॥ ॐ श्री गणपतये नमः ॥

अर्न्हाइमस्य प्रदेशःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

उद्यानं स्त्रीवत् सुन्दरं कृतम्,
यथा सा प्रसादे निद्रां कुरुते,
आकाशाय नेत्राणि निमील्य।
स्वर्गस्य नीलक्षेत्राणि सत्यानि,
वृत्ते महति प्रकाशपुष्पैः स्थापितानि।
पुष्पाणि द्युतिमन्ति, बिन्दवः सलिलस्य,
ये नीलपत्रेषु लम्बन्ते, दर्शयन्ति,
यथा तारकाः क्षिपन्ति प्रकाशं सायंकाले नीलाकाशे।

गाइल्स फ्लेचर

अस्य शैशवात् मृत्युपर्यन्तं समृद्धेः वायुः मम मित्रं एलिसनं प्रापयति अहं समृद्धिः इति शब्दं केवलं लौकिके अर्थे प्रयुञ्जेअहं तत् सुखस्य पर्यायवाचिनं मन्येयस्य व्यक्तेः विषये अहं वदामि, सः तुर्गोत्, प्राइस्, प्रीस्ट्ली, कोंडोर्सेट् इत्यादीनां सिद्धान्तानां पूर्वाभासं कर्तुं जातःएलिसनस्य अल्पायुषि जीवने अहं तं सिद्धान्तं खण्डितं पश्यामि, यत् मनुष्यस्य स्वभावे एव किञ्चित् गूढं तत्त्वं अस्ति, यत् आनन्दस्य प्रतिपक्षःतस्य जीवनस्य चिन्तनं मां बोधयति, यत् सामान्यतः मानवजातेः दुःखं किञ्चित् सरलानि मानवधर्माणि उल्लङ्घ्य उत्पद्यतेयत् अस्माकं वशे अद्यापि अकृतानि सन्तोषस्य तत्त्वानि सन्तियत् अद्यापि सामाजिकस्थितेः महाप्रश्ने सर्वेषां विचाराणां अन्धकारे उन्मादे , असामान्येषु अत्यन्तं सौभाग्यपूर्णेषु परिस्थितिषु मनुष्यः व्यक्तिः सुखी भवितुं शक्नोति

एतादृशैः मतैः मम युवा मित्रः अपि पूर्णतः आप्लुतः आसीत्, अतः एतत् द्रष्टव्यं यत् तस्य जीवने अविच्छिन्नः आनन्दः, बहुधा, पूर्वनियोजनस्य फलम् आसीत्नूनं एतत् स्पष्टं यत् अनुभवस्य स्थाने कदाचित् स्थितं स्वाभाविकं दर्शनं विना, एलिसनमहोदयः स्वस्य जीवनस्य अत्यन्तं असाधारणं सफलतया दुःखस्य सामान्यं भ्रमरं प्रति निपतितः अभविष्यत्, यत् प्रख्यातगुणानां व्यक्तीनां प्रति विवृतं भवतिपरं अहं सुखस्य विषये निबन्धं लिखितुं इच्छामिमम मित्रस्य विचाराः किञ्चित् शब्देषु सङ्क्षिप्ताः भवितुं शक्नुवन्तिसः चत्वारि मूलतत्त्वानि, अथवा अधिकं कठोरतया, आनन्दस्य अवस्थाः, स्वीकृतवान्यत् सः प्रधानं मन्यते स्म (आश्चर्यं कथयितुम्!) मुक्तव्यायामः खुले वायौ इति सरलं शारीरिकं तत्त्वम्। "आरोग्यम्," सः अवदत्, "यत् अन्यैः उपायैः प्राप्यते, तत् नाम्ना अपि मूल्यं अर्हति।" सः लोमशिकारिणः आनन्दान् उदाहृतवान्, भूमेः कृषकान् सूचितवान्, ये केवलं वर्गः इति न्याय्यं मन्यते यत् अन्येभ्यः सुखिनःतस्य द्वितीया अवस्था स्त्रीप्रेम आसीत्तस्य तृतीया, अतिशयेन दुर्लभा, महत्त्वाकाङ्क्षायाः तिरस्कारः आसीत्तस्य चतुर्थी अवस्था अनवरतं अनुसरणस्य विषयः आसीत्; सः मन्यते स्म यत्, अन्येषु समानेषु सत्सु, प्राप्यमाणस्य सुखस्य परिमाणं तस्य विषयस्य आध्यात्मिकतायाः अनुपाते भवति

