॥ ॐ श्री गणपतये नमः ॥

अमोन्तिल्लादोस्य कुंभःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

फोर्तुनाटोस्य सहस्राणि अपकाराणि यथा शक्नोमि तथा सहितवान् अस्मि; किन्तु यदा सः अपमानं कर्तुं प्रवृत्तः, तदा अहं प्रतिशोधं प्रतिज्ञातवान्यूयं, ये मम आत्मनः स्वभावं सुप्रज्ञातं जानीथ, मन्यध्वे यत् अहं भयप्रदर्शनं कृतवान्अन्ते अहं प्रतिशोधं करिष्यामि; एतत् निश्चितं निर्णीतम्⁠—किन्तु यत् निश्चयेन निर्णीतम्, तत् जोखिमस्य विचारं निषेधतिअहं केवलं दण्डं ददामि, किन्तु निर्दोषं दण्डं ददामिअन्यायः अनिराकृतः भवति यदा प्रतिशोधः तस्य निराकर्तारं प्राप्नोतिसमानरूपेण अनिराकृतः भवति यदा प्रतिशोधकः स्वयं तं प्रति एवं प्रतीतिं कर्तुं असमर्थः भवति यः अन्यायं कृतवान्

एतत् अवगन्तव्यं यत् वचनेन कर्मणा अहं फोर्तुनाटोस्य मम शुभेच्छायाः संशयं कर्तुं कारणं दत्तवान्अहं यथा मम स्वभावः तथा तस्य मुखे स्मितं कर्तुं प्रवृत्तवान्, तथा सः अवगच्छत् यत् मम स्मितं इदानीम् तस्य बलिदानस्य चिन्तनात् आसीत्

तस्य एकः दुर्बलः बिन्दुः आसीत्⁠—एषः फोर्तुनाटो⁠—यद्यपि अन्येषु विषयेषु सः माननीयः एवं भयङ्करः अपि आसीत्सः स्वस्य मद्यविषयकं विशेषज्ञत्वं गर्वितः आसीत्अल्पाः इतालियनाः सत्यं कलाकौशलस्य भावं धारयन्तिबहुधा तेषां उत्साहः समयस्य अवसरस्य अनुकूलं स्वीकृतः भवति⁠—ब्रिटिश्-आस्ट्रियन् क्रोडपतिषु छलं कर्तुम्चित्रकलायां रत्नविद्यायां फोर्तुनाटो, स्वदेशीयैः सह, छलकर्ता आसीत्⁠—किन्तु पुरातनमद्यविषये सः सत्यनिष्ठः आसीत्अस्मिन् विषये अहं तस्मात् मूलतः भिन्नः आसम्: अहं स्वयं इतालियन् मद्येषु कुशलः आसम्, यदा शक्नोमि तदा बहु क्रीतवान्

एकस्मिन् सायंकाले, कार्निवालसमयस्य परमोन्मादे, अहं मम मित्रं सम्मिलितवान्सः मां अत्यधिकं स्नेहेन सम्बोधितवान्, यतः सः बहु पीतवान् आसीत्सः मोट्लेय् धृतवान्सः घनं विभक्तरेखायुक्तं वस्त्रं धृतवान्, तस्य शिरः शंक्वाकारं टोपीं घण्टां धृतवान्अहं तं द्रष्टुं इतिप्रीतः आसम् यत् मम हस्तं तस्य हस्तात् मुक्तवान् इति अचिन्तयम्

अहं तं उक्तवान्: “प्रिय फोर्तुनाटो, भवान् सौभाग्येन सम्मिलितःअद्य भवान् किमर्थं एवं शोभनं दृश्यते! किन्तु अहं अमोन्तिल्लादोस्य नलिकां प्राप्तवान्, तथा मम संशयाः सन्ति।”

कथम्?” सः उक्तवान्। “अमोन्तिल्लादो? नलिका? अशक्यम्! कार्निवालमध्ये !”

मम संशयाः सन्ति,” अहं उत्तरितवान्; “तथा अहं मूर्खः आसम् यत् पूर्णं अमोन्तिल्लादोमूल्यं दत्तवान् भवन्तं परामर्शं विनाभवान् प्राप्तः, तथा अहं सौदात् वञ्चितुं भीतः आसम्।”

अमोन्तिल्लादो!”

