॥ ॐ श्री गणपतये नमः ॥

अपहृतपत्रम्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

निल् सपिएन्तिओदिओसिउस् अचुमिने निमिओ

सेनेका

पारिस्-नगरे, शरदृतौ एकस्मिन् प्रचण्डवाते सायंकाले, १८⁠— संवत्सरे, अहं मम मित्रं . औगुस्ते दुपिन् सह तस्य लघु पृष्ठभागस्य पुस्तकालये, अथवा पुस्तककोष्ठके, औ त्रोइसिएमे, नं. ३३, रुए दुनोत्, फौबोर्ग् सें. जर्मेन्, ध्यानस्य धूम्रपानस्य द्विविधं सुखम् अनुभवन् आसम्एकं घण्टां यावत् वयं गम्भीरं मौनं धारयामः; यदा कश्चन सामान्यदर्शी अस्मान् धूम्रस्य कुण्डलितप्रवाहेषु निमग्नान् इति मन्यते स्मकिन्तु अहं मानसिकरूपेण कतिपयान् विषयान् विचारयन् आसम्, ये अस्माकं संभाषणस्य विषयाः आसन्, यथा रुए मोर्गुए इति घटना, मारी रोजेतेत्याः हत्यायाः रहस्यं अतः, अस्माकं गृहस्य द्वारं उद्घाटितं, अस्माकं पुरातनपरिचितः, मोन्सिएर् ⁠⸺, पारिस्-नगरस्य पुलिसाध्यक्षः, प्रविष्टः इति दृष्ट्वा अहं तत् एकस्मिन् संयोगे इति मन्ये स्म

वयं तं हर्षेण स्वागतं कृतवन्तः; यतः तस्मिन् मनुष्ये मनोरञ्जनस्य तिरस्कारस्य अर्धं भागं आसीत्, वयं तं बहुवर्षेभ्यः दृष्टवन्तःवयं अन्धकारे उपविष्टाः आस्म, दुपिन् दीपं प्रज्वालितुं उत्थितः, किन्तु . इत्यस्य वचनं श्रुत्वा पुनः उपविष्टः, यत् सः अस्मान् परामर्शयितुम्, अथवा मम मित्रस्य मतं पृच्छितुम्, आगतः, यत् किञ्चित् राजकीयं कार्यं बहु क्लेशं जनितवत् इति

यदि एतत् चिन्तनं आवश्यकं कार्यम् अस्ति,” इति दुपिन् अवदत्, यदा सः दीपस्य बत्तीं प्रज्वालितुं इच्छति स्म, “तर्हि वयं अन्धकारे एतत् श्रेष्ठतया परीक्षामहे।”

एतत् तव अन्यत् विचित्रं मतम् अस्ति,” इति पुलिसाध्यक्षः अवदत्, यः सर्वंविचित्रम्इति आह्वयति स्म, यत् तस्य बुद्धेः अतीतम् आसीत्, एवं सःविचित्रतानांसेनायां जीवति स्म

अत्यन्तं सत्यम्,” इति दुपिन् अवदत्, यदा सः स्वागतं कृत्वा तस्मै धूम्रपानयन्त्रं दत्त्वा सुखासनं प्रेरितवान्

अधुना कः क्लेशः?” इति अहं पृष्टवान्। “हत्यायाः विषये किमपि , आशासे?”

ओह् ; तादृशं किमपि सत्यम् एतत्, कार्यं अत्यन्तं सरलम् अस्ति, अहं निश्चयेन वयं तत् सम्यक् प्रबन्धयितुं शक्नुमः; किन्तु तदा अहं चिन्तयामि यत् दुपिन् तस्य विवरणं श्रोतुम् इच्छेत्, यतः एतत् अत्यन्तंविचित्रम्अस्ति।”

सरलं विचित्रम्,” इति दुपिन् अवदत्

किम्, आम्; तु तत् एवसत्यम् एतत्, वयं सर्वे बहु चिन्तिताः, यतः घटना अत्यन्तं सरला अस्ति, तथापि अस्मान् सर्वथा विमूढीकरोति।”

सम्भवतः एतस्य वस्तुनः सरलता एव त्वां दोषे स्थापयति,” इति मम मित्रः अवदत्

किं निरर्थकं वदसि!” इति पुलिसाध्यक्षः हसन् अवदत्

सम्भवतः रहस्यं किञ्चित् अत्यधिकं स्पष्टम् अस्ति,” इति दुपिन् अवदत्

ओह्, हे देवाः! कः कदापि एतादृशं विचारं श्रुतवान्?”

किञ्चित् अत्यधिकं स्वतःसिद्धम्।”

हा! हा! हा⁠—हा! हा! हा!⁠—हो! हो! हो!” इति अस्माकं अतिथिः अत्यन्तं हसन् अवदत्, “ओह् दुपिन्, त्वं मम मृत्युं करिष्यसि!”

अन्ततः, किं कार्यम् अस्ति?” इति अहं पृष्टवान्

किम्, अहं त्वां कथयामि,” इति पुलिसाध्यक्षः अवदत्, यदा सः दीर्घं स्थिरं धूम्रपानं कृत्वा स्वस्थाने उपविष्टः। “अहं त्वां अल्पशब्देषु कथयामि; किन्तु प्रारम्भात् पूर्वं अहं त्वां सावधानं करोमि यत् एतत् अत्यन्तं गोपनीयं कार्यम् अस्ति, यदि एतत् कस्मैचित् विश्वासं कृतम् इति ज्ञातं भवेत्, तर्हि अहं स्वस्य स्थानं नश्येयम्।”

प्रवर्तस्व,” इति अहं अवदम्

अथवा ,” इति दुपिन् अवदत्

तर्हि; अहं एकस्य उच्चस्थानात् व्यक्तिगतं सूचनां प्राप्तवान्, यत् एकं अत्यन्तं महत्त्वपूर्णं दस्तावेजं राजकीयगृहेभ्यः अपहृतम् अस्तियः जनः तत् अपहृतवान्, सः ज्ञातः अस्ति; एतत् निश्चयेन; सः तत् गृहीतवान् इति दृष्टम्एतत् अपि ज्ञातम् अस्ति, यत् तत् तस्य पासे एव अस्ति।”

कथम् एतत् ज्ञातम्?” इति दुपिन् पृष्टवान्

स्पष्टतया अनुमितम्,” इति पुलिसाध्यक्षः अवदत्, “दस्तावेजस्य स्वरूपात्, तस्य कतिपयानां परिणामानां अदर्शनात्, ये तस्य चोरस्य पासेभ्यः निर्गमने तत्क्षणम् उत्पद्येरन्; अर्थात्, सः यथा तत् अन्ते प्रयोक्तुम् इच्छति, तथा प्रयोक्तुम्।”

किञ्चित् स्पष्टतया वद,” इति अहं अवदम्

तर्हि, अहं एतावत् वक्तुं शक्नोमि, यत् पत्रं तस्य धारकाय एकस्य विशिष्टस्थाने एकां विशिष्टां शक्तिं ददाति, यत्र एतादृशी शक्तिः अत्यन्तं मूल्यवती अस्ति।” पुलिसाध्यक्षः राजनयस्य शब्दजालं प्रियं मन्यते स्म

अहं अद्यापि पूर्णतया अवगच्छामि,” इति दुपिन् अवदत्

? तर्हि; दस्तावेजस्य एकस्य तृतीयजनाय, यः अनाम्ना भविष्यति, प्रकटीकरणं एकस्य अत्युच्चस्थानस्य व्यक्तित्वस्य मानं प्रश्ने स्थापयेत्; एतत् तथ्यं दस्तावेजस्य धारकाय तस्य प्रख्यातव्यक्तित्वस्य उपरि प्रभुत्वं ददाति, यस्य मानं शान्तिः एतावता संकटे स्थापिते।”

किन्तु एतत् प्रभुत्वम्,” इति अहं अन्तरायं कृतवान्, “चोरस्य ज्ञाने निर्भरं भवेत्, यत् हानिग्रस्तः चोरस्य ज्ञानं जानातिकः साहसेन⁠—”

