यत् प्रासादं मम सेवकः बलात् प्रवेशं कर्तुं प्रयत्नं कृतवान्, न तु मां मम घोराघातावस्थायां बहिरेव रात्रिं नयितुं दातुं, तत् प्रासादं तेषां प्रासादानां मध्ये आसीत् येषां गम्भीरं शोकं वैभवं च मिश्रितं भवति, ये च अप्पेनाइन् पर्वतश्रेणिषु दीर्घकालं यावत् भ्रुकुटिं धारयन्ति, न केवलं वास्तविकतायां किन्तु मिसेस् राड्क्लिफ्-मनसि अपि। सर्वतः दृश्यते स्म यत् तत् किञ्चित्कालं यावत् अत्यन्तं समीपे एव परित्यक्तम् आसीत्। वयं तस्य प्रासादस्य एकस्मिन् अत्यल्पे अल्पसज्जिते च कक्षे स्थितवन्तः। सः कक्षः प्रासादस्य दूरस्थे गोपुरे आसीत्। तस्य अलङ्काराः समृद्धाः आसन्, किन्तु जीर्णाः प्राचीनाः च। तस्य भित्तिषु चित्रपटाः आसन्, बहवः नानाविधाः च कुलचिह्नानि आसन्, सह अत्यधिकसंख्याकैः अत्युत्साहपूर्णैः आधुनिकैः चित्रैः ये समृद्धसुवर्णमयेषु अरबेस्क्-फ्रेमेषु आसन्। एतेषु चित्रेषु, ये भित्तिषु न केवलं मुख्यतलेषु किन्तु अनेकेषु कोणेषु अपि आसन् येषां विचित्रं प्रासादस्य स्थापत्यं आवश्यकं कृतवत्—एतेषु चित्रेषु मम आरम्भिकं प्रलयं, सम्भवतः, मां गभीरं रुचिं कर्तुं प्रेरितवत्; अतः अहं पेड्रोम् आज्ञापितवान् यत् सः गुरुभिः कवाटैः कक्षस्य बन्दं करोतु—यतः अधुना रात्रिः आसीत्—मम शय्यायाः शिरःपार्श्वे स्थितं उच्चं दीपस्तम्भं प्रज्वालयतु, तथा च शय्यां आवृण्वन्तः कृष्णवर्णस्य मखमलस्य पट्टानां चित्रपटानां विस्तृतं उद्घाटयतु। अहं इदं सर्वं कर्तुम् इच्छामि यत् अहं स्वयं समर्पयेयम्, यदि निद्रां न कुर्यां, तर्हि क्रमेण एतेषां चित्राणां चिन्तनं, तथा च तल्पोपरि प्राप्तं लघुग्रन्थं पठितुं।
दीर्घं दीर्घं च अहं पठितवान्—औदार्येण, निष्ठया च अहं अवलोकितवान्। शीघ्रं च शोभनं च घटिकाः अतिचक्रुः, गभीरा मध्यरात्रिः च आगतवती। दीपस्तम्भस्य स्थितिः मां अप्रसन्नं कृतवती, अतः अहं कठिनेन हस्तेन, न तु मम निद्रितं सेवकं बाधितुं, तं स्थापितवान् यत् तस्य किरणाः पुस्तके अधिकं पतन्ति।
किन्तु एतत् कर्म अत्यन्तं अप्रत्याशितं प्रभावं उत्पादितवत्। अनेकानां दीपानां (यतः बहवः आसन्) किरणाः कक्षस्य एकस्मिन् कोणे पतिताः यः अद्यावधि शय्यायाः एकेन स्तम्भेन गभीरछायायां आसीत्। अहं तत्र उज्ज्वले प्रकाशे एकं चित्रं दृष्टवान् यत् पूर्वं न अवलोकितम् आसीत्। तत् एकस्याः युवत्याः चित्रम् आसीत् या यौवनं प्राप्तुं आरब्धवती आसीत्। अहं चित्रं शीघ्रं अवलोकितवान्, ततः नेत्राणि मुद्रितवान्। किमर्थं अहं एतत् कृतवान् इति प्रथमं मम स्वस्य अपि बोधाय न स्पष्टम् आसीत्। किन्तु यावत् मम पक्ष्माणि एवं मुद्रितानि आसन्, तावत् अहं मम मनसि एतत् कर्तुं कारणं चिन्तितवान्। तत् एकः आवेगपूर्णः क्रियाः आसीत् यत् चिन्तनाय कालं प्राप्तुं—यत् मम दृष्टिः मां न विभ्रमितवती इति निश्चितं कर्तुं—मम कल्पनां शान्तां नियन्त्रितां च कर्तुं यत् अधिकं संयतं निश्चितं च अवलोकनं कर्तुं शक्नुयाम्। अल्पकालान्तरे अहं पुनः चित्रं स्थिरं अवलोकितवान्।
