॥ ॐ श्री गणपतये नमः ॥

अकालसमाधिःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

कानिचित् विषयाः सन्ति येषां रुचिः सर्वग्राहिणी भवति, परं ते अत्यन्तं भीषणाः सन्ति यत् न्याय्यकथायाः प्रयोजनाय अनुचिताः भवन्तिएतान् केवलं रमणीयवादी त्यक्तुं बाध्यते, यदि सः अभिभवितुं वा घृणां जनयितुं इच्छतिएते केवलं तदा सम्यक् प्रकारेण निरूप्यन्ते यदा सत्यस्य गम्भीरता महिमा तान् पवित्रयति धारयति वयं, उदाहरणार्थं, “सुखदुःखस्यअत्यन्तं तीव्रतया स्पन्दामहे बेरेसिनाप्रवाहस्य, लिस्बनभूकम्पस्य, लण्डनमहामारीस्य, सन्तबार्थोलोमेवधस्य, कलकत्तायाः कृष्णगर्तायाः एकशतत्रयोविंशतिबन्दिनां दमनस्य वृत्तान्तेषुपरं एतेषु वृत्तान्तेषु तत्त्वम्यथार्थम्इतिहासः एव उत्तेजयतिकल्पनारूपेण, वयं तान् केवलं घृणया पश्यामः

अहं कानिचित् प्रमुखानि गौरवपूर्णानि दुर्घटनानि उल्लेखितवान्; परं एतेषु दुर्घटनायाः विस्तारः, किमपि अल्पं तस्याः स्वरूपात्, यत् इतिवृत्तं स्पष्टतया प्रभावयतिअहं पाठकं स्मारयितुं अपेक्षे यत्, दीर्घात् विचित्रात् मानवदुःखानां सूच्याः, अहं बहूनि व्यक्तिगतानि उदाहरणानि चितवान् यानि एतेषां विशालसामान्यदुर्घटनानां अपेक्षया अधिकं मूलभूतदुःखेन परिपूर्णानि सन्तिसत्यं दुःखम्अन्तिमं दुःखम्विशिष्टं भवति, विस्तृतम्यत् भीषणतमाः वेदनाः एकेन मनुष्येण सह्यन्ते, तु समूहेनएतत् कृपालुं देवं प्रति कृतज्ञाः भवामः!

जीवितावस्थायां समाधिः, निःसन्देहं, एतेषां भीषणतमानां एकः यः केवलं मरणधर्मिणां भाग्ये पतितःयत् सः बहुधा, अत्यधिकं बहुधा, एवं पतितः इति चिन्तयन्तः जनाः निषेधिष्यन्तिजीवनं मरणं विभजन्त्यः सीमाः अत्यन्तं छायामयाः अस्पष्टाश्च सन्तिकः वदेत् यत्र एकं समाप्यते, यत्र अन्यं आरभते? वयं जानीमः यत् रोगाः सन्ति येषु जीवनस्य सर्वाः प्रत्यक्षाः क्रियाः सम्पूर्णतया विरमन्ति, तथापि येषु एताः विरामाः केवलं निलम्बनाः, यथोचितं कथ्यन्तेताः केवलं क्षणिकाः विरामाः अगम्ये यन्त्रेनिश्चितः कालः व्यतीतः, किञ्चित् अदृश्यं रहस्यमयं तत्त्वं पुनः मायाविपक्षान् यन्त्रचक्राणि प्रवर्तयतिरज्जुः शाश्वतं मुक्तः, सुवर्णपात्रं अप्रतिहतं भग्नम्परं तावत्, कुत्र आसीत् आत्मा?

तथापि, अनिवार्यनिर्णयात्, a priori यत् एतादृशाः कारणाः एतादृशान् प्रभावान् जनयन्तियत् एतादृशानां निलम्बितजीवनस्य प्रसिद्धाः घटनाः स्वाभाविकतया कदाचित् अकालसमाधीन् जनयन्तिएतत् विचारं विना, वयं वैद्यकीयस्य सामान्यस्य अनुभवस्य प्रत्यक्षं प्रमाणं प्राप्नुमः यत् एतादृशानां समाधीनां विशालः संख्यः वास्तविकतया घटितःअहं यदि आवश्यकं तर्हि तत्क्षणम् एकशतं सुप्रमाणितानि उदाहरणानि उद्धर्तुं शक्नोमिएकं अत्यन्तं विशिष्टं स्वरूपं, यस्य परिस्थितयः मम कानिचित् पाठकानां स्मृतौ ताजाः स्युः, अत्यन्तं दीर्घात् पूर्वं समीपस्थे बाल्टिमोरनगरे घटितः, यत्र सः दुःखदायकः, तीव्रः, विस्तृतश्च उत्तेजनां जनितवान्एकस्य अत्यन्तं सम्माननीयस्य नागरिकस्यप्रख्यातस्य वकीलस्य कांग्रेसस्य सदस्यस्यपत्नी एकेन अकस्मात् अकथनीयेन रोगेण गृहीता, यः तस्याः वैद्यानां कौशलं सम्पूर्णतया पराजितवान्बहु दुःखानन्तरं सा मृता, अथवा मृता इति मन्यते स्म कश्चित् सन्देहितवान्, वा सन्देहितुं कारणम् अस्ति, यत् सा वास्तविकतया मृता आसीत्सा मरणस्य सर्वाः सामान्याः आकृतयः प्रदर्शितवतीमुखं सामान्यं संकुचितं सङ्कुचितं आकृतिं प्राप्तवत्ओष्ठौ सामान्यं मार्मरशुभ्रौ आस्ताम्नेत्रे निर्वर्णे आस्ताम् उष्णता आसीत्नाडीस्पन्दनं विरतम् आसीत्त्रयः दिनाः यावत् शरीरं असमाधितं रक्षितम्, यावत् सः शिलासदृशं कठिनतां प्राप्तवान्अन्त्येष्टिः, संक्षेपेण, शीघ्रं कृता, यत् विघटनस्य द्रुतगतिः इति मन्यते स्म

सा महिला स्वकीये पारिवारिके गृहे निहिता, यः त्रयः वर्षाः यावत् अविचलितः आसीत्एतस्य कालस्य समाप्तौ सः सार्कोफैगसस्य प्राप्त्यर्थं उद्घाटितः;—परं हा! कियत् भीषणः आघातः पतिं प्रतीक्षते स्म, यः स्वयम् द्वारं उद्घाटितवान्! यदा तस्य द्वाराणि बहिः पश्चात् प्रसारितानि, किञ्चित् श्वेतवस्त्रधारी वस्तुं तस्य बाहुभ्यां पतितं शब्दं कुर्वत्तत् तस्याः पत्न्याः अस्थिसञ्चयः आसीत् यः अद्यापि अविकृतशववस्त्रे आसीत्