मम संशयाः सन्ति।”

अमोन्तिल्लादो!”

तथा अहं तान् संतोषयितुं अवश्यं कर्तव्यः।”

अमोन्तिल्लादो!”

यतः भवान् व्यस्तः, अहं लुचेसिं प्रति गच्छामियदि कस्यचित् समीक्षात्मकः प्रवृत्तिः अस्ति, तत् सः एवसः मां कथयिष्यति⁠—”

लुचेसिः अमोन्तिल्लादोतः शेरीं विभजति।”

तथा कतिपयाः मूर्खाः मन्यन्ते यत् तस्य रुचिः भवतः स्वस्य समाना अस्ति।”

आगच्छतु, गच्छामः।”

कुत्र?”

भवतः गृहगतान् कोष्ठान् प्रति।”

मम मित्र, ; अहं भवतः शुभेच्छायाम् आधारं करिष्यामिअहं अवगच्छामि यत् भवतः व्यस्तता अस्तिलुचेसिः⁠—”

मम कोऽपि व्यस्तता नास्ति;⁠—आगच्छतु।”

मम मित्र, एतत् व्यस्तता नास्ति, किन्तु गम्भीरः शीतलः यं भवन्तं पीडयति इति अहं अवगच्छामिकोष्ठाः असह्यं आर्द्राः सन्तिते नाइट्रेण आवृताः सन्ति।”

तथापि गच्छामःशीतलः केवलं किमपि नास्तिअमोन्तिल्लादो! भवान् वञ्चितःतथा लुचेसिः, सः शेरीतः अमोन्तिल्लादों विभजति।”

एवं वदन्, फोर्तुनाटो मम बाहुं गृहीतवान्कृष्णस्य रेशमस्य मुखावरणं धृत्वा, रोकेलैरं मम शरीरे घनं आच्छाद्य, अहं तं मम प्रासादं प्रति शीघ्रं नेतुं अनुमतवान्

गृहे कोऽपि सेवकाः आसन्; ते समयस्य सम्माने उत्सवं कर्तुं पलायिताःअहं तान् उक्तवान् यत् प्रातः पर्यन्तं आगमिष्यामि, तथा तान् स्पष्टं आदिष्टवान् यत् गृहात् चलन्तुएते आदेशाः पर्याप्ताः आसन्, अहं सुप्रज्ञातं जानामि, यत् ते सर्वे मम पृष्ठे परिवर्तिते सति तत्क्षणं अदृश्याः भविष्यन्ति

अहं तेषां दीपाधारेषु द्वौ मशालौ गृहीतवान्, एकं फोर्तुनाटोस्य दत्त्वा, तं कोष्ठानां कतिपयानां कक्षाणां मध्ये नमस्कृत्य तं मार्गे नीतवान् यः कोष्ठान् प्रति नयतिअहं एकं दीर्घं वक्रं सोपानं अवरोहितवान्, तं अनुसरणे सावधानं भवितुं निवेदितवान्अन्ते अवरोहस्य पादं प्राप्तवान्, तथा मोन्त्रेसोराणां शवगृहाणां आर्द्रभूमौ सह स्थितवान्

मम मित्रस्य गतिः अस्थिरा आसीत्, तस्य टोप्याः घण्टाः तस्य गमनेन क्वणन्ति स्म

नलिका,” सः उक्तवान्

तत् दूरं अस्ति,” अहं उक्तवान्; “किन्तु एतेषां गुहायाः भित्तिभ्यः दीप्यमानं श्वेतं जालं पश्यतु।”

सः मां प्रति परिवृत्तः, मम नेत्रयोः द्वाभ्यां धूमिलाभ्यां गोलकाभ्यां अवलोकितवान् ये मद्यस्य आर्द्रतां स्रावयन्ति स्म

नाइट्रे?” सः अन्ते पृष्टवान्

नाइट्रे,” अहं उत्तरितवान्। “भवतः कासः कियत्कालं यावत् अस्ति?”

उह्! उह्! उह्!⁠—उह्! उह्! उह्!⁠—उह्! उह्! उह्!⁠—उह्! उह्! उह्!⁠—उह्! उह्! उह्!”

