्सः सावधानतया चिन्तापूर्वकं च नयन् अस्मान् कदापि पीडितान् न कृतवान्। सः अधोगतौ ब्रेकं योजयितुं न विस्मृतवान्, न च तत् उचितस्थाने निष्कासितुम्। सः अस्माकं पादान् मार्गस्य सुकुमारभागे स्थापयति स्म, यदि च उपरिगमनं बहुदीर्घं भवति तर्हि रथचक्राणि मार्गे किञ्चित् तिर्यक् स्थापयति स्म, येन पृष्ठतः न धावेम, च श्वासार्थं अवकाशं ददाति स्म। एतानि सर्वाणि लघूनि कार्याणि अश्वाय अतीव उपयुक्तानि भवन्ति, विशेषतः यदि सः प्रेमपूर्णानि वचनानि अपि प्राप्नोति।
मार्गे एकद्वयं स्थगितवन्तः, सूर्ये अस्तं गच्छति सति यत्र नगरे रात्रिं नेष्यामः तत्र प्राप्तवन्तः। प्रधाने होटेले स्थगितवन्तः, यत् बाजारस्थाने आसीत्; तत् अतीव विशालम् आसीत्; वयं मेहराबमार्गेण दीर्घं प्राङ्गणं प्रविष्टवन्तः, यस्य दूरस्थे अन्ते अश्वशालाः रथशालाः च आसन्। द्वौ अश्वपालकौ अस्मान् निष्कासयितुम् आगतवन्तौ। प्रधानः अश्वपालकः प्रसन्नः सक्रियः लघुः पुरुषः आसीत्, वक्रेण पादेन पीतरेखायुक्तं कञ्चुकं च धारयन्। अहं न कदापि पुरुषं यावत् शीघ्रं योजनं मोचयन्तं दृष्टवान् यावत् सः, सः च स्पर्शेन प्रेमपूर्णेन वचनेन च मां दीर्घायां अश्वशालायां नीतवान्, यत्र षट् अष्टौ वा स्थलानि आसन्, द्वौ त्रयः वा अश्वाः च। अन्यः पुरुषः जिन्जरं आनीतवान्; जेम्सः अस्माकं संमार्जने शोधने च समीपे स्थितवान्।
अहं न कदापि यावत् लघुतया शीघ्रतया च शोधितः यावत् तेन लघुना वृद्धेन पुरुषेण। तेन कृते सति जेम्सः उपगम्य मां स्पृष्टवान्, यथा सः मन्यते स्म यत् अहं सम्यक् शोधितः न भवेयम्, परं सः मम त्वचं शुद्धां मृदुलां च यथा रेशमं तथा अविन्दत्।
“साधु,” सः अवदत्, “अहं मन्ये यत् अहं अतीव शीघ्रः अस्मि, अस्माकं जॉनः च अधिकं शीघ्रः, परं भवान् सर्वान् यान् अहं दृष्टवान् तान् शीघ्रतायां सम्यक्तायां च अतिक्रामति।”
“अभ्यासः पूर्णतां करोति,” वक्रः लघुः अश्वपालकः अवदत्, “चेत् न करोति तर्हि खेदः भवेत्; चत्वारिंशत् वर्षाणाम् अभ्यासः, न च पूर्णता! हा, हा! सः खेदः भवेत्; शीघ्रतायां तु, किम्, भवतः कृपा! सः केवलं अभ्यासस्य विषयः; यदि भवान् शीघ्रतायाः अभ्यासं करोति तर्हि सः मन्दतायाः इव सुकरः भवति; अधिकं सुकरः, अहं वदेयम्; वस्तुतः मम स्वास्थ्येन सह सः न सङ्गच्छते यत् कार्यं यावत् आवश्यकं तावत् द्विगुणं कालं यापयामि। भवतः कृपा! अहं न श्वासं मुक्तुं शक्नोमि यदि अहं मम कार्ये यथा केचन जनाः तथा रिङ्गामि! भवान् पश्यति, अहं द्वादशवर्षीयः आसम् यावत् अश्वैः सह आसम्, मृगयाशालासु, धावनशालासु च; लघुः च आसम्, भवान् पश्यति, अहं बहुवर्षाणि यावत् जॉकी आसम्; परं गुडवुडे, भवान् पश्यति, तृणं अतीव सर्पिलम् आसीत् च मम दयितः लार्कस्परः पतितवान्, अहं च मम जानुं भग्नवान्, ततः निश्चयेन अहं तत्र न उपयुक्तः आसम्। परं अहं अश्वैः विना न