सावधानं अनुसन्धानं स्पष्टं कृतवत् यत् सा तस्याः समाधेः द्वयोः दिनानाम् अनन्तरं पुनर्जीविता आसीत्; यत् तस्याः शवपेटिकायां संघर्षाः तां एकस्याः उच्चस्थानात् अथवा तलात् पातयित्वा भग्नां कृतवन्तः यत् तस्याः निर्गमनं अनुमतवत्एकं दीपं यः आकस्मिकतया तैलेन पूर्णः समाधौ अवशिष्टः, रिक्तः प्राप्तः; सः तु वाष्पीभवनेन निर्वापितः स्यात्भयानककक्षं प्रति नयन्तीनां सोपानानाम् अन्तिमे पदे शवपेटिकायाः एकं महत् खण्डम् आसीत्, येन सा लौहद्वारं आघात्य चेतनां आकर्षितुं प्रयतितवती इति प्रतीयतेएवं व्यापृता सा, सम्भवतः मूर्च्छिता, अथवा सम्भवतः भयेन मृता; तथा पतिता, तस्याः शववस्त्रं किञ्चित् लौहकार्येण अन्तः प्रक्षिप्तेन उलञ्चितम्एवं सा अवशिष्टा, एवं सा स्थिता, स्थिरा

१८१० तमे वर्षे, फ्रान्सदेशे एकः जीवितसमाधेः घटना घटिता, यस्याः परिस्थितयः सत्यं वस्तुतः कल्पनातः अद्भुतं इति वचनं समर्थयितुं दूरं गच्छन्तिकथायाः नायिका मादमोइसेल विक्टोरिन लाफोर्केड् आसीत्, एका युवती प्रख्यातकुलस्य, धनस्य, महतीं वैयक्तिकं सौन्दर्यं तस्याः बहुषु प्रार्थकेषु जुलियन बोसुएत् आसीत्, एकः दरिद्रः साहित्यकारः, अथवा पत्रकारः, पेरिसनगरस्यतस्य प्रतिभा सामान्यं सौहार्दं तस्याः ध्यानं आकर्षितवन्तौ, यया सः वास्तविकतया प्रेमितः इति प्रतीयते; परं तस्याः कुलगर्वः तां अन्ततः तं त्यक्तुं निश्चितवती, एकं मोन्सिएर रेनेलं, एकं बैंकरं किञ्चित् प्रख्यातं राजनयिकं विवाहितुंविवाहानन्तरं तु, एषः महोदयः तां उपेक्षितवान्, सम्भवतः अधिकं स्पष्टतया दुर्व्यवहृतवान्तेन सह कतिपयानि दुःखपूर्णानि वर्षाणि यापयित्वा, सा मृताअथवा तस्याः अवस्था मरणस्य इतिवत् सादृश्यं धारयति स्म यत् सर्वान् ये तां दृष्टवन्तः तान् विभ्रमितवतीसा समाधिता गृहे, अपि तु तस्याः जन्मग्रामस्य सामान्ये श्मशानेनिराशया पूर्णः, गाढप्रेमस्य स्मृत्या प्रज्वलितः, प्रेमी राजधान्यात् दूरस्थं प्रान्तं यत्र ग्रामः अस्ति तत्र यात्रां कृतवान्, शवं उत्खनितुं तस्याः समृद्धकेशान् स्वीकर्तुं रमणीयप्रयोजनेनसः श्मशानं प्राप्नोतिमध्यरात्रौ सः शवपेटिकां उत्खनति, उद्घाटयति, केशान् विच्छेदयितुं प्रयतते, यदा सः प्रियनेत्रयोः उन्मीलनेन निवारितःवस्तुतः, सा महिला जीविता समाधिता आसीत्जीवनं सम्पूर्णतया गतम् आसीत्, सा तस्याः प्रेमिणः स्नेहेन मरणं इति विभ्रमितं तन्द्रातः प्रबोधितासः तां उन्मत्ततया ग्रामे स्वनिवासं नीतवान्सः कतिपयान् प्रबलान् पुनर्जीवनसाधनान् प्रयुक्तवान् ये किमपि अल्पं वैद्यकीयं ज्ञानं सूचितवन्तःअन्ते, सा पुनर्जीवितासा स्वरक्षकं अभिज्ञातवतीसा तेन सह तावत् अवशिष्टा यावत् मन्दगत्या स्वस्य मूलस्वास्थ्यं पूर्णतया प्राप्तवतीतस्याः नारीहृदयं वज्रसदृशं आसीत्, एतत् अन्तिमं प्रेमपाठं तत् कोमलं कर्तुं पर्याप्तम् आसीत्सा तत् बोसुएत् प्रति अर्पितवतीसा पुनः स्वपतिं प्रति गतवती, अपि तु तस्याः पुनरुत्थानं तस्मात् गोपयित्वा, स्वप्रेमिणा सह अमेरिकां प्रति पलायितवतीविंशतिवर्षाणाम् अनन्तरं, तौ फ्रान्सं प्रति पुनः आगतवन्तौ, यत् कालः तस्याः महिलायाः आकृतिं इतिवत् परिवर्तितवान् यत् तस्याः मित्राणां तां अभिज्ञातुं असमर्थाः भवेयुः इति विश्वासेनते तु भ्रान्ताः आसन्, यतः प्रथमसाक्षात्कारे, मोन्सिएर रेनेलः वास्तविकतया तां अभिज्ञातवान् स्वपत्नीं प्रति दावां कृतवान्एतं दावं सा प्रतिरोधितवती, न्यायिकन्यायालयः तस्याः प्रतिरोधे समर्थनं कृतवान्, निर्णयं कृतवान् यत् विशिष्टाः परिस्थितयः, दीर्घकालस्य अन्तरालेन, केवलं न्याय्यतया, अपि तु विधिकतया, पत्युः अधिकारं निर्वापितवन्तः

लिप्सिग्-नगरस्य शल्यचिकित्सा-पत्रिका, उच्चप्रमाणयुक्ता गुणवती , यां कश्चन अमेरिकीयः पुस्तकविक्रेता अनूद्य पुनः प्रकाशयितुं श्रेयः कुर्यात्, सा अस्य प्रकरणस्य अत्यन्तं दुःखदं घटनां प्रतिवदति