एलिसनः भाग्येन प्रदत्तानां शुभदानानां सततप्रचुरतायां विशिष्टः आसीत्व्यक्तिगते सौन्दर्ये सः सर्वान् पुरुषान् अतिशयति स्मतस्य बुद्धिः तादृशी आसीत् यस्यां ज्ञानस्य प्राप्तिः श्रमः , अपितु अन्तर्ज्ञानं आवश्यकता तस्य कुलं साम्राज्यस्य अत्यन्तं प्रख्यातं आसीत्तस्य वधूः सर्वेषां स्त्रीणां मध्ये सर्वाधिकं मनोहरा निष्ठावती आसीत्तस्य सम्पत्तिः सदैव प्रचुरा आसीत्; परं तस्य प्रौढत्वप्राप्तौ, ज्ञातं यत् तस्य पक्षे भाग्यस्य एकः असाधारणः विलक्षणः घटनाक्रमः घटितः, यः सम्पूर्णं सामाजिकं जगत् चकितं करोति, यत्र ते घटन्ते, तेषां व्यक्तीनां नैतिकं स्वभावं मूलतः परिवर्तयितुं सामान्यतः असमर्थाः भवन्ति

प्रतीयते यत् एलिसनमहोदयस्य प्रौढत्वप्राप्तेः शताब्दिपूर्वं, दूरस्थे प्रदेशे, श्रीमान् सीब्राइट् एलिसन् इति नाम्ना एकः महोदयः मृतःएतस्य महोदयस्य राजवत् सम्पत्तिः संचिता आसीत्, तस्य तु तात्कालिकाः सम्बन्धाः आसन्, अतः सः स्वस्य धनं स्वस्य मृत्योः शताब्दिपर्यन्तं संचयितुं विचित्रं मनोरथं धृतवान्विविधानां निवेशानां प्रकारान् सूक्ष्मतया विवेकपूर्वकं निर्दिश्य, सः तत् समग्रं धनं शताब्द्यन्ते जीविताय एलिसन् इति नाम्नः निकटतमाय रक्तसम्बन्धिने दत्तवान्एतत् विलक्षणं वसीयतं निरस्तं कर्तुं बहवः प्रयत्नाः कृताः; तेषां पश्चात्कालिकः स्वभावः तान् निष्फलान् अकरोत्; परं ईर्ष्यालोः सरकारस्य ध्यानं प्रबुद्धम्, अन्ततः विधानमण्डलस्य अधिनियमः प्राप्तः, यः सर्वाणि तादृशानि संचयानि निषिद्धानि करोतिएतत् अधिनियमः तु युवानं एलिसनं स्वस्य एकविंशतितमे जन्मदिने स्वस्य पूर्वजस्य सीब्राइटस्य वारिसत्वेन चतुःशतपञ्चाशत्कोटिडॉलराणां सम्पत्तेः अधिकारं प्राप्तुं अवारयत्

एतस्य कल्पितस्य घटनाक्रमस्य सदृशः एकः घटनाक्रमः, अतीव दूरं , इङ्ग्लेण्डे घटितःसुभाग्यशालिनः वारिसस्य नामं थेलुसन् इति आसीत्अहं एतस्य विषयस्य वृत्तान्तं प्रथमं प्रिन्स् पुक्लर् मुस्कौ इति महोदयस्य "टूर्" इति ग्रन्थे अपश्यम्, यः प्राप्तं धनं नवतिकोटिपौण्डानि इति वदति, युक्तं अवदत् यत् "एतावतः विशालस्य धनस्य चिन्तने, तस्य उपयोगस्य चिन्तने, किञ्चित् उदात्तं अपि अस्ति।" अस्य लेखस्य दृष्टिकोणान् अनुसर्तुं अहं प्रिन्सस्य वचनम् अनुसृतवान्, यद्यपि तत् अत्यन्तं अतिशयोक्तिपूर्णम् आसीत्अस्य लेखस्य बीजं, वस्तुतः, आरम्भः बहुवर्षेभ्यः पूर्वं प्रकाशितः आसीत्⁠—स्यू इति महोदयस्य अद्भुतस्य जुइफ् एरान्ट् इति ग्रन्थस्य प्रथमांकस्य प्रकाशनात् पूर्वं, यत् सम्भवतः मुस्कौ इति महोदयस्य वृत्तान्तेन तस्य मनसि उत्पन्नं भवितुम् अर्हति