मम दीनः मित्रः अनेकान् मिनटान् यावत् उत्तरितुं असमर्थः आसीत्

तत् किमपि नास्ति,” सः अन्ते उक्तवान्

आगच्छतु,” अहं निश्चयेन उक्तवान्, “वयं पुनः गमिष्यामः; भवतः स्वास्थ्यं मूल्यवत् अस्तिभवान् धनिकः, माननीयः, प्रशंसितः, प्रेमितः; भवान् सुखीः, यथा अहं एकदा आसम्भवान् एकः पुरुषः यः अभावितव्यः अस्तिमम विषये तत् किमपि नास्तिवयं पुनः गमिष्यामः; भवान् अस्वस्थः भविष्यति, तथा अहं उत्तरदायी भविष्यामितथा , लुचेसिः⁠—”

पर्याप्तम्,” सः उक्तवान्; “कासः केवलं किमपि नास्ति; सः मां हनिष्यतिअहं कासेन मरिष्यामि।”

सत्यम्⁠—सत्यम्,” अहं उत्तरितवान्; “तथा , निश्चयेन अहं भवन्तं अनावश्यकं भयितुं इच्छामि⁠—किन्तु भवान् सर्वाणि उचितानि सावधानानि उपयोजयितुं अवश्यं कर्तव्यःएतस्य मेडोकस्य एकः पानः अस्मान् आर्द्रतातः रक्षिष्यति।”

अत्र अहं एकस्य बोतलस्य ग्रीवां ताडितवान् यां अहं मलस्य उपरि स्थितानां तस्य सहोदराणां दीर्घपङ्क्तेः निष्कासितवान्

पिबतु,” अहं उक्तवान्, तं मद्यं प्रदर्शयन्

सः तत् ओष्ठयोः उन्नीय एकेन कुटिलदृष्ट्यासः विरमितवान् तथा मां परिचितरूपेण अङ्गीकृतवान्, तस्य घण्टाः क्वणन्ति स्म

अहं पिबामि,” सः उक्तवान्, “अस्माकं परितः शयानानां शवानां प्रति।”

तथा अहं भवतः दीर्घजीवनाय।”

सः पुनः मम बाहुं गृहीतवान्, तथा वयं प्रवृत्तवन्तः

एते कोष्ठाः,” सः उक्तवान्, “विस्तृताः सन्ति।”

मोन्त्रेसोराः,” अहं उत्तरितवान्, “महान्तः बहुसंख्यकाः कुलम् आसन्।”

मम भवतः चिह्नानि विस्मृतवान्।”

एकं विशालं मानवपादं स्वर्णस्य, नीलक्षेत्रे; पादः एकं उन्नतं सर्पं पिष्टवान् यस्य दंष्ट्राः पार्ष्णौ निहिताः सन्ति।”

तथा सूक्तिः?”

नेमो मे इम्पुने लसेसित्।

शोभनम्!” सः उक्तवान्

मद्यं तस्य नेत्रयोः दीप्तं, तस्य घण्टाः क्वणन्ति स्ममम स्वकल्पना मेडोकेन उष्णा अभवत्वयं अस्थिस्तूपानां भित्तिभ्यः गतवन्तः, नलिकाभिः पुन्चोनैः मिश्रितैः, शवगृहाणां अन्तरतमान् प्रकोष्ठान् प्रतिअहं पुनः विरमितवान्, तथा इदानीं अहं साहसं कृत्वा फोर्तुनाटोस्य बाहुं कोपरात् उपरि गृहीतवान्

नाइट्रे!” अहं उक्तवान्: “पश्यतु, तत् वर्धतेतत् कोष्ठेषु शैवालं इव लम्बतेवयं नद्याः तलात् अधः स्मःआर्द्रतायाः बिन्दवः अस्थिषु प्रवहन्तिआगच्छतु, वयं पुनः गमिष्यामः यावत् अतिविलम्बः भवतिभवतः कासः⁠—”

तत् किमपि नास्ति,” सः उक्तवान्; “गच्छामःकिन्तु प्रथमं, मेडोकस्य एकः अन्यः पानः।”