अत्युच्चकायः दृढस्वास्थ्यश्च अग्न्यस्त्राधिकारी अश्वात् अवश्यात् पतित्वा शिरसि अत्यन्तं गुरुतरं आघातं प्राप्तवान्, येन सः तत्क्षणमेव मूर्च्छितः अभवत्; मस्तकास्थि अल्पं भग्नम्, किन्तु तत्कालं कोऽपि भयं आसीत्शिरःछेदनं सफलतया सम्पादितम्सः रक्तमोक्षितः, अन्याश्च बहवः सामान्याः उपशमनोपायाः स्वीकृताःक्रमेण तु सः अधिकाधिकं निराशाजनकं मूर्च्छावस्थां प्रविष्टः, अन्ते मृतः इति मन्यते स्म

वायुः उष्णः आसीत्, तथा सः अनुचितवेगेन सार्वजनिके श्मशाने अन्तर्हितःतस्य अन्त्येष्टिः गुरुवासरे सम्पन्नाततः परं रविवासरे श्मशानभूमिः यथा सदा अतिथिभिः आकीर्णा आसीत्, मध्याह्नसमये कस्यचित् ग्रामीणस्य एतत् वचनं श्रुत्वा महती उत्तेजना जाता, यत् सः अधिकारिणः समाधौ उपविष्टः सन् भूमेः कम्पनं स्पष्टतया अनुभूतवान्, यथा कोऽपि अधः संघर्षं कुर्वन् स्यात्आदौ तस्य वचने अल्पं ध्यानं दत्तम्; किन्तु तस्य स्पष्टं भयम्, तथा तस्य कथायां दृढं दुराग्रहं दृष्ट्वा जनसमूहः स्वाभाविकं प्रभावं प्राप्तवान्कुदालाः शीघ्रं आनीताः, तथा समाधिः, यः लज्जाजनकरूपेण अल्पगभीरः आसीत्, कतिपयक्षणेषु एव उद्घाटितः यावत् तस्य निवासिनः शिरः दृश्यते स्मसः तदा मृतवत् प्रतीयते स्म; किन्तु सः स्वस्य शवपेटिकायां प्रायः उर्ध्वं उपविष्टः आसीत्, यस्य आवरणं स्वस्य उग्रसंघर्षेण अंशतः उन्नतं कृतवान् आसीत्

सः तत्क्षणमेव निकटतमं चिकित्सालयं नीतः, तत्र जीवन् इति घोषितः, यद्यपि प्राणघातकावस्थायाम्कतिपयघण्टानन्तरं सः संज्ञां प्राप्तवान्, स्वस्य परिचितान् अभिज्ञातवान्, तथा खण्डितवाक्येषु स्वस्य समाधौ अनुभूतान् वेदनान् वर्णितवान्

तस्य वर्णनात् स्पष्टम् आसीत् यत् सः समाधौ निहितः सन् एकघण्टाधिकं कालं जीवनस्य संज्ञां प्राप्तवान्, ततः मूर्च्छां प्राप्तवान्समाधिः असावधानेन शिथिलं अतिशयं सूक्ष्ममृत्तिकया पूरितः आसीत्; तथा किञ्चित् वायुः अवश्यं प्रविष्टःसः उपरि जनसमूहस्य पदचारं श्रुतवान्, तथा स्वयं श्राव्यः भवितुं प्रयत्नं कृतवान्श्मशानभूमेः अन्तः कोलाहलः, इति सः वदति स्म, यः तं गाढनिद्रातः जागरितं करोति स्म, किन्तु सः जागरितः एव स्वस्य स्थितेः भयानकान् भयान् पूर्णतया अवगतवान्

अयं रोगी, इति लिखितम्, सुखेन आसीत् तथा अन्तिमस्वास्थ्यस्य मार्गे प्रतीयते स्म, किन्तु चिकित्साप्रयोगस्य अवैधक्रियायाः शिकारः अभवत्विद्युत्कोषः प्रयुक्तः, तथा सः तेषु एकस्मिन् उन्मादजनकप्रकोपे अकस्मात् प्राणान् त्यक्तवान्, यं कदाचित् सः उत्पादयति

विद्युत्कोषस्य उल्लेखः तु मम स्मृतिं प्रति आनयति एकं सुप्रसिद्धं अत्यन्तं विचित्रं प्रकरणं, यत्र तस्य क्रिया लण्डननगरस्य एकस्य युवस्य विधिज्ञस्य प्राणान् पुनः प्रापयितुं साधनम् अभवत्, यः द्विदिवसानि यावत् समाधौ निहितः आसीत्एतत् १८३१ तमे वर्षे घटितम्, तथा तस्मिन् काले यत्र कुत्रापि एतत् विषयः चर्चायाः विषयः अभवत् तत्र गम्भीरं संवेगं जनितवान्

रोगी, श्रीमान् एडवर्ड् स्टेपल्टन्, टायफस्-ज्वरात् मृतः इति प्रतीयते स्म, सह कैश्चित् विचित्रैः लक्षणैः यैः तस्य चिकित्सकानां कौतूहलं जातम्तस्य मृत्युप्रतीतौ तस्य मित्राणां अनुमतिं मांसिकपरीक्षणाय याचितवन्तः, किन्तु ते अनुमतिं दातुं नैच्छन्यथा बहुधा भवति, एतादृशेषु निषेधेषु कृतेषु, चिकित्सकाः शवं उत्खनितुं तथा निजे विश्रान्तौ विच्छेदनं कर्तुं निश्चितवन्तःलण्डननगरे ये बहवः शवहर्तारः सन्ति तेषु केषाञ्चित् सह व्यवस्थाः सुकरतया सम्पादिताः; तथा अन्त्येष्टेः तृतीये रात्रौ अष्टपादगभीरात् समाधेः शवः उत्खनितः, तथा एकस्य निजचिकित्सालयस्य उद्घाटनकक्षे स्थापितः

उदरे किञ्चित् विस्तृतं छेदनं वस्तुतः कृतम्, यदा विषयस्य ताजात्वं अविगलितं रूपं दृष्ट्वा विद्युत्कोषस्य प्रयोगः सूचितःएकः प्रयोगः अन्यं प्रयोगं अनुसृतवान्, तथा सामान्याः प्रभावाः अनुसृताः, किञ्चित् विशेषं विना, यद्यपि एकद्वयवारं प्रकम्पनक्रियायां असाधारणं जीवनसदृशं दृष्टम्