यदा ज्ञातं यत् एतावत् विशालं धनं प्राप्तम्, तदा निश्चयेन तस्य व्ययस्य प्रकारे विषये बहवः अनुमानाः अभवन्तस्य राशेः विशालता तात्कालिकता तस्य विषये चिन्तयतः सर्वान् विस्मयाकुलान् अकरोत्कस्यापि मूल्यवतः धनस्य स्वामी किमपि एकं सहस्रं कार्याणि कर्तुं कल्पितुं शक्यते स्मकेवलं कस्यापि नागरिकस्य धनात् अधिकं धनं प्राप्य, सः स्वस्य काले प्रचलितानां विलासितानां प्रति अत्यन्तं व्यस्तः भवितुं, अथवा राजनीतिकषड्यन्त्रे व्यस्तः भवितुं, अथवा मन्त्रिपदं प्राप्तुं प्रयत्नं कर्तुं, अथवा उच्चतरं कुलीनत्वं क्रीणातुं, अथवा विशालानि कलासंग्रहालयानि संग्रहीतुं, अथवा साहित्यस्य विज्ञानस्य कलायाः उदारः पोषकः भवितुं, अथवा विस्तृतानि दानसंस्थानि स्थापयित्वा स्वस्य नामं दातुं सुकरं भवितुं स्मपरं वारिसस्य वास्तविकं धनं अचिन्त्यं आसीत्, एतेषां विषयाणां सर्वेषां सामान्यविषयाणां क्षेत्रं अत्यन्तं सीमितं इति अनुभूतम्संख्यानां सहायता गृहीता, परं ताः अपि भ्रमं कर्तुं पर्याप्ताः आसन्दृष्टं यत्, त्रिप्रतिशतं वार्षिकं आयः तु त्रयोदशकोटिपञ्चलक्षडलराणि आसीत्; यत् मासे एकः कोटिः एकः लक्षः पञ्चविंशतिसहस्रं लराणि; अथवा दिने षट्त्रिंशत्सहस्रनवशताष्टषष्टिः लराणि; अथवा प्रतिघण्टां पञ्चदशशतैकचत्वारिंशत् लराणि; अथवा प्रतिमिनटं षड्विंशतिः लराणिएवं अनुमानस्य सामान्यः मार्गः पूर्णतः भग्नः अभवत्जनाः किं कल्पयितुं जानन्ति स्मकेचन तु एतत् अपि मन्यन्ते स्म यत् एलिसनमहोदयः स्वस्य सम्पत्तेः अर्धांशं त्यक्तुं शक्नोति, अत्यन्तं अतिरिक्तं समृद्धत्वं इति, स्वस्य अतिरिक्तस्य विभाजनेन स्वस्य बन्धूनां समूहान् समृद्धान् कर्तुंएतेषां निकटतमेभ्यः सः वस्तुतः स्वस्य पूर्वसम्पत्तिं त्यक्तवान्

अहं तु आश्चर्यचकितः अभवम्, यत् सः दीर्घकालात् एतस्मिन् विषये निश्चयं कृतवान्, यः तस्य मित्राणां विषये इतिवार्तायाः कारणम् अभवत् अहं तस्य निर्णयस्य स्वरूपेण अत्यन्तं विस्मितः अभवम्व्यक्तिगतदानेषु सः स्वस्य अन्तःकरणं तृप्तं कृतवान्मनुष्येण स्वयम् मनुष्यस्य सामान्यस्थितौ यथार्थं सुधारं कर्तुं शक्यते इति विषये सः (अहं खेदेन स्वीकरोमि) अल्पं विश्वासं धृतवान्सर्वतः, सुखेन वा दुःखेन वा, सः स्वयं प्रति पुनः प्रत्यावृत्तः

