कप्तानः अहं च महान्तौ मित्रे आवाम्। सः श्रेष्ठः वृद्धः जनः आसीत्, सः च अतीव सुहृदयः आसीत्। अहं कदापि न चिन्तितवान् यत् सः स्वगृहं त्यक्त्वा गिरिप्रदेशं गन्तव्यः इति; किन्तु तस्य समयः आगतः, एतत् च एवं घटितम्। अहं तत्र न आसम्, किन्तु अहं सर्वं श्रुतवान्।
सः जेरी च एकं समूहं लण्डनस्य सेतुं प्रति महान्तं रेलस्थानकं नीतवन्तौ, प्रत्यागच्छन्तौ च आस्ताम्, सेतोः स्मारकस्य च मध्ये कुत्रचित्, यदा जेरी एकं शून्यं मद्यस्य रथं दृष्टवान्, यः द्वाभ्यां बलवद्भिः अश्वाभ्यां नीयमानः आसीत्। रथचालकः स्वस्य गुरुणा चाबुकेन स्वस्य अश्वान् प्रहरति स्म; रथः लघुः आसीत्, ते च उग्रवेगेन प्रस्थितवन्तः; मनुष्यः तेषां नियन्त्रणं न कृतवान्, मार्गः च यानसमूहेन पूर्णः आसीत्।
एका युवती निपातिता अभिहता च, ततः ते अस्माकं यानं प्रति धावितवन्तः; यानस्य चक्रे उत्पाटिते, यानं च उल्लुठितम्। कप्तानः अपि नीतः, यानस्य दण्डाः भग्नाः, तेषां एकः तस्य पार्श्वे प्रविष्टः। जेरी अपि निपातितः, किन्तु केवलं क्षतवान्; कः अपि न ज्ञातवान् यत् सः कथं मुक्तः इति; सः सदैव कथयति स्म यत् एतत् चमत्कारः आसीत्। यदा दीनः कप्तानः उत्थापितः तदा सः अतीव क्षतवान् चूर्णितः च इति ज्ञातम्। जेरी तं मृदुतया गृहं नीतवान्, तस्य श्वेतं वस्त्रं रक्तेन आर्द्रं पार्श्वे स्कन्धे च रक्तं स्रवन्तं दृष्ट्वा दुःखदृश्यम् आसीत्। रथचालकः अतीव मत्तः इति प्रमाणितः, दण्डितः च, मद्यनिर्माता च अस्माकं स्वामिने क्षतिपूर्तिं दातव्यः आसीत्; किन्तु दीनाय कप्तानाय क्षतिपूर्तिं दातुं कोऽपि न आसीत्।
अश्वचिकित्सकः जेरी च तस्य पीडां शमयितुं सुखं कर्तुं च यथाशक्ति प्रयत्नं कृतवन्तौ। यानं मर्मितव्यम् आसीत्, अहं च अनेकदिनानि न निर्गतः, जेरी च किमपि न अर्जितवान्। दुर्घटनायाः अनन्तरं प्रथमवारं यदा वयं स्थानकं गतवन्तः तदा नियन्ता कप्तानः कथं अस्ति इति श्रोतुम् आगतः।
“सः कदापि न उत्तरीष्यति,” इति जेरी अवदत्, “अलं मम कार्याय, इति अश्वचिकित्सकः अद्य प्रातः अवदत्। सः कथयति यत् सः शकटवाहनाय तादृशाय च कार्याय उपयुक्तः भवेत्। एतत् मां अतीव व्याकुलं कृतवत्। शकटवाहनम्, निश्चयेन! अहं दृष्टवान् यत् लण्डनस्य समीपे तादृशे कार्ये अश्वाः किं भवन्ति इति। अहं केवलं इच्छामि यत् सर्वे मत्ताः उन्मत्तालये स्थापिताः भवेयुः, न तु निर्मत्तानां जनानां विरुद्धं धावितुं अनुमताः भवेयुः। यदि ते स्वस्य अस्थीनि भञ्जेयुः, स्वस्य शकटानि चूर्णयेयुः, स्वस्य अश्वान् च पङ्गून् कुर्युः, तर्हि एतत् तेषां स्वकीयं विषयः स्यात्, वयं च तान् त्यक्तुं शक्नुमः, किन्तु मम मते निर्दोषाः सदैव पीडिताः भवन्ति; ततः ते क्षतिपूर्तिं विषये वदन्ति! भवन्तः क्षतिपूर्तिं कर्तुं न शक्नुवन्ति; सर्वं कष्टं, क्लेशः, समयस्य च हानिः, सदृशस्य वृद्धस्य मित्रस्य अश्वस्य हानिः च अस्ति—क्षतिपूर्तिं विषये वदन्तु इति निरर्थकम्! यदि एकः दैत्यः अस्ति यं अहं अन्येषां अपेक्षया अधोलोके द्रष्टुम् इच्छामि, तर्हि सः मद्यदैत्यः इति।”
“अहं वदामि, जेरी,” इति नियन्ता अवदत्, “भवान् मम पादाङ्गुलिषु अतीव कठिनं पदं न्यस्यति, भवान् जानाति; अहं भवतः इव श्रेष्ठः न अस्मि, मम अधिकं लज्जा; अहं इच्छामि यत् अहं भवतः इव भवेयम्।”
“भद्र,” इति जेरी अवदत्, “किमर्थं भवान् तस्य सह संघर्षं न करोति, नियन्तः? भवान् अतीव श्रेष्ठः जनः अस्ति यत् तादृशस्य वस्तुनः दासः भवेतु।”
“अहं महान् मूर्खः अस्मि, जेरी, किन्तु अहं एकवारं द्विदिनानि प्रयत्नं कृतवान्, अहं चिन्तितवान् यत् अहं मरिष्यामि; भवान् कथं कृतवान्?”