यत् अहं अधुना यथार्थं पश्यामि इति अहं न शङ्कितुं शक्नोमि न च इच्छामि; यतः तस्य चित्रपटस्य उपरि दीपानां प्रथमं प्रकाशः तं स्वप्निलं मूर्च्छां विलीनं कृतवान् या मम इन्द्रियाणां उपरि चोरयितुं आरब्धवती आसीत्, तथा च मां एकदम जागृतजीवनं प्रति चकितं कृतवान्।
चित्रं, अहं पूर्वमेव कथितवान्, एकस्याः युवत्याः आसीत्। तत् केवलं शिरः कन्धौ च आसीत्, यत् तकनीकीरूपेण विग्नेट्-शैल्यां कृतम् आसीत्; सुल्ली-प्रियशिरःशैल्याम् इव। बाहू, वक्षःस्थलं, तथा च कान्तिमत्केशानां अग्राणि अपि अदृश्यरूपेण तस्य गहनछायायां विलीनानि आसन् या समग्रस्य पृष्ठभूमिं निर्मितवती आसीत्। फ्रेमः अण्डाकारः आसीत्, समृद्धसुवर्णमयः मोरेस्क्-शैल्यां च निर्मितः। कलाकृतेः दृष्ट्या चित्रं स्वयं अत्यधिकं प्रशंसनीयं आसीत्। किन्तु न तत् कार्यस्य निष्पादनम्, न च मुखस्य अमरसौन्दर्यम्, यत् मां इतिस्मरणीयं प्रभावितं कृतवत्। नूनं न तत् आसीत् यत् मम कल्पना, तस्य अर्धनिद्रायाः विचलिता, शिरः जीवतः व्यक्तेः शिरः इति भ्रान्तं कृतवती। अहं एकदम अवगतवान् यत् डिजाइनस्य, विग्नेटिंगस्य, फ्रेमस्य च विशेषताः तादृशं विचारं तत्क्षणं विलीनं कृतवत्यः आसन्—तस्य क्षणिकं मनोरञ्जनं अपि निवारितवत्यः आसन्। एतानि बिन्दून् गम्भीरतया चिन्तयन्, अहं एकं घटिकां यावत् अर्धासीनः अर्धशयितः च आसम्, मम दृष्टिः चित्रे स्थिरा आसीत्। अन्ते, तस्य प्रभावस्य वास्तविकं रहस्यं सन्तुष्टः भूत्वा, अहं शय्यायां पुनः प्रविष्टवान्। अहं चित्रस्य मोहं तस्य अभिव्यक्तेः पूर्णजीवनसदृशत्वे प्राप्तवान्, यत् प्रथमं चकितं कृतवत्, अन्ते च मां विस्मितं, नियन्त्रितं, भीतं च कृतवत्। गम्भीरेण श्रद्धापूर्णेन भयेन अहं दीपस्तम्भं पूर्वस्थाने स्थापितवान्। मम गम्भीरस्य आन्दोलनस्य कारणं एवं दृष्टेः दूरे स्थापितं भूत्वा, अहं तं ग्रन्थं अन्वेषितवान् यः चित्राणां तेषां च इतिहासानां विषये चर्चां करोति। अण्डाकारचित्रस्य संख्यां प्रति गत्वा, अहं तत्र वाचितवान् यत् अस्पष्टानि विचित्राणि च शब्दानि अनुसरन्ति:
“सा एका दुर्लभसौन्दर्यस्य कन्या आसीत्, या सौन्दर्येण एव न केवलं प्रियतमा आसीत् किन्तु आनन्देन अपि परिपूर्णा आसीत्। तस्याः दुर्भाग्यकालः आसीत् यदा सा दृष्टवती, प्रेम कृतवती, चित्रकारं च परिणीतवती। सः उत्कटः, अध्ययनशीलः, कठोरः च आसीत्, तथा च तस्य कलायां पूर्वमेव एका पत्नी आसीत्; सा दुर्लभसौन्दर्यस्य कन्या आसीत्, या सौन्दर्येण एव न केवलं प्रियतमा आसीत् किन्तु आनन्देन अपि परिपूर्णा आसीत्; सर्वं प्रकाशं स्मितं च, युवहरिणी इव क्रीडापरा; सर्वाणि वस्तूनि प्रेम्णा पालयन्ती; केवलं कलां द्वेष्टी या तस्याः प्रतिद्वन्द्वी आसीत्; केवलं तूलिकां वर्णपट्टिकां च अन्यानि अप्रियाणि साधनानि भीतवती यानि तस्याः प्रेम्णः मुखं अपहरन्ति स्म। एतत् एव अस्याः महिलायाः कृते भयंकरं आसीत् यत् सा चित्रकारस्य इच्छां श्रुत्वा यत् सः स्वस्य युवपत्नीं अपि चित्रितुं इच्छति। किन्तु सा नम्रा आज्ञाकारिणी च आसीत्, तथा च अनेकानि सप्ताहानि यावत् शान्तं उच्चगोपुरकक्षे उपविष्टवती यत्र प्रकाशः केवलं उपरितः पीतचित्रपटे पतति स्म। किन्तु सः चित्रकारः स्वस्य कार्ये गर्वं अनुभवति स्म, यत् घटिकायाः घटिकायाः दिनस्य दिनस्य च गच्छति स्म। सः उत्कटः, उन्मत्तः, मनोदशापरिवर्तनशीलः च आसीत्, यः चिन्तनमग्नः भवति स्म; यतः सः न पश्यति स्म यत् तस्य एकान्तगोपुरे पतितः प्रकाशः तस्य पत्न्याः स्वास्थ्यं मनःचैतन्यं च शुष्कयति स्म, या सर्वेभ्यः अपि तस्मात् विना दुर्बला भवति स्म। तथापि सा स्मितं करोति स्म, निरन्तरं स्मितं करोति स्म, निराक्रोशं, यतः सा पश्यति स्म यत् चित्रकारः (यः उच्चप्रतिष्ठां प्राप्तवान् आसीत्) स्वस्य कार्ये उत्कटं दाहपूर्णं च सुखं अनुभवति स्म, तथा च दिवसरात्रिं चित्रयति स्म या तं इतिशयः प्रेम करोति स्म, किन्तु या दिने दिने अधिकं निराशा दुर्बलता च भवति स्म। तथा च केचन ये चित्रं दृष्टवन्तः तस्य सादृश्यं नीचैः शब्दैः कथयन्ति स्म, यत् एकं महान् आश्चर्यम् आसीत्, तथा च चित्रकारस्य शक्तेः प्रमाणं अपि आसीत् यत् सः तां अत्युत्तमरूपेण चित्रितवान् आसीत्। किन्तु अन्ते, यदा कार्यं समाप्तिं प्रति अगच्छत्, तदा गोपुरे कः अपि प्रवेशं न प्राप्नोत्; यतः चित्रकारः स्वस्य कार्यस्य उत्साहेन उन्मत्तः भवति स्म, तथा च चित्रपटात् मात्रं अपि दृष्टिं अपसार्य तस्य पत्न्याः मुखं अपि अवलोकितुं न इच्छति स्म। सः न पश्यति स्म यत् तेन चित्रपटे विस्तारिताः वर्णाः तस्याः गण्डस्थलात् आकृष्टाः आसन् या तस्य पार्श्वे उपविष्टा आसीत्। यदा बहवः सप्ताहाः अतिक्रान्ताः, तथा च मुखे एकं तूलिकां नेत्रे एकं वर्णं च शेषम् आसीत्, तदा महिलायाः आत्मा पुनः दीपस्य आलोके इव प्रज्वलिता। ततः तूलिका दत्ता, ततः वर्णः स्थापितः; तथा च, एकं क्षणं यावत् चित्रकारः स्वस्य कृतं कार्यं पुरतः मुग्धः स्थितवान्; किन्तु अग्रे, यावत् सः अवलोकयति स्म, तावत् सः कम्पितः अत्यन्तं पाण्डुः च भवति स्म, भीतः च, उच्चैः स्वरेण च कथयति स्म, ‘इदं नूनं जीवनम् एव!’ इति, ततः अकस्मात् स्वस्य प्रियां अवलोकितुं प्रयत्नं कृतवान्:—सा मृता आसीत्!”