विशालतमे उदात्ततमे अर्थे सः कविः आसीत्सः सम्यक् अवगच्छति स्म यत् काव्यभावस्य सत्यं स्वरूपं, उदारं लक्ष्यं, परमं वैभवं गौरवं अस्य भावस्य पूर्णतमं, यदि एकमात्रं योग्यं सन्तोषं, सः स्वाभाविकतया अनुभवति स्म यत् नूतनसौन्दर्यरूपाणां सृष्टौ एव अस्तितस्य प्रारम्भिकशिक्षायां, अथवा तस्य बुद्धेः स्वभावे, काश्चन विशेषताः सन्ति याः तस्य सर्वाणि नैतिकचिन्तानि भौतिकवादेन रञ्जितानि कृतवन्तः; एतत् पक्षपातः एव, सम्भवतः, तं प्रति निश्चितवान् यत् काव्याभ्यासस्य सर्वाधिकं लाभप्रदं, यदि एकमात्रं योग्यं क्षेत्रं, नूतनानां शुद्धभौतिकसौन्दर्यभावानां सृष्टौ एव अस्तिएवं घटितं यत् सः संगीतकारः कविः अभवत्⁠—यदि वयं अस्य शब्दस्य दैनन्दिनार्थे प्रयुज्महेअथवा सम्भवतः सः उभयोः अपि भवितुं उपेक्षितवान्, केवलं तस्य विचारस्य अनुसरणे यत् महत्त्वाकाङ्क्षायाः तिरस्कारे एव पृथिव्यां सुखस्य एकः आवश्यकः सिद्धान्तः लभ्यतेकिं सत्यं यत्, यद्यपि उच्चप्रकारस्य प्रतिभा आवश्यकतया महत्त्वाकाङ्क्षिणी भवति, तथापि उच्चतमा तस्या अधिका भवति या महत्त्वाकाङ्क्षा इति उच्यते? एवं सम्भवति यत् मिल्टनतः अपि बहवः महान्तःमूकाः अकीर्तिमन्तः सन्तः सन्तुष्टाः तिष्ठन्ति? अहं विश्वसिमि यत् जगत् कदापि दृष्टवत्⁠—यत् , यदि कस्यचित् दुर्घटनाक्रमस्य माध्यमेन उदात्ततमं मनः अप्रियप्रयासं प्रति प्रेरितं भवति, जगत् कदापि द्रक्ष्यति⁠—यत् विजयी निष्पत्तेः पूर्णं परिमाणं, कलायाः समृद्धक्षेत्रेषु, यत् मानवप्रकृतेः पूर्णं सामर्थ्यं अस्ति

एलिसनः संगीतकारः कविः अभवत्; यद्यपि संगीतं काव्यं प्रति अधिकं प्रेम्णा अनुरक्तः नरः जीवितवान्अन्येषु परिस्थितिषु, याः तं आवृतवत्यः, सम्भवतः सः चित्रकारः अभविष्यत्मूर्तिकला, यद्यपि तस्याः स्वभावे कठोरतया काव्यात्मिका अस्ति, तथापि तस्याः विस्तारे परिणामेषु अत्यन्तं सीमिता आसीत्, यत् कदापि तस्य ध्यानं बहु आकृष्टवतीअहं सर्वाणि क्षेत्राणि उक्तवान् येषु काव्यभावस्य सामान्यबोधः तस्य विस्तारणक्षमतां घोषितवान्परं एलिसनः अवदत् यत् समृद्धतमं, सत्यतमं, प्राकृतिकतमं , यदि सर्वाधिकविस्तृतं क्षेत्रं, अकथनीयरूपेण उपेक्षितं आसीत्कोऽपि परिभाषा उक्तवती यत् भूदृश्य-उद्यानकारः कविः इतितथापि मम मित्रं प्रति प्रतीतं यत् भूदृश्य-उद्यानस्य सृष्टिः योग्याय मूषायै सर्वाधिकं भव्यं अवसरं प्रदत्तवतीअत्र एव कल्पनायाः प्रदर्शनाय सर्वोत्तमं क्षेत्रं अस्ति नूतनसौन्दर्यरूपाणां अनन्तसंयोजने; संयोजनं प्रविशन्तः तत्त्वानि, अत्यधिकेन श्रेष्ठतया, पृथिव्या यत् श्रेष्ठतमं प्रदातुं शक्यतेपुष्पाणां वृक्षाणां बहुरूपे बहुवर्णे , सः प्रकृतेः शारीरिकसौन्दर्ये सर्वाधिकं प्रत्यक्षं ऊर्जस्वलं प्रयासं अजानात्एतस्य प्रयासस्य दिशायां संकेन्द्रणे वा⁠—अथवा अधिकं योग्यतया, पृथिव्यां तत् द्रष्टुं ये नेत्राः तेषां अनुकूलने⁠—सः अनुभवति स्म यत् सः उत्तमसाधनानि प्रयुज्य⁠—सर्वाधिकं लाभाय परिश्रम्य⁠— केवलं स्वस्य कवेः भाग्यस्य पूर्तौ, अपितु देवस्य उदात्तप्रयोजनानां पूर्तौ अपि, यत् देवः मनुष्ये काव्यभावं निहितवान्