समयः अतिवाहितःदिवसः प्रभातुं समीपे आसीत्; तथा अन्ते विच्छेदनं तत्क्षणमेव कर्तुं उचितं मन्यते स्मकिन्तु एकः छात्रः स्वस्य सिद्धान्तं परीक्षितुं अत्यन्तं इच्छुकः आसीत्, तथा विद्युत्कोषं एकस्य वक्षःस्नायोः प्रयोक्तुं दृढं आग्रहं कृतवान्एकः कर्कशः छेदः कृतः, तथा एकं तारं शीघ्रं संयोजितम्, यदा रोगी, शीघ्रं किन्तु अप्रकम्पितं चलनं कृत्वा, मेजात् उत्थितः, भूमेः मध्ये स्थितः, कतिपयक्षणानि यावत् अस्वस्थतया परितः अवलोकितवान्, ततः⁠—वचनम् उक्तवान्यत् सः उक्तवान् तत् अगम्यम् आसीत्, किन्तु शब्दाः उच्चारिताः; अक्षरविभागः स्पष्टः आसीत्वचनं उक्त्वा सः भूमौ गुरुतरं पतितवान्

कतिपयक्षणानि यावत् सर्वे भयेन स्तब्धाः अभवन्⁠—किन्तु प्रकरणस्य आवश्यकता शीघ्रं एव तेषां संज्ञां पुनः प्रापयितवतीदृष्टं यत् श्रीमान् स्टेपल्टन् जीवन् आसीत्, यद्यपि मूर्च्छायाम्ईथरस्य प्रदर्शने सः संज्ञां प्राप्तवान् तथा शीघ्रं स्वास्थ्यं प्राप्तवान्, तस्य मित्राणां समाजं प्राप्तवान्⁠—येषां तु तस्य पुनर्जीवनस्य सर्वं ज्ञानं गोपितम् आसीत्, यावत् पुनःपतनस्य भयं आसीत्तेषां आश्चर्यम्⁠—तेषां उल्लासपूर्णं विस्मयम्⁠—कल्पयितुं शक्यते

अस्य प्रकरणस्य अत्यन्तं रोमाञ्चकरं विशेषं तु श्रीमान् स्. स्वयं यत् वदति तस्मिन् निहितम्सः घोषयति यत् कस्यापि काले सः पूर्णतया असंज्ञः आसीत्⁠—यत्, मन्दं विस्मृतं , सः स्वस्य चिकित्सकैः मृतः इति घोषितः यस्मिन् काले ततः यस्मिन् काले सः चिकित्सालयस्य भूमौ मूर्च्छां प्राप्तवान् तावत् स्वस्य सर्वं घटनानां अवगतवान्। “अहं जीवामि,” इति अगम्याः शब्दाः यान्, विच्छेदनकक्षस्य स्थानं अभिज्ञाय, स्वस्य अत्यन्तावस्थायां, उच्चारितुं प्रयत्नं कृतवान्

एतादृशानां इतिहासानां संख्यां वर्धयितुं सुकरं स्यात्⁠—किन्तु अहं विरमामि⁠—यतः वस्तुतः अस्माकं एतत् स्थापयितुं एतादृशानां आवश्यकता नास्ति यत् अकालसमाधयः भवन्तियदा वयं चिन्तयामः यत् प्रकरणस्य स्वभावात् अस्माकं शक्तौ एतान् अनुभवितुं अत्यन्तं दुर्लभं, तदा अस्माभिः स्वीकर्तव्यं यत् ते बहुधा अस्माकं अज्ञाताः भवेयुःसत्यं तु, श्मशानभूमिः कस्यापि प्रयोजनाय कस्यापि महत्परिमाणेन अतिक्रम्यते, यावत् अस्थिसंचयाः एतादृशेषु स्थितिषु दृश्यन्ते ये अत्यन्तं भयानकान् संशयान् सूचयन्ति

भयानकः एव संशयः⁠—किन्तु अधिकं भयानकं दण्डः! निर्विचारं घोषयितुं शक्यते यत् कोऽपि घटनः शारीरिकमानसिकवेदनायाः परमतां प्रेरयितुं एतावत् भयानकरूपेण अनुकूलः, यथा मृत्योः पूर्वं समाधिःफुफ्फुसयोः असह्यं दमनम्⁠—आर्द्रभूमेः दमनकारिणः धूमाः⁠—मृत्युवस्त्राणां आलिङ्गनम्⁠—संकीर्णगृहस्य कठोरं आलिङ्गनम्⁠—परमरात्रेः कृष्णता⁠—समुद्रसदृशं मौनं यत् आवृणोति⁠—अदृश्यः किन्तु स्पर्शगम्यः विजेतृकीटस्य उपस्थितिः⁠—एतानि, उपरि वायोः तृणस्य चिन्तनैः, प्रियमित्राणां स्मृत्या ये अस्माकं भाग्यं ज्ञात्वा अस्मान् रक्षितुं धावेयुः, तथा एतस्य भाग्यस्य विषये तेषां कदापि ज्ञातुं शक्यते इति संज्ञया⁠—यत् अस्माकं निराशाजनकं भाग्यं वास्तविकमृतानाम् अस्ति⁠—एताः चिन्ताः, अहं वदामि, हृदयं, यत् अद्यापि स्पन्दते, अत्यन्तं भयानकस्य असह्यस्य भयस्य मात्रां प्रवेशयन्ति यतः सर्वाधिकं साहसिकं कल्पनापि पलायेतअस्माभिः पृथिव्यां एतावत् वेदनाजनकं किमपि ज्ञायते⁠—अस्माभिः नरकस्य अधोभागेषु एतावत् भीषणं किमपि स्वप्नयितुं शक्यतेतथा एतस्य विषयस्य सर्वाः कथाः गम्भीरं रुचिं धारयन्ति; किन्तु एतस्य विषयस्य पवित्रभयेन एतत् रुचिः युक्ततया विशेषतया अस्माकं विश्वासे निहिता यत् वर्णितं तत् सत्यम्यत् अहं इदानीं वक्तुं इच्छामि तत् मम स्वस्य वास्तविकज्ञानस्य⁠—मम स्वस्य निश्चितस्य व्यक्तिगतस्य अनुभवस्य विषये अस्ति