चोरः,” इति . अवदत्, “मन्त्री ⁠⸺ अस्ति, यः सर्वाणि साहसानि करोति, यानि मनुष्याय अनुचितानि उचितानि चोरीस्य पद्धतिः साहसात् न्यूनं आसीत्प्रश्नगतं दस्तावेजम्⁠—एकं पत्रम्, स्पष्टं वक्तुम्⁠—हानिग्रस्तव्यक्तित्वेन स्वीकृतम् आसीत्, यदा सः राजकीयशयनगृहे एकाकी आसीत्तस्य पठनसमये सः अन्येन उच्चस्थानस्य व्यक्तित्वेन अकस्मात् विघ्नितः, यस्मात् विशेषतया सः तत् गोपयितुम् इच्छति स्मशीघ्रं व्यर्थं प्रयत्नं कृत्वा सः तत् एकस्मिन् सन्दूके स्थापयितुं बाधितः, तत् उद्घाटितं स्थित्वा, एकस्य मेजस्य उपरि स्थापितवान्किन्तु पत्रस्य पता उपरि आसीत्, तस्य विषयः अनावृतः, पत्रं अवलोकितं एतस्मिन् समये मन्त्री ⁠⸺ प्रविष्टःतस्य व्याघ्रनेत्रं तत्क्षणं पत्रं दृष्ट्वा, पत्रस्य हस्ताक्षरं ज्ञात्वा, हानिग्रस्तव्यक्तित्वस्य विभ्रमं अवलोक्य, तस्य रहस्यं ज्ञातवान्कतिपयानि व्यापारव्यवहाराणि, स्वस्य सामान्यरीत्या शीघ्रं समाप्य, सः एकं पत्रं उत्पादितवान्, यत् प्रश्नगतपत्रस्य सदृशम् आसीत्, तत् उद्घाट्य, पठितुम् अभिनीतवान्, ततः तत् अन्यस्य पत्रस्य समीपे स्थापितवान्पुनः सः सार्वजनिकव्यवहारेषु पञ्चदशमिनटानि यावत् संभाषितवान्अन्ते, विदायं गृहीत्वा, सः मेजात् पत्रं अपि गृहीतवान्, यस्य अधिकारः तस्य आसीत्तस्य यथार्थस्वामी दृष्टवती, किन्तु निश्चयेन तृतीयव्यक्तित्वस्य समक्षे तस्य क्रियायाः प्रति ध्यानं आकर्षितुं साहसितवतीमन्त्री निर्गतः; स्वस्य पत्रम्⁠—एकं निरर्थकम्⁠—मेजस्य उपरि स्थापितवान्।”

अत्र, तर्हि,” इति दुपिन् मां प्रति अवदत्, “त्वं यत् प्रभुत्वं पूर्णं कर्तुम् इच्छसि, तत् प्राप्तवान् असि⁠—चोरस्य ज्ञानं हानिग्रस्तस्य ज्ञानं चोरस्य।”

आम्,” इति पुलिसाध्यक्षः अवदत्; “एतया प्राप्तया शक्त्या, कतिपयमासेभ्यः, राजनीतिकप्रयोजनार्थं, अत्यन्तं संकटपूर्णं प्रयोगं कृतम्हानिग्रस्तव्यक्तित्वः प्रतिदिनं स्वस्य पत्रस्य पुनःप्राप्तेः आवश्यकतायाः विषये अधिकं निश्चितःकिन्तु एतत्, निश्चयेन, प्रकटतया कर्तुं शक्यतेअन्ते, निराशायां पतितः, सः एतत् कार्यं मम हस्ते समर्पितवान्।”

यस्मात्,” इति दुपिन् धूम्रस्य प्रचण्डवाते मध्ये अवदत्, “ कोऽपि अधिकं बुद्धिमान् एजेन्टः इच्छितुं, अथवा कल्पयितुं शक्यते, इति मन्ये।”

त्वं मां प्रशंससि,” इति पुलिसाध्यक्षः अवदत्; “किन्तु सम्भवतः एतादृशं मतं कस्यचित् आसीत्।”

स्पष्टम्,” इति अहं अवदम्, “यथा त्वं वदसि, पत्रं अद्यापि मन्त्रिणः पासे अस्ति; यतः एतत् पासः, तु पत्रस्य प्रयोगः, शक्तिं ददातिप्रयोगेण शक्तिः नश्यति।”

सत्यम्,” इति . अवदत्; “एतस्य निश्चये अहं प्रवृत्तःमम प्रथमं चिन्ता मन्त्रिणः गृहस्य सम्यक् अन्वेषणं कर्तुम् आसीत्; अत्र मम मुख्यं संकटं तस्य ज्ञानं विना अन्वेषणस्य आवश्यकतायाम् आसीत्सर्वेषु वस्तुषु, अहं सावधानः अस्मि, यत् अस्माकं योजनायाः विषये तस्य संशयं जनयितुं किं प्रभावः भवेत् इति।”

किन्तु,” अहम् उक्तवान्, “भवान् एतेषु अन्वेषणेषु अत्यन्तं निपुणः अस्तिपारीशनगरस्य पुलिसाः इदं कार्यं पूर्वम् अनेकवारं कृतवन्तः।”

अहो, आम्; एतस्य कारणात् अहं निराशः अभवम्मन्त्रिणः आचाराः मम अपि महतीं सुविधां प्रदत्तवन्तःसः प्रायः सर्वरात्रं गृहात् अनुपस्थितः भवतितस्य सेवकाः तु बहवःते स्वामिनः प्रकोष्ठात् दूरे शेरते, तथा , प्रायः नेपोलिटनाः सन्तः, सहजेन मद्येन मत्ताः भवन्तिमम कुञ्चिकाः सन्ति, याभिः अहं पारीशनगरस्य कस्यापि प्रकोष्ठस्य अथवा अलम्बरस्य द्वारं उद्घाटयितुं शक्नोमित्रयाणां मासानां यावत् निशा गता, यस्यां अहं व्यक्तिगतरूपेण डीहोटलस्य अन्वेषणे व्यापृतः अभवम्मम मानः अत्र संलग्नः अस्ति, तथा , महत् रहस्यं उक्त्वा, पुरस्कारः अपि अत्यधिकः अस्तिअतः अहं अन्वेषणं त्यक्तवान् यावत् अहं पूर्णतया सन्तुष्टः अभवम् यत् चौरः मम अपेक्षया अधिकः चतुरः अस्तिमम मतम् अस्ति यत् अहं प्रत्येकं कोणं प्रकोष्ठं अन्वेषितवान् यत्र पत्रं गुप्तं भवितुं शक्यते।”

किन्तु किम् एतत् सम्भवं अस्ति,” अहं सूचितवान्, “यद्यपि पत्रं मन्त्रिणः स्वामित्वे अस्ति, यथा निश्चितरूपेण अस्ति, सः तत् अन्यत्र गुप्तं कृतवान् अस्मिन् स्वस्य प्रकोष्ठे ?”

एतत् अत्यल्पं सम्भवम्,” डुपिन् उक्तवान्। “राजसभायाः वर्तमानः विशिष्टः अवस्था, तथा , तेषां षड्यन्त्राणां येषु डीसंलग्नः इति ज्ञायते, तत् दस्तावेजस्य तात्कालिकं उपलब्धत्वं⁠—तस्य क्षणस्य सूचनायां प्रस्तुतुं सामर्थ्यं⁠—तस्य स्वामित्वेन सह समानमहत्त्वस्य बिन्दुं करिष्यति।”

तस्य प्रस्तुतुं सामर्थ्यम्?” अहम् उक्तवान्

तत् अर्थात्, नाशितुं सामर्थ्यम्,” डुपिन् उक्तवान्

सत्यम्,” अहं अवलोकितवान्; “पत्रं स्पष्टतया प्रकोष्ठे अस्तियदि तत् मन्त्रिणः शरीरे अस्ति, तर्हि तत् असम्भवम् इति वयं मन्यामहे।”

पूर्णतया,” प्रीफेक्टः उक्तवान्। “सः द्विवारं मार्गे अवरुद्धः, यथा पादचारिभिः, तथा तस्य शरीरं मम स्वयं निरीक्षणे कठोरतया अन्वेषितम्।”

भवान् एतत् कष्टं स्वयं विना कर्तुं शक्नोति स्म,” डुपिन् उक्तवान्। “डी⸺, अहं मन्ये, सः पूर्णतया मूर्खः अस्ति, तथा , यदि , तर्हि सः एतानि अवरोधान् पूर्वानुमानितवान्, यथा स्वाभाविकम्।”

पूर्णतया मूर्खः ,” जी. उक्तवान्, “किन्तु ततः सः कविः अस्ति, यं अहं मूर्खात् एकं पदं दूरे स्थितं मन्ये।”

सत्यम्,” डुपिन् उक्तवान्, दीर्घं चिन्तनपूर्णं मीर्शौमस्य धूम्रपानं कृत्वा, “यद्यपि अहं स्वयं कस्यचित् कुक्कुरशावकस्य दोषी अस्मि।”

भवान् विवरणं ददातु,” अहम् उक्तवान्, “भवतः अन्वेषणस्य विवरणानि।”

किमर्थं तथ्यम् अस्ति, वयं स्वकालं गृहीतवन्तः, तथा वयं सर्वत्र अन्वेषितवन्तःअहम् एतेषु विषयेषु दीर्घकालीनं अनुभवं प्राप्तवान्अहं सम्पूर्णं भवनं, प्रकोष्ठं प्रकोष्ठं, गृहीतवान्; प्रत्येकं सप्ताहस्य रात्रिं समर्पितवान्वयं प्रथमं प्रत्येकं प्रकोष्ठस्य सामग्रीं परीक्षितवन्तःवयं प्रत्येकं सम्भाव्यं दराजं उद्घाटितवन्तः; तथा अहं मन्ये यत् भवान् जानाति यत् योग्यतया प्रशिक्षितस्य पुलिसअधिकारिणः कृते गुप्तदराजः इति वस्तु असम्भवम्यः कोऽपि मनुष्यः मूर्खः अस्ति यः एतादृशे अन्वेषणेगुप्तदराजं त्यक्तवान्वस्तु एवं स्पष्टम्प्रत्येकं अलम्बरे किञ्चित् परिमाणं⁠—स्थानं⁠—गणनीयं भवतिततः वयं सूक्ष्मनियमान् गृहीतवन्तःपंक्तेः पञ्चाशतांशः अपि अस्मान् त्यक्तवान्अलम्बरानन्तरं वयं आसनानि गृहीतवन्तःआसनानि वयं सूक्ष्मदीर्घसूचिभिः परीक्षितवन्तः याः भवान् मम उपयोगं दृष्टवान्मेजानां शीर्षाणि वयं अपसारितवन्तः।”

किमर्थम् एवम्?”