“अहं अनेकसप्ताहानि कठिनं कार्यं कृतवान्; भवान् पश्यति यत् अहं कदापि मत्तः न अभवम्, किन्तु अहं अवगतवान् यत् अहं स्वस्य स्वामी न आसम्, यदा च तृष्णा आगच्छति तदा ‘न’ इति वक्तुं कठिनं कार्यम् आसीत्। अहं अवगतवान् यत् अस्माकं एकः अवश्यं नमेत्, मद्यदैत्यः वा जेरी बार्करः वा, अहं च अवदम् यत् जेरी बार्करः न भवेत्, ईश्वरेण साहाय्येन; किन्तु एतत् संघर्षः आसीत्, अहं च सर्वं साहाय्यं इच्छितवान्, यावत् अहं व्यसनं भञ्जितुं प्रयत्नं न कृतवान् तावत् अहं न ज्ञातवान् यत् एतत् कियत् बलवत् आसीत्; किन्तु ततः पोली एतावत् प्रयत्नं कृतवती यत् अहं सुभोजनं प्राप्नोमि, यदा च तृष्णा आगच्छति तदा अहं एकं पात्रं काफी, किञ्चित् पिप्पली, वा स्वस्य पुस्तके किञ्चित् पठितवान्, एतत् च मम साहाय्यम् आसीत्; कदाचित् अहं स्वयं स्वयं च वक्तव्यः आसम्, ‘मद्यं त्यज वा स्वस्य आत्मानं हर! मद्यं त्यज वा पोलीस्य हृदयं भञ्ज!’ किन्तु ईश्वरस्य मम प्रियायाः च पत्न्याः कृपया, मम बन्धनानि भग्नानि, अधुना च दशवर्षाणि यावत् अहं एकं बिन्दुं न स्वादितवान्, न च कदापि इच्छितवान्।”
“अहं एतत् प्रयत्नं कर्तुं महतीं इच्छां धारयामि,” इति ग्राण्टः अवदत्, “यत् स्वस्य स्वामी न भवितुं निकृष्टं वस्तु अस्ति।”
“कुरु, नियन्तः, कुरु, भवान् कदापि न पश्चात्तापं करिष्यति, अस्माकं वर्गस्य किञ्चित् दीनानां जनानां कृते कियत् साहाय्यं भवेत् यदि ते भवन्तं तस्य विना कर्तुं पश्येयुः। अहं जानामि यत् द्वौ त्रयः वा जनाः सन्ति ये तस्य मद्यालयं त्यक्तुम् इच्छन्ति यदि ते शक्नुवन्ति।”
प्रथमं कप्तानः सुखेन कर्तुं प्रतीतः आसीत्, किन्तु सः अतीव वृद्धः अश्वः आसीत्, तस्य च अद्भुतं शरीरं जेरीस्य च परिचर्या एव तं यानकार्ये इतावत् कालं धारितवती; अधुना सः अतीव भग्नः अभवत्। अश्वचिकित्सकः अवदत् यत् सः किञ्चित् पौण्डानां कृते विक्रेतुं समर्थः भवेत्, किन्तु जेरी अवदत्, न! किञ्चित् पौण्डाः ये श्रेष्ठस्य वृद्धस्य सेवकस्य कठिनकार्ये दुःखे च विक्रयेण प्राप्ताः स्युः ते सर्वं शेषं धनं दूषयेयुः, सः चिन्तितवान् यत् तस्य उत्तमस्य वृद्धस्य कृते सर्वोत्तमं कार्यं भवेत् यत् तस्य शिरसि एकं निश्चितं गोलकं प्रहर्तुं, ततः सः कदापि पीडितः न भवेत्; यत् सः न ज्ञातवान् यत् तस्य शेषायुःकालस्य कृते कः दयालुः स्वामी लभ्यते इति।
एतत् निर्णीतं इति अनन्तरं दिने हैरी मां नूतनानां खुराणां कृते कर्मशालां नीतवान्; यदा अहं प्रत्यागतवान् तदा कप्तानः गतः आसीत्। अहं च परिवारः सर्वे एतत् अतीव अनुभूतवन्तः।