अनेकवर्षाणि यावत् अहं कातलेप्सी इति वैद्यैः सहमत्या निर्दिष्टस्य विचित्रस्य व्याधेः आक्रमणानाम् अधीनः आसम्यद्यपि अस्य रोगस्य तात्कालिकाः प्रेरकाः कारणानि, प्रवृत्तिकारणानि, तथा वास्तविकं निदानं अद्यापि गूढानि सन्ति, तथापि अस्य स्पष्टः प्रत्यक्षः स्वरूपः पर्याप्तरूपेण सम्यक् अवगतः अस्तिअस्य भेदाः प्रमुखतया प्रमाणस्य भवन्तिकदाचित् रोगी एकदिनं मात्रं, अथवा अल्पकालं यावत्, अतिशयितायां तन्द्रायां शेतेसः संवेदनाहीनः बाह्यतः अचलः भवति; परन्तु हृदयस्य स्पन्दनं मन्दं मन्दं ज्ञातुं शक्यते; किञ्चित् उष्णता शेषा भवति; गण्डस्य मध्ये मन्दः वर्णः शेषः भवति; तथा ओष्ठयोः दर्पणस्य उपयोगेन वयं फुफ्फुसयोः मन्दं, असमानं, चञ्चलं क्रियां ज्ञातुं शक्नुमःपुनः समाधेः अवधिः सप्ताहानां यावत्, मासानां यावत् भवति; यावत् सूक्ष्मतमं परीक्षणं, कठोरतमं चिकित्सापरीक्षणं पीडितस्य स्थितिं निरपेक्षमृत्युं मध्ये किञ्चित् भौतिकं भेदं स्थापयितुं असमर्थं भवतिप्रायः सः अकालसमाधेः ज्ञानेन मित्राणां, ततः उत्पन्नस्य संशयस्य, तथा सर्वोपरि क्षयस्य अदर्शनेन एव रक्ष्यतेरोगस्य प्रगतिः सौभाग्येन क्रमशः भवतिप्रथमाः लक्षणाः यद्यपि स्पष्टाः सन्ति, तथापि असंदिग्धाः सन्तिआक्रमणाः क्रमशः अधिकाधिकं विशिष्टाः भवन्ति, प्रत्येकं पूर्वापेक्षया दीर्घतरं तिष्ठन्तिएतस्मिन् एव समाधेः प्रमुखं सुरक्षणं निहितम्यस्य दुर्भाग्यस्य प्रथमः आक्रमणः अत्यन्तं स्वरूपं भवति, यत् कदाचित् दृश्यते, सः प्रायः जीवितः एव समाधिं प्राप्नोति

मम स्वकीयः प्रकरणः चिकित्साग्रन्थेषु उल्लिखितेभ्यः किञ्चित् महत्त्वपूर्णं भेदं आसीत्कदाचित् किञ्चित् प्रत्यक्षं कारणं विना, अहं क्रमशः अर्धमूर्च्छायाः, अर्धसंज्ञाहीनतायाः वा स्थितिं प्राप्नोमि; तथा अस्मिन् स्थितौ, वेदनां विना, चलितुं, अथवा कठोरतया चिन्तयितुं असमर्थः, परन्तु जीवनस्य तथा मम शयनपर्यन्तं उपस्थितानां जनानां विषये मन्दं तन्द्रायुक्तं चेतनं धारयन्, अहं तिष्ठामि, यावत् रोगस्य संकटं मां पुनः एकदम पूर्णसंवेदनायां प्रतिष्ठापयतिअन्यदा अहं शीघ्रं प्रचण्डं आक्रान्तः भवामिअहं रुग्णः, संज्ञाहीनः, शीतग्रस्तः, चक्रितः भवामि, तथा एकदम पतामिततः सप्ताहानां यावत् सर्वं शून्यं, कृष्णं, नीरवं भवति, तथा शून्यं एव ब्रह्माण्डं भवतिसम्पूर्णं विनाशः अधिकं भवेत्एतेभ्यः उत्तरकालिकेभ्यः आक्रमणेभ्यः अहं जागरितः भवामि, यथा आक्रमणस्य आकस्मिकतायाः अनुपातेन मन्दं मन्दंयथा दिवसः निराश्रितं गृहहीनं याचकं प्रति प्रभातं भवति, यः दीर्घं निर्जनं शीतकालीनं रात्रिं यावत् पथेषु भ्रमति, तथा मन्दं, तथा श्रान्तं, तथा प्रसन्नं आत्मनः प्रकाशः मम प्रति आगच्छति

समाधेः प्रवृत्तिं विना, मम सामान्यं स्वास्थ्यं सम्यक् प्रतीयते स्म; अहं अनुभवामि यत् तत् एकेन प्रचलितेन रोगेन प्रभावितं अस्ति, यदि , तर्हि मम सामान्ये निद्रायां एकः विशिष्टः स्वभावः अधिकृतः इति दृष्टुं शक्यतेनिद्रायाः जागरणानन्तरं, अहं कदापि एकदम इन्द्रियाणां पूर्णं अधिकारं प्राप्तुं शक्नोमि, तथा सदैव बहुकालं यावत् अत्यन्तं भ्रमे, अत्यन्तं विषादे तिष्ठामि, मानसिकाः शक्तयः सामान्यतः, स्मृतिः विशेषतः, सम्पूर्णं निलम्बिताः भवन्ति

यत् किञ्चित् अहं सहितवान्, तत्र किञ्चित् शारीरिकं कष्टं आसीत्, परन्तु नैतिकं दुःखं अनन्तं आसीत्मम कल्पना श्मशानवत् अभवत्, अहं "कृमीनां, समाधीनां, स्मारकशिलानां " विषये वदितवान्अहं मृत्योः चिन्तनेषु निमग्नः आसम्, तथा अकालसमाधेः विचारः सततं मम मस्तिष्कं आक्रामति स्मया भयानका संकटं अहं अधीनः आसम्, सा मां दिवारात्रं पीडयति स्मदिवसे, चिन्तनस्य यातना अत्यधिका आसीत्, रात्रौ परमायदा भयानकं तमः पृथिवीं आच्छादयति, तदा प्रत्येकं भयानकं विचारं सह, अहं कम्पितः भवामि, यथा शवयानस्य कम्पमानाः पिच्छाःयदा प्रकृतिः जागरणं सहितुं शक्नोति, तदा अहं संघर्षेण निद्रां स्वीकरोमि, यतः अहं चिन्तयितुं भीतः भवामि यत् जागरणानन्तरं अहं समाधेः अधिकारी भवेयम्यदा अन्ततः अहं निद्रायां पतामि, तदा अहं एकदम स्वप्नलोकं प्रति धावामि, यस्य उपरि विशालं, कृष्णं, छायाकारं पक्षं धारयन्, प्रधानं, एकं समाधिविषयकं विचारं उड्डयते

ये असंख्याः अंधकारस्य प्रतिमाः मां स्वप्नेषु पीडयन्ति स्म, तेषु अहं एकां एकाकिनीं दृष्टिं मात्रं वर्णयितुं चिनोमिमया चिन्तितं यत् अहं सामान्यात् अधिकं अवधिं गभीरतां युक्तायां कातलेप्सीसमाधौ निमग्नः आसम्एकदम एकं हिमशीतलं हस्तं मम ललाटे आगतं, तथा एकः अधीरः, अस्पष्टः स्वरः मम कर्णे "उत्तिष्ठ!" इति शब्दं उच्चारितवान्

अहं सीधः उपविष्टःतमः सम्पूर्णं आसीत्अहं तं जनं पश्यामि यः मां जागरितवान्अहं स्मरामि यत् कदा अहं समाधौ पतितवान्, तत् स्थानं यत्र अहं तदा शयितवान्यावत् अहं अचलः तिष्ठामि, तथा चिन्तनं संग्रहीतुं प्रयत्नेषु व्यस्तः आसम्, तावत् शीतलः हस्तः मम मणिबन्धं प्रचण्डं गृह्णाति, तं क्रुद्धं कम्पयति, तथा अस्पष्टः स्वरः पुनः वदति:

"उत्तिष्ठ! किम् अहं त्वां उत्तिष्ठितुं आदिशम्?"