कदाचित् मेजस्य शीर्षं, अथवा अन्यं तथाविधं सामग्रीं, वस्तुं गुप्तं कर्तुं इच्छुकः व्यक्तिः अपसारयति; ततः पादः खनितः, वस्तुं गुहायां स्थापितं, तथा शीर्षं पुनः स्थापितंशयनासनस्य पादानां तलानि शीर्षाणि तथैव उपयुक्तानि।”

किन्तु किम् गुहा ध्वनिना ज्ञातुं शक्यते?” अहं पृष्टवान्

कदापि , यदि, वस्तुं स्थापितं कृत्वा, तस्य चतुर्दिक्षु पर्याप्तं कार्पासं स्थापितंतथा , अस्माकं विषये, वयं शब्दं विना प्रवर्तितुं बद्धाः आस्मः।”

किन्तु भवन्तः अपसारितुं⁠—भवन्तः सर्वाणि सामग्रीणि विभक्तुं शक्नुवन्तः येषु वस्तुं स्थापितुं शक्यते यथा भवान् उक्तवान्पत्रं सूक्ष्मं सर्पिलं रोलं संपीडितुं शक्यते, यत् आकारे परिमाणे महत्याः कनिष्ठिकायाः सूच्याः भिन्नं, तथा एतस्मिन् रूपे तत् आसनस्य पादे निवेशितुं शक्यते, उदाहरणार्थम्भवन्तः सर्वाणि आसनानि विभक्तुं ?”

निश्चितं ; किन्तु वयं श्रेष्ठतरं कृतवन्तः⁠—वयं होटलस्य प्रत्येकं आसनस्य पादान् परीक्षितवन्तः, तथा प्रत्येकं सामग्रीस्य संधीन्, अत्यन्तं शक्तिशालिना सूक्ष्मदर्शकेन सहयदि कस्यचित् अर्वाचीनस्य विघ्नस्य चिह्नानि आसन्, तर्हि वयं तत् तत्क्षणं ज्ञातुं अस्मःएकं गिम्लेटधूलिकणं, उदाहरणार्थम्, सेवफलं इव स्पष्टं भविष्यतिसंधिषु कस्यचित् असामान्यस्य विच्छेदस्य⁠—कस्यचित् असामान्यस्य विवरस्य⁠—ज्ञानं निश्चितं भविष्यति।”

अहं मन्ये यत् भवन्तः दर्पणानि, फलकानां पट्टिकानां मध्ये, तथा शयनानि शयनवस्त्राणि , यथा पटान् कालीनानि परीक्षितवन्तः।”

तत् निश्चितम्; तथा यदा वयं सामग्रीस्य प्रत्येकं कणं एवं पूर्णतया समापितवन्तः, ततः वयं गृहं स्वयं परीक्षितवन्तःवयं तस्य सम्पूर्णं पृष्ठं विभागेषु विभक्तवन्तः, यान् वयं संख्याकृतवन्तः, येन कोऽपि त्यक्तः; ततः वयं प्रत्येकं वर्गाङ्गुलं सम्पूर्णप्रकोष्ठेषु, समीपस्थे द्वे गृहे अपि, सूक्ष्मदर्शकेन, पूर्ववत्, परीक्षितवन्तः।”

समीपस्थे द्वे गृहे!” अहं उक्तवान्; “भवन्तः अत्यधिकं कष्टं प्राप्तवन्तः।”

वयं प्राप्तवन्तः; किन्तु प्रदत्तः पुरस्कारः अत्यधिकः!”

भवन्तः गृहस्य परिसरान् अपि समाविष्टवन्तः?”

सर्वे परिसराः ईष्टकाभिः आच्छादिताःते अस्मभ्यं तुलनात्मकरूपेण अल्पं कष्टं दत्तवन्तःवयं ईष्टकानां मध्ये शैवालं परीक्षितवन्तः, तथा तत् अविघ्नितं दृष्टवन्तः।”

भवन्तः डीस्य पत्रेषु, निश्चितं, तथा पुस्तकालयस्य पुस्तकेषु अपि अन्वेषितवन्तः?”

निश्चितम्; वयं प्रत्येकं पैकेजं पार्सलं उद्घाटितवन्तः; वयं केवलं प्रत्येकं पुस्तकं उद्घाटितवन्तः, किन्तु प्रत्येकं पुस्तके प्रत्येकं पत्रं अपि परिवर्तितवन्तः, केवलं कम्पनं कृत्वा , यथा अस्माकं कस्यचित् पुलिसअधिकारिणः प्रथावयं प्रत्येकं पुस्तकस्य आवरणस्य मोटाईं अपि, अत्यन्तं सूक्ष्ममापनेन, परीक्षितवन्तः, तथा प्रत्येकं सूक्ष्मदर्शकस्य अत्यन्तं सावधानं निरीक्षणं प्रयुक्तवन्तःयदि कस्यचित् आवरणस्य अर्वाचीनं हस्तक्षेपः कृतः, तर्हि तत् तथ्यं निरीक्षणात् निस्सन्देहं त्यक्तं भविष्यतिपञ्च षट् वा पुस्तकानि, बाइन्डरस्य हस्तात् नूतनानि, वयं सावधानेन, अनुदैर्घ्येन, सूचिभिः परीक्षितवन्तः।”

भवन्तः कालीनानां अधः तलानि अन्वेषितवन्तः?”

निस्सन्देहम्वयं प्रत्येकं कालीनं अपसारितवन्तः, तथा फलकान् सूक्ष्मदर्शकेन परीक्षितवन्तः।”

तथा भित्तिषु पत्राणि?”

आम्।”

भवन्तः भूगर्भेषु अपि अन्वेषितवन्तः?”

वयं कृतवन्तः।”

ततः,” अहम् उक्तवान्, “भवन्तः गणनां कृतवन्तः, तथा पत्रं प्रकोष्ठे अस्ति, यथा भवान् मन्यते।”

अहं भयं करोमि यत् भवान् अत्र सत्यवादी,” प्रीफेक्टः उक्तवान्। “अधुना, डुपिन्, भवान् मम किं कर्तुं सूचयेत्?”

प्रकोष्ठस्य पूर्णं अन्वेषणं कर्तुम्।”

तत् अत्यावश्यकं ,” जीउत्तरितवान्। “अहं निश्चितः अस्मि यत् अहं श्वसिमि, तथा पत्रं होटले अस्ति।”

अहं भवते श्रेष्ठतरं सल्लाहं दातुं शक्नोमि,” डुपिन् उक्तवान्। “भवतः, निश्चितं, पत्रस्य सूक्ष्मं वर्णनं अस्ति?”