पृथिव्यां तत् द्रष्टुं ये नेत्राः तेषां अनुकूलनम्।” अस्य वाक्यरचनायाः व्याख्यायां, श्रीमान् एलिसनः बहु कृतवान् यत् मम प्रति सदैव एकं पहेलीं समाधातुं प्रति⁠—अहं अर्थं करोमि यत् तथ्यं (यत् केवलं अज्ञाः विवादयन्ति) यत् प्रकृतौ नास्ति यादृशः दृश्यसंयोजनः यादृशं प्रतिभाशालिनः चित्रकारस्य उत्पादनं भवतिवास्तविकतायां नास्ति यादृशाः स्वर्गाः यादृशाः क्लाउडस्य चित्रपटे दीप्तिं प्राप्तवन्तःसर्वाधिकं मोहकेषु प्राकृतिकदृश्येषु, सदैव दोषः अथवा अतिरेकः लभ्यते⁠—बहवः अतिरेकाः दोषाः यद्यपि घटकाः स्वतन्त्ररूपेण, कलाकारस्य उच्चतमं कौशलं प्रति स्पर्धां कर्तुं शक्नुवन्ति, तथापि एतेषां घटकानां व्यवस्था सदैव सुधारस्य योग्या भवतिसंक्षेपेण, प्राकृतिकपृथिव्याः विस्तृतपृष्ठे कोऽपि स्थानं प्राप्तुं शक्यते, यतः कलात्मकं नेत्रं स्थिरं पश्यत्, दृश्यस्यसंयोजनेइति उच्यमाने दोषं प्राप्नोतितथापि कियत् अबोध्यं एतत्! अन्येषु सर्वेषु विषयेषु वयं यथायोग्यं प्रकृतिं परमां इति मन्यामहेतस्याः विवरणैः सह वयं स्पर्धातः निवर्तामहेकः तुलिपस्य वर्णानाम् अनुकरणं कर्तुं अथवा घण्टापुष्पस्य अनुपातानां सुधारं कर्तुं प्रभवति? या आलोचना कथयति, मूर्तिकलायां चित्रकलायां वा, यत् अत्र प्रकृतिः उन्नेतव्या अथवा आदर्शीकर्तव्या तु अनुकर्तव्या, सा त्रुटिपूर्णा अस्तिमानवजीवनस्य सजीवश्वासपूर्णसौन्दर्यस्य चित्रकलायां मूर्तिकलायां वा संयोजनानि केवलं समीपं गच्छन्तिभूदृश्ये एव आलोचकस्य सिद्धान्तः सत्यः अस्ति; तस्य सत्यत्वं अत्र अनुभूय, सः केवलं सामान्यीकरणस्य उत्कटभावेन एव तस्य सत्यत्वं सर्वेषु कलाक्षेत्रेषु घोषितवान्अहं कथयामि, अत्र तस्य सत्यत्वं अनुभूतम्; यत् अनुभूतिः कोऽपि आडम्बरः कोऽपि कल्पना अस्तिगणितशास्त्रं अधिकं निरपेक्षं प्रमाणं प्रयच्छति यादृशं तस्य कलायाः भावाः कलाकारं प्रयच्छन्तिसः केवलं विश्वसिति, अपितु निश्चितं जानाति, यत् एतादृशाः प्रत्यक्षतया स्वेच्छिकाः पदार्थसंयोजनाः सत्यसौन्दर्यं निर्मान्ति केवलं निर्मान्तितथापि तस्य कारणानि अद्यापि अभिव्यक्तिं प्रति परिपक्वानि सन्तिजगता अद्यापि दृष्टं गभीरतरं विश्लेषणं एव तानि पूर्णतया अन्वेष्टुं व्यक्तुं शक्नोतितथापि सः स्वस्य स्वाभाविकमतानां सर्वेषां तस्य भ्रातृणां वाचा दृढीकृतः अस्तियदिसंयोजनंदोषपूर्णं भवति; यदि तस्य रूपव्यवस्थायां सुधारः क्रियते; यदि एषः सुधारः जगतः प्रत्येकं कलाकारं प्रति प्रस्तुतः भवति; प्रत्येकेन तस्य आवश्यकता स्वीक्रियतेएततः अपि अधिकं; दोषपूर्णसंयोजनस्य निवारणाय, समुदायस्य प्रत्येकं सदस्यः समानं सुधारं सूचितवान् स्यात्