"कः त्वम्?" इति अहं पृष्टवान्

"येषु प्रदेशेषु अहं निवसामि, तेषु मम नाम नास्ति," इति स्वरः शोकपूर्णं उत्तरितवान्; "अहं मर्त्यः आसम्, परन्तु अद्य राक्षसः अस्मिअहं निर्दयः आसम्, परन्तु अद्य दयालुः अस्मित्वं अनुभवसि यत् अहं कम्पेमम दन्ताः वदन्तः कर्कशाः भवन्ति, परन्तु तत् अनन्तरात्रेशीतलतायाः भवतिपरन्तु एतत् भयानकं असह्यं अस्तिकथं त्वं शान्तं निद्रां स्वीकरोषि? अहं एतेषां महतां पीडानां आर्तनादेन विश्रान्तिं प्राप्तुं शक्नोमिएताः दृष्टयः यत् अहं सहितुं शक्नोमि ततः अधिकाः सन्तिउत्तिष्ठ! मया सह बाह्यरात्रिं प्रति आगच्छ, तथा अहं तुभ्यं समाधीन् प्रकटयामिकिम् एतत् दुःखस्य दृश्यं नास्ति?⁠—पश्य!"

अहं अवलोकितवान्; तथा अदृश्यः जनः, यः मम मणिबन्धं गृह्णाति, सर्वमानवानां समाधीन् उद्घाटितवान्; तथा प्रत्येकात् क्षयस्य मन्दं स्फोरसप्रकाशः निर्गच्छति; तथा अहं अन्तरतमेषु गुह्येषु पश्यामि, तथा तत्र शवानां शोकपूर्णं गम्भीरं निद्रां कृमिभिः सह पश्यामिपरन्तु हा! ये वास्तविकाः निद्रालवः आसन्, ते असंख्यैः कोटिभिः ततः अल्पाः आसन्; तथा एकं मन्दं संघर्षं आसीत्; तथा सामान्यं शोकपूर्णं अशान्तिः आसीत्; तथा असंख्यानां गर्तानां गभीरतायाः निहितानां वस्त्राणां शोकपूर्णं स्फुटनं आगच्छतिये शान्तं विश्रान्तिं प्राप्तवन्तः इति प्रतीयन्ते, तेषु अहं पश्यामि यत् बहवः यथास्थितिं परिवर्तितवन्तः, यत् ते मूलतः समाधौ स्थापिताः आसन्तथा अहं अवलोकयन्, स्वरः पुनः मां उक्तवान्:

"किम् एतत्⁠—अहो! किम् एतत् दयनीयं दृश्यं नास्ति?" परन्तु, यावत् अहं उत्तरं वक्तुं शब्दान् प्राप्नोमि, तावत् जनः मम मणिबन्धं ग्रहीतुं विरमति, स्फोरसप्रकाशाः निर्वापिताः भवन्ति, तथा समाधयः एकदम हिंसात्मकं रूपेण उद्घाटिताः भवन्ति, तथा तेषु निराशायाः आर्तनादः उत्थितः, पुनः वदति: "किम् एतत्⁠—हे देव! किम् एतत् अत्यन्तं दयनीयं दृश्यं नास्ति?"

एतादृशाः कल्पनाः, याः रात्रौ प्रस्तुताः, तासां भयंकरः प्रभावः मम जाग्रतकालेऽपि दूरं प्रसारितःमम नाड्यः पूर्णतया शिथिलाः अभवन्, अहं नित्यं भयस्य शिकारः अभवम्अहं अश्वारोहणं, गमनं, वा किञ्चित् व्यायामं कर्तुं संकोचं कृतवान्, येन गृहात् दूरं गच्छेयम्वस्तुतः, अहं स्वयं विश्वसितुं शक्तवान्, ये मम कातलेप्सीप्रवणतां जानन्ति तेषां तात्कालिकसन्निधेः बहिः, यतः, मम सामान्येषु आकस्मिकेषु पतितः, मम वास्तविकस्थितिः निर्धारिता भवेत् पूर्वं एव मम समाधिः कृता स्यात्मम प्रियतमेषु मित्रेषु चिन्ता, निष्ठा संशयिताअहं भीतः आसम्, यत्, किञ्चित् अधिकं सामान्यकालातीतं तन्द्रायां, ते मां अपरिहार्यं मत्वा स्वीकुर्युःअहं इतोऽपि भीतः आसम्, यत्, अहं बहु क्लेशं कृतवान्, ते मां समूलं नाशयितुं पर्याप्तं बहानं मत्वा प्रसन्नाः भवेयुःते मां पुनः आश्वासयितुं प्रयत्नं कृतवन्तः, तदपि व्यर्थम्अहं तेषां पवित्रतमान् शपथान् आदिष्टवान्, यत् कस्मिंश्चित् परिस्थितौ मां समाधास्यन्ति यावत् विघटनं तावत् प्रगतं भवति यत् अधिकं संरक्षणं अशक्यं भवतितदपि, मम मरणभीतिः किञ्चित् युक्तिं श्रुतवती⁠—किञ्चित् सान्त्वनां स्वीकृतवतीअहं विस्तृतानां सावधानतानां शृङ्खलां प्रविष्टवान्अन्येषु वस्तुषु, अहं कुटुम्बस्य समाधिगृहं पुनः निर्मितवान्, यत् अन्तःतः सहजं उद्घाटितुं शक्यतेसमाधिगृहे दीर्घं लीवरं यत् दूरं प्रसारितं, तस्य लघुतमं दाडं लौहद्वारं पश्चात् प्रेरयेत्वायोः प्रकाशस्य मुक्तप्रवेशस्य व्यवस्था अपि आसीत्, आहारस्य जलस्य सुविधाजनकाः पात्राः, यानि मम स्वागताय निर्दिष्टस्य शवपेटिकायाः तात्कालिकपरिधौ स्थिताः आसन्एषा शवपेटिका उष्णं मृदुं पैडिंगं कृतवती, तस्याः ढक्कनं समाधिद्वारस्य सिद्धान्तानुसारं निर्मितं, स्प्रिंगैः योजितं, यत् शरीरस्य लघुतमं चलनं अपि तां मुक्तां कर्तुं पर्याप्तं स्यात्एतत् सर्वं अतिरिच्य, समाधिगृहस्य छादनात् एकं महत् घण्टा निलम्बितं, यस्य रज्जुः, योजितं, शवपेटिकायाः छिद्रेण प्रसारितः, शवस्य हस्तेषु अन्यतमे बद्धः भवेत्किन्तु, हा! मनुष्यस्य नियतिविरुद्धं सावधानता किं प्रयोजनम्? एताः सुयोजिताः सुरक्षाः अपि जीवितसमाधेः अत्यन्तं वेदनातः रक्षितुं शक्तवत्यः, याः वेदनाः एतस्मै दुर्भाग्याय पूर्वनिर्धारिताः आसन्!