अहो आम्!”⁠—तथा अत्र प्रीफेक्टः, स्मृतिपुस्तकं प्रदर्श्य, लुप्तदस्तावेजस्य आन्तरिकस्य, विशेषतः बाह्यस्य रूपस्य सूक्ष्मं विवरणं उच्चैः पठितवान्एतस्य वर्णनस्य पठनं समाप्य, सः प्रस्थितवान्, अधिकं निराशः मनसा यथा अहं तं श्रेष्ठं सज्जनं पूर्वं ज्ञातवान्

मासानन्तरं सः अस्मान् पुनः दृष्टवान्, तथा अस्मान् पूर्ववत् व्यापृतान् दृष्टवान्सः धूम्रपानं आसनं गृहीतवान्, तथा सामान्यं संवादं आरब्धवान्अन्ते अहम् उक्तवान्:

अच्छा, किन्तु जी⸺, चोरीकृतपत्रस्य किं? अहं मन्ये यत् भवान् अन्ते निश्चितवान् यत् मन्त्रिणं अतिक्रम्य किमपि नास्ति।”

तं शापय, अहं वदामि⁠—आम्; अहं पुनःपरीक्षणं कृतवान्, यथा डुपिन् सूचितवान्⁠—किन्तु तत् सर्वं श्रमः व्यर्थः, यथा अहं ज्ञातवान्।”

कियत् पुरस्कारः प्रदत्तः, भवान् उक्तवान्?” डुपिन् पृष्टवान्

किमर्थम्, अत्यधिकम्⁠—अत्यन्तं उदारं पुरस्कारम्⁠— इच्छामि कथयितुं कियत्, निश्चितरूपेण; किन्तु एकं वचनं वदामि, यत् अहं मनसि कुर्याम् मम व्यक्तिगतं चेकं पञ्चाशत्सहस्रं फ्रैङ्क्-मुद्राणां यः कश्चित् प्राप्नुयात् तां पत्रिकाम्तथ्यम् एतत्, यत् अधिकाधिकं महत्त्वपूर्णं भवति प्रतिदिनम्; पुरस्कारः अर्वाचीनकाले द्विगुणितःयदि त्रिगुणितः भवेत्, तथापि अहं शक्नोमि कर्तुं यत् अहं कृतवान्।”

किमर्थम्, आम्,” इति उक्तवान् डुपिन्, विलम्बेन, स्वस्य मीर्शौमस्य धूम्रपानस्य मध्ये, “अहं वास्तवम्⁠—मन्ये, ग्⁠⸺, त्वं प्रयत्नं कृतवान्⁠—अत्यन्तं अस्मिन् विषयेत्वं शक्नोषि⁠—किञ्चित् अधिकं कर्तुम्, अहं मन्ये, किम्?”

कथम्?⁠—केन प्रकारेण?”

किमर्थम्⁠—धूम्रपानम्, धूम्रपानम्⁠—त्वं शक्नोषि⁠—धूम्रपानम्, धूम्रपानम्⁠—वकीलं नियोजयितुम् अस्मिन् विषये, किम्?⁠—धूम्रपानम्, धूम्रपानम्, धूम्रपानम्किम् त्वं स्मरसि यत् कथयन्ति अबर्नेथ्यस्य कथाम्?”

; अबर्नेथ्यं धिक्कुरु!”

निश्चयेन! तं धिक्कुरु स्वागतं कुरुकिन्तु, एकदा, कश्चित् धनिकः कृपणः चिन्तितवान् यत् अबर्नेथ्यस्य उपरि स्पञ्जं कर्तुं चिकित्सकीयं मतं प्राप्तुम्तदर्थं, एकस्मिन् निजसमाजे सामान्यं संवादं प्रारभ्य, स्वस्य विषयं चिकित्सकाय सूचितवान्, यथा कल्पितस्य व्यक्तेः

“ ‘वयं कल्पयामः,’ इति उक्तवान् कृपणः, ‘यत् तस्य लक्षणानि एतानि एतानि; इदानीं, वैद्य, किं त्वं निर्दिष्टवान् अस्मै ग्रहीतुम्?’

“ ‘ग्रहीतुम्!’ इति उक्तवान् अबर्नेथ्यः, ‘किमर्थम्, सल्लाहं ग्रहीतुम्, निश्चयेन।’ ”

किन्तु,” इति उक्तवान् प्रीफेक्टः, किञ्चित् विचलितः, “अहं पूर्णतया इच्छामि सल्लाहं ग्रहीतुं, तस्य मूल्यं दातुम्अहं वास्तवम् दद्याम् पञ्चाशत्सहस्रं फ्रैङ्क्-मुद्राणां यः कश्चित् मम साहाय्यं कर्तुं शक्नुयात् अस्मिन् विषये।”

तस्मिन् स्थितौ,” इति उत्तरितवान् डुपिन्, एकं दराजं उद्घाट्य, एकं चेकबुकं प्रस्तुत्य, “त्वं शक्नोषि मम उपरि चेकं पूरयितुं उक्तं मूल्यम्यदा त्वं तं हस्ताक्षरितं करिष्यसि, तदा अहं तुभ्यं पत्रिकां प्रदास्यामि।”

अहं आश्चर्यचकितः अभवम्प्रीफेक्टः पूर्णतया वज्राहत इव प्रतीतःकतिपय मिनिष्टानि यावत् सः मूकः अचलः अभवत्, मम मित्रं प्रति अविश्वासेन मुखं विवृत्य, नेत्रे ये स्फुटितुम् इव प्रतीयन्ते; ततः, किञ्चित् स्वयं संयम्य, सः एकं लेखनीं गृहीत्वा, कतिपय विरामान् शून्यदृष्टीन् अनन्तरं, अन्ततः पूरयित्वा हस्ताक्षरितवान् एकं चेकं पञ्चाशत्सहस्रं फ्रैङ्क्-मुद्राणां, तं डुपिन्-प्रति मेजस्य उपरि प्रदत्तवान्उत्तरः तं सावधानतया परीक्षितवान् स्वस्य केटबुके निक्षिप्तवान्; ततः, एकं एस्क्रिट्वारं अनलक् कृत्वा, ततः एकं पत्रं गृहीत्वा तं प्रीफेक्टाय प्रदत्तवान्एषः अधिकारी तं आनन्दस्य पूर्णवेदनायां गृहीत्वा, कम्पमानेन हस्तेन उद्घाट्य, तस्य विषयान् द्रुतं दृष्ट्वा, द्वारं प्रति संघर्ष्य अन्ततः अनौपचारिकरूपेण कक्षात् गृहात् निर्गतवान्, एकं शब्दं अपि उक्तवान् यावत् डुपिन् तं चेकं पूरयितुं अनुरोधितवान्

यदा सः गतवान्, मम मित्रः कतिपय व्याख्यानानि प्रारभत

पेरिस-नगरस्य पुलिसः,” इति सः उक्तवान्, “अत्यन्तं समर्थाः स्वस्य मार्गेते धैर्यवन्तः, प्रतिभाशालिनः, चतुराः, पूर्णतया ज्ञाने निपुणाः यत् तेषां कर्तव्यानि प्रधानतया मन्यन्तेएवं, यदा ग्⁠⸺ अस्मभ्यं विवृतवान् स्वस्य अन्वेषणस्य प्रकारं होटेल् ड्⁠⸺-स्थाने, अहं पूर्णविश्वासं अनुभूतवान् यत् सः सन्तोषजनकं अन्वेषणं कृतवान्⁠—यावत् तस्य परिश्रमाः विस्तृताः।”

यावत् तस्य परिश्रमाः विस्तृताः?” इति अहं उक्तवान्

आम्,” इति उक्तवान् डुपिन्। “अङ्गीकृताः उपायाः केवलं स्वस्य प्रकारस्य उत्तमाः, किन्तु पूर्णतया परिपूर्णतया कृताःयदि पत्रिका तेषां अन्वेषणस्य परिसरे निक्षिप्ता भवेत्, एते जनाः निश्चयेन, तां प्राप्तवन्तः।”

अहं केवलं हसितवान्⁠—किन्तु सः पूर्णतया गम्भीरः प्रतीतः यत् सः उक्तवान्

तर्हि उपायाः,” इति सः अनुवर्तितवान्, “स्वस्य प्रकारस्य उत्तमाः, सुष्ठु निष्पादिताः; तेषां दोषः आसीत् यत् ते अस्मिन् विषये, अस्मिन् व्यक्तौ अनुपयुक्ताःकश्चित् अत्यन्तं प्रतिभाशालिनां साधनानां समूहः, प्रीफेक्टस्य सहितं, एकप्रकारस्य प्रोक्रस्टीय-शय्या, यां सः बलात् स्वस्य योजनाः अनुकूलयतिकिन्तु सः सततं त्रुटिं करोति यत् अत्यन्तं गभीरः अथवा अत्यन्तं अल्पः भवति हस्तस्थे विषये; बहवः विद्यालयस्य बालकाः तस्य अपेक्षया उत्तमाः तर्ककर्तारःअहं जानामि एकं अष्टवर्षीयं, यस्य अनुमानस्य सफलतासम-विषमखेले सर्वत्र प्रशंसां आकर्षितवतीएषः खेलः सरलः, गोलकैः क्रीड्यतेएकः खेलाडी स्वस्य हस्ते एतेषां खिलौनानां संख्यां धारयति, अपरस्य पृच्छति यत् सा संख्या समा अथवा विषमायदि अनुमानं सत्यम्, अनुमानकर्ता एकं जयति; यदि मिथ्या, सः एकं हरतियः बालकः अहं उल्लेखयामि, सः विद्यालयस्य सर्वाणि गोलकानि जितवान्निश्चयेन सः किञ्चित् अनुमानस्य सिद्धान्तं धारयति स्म; एतत् केवलं निरीक्षणे प्रतिपक्षस्य चतुरतायाः मापने आधारितम्उदाहरणार्थम्, एकः अत्यन्तं मूर्खः तस्य प्रतिपक्षः, स्वस्य मुक्तहस्तं उच्चैः धारयन् पृच्छति, ‘किम् ते समाः अथवा विषमाः?’ अस्माकं विद्यालयस्य बालकः उत्तरति, ‘विषमाः,’ हरति; किन्तु द्वितीये प्रयासे सः जयति, यतः तदा सः स्वयं चिन्तयति, ‘मूर्खः तान् समान् धारयति स्म प्रथमे प्रयासे, तस्य चतुरतायाः परिमाणं एवं यत् सः तान् विषमान् धारयति द्वितीये प्रयासे; अतः अहं अनुमानं करिष्यामि विषमाः;’⁠—सः अनुमानं करोति विषमाः, जयतिइदानीं, प्रथमात् एकं अधिकं मूर्खेन सह, सः एवं तर्कितवान् स्यात्: ‘एषः जनः पश्यति यत् प्रथमे प्रयासे अहं अनुमानं कृतवान् विषमाः, द्वितीये, सः स्वयं प्रस्तावयिष्यति, प्रथमे प्रेरणायां, समात् विषमं परिवर्तनं, यथा प्रथमः मूर्खः; किन्तु तदा द्वितीयं चिन्तनं सूचयिष्यति यत् एतत् अत्यन्तं सरलं परिवर्तनम्, अन्ततः सः निर्णयिष्यति यत् तान् समान् एव धारयितुम्अतः अहं अनुमानं करिष्यामि समाः;’⁠—सः अनुमानं करोति समाः, जयतिइदानीं एषः तर्कस्य प्रकारः विद्यालयस्य बालके, यं तस्य सहपाठिनःभाग्यशालीइति अकथयन्,⁠—किम्, तस्य अन्तिमे विश्लेषणे, अस्ति?”