अहं भग्नवान् तथा तं डे ग्रावस्य एकं कलशं प्रदत्तवान्सः एकेन श्वासेन तत् शून्यं कृतवान्तस्य नेत्रयोः एकः उग्रः प्रकाशः दीप्तःसः हसितवान् तथा बोतलं उपरि एकेन अज्ञातेन अङ्गविक्षेपेण उत्क्षिप्तवान्

अहं तं आश्चर्येण अवलोकितवान्सः पुनः तं चेष्टां कृतवान्⁠—एकां विचित्रां

भवान् अवगच्छति?” सः उक्तवान्

अहम्,” अहं उत्तरितवान्

तर्हि भवान् बन्धुत्वस्य नास्ति।”

कथम्?”

भवान् मेसन्सस्य नास्ति।”

आम्, आम्,” अहं उक्तवान्, “आम्, आम्।”

भवान्? अशक्यम्! एकः मेसन्?”

एकः मेसन्,” अहं उत्तरितवान्

एकं चिह्नम्,” सः उक्तवान्

एतत् अस्ति,” अहं उत्तरितवान्, मम रोकेलैरस्य स्कन्धात् एकं कर्तरीं निष्कासयन्

भवान् परिहासं करोति,” सः उक्तवान्, कतिपयान् पदान् पृष्ठतः गतवान्। “किन्तु अमोन्तिल्लादोस्य प्रति प्रवृत्ताः भवामः।”

तथा एव भवतु,” अहं उक्तवान्, उपकरणं वस्त्रस्य अन्तः पुनः स्थापयित्वा, पुनः तं मम बाहुं प्रदत्तवान्सः तस्मिन् भारेण आधृतवान्वयं अमोन्तिल्लादोस्य अन्वेषणे मार्गं प्रवृत्तवन्तःवयं निम्नानां तोरणानां एकां श्रेणीं गतवन्तः, अवरोहितवन्तः, गतवन्तः, पुनः अवरोहितवन्तः, एकं गभीरं गुहां प्राप्तवन्तः, यस्य वायोः दुर्गन्धः अस्माकं मशालान् प्रज्वलितुं , किन्तु दीप्तिं कर्तुं प्रेरितवान्

गुहायाः अत्यन्तं दूरस्थे अन्ते अपरं लघुतरं प्रदेशं दृश्यतेतस्य भित्तयः मानवास्थिभिः आच्छादिताः आसन्, यानि गृहस्य उपरि स्थितं गुम्बजं यावत् संचितानि आसन्, पारिसस्य महाकटकोम्बस्य प्रकारेणअस्य अन्तःस्थस्य गुहायाः त्रयः पार्श्वाः अद्यापि एतादृशेन प्रकारेण अलंकृताः आसन्चतुर्थतः अस्थीनि अधः निपातितानि आसन्, तथा भूमौ विविधरूपेण पतितानि आसन्, एकस्मिन् स्थाने किञ्चित् महत् ढेरं निर्मितवन्तःअस्थीनां विस्थापनेन उद्घाटितायाः भित्तेः अन्तः अपरं अन्तःस्थं प्रकोष्ठं दृष्टवन्तः, यस्य गभीरता चतुः पादाः, विस्तारः त्रयः पादाः, उच्चता षट् सप्त वा पादाः आसीत्तत् स्वयम् कस्यचित् विशेषस्य उपयोगस्य निमित्तं निर्मितं आसीत्, किन्तु गुहायाः छादनस्य द्वयोः विशालधारणायाः मध्ये अन्तरालं मात्रं निर्मितम् आसीत्, तथा तस्य पृष्ठे एकः ग्रेनाइटस्य दृढभित्तिः आसीत्

व्यर्थं यत् फोर्टुनाटो, स्वस्य मन्दं मशालं उन्नम्य, प्रकोष्ठस्य गभीरतायाः अवलोकनं कर्तुं प्रयत्नं कृतवान्तस्य अन्तं दुर्बलं प्रकाशं अस्मान् द्रष्टुं शक्तवान्

अग्रे गच्छ,” अहं उक्तवान्; “अत्र अमोन्तिल्लाडो अस्तिलुचेसि इति⁠—”