एकः युगः आगतः⁠—यथा पूर्वं बहुवारं आगतः⁠—यस्मिन् अहं सम्पूर्णं अचेतनतायाः प्रथमं दुर्बलं अनिश्चितं अस्तित्वस्य भावं प्रति उद्भवन्तं स्वयं प्राप्तवान्मन्दं⁠—कूर्मस्य गत्या⁠—मानसिकदिवसस्य मन्दं धूसरं प्रभातं प्राप्तम्एकं स्तब्धं अस्वस्थतामूढवेदनायाः उदासीनं सहनम् चिन्ता⁠— आशा⁠— प्रयत्नःततः, दीर्घं अन्तरालं अनन्तरं, कर्णयोः घण्टानादः; ततः, अधिकं दीर्घं अन्तरालं अनन्तरं, अङ्गुलीषु सूचीवेधनं वा झणझणायनं; ततः, एकः प्रतीयमानः अनन्तः कालः सुखदः निश्चलता, यस्मिन् प्रबोधनभावाः चिन्तनं प्रति संघर्षं कुर्वन्ति; ततः, एकं लघुं पुनः अस्तित्वहीनतायां पतनम्; ततः, एकं सहसा पुनःप्राप्तिःअन्ते, एकस्य नेत्रपटस्य लघुं कम्पनं, तत्क्षणं , एकं विद्युत्सदृशं भयं, मारणं अनिश्चितं , यत् रक्तं प्रवाहरूपेण शङ्खात् हृदयं प्रति प्रेरयतिइदानीं प्रथमः सकारात्मकः प्रयत्नः चिन्तितुम्इदानीं प्रथमः प्रयत्नः स्मर्तुम्इदानीं एकं आंशिकं क्षणिकं सफलताइदानीं स्मृतिः तावत् स्वस्य प्रभुत्वं पुनः प्राप्तवती, यत्, किञ्चित् मात्रेण, अहं स्वस्य स्थितिं जानामिअहं अनुभवामि यत् अहं सामान्यनिद्रायाः प्रबोधनं करोमिअहं स्मरामि यत् अहं कातलेप्सीप्रवणः अस्मिइदानीं, अन्ते, सागरस्य प्रवाहेन इव, मम कम्पमानः आत्मा एकेन भयंकरेण संकटेन⁠—एकेन प्रेतसदृशेन सर्वदा प्रचलितेन विचारेण अभिभूतः अस्ति

एतया कल्पनया मां आक्रान्तं कृतवती अनन्तरं किञ्चित् कालं यावत् अहं निश्चलः अवशिष्टवान्किमर्थम्? अहं चलितुं साहसं आह्वयितुं शक्तवान्अहं तं प्रयत्नं कर्तुं साहसितवान् यः मम भाग्यं सन्तोषयेत्⁠—तथापि मम हृदये किञ्चित् आसीत् यत् मां कुतूहलयति स्म यत् तत् निश्चितम् आसीत्निराशा⁠—यां अन्यः कोऽपि दुःखप्रकारः आह्वयति⁠—निराशा एव मां, दीर्घं अनिश्चयानन्तरं, मम नेत्रयोः गुरुभारं उन्नेतुं प्रेरितवतीअहं तान् उन्नीतवान्तमः आसीत्⁠—सर्वं तमःअहं ज्ञातवान् यत् आकस्मिकः समाप्तः आसीत्अहं ज्ञातवान् यत् मम विकारस्य संकटः दीर्घं पूर्वं अतीतः आसीत्अहं ज्ञातवान् यत् अहं इदानीं दृष्टिशक्तिं पूर्णतया पुनः प्राप्तवान्⁠—तथापि तमः आसीत्⁠—सर्वं तमः⁠—रात्रेः तीव्रं पूर्णं अप्रकाशं यत् सदैव तिष्ठति

अहं चीत्कारं कर्तुं प्रयत्नं कृतवान्; मम ओष्ठौ शुष्कं जिह्वा सहसा चलितौ⁠—किन्तु गुफासदृशात् फुफ्फुसात् कोऽपि स्वरः निर्गतः, यत् किञ्चित् पर्वतस्य भारेण इव पीडितं, हृदयेन सह, प्रत्येकं विस्तृतं संघर्षशीलं प्राणायामं कुर्वत्

चीत्कारं कर्तुं एतस्मिन् प्रयत्ने जत्रुचलनं मां दर्शितवत् यत् ते मृतकस्य इव बद्धाः आसन्अहं अनुभवितवान् यत् अहं किञ्चित् कठोरं पदार्थं उपरि शयितः आसम्; तथा किञ्चित् समानेन मम पार्श्वौ अपि सङ्कुचितौ आस्ताम्इतोऽवधि, अहं किञ्चित् अङ्गं चालयितुं साहसितवान्⁠—किन्तु इदानीं अहं मम बाहू, ये दीर्घं शयिताः आस्ताम्, मणिबन्धौ क्रान्तौ, सहसा उन्नीतवान्ते एकं ठोसं काष्ठपदार्थं आहतवन्तः, यत् मम शरीरस्य उपरि मम मुखात् षडङ्गुलाधिकं उन्नतं प्रसारितं आसीत्अहं निश्चितं ज्ञातवान् यत् अहं अन्ते शवपेटिकायां शयितः आसम्