एतत् केवलम्,” इति अहं उक्तवान्, “तर्ककर्तुः बुद्धेः प्रतिपक्षस्य बुद्ध्या सह अभिन्नता।”

अस्ति,” इति उक्तवान् डुपिन्; “, बालकस्य पृच्छया येन सः प्राप्तवान् पूर्ण अभिन्नतां यस्य सफलता आधारिता, अहं प्राप्तवान् उत्तरं यथा: ‘यदा अहं इच्छामि ज्ञातुं यत् कियत् बुद्धिमान्, अथवा कियत् मूर्खः, अथवा कियत् साधुः, अथवा कियत् दुष्टः अस्ति कोऽपि, अथवा किं तस्य विचाराः सन्ति तस्मिन् क्षणे, अहं मम मुखस्य भावं, यथा शक्यं सूक्ष्मतया, तस्य भावेन अनुकूलं करोमि, तदा प्रतीक्षे यत् किं विचाराः अथवा भावनाः उत्पद्यन्ते मम मनसि अथवा हृदये, यथा तुल्याः अथवा अनुरूपाः भावस्य।’ एतत् विद्यालयस्य बालकस्य उत्तरं सर्वेषां कृत्रिमगम्भीरतानां मूलं या रोश्फूको, ला बूजीव, माकियावेल्लि, कम्पानेल्लाय आरोपिताः।”

अभिन्नता,” इति अहं उक्तवान्, “तर्ककर्तुः बुद्धेः प्रतिपक्षस्य बुद्ध्या सह, आधारिता, यदि अहं त्वां सम्यक् अवगच्छामि, यत् सूक्ष्मतया प्रतिपक्षस्य बुद्धिः माप्यते।”

तस्य प्रायोगिकमूल्यं तत्र निर्भरं भवति,” इति डुपिनः उक्तवान्; “प्रीफेक्टः तस्य सहचराः बहुधा असफलाः भवन्ति, प्रथमं, तस्यैव अभिज्ञानस्य अभावात्, द्वितीयं, बुद्धेः असम्यक्-मापनात्, अथवा तस्य अमापनात्, यया सह ते संलग्नाः सन्तिते केवलं स्वकीयानि चातुर्यस्य विचाराणि चिन्तयन्ति; तथा , गुप्तं किमपि अन्वेष्टुं, केवलं तानि मार्गाणि चिन्तयन्ति येषु ते तत् गोपयेयुःते इतावता सम्यक् सन्ति⁠—यत् स्वकीयं चातुर्यं जनसमूहस्य चातुर्यस्य सत्यप्रतिनिधिः भवति; किन्तु यदा व्यक्तिगतस्य दुष्टस्य चातुर्यं स्वकीयात् भिन्नं भवति, तदा दुष्टः तान् पराजयति, निश्चयेनएतत् सर्वदा भवति यदा तत् स्वकीयात् उच्चतरं भवति, तथा बहुधा यदा तत् न्यूनतरं भवतितेषां अनुसन्धानेषु सिद्धान्तस्य कोऽपि परिवर्तनं भवति; उत्तमावस्थायां, कस्यचित् असामान्यसंकटेन⁠—कस्यचित् असाधारणप्रतिफलेन⁠—प्रेरिताः सन्तः, ते स्वकीयान् प्राचीनान् अभ्यासमार्गान् विस्तारयन्ति अथवा अतिशययन्ति, सिद्धान्तानां स्पर्शं विनाउदाहरणार्थम्, एतस्मिन् डी⁠⸺ इति विषये, किं कृतं यत् क्रियासिद्धान्तः परिवर्तितः स्यात्? किमिदं सर्वं भेदनं, अन्वेषणं, श्रवणं, सूक्ष्मदर्शकेन परीक्षणं, भवनस्य पृष्ठभागं निर्दिष्टवर्गाङ्गुलेषु विभाजनं⁠—किमिदं सर्वं भवति एकस्य सिद्धान्तस्य अथवा सिद्धान्तसमूहस्य अन्वेषणस्य अनुप्रयोगस्य अतिशयः, यः मानवीयचातुर्यविषयकैकस्मिन् विचारसमूहे आधारितः, यस्मिन् प्रीफेक्टः, स्वकीयकर्तव्यस्य दीर्घनियमितक्रमेण, अभ्यस्तः अस्ति? किं त्वं पश्यसि यत् सः तत् स्वाभाविकं मत्वा गृहीतवान् यत् सर्वे जनाः पत्रं गोपयितुं प्रवर्तन्ते⁠— निश्चितरूपेण कुर्सीपादे भिन्ने छिद्रे⁠—किन्तु, न्यूनातिन्यूनं, कस्यचित् दुर्गमस्य छिद्रस्य अथवा कोणस्य, यः समानचिन्तनधारया प्रेरितः स्यात्, या जनं प्रेरयेत् पत्रं कुर्सीपादे भिन्ने छिद्रे गोपयितुम्? तथा किं त्वं पश्यसि यत् एतादृशाः शोधिताः गोपनस्थानाः केवलं सामान्यप्रसंगेषु अनुकूलाः भवन्ति, तथा केवलं सामान्यबुद्धिभिः स्वीकृताः भवेयुः; यतः, सर्वेषु गोपनप्रसंगेषु, गुप्तवस्तुनः निपातनं⁠—तस्य एतस्मिन् शोधिते प्रकारे निपातनं⁠—प्रथमावस्थायां एव अनुमेयं अनुमितं भवति; तथा तस्य आविष्कारः निश्चयेन तीक्ष्णबुद्धौ निर्भरः, किन्तु सम्पूर्णतः केवलं सावधानतायां, धैर्ये, अन्वेषकानां दृढनिश्चये निर्भरः; तथा यदा विषयः महत्त्वपूर्णः भवति⁠—अथवा, राजनीतिदृष्ट्या समानार्थकः, यदा प्रतिफलं महत्त्वपूर्णं भवति⁠—तदा प्रश्नगताः गुणाः कदापि असफलाः भवन्ति इति ज्ञातम्त्वं इदानीं सम्यक् ज्ञास्यसि यत् अहं किं अभिप्रेतवान् इति सूचयन् यत्, यदि चोरितं पत्रं प्रीफेक्टस्य परीक्षणस्य सीमान्तर्गतं कुत्रचित् गुप्तं कृतं स्यात्⁠—अन्यशब्देषु, यदि तस्य गोपनस्य सिद्धान्तः प्रीफेक्टस्य सिद्धान्तेषु समाविष्टः स्यात्⁠—तस्य आविष्कारः निश्चयेन प्रश्नातीतः विषयः स्यात्एषः अधिकारी तु सम्पूर्णतः मोहितः अस्ति; तस्य पराजयस्य दूरस्थः कारणः अस्ति यत् मन्त्री मूर्खः इति कल्पना, यतः सः कविः इति प्रसिद्धः अस्तिसर्वे मूर्खाः कवयः सन्ति; एतत् प्रीफेक्टः अनुभवति; तथा सः केवलं नॉन डिस्ट्रिब्यूटियो मेडिइ इति दोषेण दोषी अस्ति यत् ततः अनुमिनोति यत् सर्वे कवयः मूर्खाः सन्ति।”