सः अज्ञः अस्ति,” इति मम मित्रं अवरुद्धवान्, यथा सः अस्थिरं अग्रे गतवान्, यथा अहं तस्य पृष्ठे तत्क्षणम् अनुगतवान्क्षणेन सः प्रकोष्ठस्य अन्तं प्राप्तवान्, तथा शिलायाः कारणात् स्वस्य प्रगतिः अवरुद्धा दृष्ट्वा मूढः विस्मितः अभवत्क्षणान्तरे अहं तं ग्रेनाइटे बद्धवान्तस्य पृष्ठे द्वौ लौहकीलकौ आस्ताम्, यौ परस्परं द्वौ पादौ दूरे आस्ताम्, क्षितिजेएकस्मात् लघुः शृङ्खला, अपरस्मात् तालकं निर्गतम् आसीत्तस्य कट्यां शृङ्खलां निक्षिप्य, तत् बन्धनं कर्तुं केवलं किञ्चित् क्षणानां कार्यं आसीत्सः अत्यधिकं विस्मितः आसीत् यत् प्रतिरोधं कर्तुं शक्तवान्कुञ्चिकां निष्कास्य अहं प्रकोष्ठात् पृष्ठतः अगच्छम्

भित्तिं स्पृश,” अहं उक्तवान्; “नित्रेण स्पर्शं कर्तुं शक्नोषिनूनं तत् अत्यन्तं आर्द्रं अस्तिपुनः एकवारं त्वां प्रार्थयामि यत् प्रत्यागच्छ? तर्हि अहं निश्चितं त्वां त्यक्तुं अवश्यं कर्तव्यःकिन्तु अहं प्रथमं त्वां सर्वान् लघून् सत्कारान् कर्तुं अवश्यं कर्तव्यः।”

अमोन्तिल्लाडो!” इति मम मित्रं उक्तवान्, यः अद्यापि स्वस्य विस्मयात् उत्थितः आसीत्

सत्यम्,” अहं उत्तरं दत्तवान्; “अमोन्तिल्लाडो।”

एतानि वचनानि उक्त्वा अहं अस्थीनां ढेरे मध्ये व्यस्तः अभवम्तानि अपसार्य, अहं शीघ्रं निर्माणशिलानां मात्रां मृत्तिकायाः अनावृतवान्एतैः सामग्रीभिः तथा मम करण्डकस्य साहाय्येन, अहं प्रबलं प्रकोष्ठस्य प्रवेशं भित्त्या आच्छादयितुं आरब्धवान्

अहं प्रथमं शिलानां स्तरं निक्षिप्तवान् यदा अहं ज्ञातवान् यत् फोर्टुनाटोस्य मद्यपानस्य प्रभावः बहुधा नष्टः आसीत्अस्य प्रथमं संकेतः अहं प्राप्तवान् यत् प्रकोष्ठस्य गभीरतायाः निम्नं करुणं रुदनं आसीत्तत् मद्यपस्य रुदनं आसीत्ततः दीर्घं दृढं मौनं अभवत्अहं द्वितीयं स्तरं, तृतीयं, चतुर्थं निक्षिप्तवान्; ततः अहं शृङ्खलायाः उग्रं कम्पनं श्रुतवान्शब्दः किञ्चित् क्षणानां यावत् अभवत्, यावत् अहं तं अधिकं सन्तोषेण श्रोतुं शक्नोमि, अहं स्वस्य कार्यं विरम्य अस्थिषु उपविष्टवान्यदा अन्ते कलकलः शान्तः अभवत्, अहं करण्डकं पुनः गृहीत्वा, पञ्चमं, षष्ठं, सप्तमं स्तरं निर्विघ्नं समाप्तवान्भित्तिः इदानीं मम वक्षःस्तरं यावत् आसीत्अहं पुनः विरम्य, मशालं शिलाकार्यस्य उपरि धृत्वा, अन्तःस्थस्य आकृतिं किञ्चित् दुर्बलं प्रकाशं दत्तवान्