इदानीं, मम सर्वेषु अनन्तेषु दुःखेषु, मधुरं आशा⁠—यत् अहं मम सावधानतानां स्मृतवान्अहं वक्रीभूतः, ढक्कनं उद्घाटयितुं स्पन्दनशीलाः प्रयत्नाः कृतवान्ः किन्तु तत् चलितम्अहं मम मणिबन्धौ घण्टारज्जुं अन्वेष्टुं प्रयत्नं कृतवान्ः किन्तु तत् प्राप्तम्इदानीं सान्त्वनादात्री सदैव पलायिता, एकं अधिकं कठोरं निराशा विजयी अभवत्; यतः अहं अनुभवितुं शक्तवान् यत् मया सावधानतया निर्मिताः पैडिंगाः अनुपस्थिताः आसन्⁠—तथा , मम नासिकायां आर्द्रमृत्तिकायाः तीव्रं विशिष्टं गन्धः सहसा आगतःनिष्कर्षः अवश्यं स्वीकार्यः आसीत्अहं समाधिगृहे आसम्अहं गृहात् दूरे एकस्मिन् तन्द्रायां पतितवान्⁠—अज्ञातेषु मध्ये⁠—कदा, कथं वा, अहं स्मर्तुं शक्तवान्⁠—ते मां श्वानं इव समाधिस्थं कृतवन्तः⁠—किञ्चित् सामान्यायां शवपेटिकायां निखातं कृतवन्तः⁠—गभीरं, गभीरं, सदैव , किञ्चित् सामान्यं नामरहितं समाधिं प्रति प्रेरितवन्तः

एतया भयंकरया निश्चयेन मम आत्मनः अन्तरतमेषु कोष्ठकेषु प्रविष्टायां, अहं पुनः चीत्कारं कर्तुं प्रयत्नं कृतवान्एतस्मिन् द्वितीये प्रयत्ने अहं सफलः अभवम्एकं दीर्घं, उन्मत्तं, निरन्तरं चीत्कारः, वेदनायाः चीत्कारः वा, भूमिगतरात्रेः राज्येषु प्रतिध्वनितः

हिल्लो! हिल्लो, तत्र!” इति एकः कर्कशः स्वरः उत्तरं दत्तवान्

किं नरकस्य विषयः इदानीम्!” इति द्वितीयः उक्तवान्

तस्मात् निर्गच्छ!” इति तृतीयः उक्तवान्

तादृशं शैलीभूतं योलिंगं कर्तुं किं अर्थः, मार्जारं इव?” इति चतुर्थः उक्तवान्; ततः अहं अनेकैः अत्यन्तं कठोरदर्शनैः व्यक्तिभिः सहसा गृहीतः कम्पितः अभवम्ते मां निद्रायाः प्रबोधितवन्तः⁠—यतः अहं चीत्कारं कर्तुं समये पूर्णतः जागरितः आसम्⁠—किन्तु ते मां मम स्मृतेः पूर्णं अधिकारं प्रति पुनःस्थापितवन्तः

इयं कथा रिचमण्डनगरस्य समीपे वर्जिनियाप्रदेशे संजातामया सहितः एकः मित्रं गमनयात्रायां प्रस्थितः, जेम्सनद्याः तीरेषु किञ्चित् दूरं गत्वारात्रिः समुपस्थिता, वयं वात्या आक्रान्ताःनद्यां स्थितस्य लघोः नौकायाः कुटीरं, या उद्यानमृत्तिकया भारिता आसीत्, अस्माकं एकमात्रं शरणस्थानम् अभवत्वयं तस्य उत्तमं प्रयोगं कृतवन्तः, नौकायां रात्रिं नयितवन्तःअहं नौकायाः द्वयोः शयनस्थानयोः एकस्मिन् शयितवान्षष्टितनकस्य वा विंशतितनकस्य नौकायाः शयनस्थानानि वर्णयितुं नावश्यकम्यस्मिन् अहं शयितवान्, तस्य कोऽपि शयनोपकरणं नासीत्तस्य अत्यन्तं विस्तारः अष्टादशाङ्गुलमितः आसीत्तस्य तलस्य दूरं छादनात् ऊर्ध्वं तावदेव आसीत्अहं स्वयं तत्र प्रवेशयितुं अत्यन्तं कठिनं मन्येतथापि, अहं सुखेन निद्रां गतवान्, मम सम्पूर्णं दृष्टान्तःयत् स्वप्नः, दुःस्वप्नः आसीत्मम स्थितेः परिस्थितिभ्यः, मम सामान्यचिन्तनप्रवृत्तेः, मम इन्द्रियाणां संग्रहणस्य कठिनतायाः कारणात् उत्पन्नःये जनाः मां प्रबोधितवन्तः, ते नौकायाः नाविकाः, तस्याः भारं उतारयितुं नियुक्ताः कर्मचाराः आसन्भारात् एव पार्थिवगन्धः आगतःहनुबन्धनं मम शिरसि बद्धं रेशमीयं रुमालम् आसीत्, यत् मम सामान्यरात्रिशिरोवेष्टनस्य स्थाने आसीत्

यातनाः तु निश्चयेन तावत्यः एव आसन्, यावत्यः वास्तविकसमाधेः यातनाः भवन्तिताः भीषणाःताः अकल्पनीयाः भयङ्कराः आसन्; किन्तु दुष्टात् एव शुभं प्रादुर्भवति; तेषां अत्यधिकत्वेन मम आत्मनि अनिवार्यं परिवर्तनं जातम्मम आत्मा बलं प्राप्तवान्धैर्यं प्राप्तवान्अहं बहिः गतवान्अहं प्रबलं व्यायामं कृतवान्अहं स्वर्गस्य मुक्तवायुं सेवितवान्अहं मृत्योः अन्यविषयेषु चिन्तितवान्अहं मम वैद्यकीयग्रन्थान् त्यक्तवान्बुचान् अहं दग्धवान्अहं नाइट थॉट्स् पठितवान्श्मशानविषयकं कोऽपि नीरसं वचनं पठितवान्भूतकथाः पठितवान्इमांसंक्षेपेण, अहं नवः पुरुषः अभवम्, पुरुषस्य जीवनं जीतवान्तस्मात् स्मरणीयात् रात्रेः, अहं सदैव मम शवगृहभयानि त्यक्तवान्, तैः सह कैटालेप्टिकव्याधिः अपि अन्तर्हितः, यस्य कारणं ते कदाचित् कमपि अंशं धारयन्ति

सन्ति क्षणाः, यदा युक्तिदृष्टेः अपि, अस्माकं दुःखमयमानवजगतः नरकस्य आभासः भवतिकिन्तु मनुष्यस्य कल्पना काराथिस् नास्ति, या तस्य प्रत्येकं गुहां निर्भयतया अन्वेष्टुं शक्नोतिहा! श्मशानभयानां भीषणसेना सर्वथा काल्पनिका इति मन्तव्यम्किन्तु, येषां सह अफ्रासियाबः ओक्ससनद्याः प्रवाहेण गतवान्, ते दानवाः निद्रां कुर्वन्तु, अन्यथा ते अस्मान् भक्षयिष्यन्तिते निद्रां कुर्वन्तु, अन्यथा वयं नश्यामः


Standard EbooksCC0/PD. No rights reserved