किन्तु किं एषः वास्तविकः कविः अस्ति?” इति अहं पृष्टवान्। “द्वौ भ्रातरौ स्तः, इति अहं जानामि; तथा उभौ अपि साहित्ये प्रसिद्धिम् प्राप्तवन्तौमन्त्री इति विश्वासः अस्ति यत् सः विभेदकगणिते विद्वतापूर्वकं लिखितवान्सः गणितज्ञः अस्ति, कविः।”

त्वं भ्रान्तः असि; अहं तं सम्यक् जानामि; सः उभयः अस्तिकविः तथा गणितज्ञः इति, सः सम्यक् युक्तिं कर्तुं शक्नोति; केवलं गणितज्ञः इति, सः युक्तिं कर्तुं शक्नोति, तथा प्रीफेक्टस्य कृपायां स्यात्।”

त्वं मां आश्चर्येण पूरयसि,” इति अहं उक्तवान्, “एतैः मतैः, ये जगतः वाचा विरुद्धाः सन्तित्वं शताब्दीनां सुसंस्कृतं विचारं निरर्थकं कर्तुं इच्छसिगणितीयः युक्तिः दीर्घकालात् सर्वोत्कृष्टा युक्तिः इति मन्यते।”

“ ‘इल् या आ पारिएर्,’ ” इति डुपिनः शाम्फोर्त् इति उद्धृत्य उक्तवान्, “ ‘क्यू तौते इदे पुब्लिक्, तौते कॉन्वेन्शन् रेस्यू एस्त् उने सोत्तिस्, कार् एल्ला अ कॉन्वेन्यू औ प्लुस् ग्रां नोम्ब्रे।गणितज्ञाः, अहं तुभ्यं स्वीकरोमि, यत् ते जनप्रियां भ्रान्तिं प्रचारयितुं श्रेष्ठं प्रयत्नं कृतवन्तः, यां त्वं सूचयसि, या सत्यस्य प्रचारेण अपि भ्रान्तिः एव अस्तिउत्तमकार्याय योग्यया कलया, उदाहरणार्थं, तेविश्लेषणम्इति शब्दं बीजगणिते प्रयोगं प्रविष्टवन्तःफ्रांसीसाः एतस्य विशिष्टस्य छलस्य उत्पादकाः सन्ति; किन्तु यदि शब्दः कस्यचित् महत्त्वस्य अस्ति⁠—यदि शब्दाः प्रयोज्यतायाः किमपि मूल्यं प्राप्नुवन्ति⁠—तदाविश्लेषणम्’ ‘बीजगणितम्इति प्रायः तावत् एव सूचयति यावत्, लैटिनभाषायां, ‘अम्बिटुस्’ ‘अम्बिशन्’, ‘रेलिजिओ’ ‘रेलिजन्’, अथवाहोमिनेस् होनेस्तीमाननीयानां जनानां समूहम् इति सूचयति।”

त्वं कस्यचित् विवादं कर्तुं इच्छसि, इति अहं पश्यामि,” इति अहं उक्तवान्, “पेरिसस्य कैश्चित् बीजगणितज्ञैः सह; किन्तु प्रवर्तस्व।”

अहं तस्य युक्तेः उपयोगितां, तथा मूल्यं, विवादयामि या अमूर्ततार्किकरूपात् अन्यस्य कस्यचित् विशिष्टरूपेण संवर्धिता भवतिअहं विशेषतः गणितीयाध्ययनेन उद्भावितां युक्तिं विवादयामिगणितं रूपस्य परिमाणस्य विज्ञानम् अस्ति; गणितीया युक्तिः केवलं तर्कः अस्ति यः रूपस्य परिमाणस्य अवलोकने प्रयुक्तः भवतिमहती भ्रान्तिः अस्ति यत् यत् शुद्धं बीजगणितम् इति उच्यते, तस्य सत्यानि अपि अमूर्तानि सामान्यसत्यानि वा सन्ति इति कल्पनातथा एषा भ्रान्तिः एतावती अतिशयिता यत् अहं तस्य सार्वत्रिकस्वीकृत्या विस्मितः अस्मिगणितीयाः स्वयंसिद्धाः सामान्यसत्यस्य स्वयंसिद्धाः सन्तियत् सम्बन्धे⁠—रूपे परिमाणे ⁠—सत्यं भवति, तत् नैतिकविषये बहुधा स्थूलरूपेण असत्यं भवति, उदाहरणार्थम्एतस्मिन् उत्तरोत्तरविज्ञाने बहुधा असत्यं भवति यत् संयुक्ताः अंशाः समग्रेण समाः सन्तिरसायनविज्ञाने अपि स्वयंसिद्धः असफलः भवतिप्रेरणाविषये चिन्तने अपि असफलः भवति; यतः द्वे प्रेरणे, प्रत्येकं निर्दिष्टमूल्यस्य, संयुक्ते सति, निश्चयेन तयोः पृथक् मूल्यानां योगस्य समं मूल्यं भवतिअन्याः बहवः गणितीयाः सत्याः सन्ति ये केवलं सम्बन्धस्य सीमान्तर्गतं सत्याः सन्तिकिन्तु गणितज्ञः, स्वकीयात् सीमितसत्यात्, अभ्यासात्, युक्तिं करोति यथा ते सम्पूर्णतः सार्वत्रिकप्रयोज्याः स्युः⁠—यथा जगत् तान् कल्पयतिब्रायण्टः, स्वकीये अतिविद्वत्सु मिथोलॉजी इति ग्रन्थे, तादृश्याः भ्रान्तेः स्रोतं उल्लिखति, यदा सः कथयति यत्यद्यपि पौराणिकाः कथाः विश्वसिताः, तथापि वयं निरन्तरं स्वयं विस्मरामः, तथा तासु अस्तित्ववत्सु वास्तविकतासु अनुमानानि कुर्मः।’ किन्तु बीजगणितज्ञैः सह, ये स्वयं पौराणिकाः सन्ति, ‘पौराणिकाः कथाःविश्वसिताः सन्ति, तथा अनुमानानि क्रियन्ते, तावत् स्मृतिविस्मरणात्, यावत् अकथनीयेन मस्तिष्कविकारेणसंक्षेपतः, अहं कदापि केवलं गणितज्ञं प्राप्तवान् यः सममूलात् बहिः विश्वसनीयः स्यात्, अथवा यः गुप्तरूपेण तत् स्वकीयस्य विश्वासस्य बिन्दुं इति धारयेत् यत् + px निश्चयेन निर्बाधरूपेण q इति समं भवतिएतस्यां प्रयोगरूपेण, यदि त्वं इच्छसि, एतस्यां महोदयस्य समक्षं कथय यत् त्वं विश्वसिसि यत् प्रसंगाः भवेयुः येषु + px सम्पूर्णतः q इति समं भवति, तथा तं सम्यक् बोधयित्वा, यथा सुविधं तस्य पार्श्वात् शीघ्रं निर्गच्छ, यतः निश्चयेन सः त्वां पातयितुं प्रयत्नं करिष्यति

अहं वक्तुं प्रयत्नं करोमि,” इति डुपिनः अवदत्, यदा अहं तस्य अन्तिमवचनानि हसित्वा उपेक्षितवान्, “यदि मन्त्री केवलं गणितज्ञः एव आसीत्, तर्हि प्रीफेक्टः मम चेकं दातुं आवश्यकः आसीत्अहं तं जानामि, यतः सः गणितज्ञः कविः आसीत्, मम उपायाः तस्य क्षमतानुसारं परिस्थितीनां संदर्भेण अनुकूलाः आसन्अहं तं राजदरबारी अपि जानामि, साहसिकः छलकर्ता एवंभूतः पुरुषः, अहं मन्ये, सामान्यपुलिसक्रियाप्रणालीं ज्ञातुं अशक्तः आसीत्सः निश्चितं प्रतीक्षां कर्तुं अशक्तः आसीत्घटनाः प्रमाणितवत्यः यत् सः प्रतीक्षां कर्तुं अशक्तः आसीत्तस्य प्रतिबन्धानां विषयेसः निश्चितं पूर्वानुमानं कर्तुं शक्तः आसीत्, अहं चिन्तितवान्, तस्य गृहस्य गुप्तान्वेषणानितस्य रात्रौ गृहात् बहिर्भावः, यः प्रीफेक्टेन तस्य सफलतायाः निश्चितसाधनत्वेन आहूतः, अहं केवलं छलक्रियाः इति मन्ये, यत् पुलिसाय पूर्णान्वेषणाय अवसरं प्रदातुं, एवं शीघ्रं तेषां विश्वासं जनयितुं यत् पत्रं गृहे आसीत् इतिअहं अपि अनुभवितवान्, यत् सम्पूर्णचिन्तनप्रक्रिया, यां अहं इदानीं विस्तरेण वर्णितवान्, गुप्तवस्तूनां अन्वेषणे पुलिसक्रियायाः अविचलितसिद्धान्तस्य विषयेअहं अनुभवितवान् यत् एषा सम्पूर्णचिन्तनप्रक्रिया मन्त्रिणः मनसि अवश्यं गतवतीएषा तं निश्चितं सर्वसामान्यगुप्तस्थानानि तुच्छानि मन्यते इति प्रेरयेत्सः, अहं चिन्तितवान्, एतावत् दुर्बलः आसीत् यत् पश्येत् यत् तस्य होटलस्य सर्वाधिक जटिलं दूरस्थं कोणं अपि प्रीफेक्टस्य नेत्रेभ्यः, प्रोबेभ्यः, गिम्लेटेभ्यः, सूक्ष्मदर्शकेभ्यः उत्कृष्टकपाटानां इव उन्मुक्तं भवेत्अहं अन्ते दृष्टवान्, यत् सः सरलतायां प्रेरितः भविष्यति, यदि निश्चितं तत् चयनेन प्रेरितः भवेत्भवान् स्मरति, कदाचित्, यत् प्रीफेक्टः कियत् निराशया हसितवान् यदा अहं अस्माकं प्रथमसाक्षात्कारे सूचितवान् यत् एतत् रहस्यं तस्य इतिवत् क्लेशं जनयति यतः एतत् अत्यन्तं स्वतःसिद्धम् आसीत्।”