जेरी अधुना अन्यस्य अश्वस्य अन्वेषणं कर्तव्यः आसीत्, सः च शीघ्रं एकस्य अश्वस्य विषये श्रुतवान् यः एकस्य महानुभावस्य अश्वशालायाः अधोगोपालकस्य मित्रस्य माध्यमेन आसीत्। सः मूल्यवान् युवा अश्वः आसीत्, किन्तु सः पलायितवान्, अन्यं यानं चूर्णितवान्, स्वस्य प्रभुं च उत्क्षिप्तवान्, एवं स्वयं च क्षतवान् दूषितवान् च यत् सः अधुना कस्यचित् सज्जनस्य अश्वशालायाः योग्यः न आसीत्, सारथिः च आदिष्टः आसीत् यत् सः परितः पश्येत्, तं च यथाशक्ति विक्रीणीत।
“अहं उच्चप्राणानां सह कर्तुं शक्नोमि,” इति जेरी अवदत्, “यदि अश्वः दुष्टः वा कठिनमुखः न अस्ति।”
“तस्मिन् किञ्चित् अपि दुष्टता न अस्ति,” इति मनुष्यः अवदत्, “तस्य मुखं अतीव मृदु अस्ति, अहं च स्वयं मन्ये यत् एतत् दुर्घटनायाः कारणम् आसीत्; भवान् पश्यति यत् सः अभीक्ष्णं छिन्नः आसीत्, वातावरणं च दुष्टम् आसीत्, सः च पर्याप्तं व्यायामं न कृतवान्, यदा च सः निर्गतः तदा सः बलूनस्य इव स्प्रिङ्गेन पूर्णः आसीत्। अस्माकं नियन्ता (सारथिः, अहं वदामि) तं यथाशक्ति दृढं बद्धवान्, मार्टिङ्गलेन, चेक्रेन, अतीव तीक्ष्णं कर्बेन, रेणां च अधोभागे स्थापितवान्। मम विश्वासः अस्ति यत् एतत् अश्वं उन्मत्तं कृतवत्, मुखे मृदुः इव स्प्रिङ्गेन पूर्णः च इति।”
“सम्भाव्यम्; अहं तं द्रष्टुं आगमिष्यामि,” इति जेरी अवदत्।
अग्रिमे दिने हॉट्स्परः, तस्य नाम आसीत्, गृहं आगतः; सः सुन्दरः भूरः अश्वः आसीत्, तस्मिन् एकः अपि श्वेतः केशः न आसीत्, कप्तानस्य इव उच्चः, अतीव सुन्दरं शिरः, पञ्चवर्षीयः च। अहं तं मैत्रीपूर्णं अभिवादनं कृतवान् मैत्र्याः प्रतीकत्वेन, किन्तु तं किमपि प्रश्नं न पृष्टवान्। प्रथमे रात्रौ सः अतीव अशान्तः आसीत्। शयनं कर्तुं स्थाने, सः स्वस्य हाल्टररज्जुं वलये उपरि अधः च झटिति कुर्वन्, मङ्गरस्य समीपे खण्डं प्रहरन् च आसीत् यावत् अहं निद्रां कर्तुं न शक्तवान्। किन्तु अग्रिमे दिने, याने पञ्च षट् वा घण्टाः यावत् सः शान्तः विवेकी च आगतः। जेरी तं प्रहस्य बहु कथितवान्, शीघ्रं च तौ परस्परं अवगतवन्तौ, जेरी च अवदत् यत् सुखदं बिटेन पर्याप्तं कार्यं च सह सः मेषस्य इव मृदुः भविष्यति; एतत् च दुष्टं वायुः आसीत् यः कस्यचित् कृते शुभं न आनयत्, यत् यदि तस्य प्रभुः शतगिनीप्रियः हतः, तर्हि यानचालकः सर्वबलेन युक्तः श्रेष्ठः अश्वः प्राप्तवान्।
हॉट्स्परः मन्यते स्म यत् यानाश्वः भवितुं महान् अवनतिः आसीत्, सः च स्थानकं स्थातुं अप्रसन्नः आसीत्, किन्तु सः सप्ताहस्य अन्ते मम समक्षं स्वीकृतवान् यत् सुखदं मुखं मुक्तं च शिरः बहु किमपि पूरयति, अन्ततः च कार्यं तादृशं निकृष्टं न आसीत् यत् स्वस्य शिरः पुच्छं च सैडलेन परस्परं बद्धौ भवतः इति। वस्तुतः, सः सुखेन स्थितवान्, जेरी च तं अतीव प्रीतवान्।