जीवितुं शक्नोमि, निश्चयेन न शक्नोमि, ततः अहं होटेलानि गतवान्। च अहं भवते वक्तुं शक्नोमि यत् एतादृशस्य प्राणिनः सुसंस्कृतस्य सुशीलस्य सुसंरक्षितस्य च संस्पर्शः परमः आनन्दः भवति; भवतः कृपा! अहं जानामि यत् अश्वः कथं व्यवह्रियते। मम अश्वस्य संस्पर्शं विंशतिमिनटानि यावत् ददातु, अहं भवते वदामि यत् तस्य कः प्रकारः ग्रूमः आसीत्। एतं पश्यतु, प्रसन्नः, शान्तः, यथा भवान् इच्छति तथा परिवर्तते, स्वस्य पादान् शोधितुं उन्नतान् करोति, वा अन्यत् यत् भवान् इच्छति; ततः भवान् अन्यं चञ्चलं, क्रुद्धं, यथायोग्यं न चलन्तं, वा स्थलात् आरभ्य धावन्तं, भवतः समीपे आगच्छति सति शिरः उन्नतं करोति, कर्णौ नमयति, भवतः भयभीतं च प्रतीयते; वा भवतः प्रति स्वस्य पार्ष्णिभिः आक्रमति। दीनाः प्राणिनः! अहं जानामि यत् तेषां कः प्रकारः व्यवहारः आसीत्। यदि ते भीरवः सन्ति तर्हि ते आरभन्ते वा भीताः भवन्ति; यदि ते उच्चमनस्काः सन्ति तर्हि ते दुष्टाः वा भयङ्कराः भवन्ति; तेषां स्वभावाः बाल्ये एव निर्मिताः भवन्ति। भवतः कृपा! ते बालकाः इव सन्ति, तान् येन मार्गेण गन्तव्यं तेन मार्गेण शिक्षयतु, यथा श्रेष्ठः ग्रन्थः वदति, च यदि ते वृद्धाः भवन्ति तर्हि ते तस्मात् न विचलन्ति, यदि ते अवसरं प्राप्नुवन्ति।”
“अहं भवतः वचनं श्रोतुं इच्छामि,” जेम्सः अवदत्, “सः एव मार्गः येन वयं स्वगृहे स्वामिनः समीपे निरूपयामः।”
“भवतः स्वामी कः, युवन्? यदि उचितः प्रश्नः भवेत्। अहं न्यायं करोमि यत् सः श्रेष्ठः अस्ति, यत् अहं पश्यामि ततः।”
“सः बिर्टविक्पार्कस्य स्क्वायर् गॉर्डन्, बीकन् पर्वतानाम् अन्यतः,” जेम्सः अवदत्।
“आह्! एवम्, एवम्, अहं तस्य विषये श्रुतवान्; अश्वानां श्रेष्ठः न्यायाधीशः, न वा? प्रदेशस्य श्रेष्ठः अश्वारोही।”
“अहं मन्ये यत् सः अस्ति,” जेम्सः अवदत्, “परं सः अधुना अल्पम् एव आरोहति, यतः दीनः युवा स्वामी मृतः।”
“आह्! दीनः महोदयः; अहं तस्मिन् काले पत्रिकायां सर्वं पठितवान्। श्रेष्ठः अश्वः अपि मृतः, न वा?”
“आम्,” जेम्सः अवदत्, “सः शोभनः प्राणी आसीत्, एतस्य भ्राता, च तस्य समानः एव।”
“खेदः! खेदः!” वृद्धः पुरुषः अवदत्, “सः उत्प्लवनाय दुष्टं स्थानम् आसीत्, यदि अहं स्मरामि; उपरि तनुः वेष्टनम्, नद्याः प्रति तीव्रः तटः, न वा? अश्वाय न अवसरः येन सः यत्र गच्छति तत् पश्येत्। अधुना, अहं साहसिकारोहणाय यावत् कश्चन पुरुषः तावत् अस्मि, परं अपि केचन उत्प्लवनाः सन्ति यान् केवलं अतीव ज्ञानवान् वृद्धः मृगयापुरुषः एव कर्तुं अधिकारः अस्ति। मनुष्यस्य जीवनम् अश्वस्य जीवनं च लोमशस्य पुच्छात् अधिकं मूल्यवन्तौ स्तः; न्यूनातिन्यूनं, अहं वदेयम् यत् तौ भवितव्यौ।”
एतस्मिन् काले अन्यः पुरुषः जिन्जरं समापितवान् अस्माकं धान्यं च आनीतवान्, जेम्सः च वृद्धः पुरुषः च अश्वशालाम् एकत्रितं त्यक्तवन्तौ।