आम्,” अहं अवदम्, “अहं तस्य हास्यं स्मरामिअहं वास्तविकं मन्ये यत् सः आक्षेपे पतितः भविष्यति।”

भौतिकजगत्,” डुपिनः अवदत्, “अभौतिकजगतः सह अत्यन्तं कठोरानुपातैः परिपूर्णः अस्ति; एवं अलंकारिकसिद्धान्ताय किञ्चित् सत्यस्य वर्णः दत्तः, यत् रूपकं, उपमा वा, तर्कं दृढीकर्तुं, वर्णनं अलंकर्तुं शक्यतेविस् इनेर्टिआ इति सिद्धान्तः, उदाहरणार्थं, भौतिकविज्ञाने तत्त्वज्ञाने समानः प्रतीयतेपूर्वे, यत् महत् शरीरं लघुतरशरीरात् अधिकं कठिनं गतिं प्राप्नोति, तस्य परवर्ती गतिजवेगः एतस्य कठिनतायाः अनुरूपः अस्ति, तत् उत्तरे अपि सत्यं यत् विशालक्षमतायुक्ताः बुद्धयः, यद्यपि अधिक बलवत्यः, अधिक स्थिराः, अधिक घटनापूर्णाः स्वकीयेषु गतिषु निम्नकोटीयबुद्धिभ्यः, तथापि ताः प्रथमेषु किञ्चित् पदेषु अधिकं कठिनं प्रेरिताः भवन्ति, अधिकं संकोचयुक्ताः भवन्तिपुनः : भवान् कदापि अवलोकितवान् यत् दुकानद्वारेषु स्थितानां मार्गसूचकानां मध्ये काः अधिकं ध्यानाकर्षिकाः भवन्ति?”

अहं एतस्य विषये कदापि चिन्तितवान् ,” अहं अवदम्

एकः पहेलीक्रीडा अस्ति,” सः पुनः अवदत्, “या मानचित्रे क्रीयतेएकः पक्षः अन्यं पक्षं निर्दिष्टं शब्दंनगरस्य, नद्याः, राज्यस्य वा साम्राज्यस्य नामकिमपि शब्दं, संक्षेपेण, मानचित्रस्य विविधवर्णपूर्णे जटिले पृष्ठे अन्वेष्टुं आदिशतिएतस्य क्रीडायाः नवागतः सामान्यतः स्वप्रतिद्वन्द्विनः लघुतमाक्षरयुक्तानि नामानि दत्त्वा संकोचयितुं प्रयत्नं करोति; परन्तु निपुणः तादृशान् शब्दान् चिनोति ये विशालाक्षरैः मानचित्रस्य एकस्मात् अन्तात् अपरं अन्तं यावत् विस्तृताः भवन्तिएते, मार्गसूचकानां विशालाक्षरयुक्तानां सूचनापट्टानां इव, अत्यधिकस्पष्टतायाः कारणेन दृष्टेः अपसरन्ति; अत्र भौतिकदृष्टिविपर्ययः नैतिकअनवबोधेन सह तुल्यः अस्ति, येन बुद्धिः तान् विचारान् अनवलोकितान् करोति ये अत्यधिकं प्रगल्भाः अत्यधिकं स्पष्टाः स्वतःसिद्धाः भवन्तिपरन्तु एषः बिन्दुः, प्रतीयते, प्रीफेक्टस्य बुद्धेः किञ्चित् उपरि वा अधः वा अस्तिसः कदापि चिन्तितवान् यत् सम्भवं वा सम्भाव्यं वा आसीत् यत् मन्त्री पत्रं सम्पूर्णजगतः नासिकायाः अधः एव निक्षिप्तवान्, येन तस्य जगतः कश्चित् अपि भागः तत् अनुभवितुं शक्नुयात्

परन्तु यावत् अहं डीस्य साहसिकस्य, प्रभावशालिनः, विवेकशीलस्य प्रतिभायाः विषये चिन्तितवान्; यत् दस्तावेजः सदैव हस्ते आसीत्, यदि सः तत् शुभप्रयोजनाय उपयोक्तुं इच्छति स्म; प्रीफेक्टेन प्राप्तं निर्णायकं प्रमाणं , यत् तत् तस्य गणमान्यस्य सामान्यान्वेषणस्य सीमानां अन्तर्गतं आसीत्तावत् अहं निश्चितः अभवं यत् एतत् पत्रं गोपयितुं मन्त्री सर्वव्यापकं विवेकपूर्णं उपायं स्वीकृतवान् यत् तत् गोपयितुं प्रयत्नं करोति

एताभिः विचारैः पूर्णः सन् अहं हरितवर्णयोः चष्मयोः सज्जः अभवं, एकस्मिन् सुन्दरे प्रातःकाले, अकस्मात्, मन्त्रिणः होटले आगतवान्अहं डीगृहे प्राप्तवान्, जम्भयन्तं, विश्रामयन्तं, आलस्यं करन्तं , यथा सदा, अन्तिमे उदासीनतायाः अवस्थायां भासमानंसः, कदाचित्, वास्तविकं सर्वाधिक ऊर्जावान् मानवः अस्तिपरन्तु तत् केवलं यदा कश्चित् तं पश्यति

तस्य सह समानं कर्तुं, अहं स्वकीयदुर्बलनेत्रयोः शिकायतं कृतवान्, चष्मयोः आवश्यकतां शोचितवान्, येषां आवरणे अहं सावधानतया पूर्णतया सम्पूर्णं कक्षं पर्यवेक्षितवान्, यद्यपि केवलं स्वागतकर्तुः संवादे निरतः आसम्

अहं विशेषं ध्यानं महत्याः लेखनमेजस्याः समीपे दत्तवान् यस्याः समीपे सः उपविष्टः आसीत्, यस्याः उपरि किञ्चित् विविधपत्राणि अन्ये कागदाः, एकद्वयं वाद्ययन्त्राणि किञ्चित् पुस्तकानि अव्यवस्थितरूपेण स्थितानि आसन्अत्र, परन्तु, दीर्घस्य अत्यन्तं विचारपूर्वकस्य परीक्षणस्य अनन्तरं, अहं किमपि विशेषसन्देहजनकं दृष्टवान्

अन्ते मम नेत्रे, कक्षस्य परिभ्रमणे, एकस्य तुच्छस्य फिलिग्रीकार्डरैकस्य पेस्टबोर्डस्य उपरि पतितानि, यत् एकस्य मलिनस्य नीलस्य रिबनस्य द्वारा लम्बमानं आसीत्, एकस्य लघोः पित्तलस्य नोबस्य अधः, मण्टलपीषस्य मध्यभागस्य अधःएतस्मिन् रैके, यस्य त्रयः चतुरः वा विभागाः आसन्, पञ्च षट् वा भेटिकापत्राणि एकं एकाकी पत्रं आसीत्एतत् अन्तिमं पत्रं अत्यधिकं मलिनं सङ्कुचितं आसीत्तत् मध्ये प्रायः द्विधा विदीर्णं आसीत्यथा प्रथमतः तत् सम्पूर्णतया विदारयितुं निरर्थकत्वेन, द्वितीयतः परिवर्तितं वा स्थगितं वातस्य एकं महत् कृष्णं मुद्रां आसीत्, यत् डीचिह्नं अत्यन्तं स्पष्टतया धारयति स्म, तत् एकस्य लघ्व्याः स्त्रीलिखितायाः हस्ताक्षरायाः द्वारा डी⸺, मन्त्रिणः, स्वयं, प्रति निर्दिष्टं आसीत्तत् असावधानतया, यथा प्रतीयते, तिरस्कारपूर्वकं , रैकस्य उच्चतमविभागेषु अन्यतमे निक्षिप्तं आसीत्