शृङ्खलितस्य आकृतेः कण्ठात् अकस्मात् उत्पन्नानां उच्चानां तीक्ष्णानां क्रन्दनानां श्रृङ्खला मां प्रबलं पृष्ठतः प्रेरितवतीक्षणं यावत् अहं सन्दिग्धः अभवम्⁠—अहं कम्पितः अभवम्स्वस्य तलवारं निष्कास्य, अहं तया प्रकोष्ठे स्पर्शं कर्तुं आरब्धवान्; किन्तु क्षणस्य विचारः मां पुनः निर्भयम् अकरोत्अहं गुहायाः दृढं संरचनां स्पृष्टवान्, तथा सन्तुष्टः अभवम्अहं भित्तिं पुनः समीपं गतवान्अहं तस्य क्रन्दनानां उत्तरं दत्तवान् यः कोलाहलं करोति स्मअहं पुनः प्रतिध्वनितवान्⁠—अहं साहाय्यं कृतवान्⁠—अहं तेषां आवाजे बलेन अतिक्रान्तवान्अहं एतत् कृतवान्, तथा कोलाहलकर्ता शान्तः अभवत्

इदानीं मध्यरात्रिः आसीत्, तथा मम कार्यं समाप्तिं प्रति गच्छत् आसीत्अहं अष्टमं, नवमं, दशमं स्तरं समाप्तवान्अहं अन्तिमस्य एकादशस्य स्तरस्य अंशं समाप्तवान्; एकं शिलां मात्रं योजयित्वा मृत्तिकया आच्छादयितुं शेषः आसीत्अहं तस्य भारेण संघर्षं कृतवान्; अहं तत् आंशिकरूपेण तस्य नियतस्थाने स्थापितवान्किन्तु इदानीं प्रकोष्ठात् निम्नं हास्यं निर्गतं यत् मम शिरसः केशान् उन्नतान् अकरोत्तत् अनन्तरं दुःखपूर्णः स्वरः आसीत्, यं अहं महान् फोर्टुनाटो इति पहिचान्तुं कठिनं प्राप्तवान्स्वरः उक्तवान्⁠—

हा! हा! हा!⁠—हे! हे!⁠—अत्युत्तमः परिहासः⁠—अत्युत्तमः विनोदःवयं पालात्सो इति स्थाने तस्य विषये बहुधा धनिकं हास्यं करिष्यामः⁠—हे! हे! हे!⁠—अस्माकं मद्यपानस्य समये⁠—हे! हे! हे!”

अमोन्तिल्लाडो!” अहं उक्तवान्

हे! हे! हे!⁠—हे! हे! हे!⁠—आम्, अमोन्तिल्लाडोकिन्तु किं अधिकं विलम्बः भवति? किं ते पालात्सो इति स्थाने अस्मान् प्रतीक्षन्ते , लेडी फोर्टुनाटो अन्ये ? वयं गच्छामः।”

आम्,” अहं उक्तवान्, “वयं गच्छामः।”

ईश्वरस्य प्रेमाय, मोन्त्रेस्सोर!

आम्,” अहं उक्तवान्, “ईश्वरस्य प्रेमाय!”

किन्तु एतेषां वचनानां प्रति अहं व्यर्थं उत्तरं प्रतीक्षितवान्अहं अधीरः अभवम्अहं उच्चैः आह्वानं कृतवान्:

फोर्टुनाटो!”

कोऽपि उत्तरम्अहं पुनः आह्वानं कृतवान्:

फोर्टुनाटो!”

अद्यापि कोऽपि उत्तरम्अहं मशालं शेषस्य छिद्रेण प्रक्षिप्तवान्, तथा तत् अन्तः पतितवान्प्रत्युत्तरे केवलं घण्टानां किङ्किणी श्रुतामम हृदयं व्यथितं अभवत्⁠—गुहायाः आर्द्रतायाः कारणात्अहं स्वस्य कार्यं समाप्तुं शीघ्रं कृतवान्अहं अन्तिमं शिलां तस्य स्थाने बलात् स्थापितवान्; अहं तत् मृत्तिकया आच्छादितवान्नूतनस्य शिलाकार्यस्य विरुद्धं अहं पुरातनं अस्थीनां प्राचीरं पुनः निर्मितवान्अर्धशताब्द्याः यावत् कोऽपि मर्त्यः तानि विचलितवान्शान्तौ विश्राम्यतु!


Standard EbooksCC0/PD. No rights reserved