अहं एतत् पत्रं दृष्ट्वा एव निश्चितवान् यत् एतत् एव आसीत् यत् अहं अन्वेषयामिनिश्चितं, तत् सर्वप्रकारेण मूलतः भिन्नं आसीत् यत् प्रीफेक्टः अस्मभ्यं विस्तरेण वर्णितवान्अत्र मुद्रा महती कृष्णा आसीत्, डीचिह्नेन सह; तत्र तत् लघु रक्तं आसीत्, एसकुलस्य राजचिह्नेन सहअत्र, पत्रस्य निर्देशः, मन्त्रिणः प्रति, लघ्वी स्त्रीलिखिता आसीत्; तत्र अभिलेखः, एकस्य राजकीयव्यक्तित्वस्य प्रति, स्पष्टतः साहसिकः निश्चितः आसीत्; केवलं आकारः एकः साम्यबिन्दुः आसीत्परन्तु, तर्हि, एतेषां भेदानां मूलभूतता, यत् अत्यधिकं आसीत्; मलिनता; कागदस्य मलिनं विदीर्णं अवस्था, यत् डीस्य सत्य व्यवस्थितस्वभावेन सह असंगतं आसीत्, दर्शकं भ्रमयितुं दस्तावेजस्य निरर्थकतायाः भावनां सूचयितुं प्रेरितवत्;—एतानि, सह एतस्य दस्तावेजस्य अत्यधिकप्रगल्भस्थित्या, प्रत्येकस्य आगन्तुकस्य दृष्टिपथे, एवं पूर्वं प्राप्तनिष्कर्षानां अनुरूपेण; एतानि, अहं वदामि, सन्देहस्य दृढं समर्थकानि आसन्, यः सन्देहं कर्तुं इच्छया आगतः आसीत्

अहं स्वागतं यावत् शक्यं तावत् प्रलम्बितवान्, यदा मन्त्रिणा सह प्रबलं वादं प्रचालयामि, यं विषयं अहं जानामि यः तं कदापि निरुत्साहितं कृतवान्, तदा मम ध्यानं वास्तविकतया पत्रे निबद्धम् आसीत्अस्मिन् परीक्षणे, अहं तस्य बाह्यरूपं स्मृतौ निधाय, तस्य व्यवस्थां रैके स्थापितवान्; अन्ते एकं नवीनं निर्णयं प्राप्तवान् येन मम किञ्चित् संशयः अपि निरस्तःपत्रस्य किनारान् परीक्षमाणः, अहं तान् अधिकं घर्षितान् इति अवलोकितवान् यत् आवश्यकात् अधिकम् आसीत्ते भग्नं रूपं प्रदर्शितवन्तः यत् दृश्यते यदा कठिनं पत्रं, एकवारं संयोजितं, संयोजकेन दबितं, पुनः विपरीतदिशि संयोज्यते, तेषु एव सन्धिषु ये मूलसंयोजनं निर्मितवन्तःएतत् निर्णयः पर्याप्तः आसीत्मम निश्चयः आसीत् यत् पत्रं दस्तानावत्, अन्तः बहिः परिवर्तितम्, पुनः निर्देशितं, पुनः मुद्रितं अहं मन्त्रिणं प्रातःकाले अभिवाद्य, तत्क्षणं प्रस्थानं कृतवान्, स्वर्णनस्वापात्रं मेजे त्यक्त्वा

अग्रिमे प्रातःकाले अहं नस्वापात्रं प्राप्तुं आगतवान्, यदा वयं पूर्वदिनस्य संवादं पुनः उत्साहेन आरब्धवन्तःएवं व्यस्तेषु सत्सु, एकः प्रबलः शब्दः, यथा पिस्तोलस्य, होटलस्य वातायनानां अधः श्रुतः, ततः भीषणाः चीत्काराः, भीतजनस्य कोलाहलश्च अनुसृताःडी⁠⸺ वातायनं प्रति धावितवान्, तत् उद्घाट्य, बहिः अवलोकितवान्तदानीं अहं कार्डरैकं प्रति गतवान्, पत्रं गृहीत्वा, तत् मम पाके स्थापितवान्, तस्य स्थाने एकं प्रतिकृतिं (बाह्यरूपेण) स्थापितवान्, यत् अहं मम निवासे सावधानतया निर्मितवान् आसम्⁠—डी⁠⸺ चिह्नं सुगमतया अनुकृतवान्, रोटीकृतया मुद्रया

मार्गे विघ्नं मस्केटधारिणः एकस्य उन्मत्तस्य व्यवहारेण उत्पन्नम् आसीत्सः तं स्त्रीबालकानां समूहे अग्निं प्रयुक्तवान्तथापि, तत् गोलीरहितम् आसीत्, सः उन्मत्तः मद्यपः वा इति मत्वा त्यक्तःसः गतवान्, डी⁠⸺ वातायनात् आगतवान्, यत्र अहं तं अनुसृतवान् यदा दृष्टविषयं सुरक्षितं कृतवान्ततः शीघ्रं एव अहं तं विदायं दत्तवान्कृत्रिमः उन्मत्तः मम वेतनग्राही आसीत्।”

किन्तु त्वं किमर्थं पत्रस्य स्थाने प्रतिकृतिं स्थापितवान्?” अहं पृष्टवान्, “प्रथमागमने एव तत् प्रकटं गृहीत्वा, प्रस्थानं कृतवान् चेत् उत्तमं आसीत्?”

डी⁠⸺,” डुपिनः उत्तरितवान्, “निराशः पुरुषः, साहसिकः तस्य होटलं अपि तस्य हितेषु निष्ठावन्तः सेवकाः सन्तियदि अहं त्वया सूचितं उन्मत्तं प्रयत्नं कृतवान्, अहं मन्त्रिणः समक्षं जीवितः आगतवान्पेरिसनगरस्य सज्जनाः मम विषये श्रुतवन्तःकिन्तु मम उद्देशः एतत् विचारात् भिन्नः आसीत्त्वं मम राजनैतिकपूर्वाग्रहान् जानासिअस्मिन् विषये, अहं सम्बद्धायाः महिलायाः पक्षपाती इति कृतवान्अष्टादशमासान् यावत् मन्त्री तस्याः अधीनः आसीत्सा अधुना तस्य अधीना अस्ति⁠—यतः, सः अजानन् यत् पत्रं तस्य अधिकारे अस्ति, सः तस्य आग्रहान् यथा तत् अस्ति तथा प्रचालयिष्यतिएवं सः निश्चितं स्वस्य राजनैतिकनाशं प्रति प्रतिबद्धः भविष्यतितस्य पतनं अपि अधिकं तीव्रं भविष्यति, किन्तु अशोभनं भविष्यतिफैसिलिस डिसेन्सस अवेर्नि इति वक्तुं सुकरम्; किन्तु सर्वप्रकारेषु आरोहणेषु, यथा कातालानी गायनस्य विषये उक्तवान्, आरोहणं अवरोहणात् अधिकं सुकरम्वर्तमानस्थितौ अहं तस्य प्रति सहानुभूतिं कृतवान्⁠—अल्पं अपि दयां कृतवान्सः तत् मोन्स्ट्रम होरेन्डम, नीतिहीनः प्रतिभाशाली पुरुषःकिन्तु अहं स्वीकरोमि यत् अहं तस्य विचाराणां सूक्ष्मस्वरूपं ज्ञातुं इच्छामि, यदा सः तया प्रति प्रतिबद्धः, यां प्रीफेक्टःएकां विशिष्टां व्यक्तित्वंइति उक्तवान्, सः तत् पत्रं उद्घाटितुं बाध्यः भवति यत् अहं कार्डरैके तस्य कृते त्यक्तवान्।”

कथम्? किं त्वं तस्मिन् किमपि विशिष्टं स्थापितवान्?”

किमर्थ⁠—तस्य अन्तः शून्यं त्यक्तुं सर्वथा उचितं प्रतीतम्⁠—तत् अपमानजनकं आसीत्डी⁠⸺, वियेन्नायां एकवारं मम प्रति एकं दुष्टं कर्म कृतवान्, यत् अहं तं प्रति सुहृदयतया उक्तवान् यत् अहं तत् स्मरिष्यामिअतः, यतः अहं जानामि यत् सः तस्य प्रति किञ्चित् कौतूहलं अनुभविष्यति यः तं पराजितवान्, अहं तं एकं सूत्रं दातुं अल्पं अपि दयां कृतवान्सः मम हस्तलेखं सुज्ञातः अस्ति, अहं शून्यपत्रस्य मध्ये एतानि शब्दान् लिखितवान्⁠—

“ ‘⁠⸺ उन् देसैं सि फुनेस्ते,
सिल् न’एस्त् दिग्ने द’अत्रे, एस्त् दिग्ने दे त्येस्ते।’

ते क्रेबिलोनस्य अत्रे इति ग्रन्थे लभ्यन्ते।”


Standard EbooksCC0/PD. No rights reserved