अहं पुनः कथयामि यत् भूदृश्यव्यवस्थासु एव भौतिकप्रकृतिः उन्नतिः प्राप्तुं शक्यते, तथा , एतस्मिन् एकस्मिन् बिन्दौ तस्याः सुधारस्य योग्यता, एकं रहस्यं आसीत् यत् अहं समाधातुं असमर्थः आसम्अस्य विषये मम स्वस्य विचाराः एतस्मिन् विचारे स्थितवन्तः यत् प्रकृतेः आदिमं प्रयोजनं पृथिव्याः पृष्ठं व्यवस्थापयेत् यत् सर्वत्र मनुष्यस्य सौन्दर्ये, उदात्ते, चित्ररम्ये वा पूर्णतायाः भावं पूरयेत्; परं एतत् आदिमं प्रयोजनं ज्ञातैः भूवैज्ञानिकविक्षोभैः विफलीकृतम्⁠—रूपवर्णसमूहविक्षोभैः, येषां सुधारे अथवा शान्तौ कलायाः आत्मा अस्तिएतस्य विचारस्य बलं तु बहु दुर्बलितम् आसीत्, यत् तस्य आवश्यकता आसीत् यत् विक्षोभाः असामान्याः कस्यचित् प्रयोजनस्य अननुकूलाः इति मन्येतएलिसनः एव सूचितवान् यत् ते मृत्योः पूर्वसूचकाः आसन्सः एवं व्याख्यातवान्⁠—मनुष्यस्य पार्थिवअमरत्वं आदिमं प्रयोजनं इति स्वीकुरुतर्हि पृथिव्याः पृष्ठस्य आदिमव्यवस्था तस्य आनन्दपूर्णस्थितेः अनुकूला, अस्ति अपितु निर्मिता इतिविक्षोभाः तस्य पश्चात् कल्पितायाः मृत्युपूर्णस्थितेः तैयारी आसीत्

अधुना,” मम मित्रं अवदत्, “यत् वयं भूदृश्यस्य उन्नतिं इति मन्यामहे, तत् वास्तविकतया तादृशं भवितुं शक्यते, केवलं नैतिकस्य मानवस्य दृष्टिकोणस्य सम्बन्धेप्राकृतिकदृश्यस्य प्रत्येकं परिवर्तनं सम्भवतः चित्रे दोषं प्रभावयेत्, यदि वयं कल्पयामः यत् एतत् चित्रं विस्तृतरूपेण⁠—समग्ररूपेण⁠—पृथिव्याः पृष्ठात् दूरस्थात् कस्यचित् बिन्दोः दृष्टं भवेत्, यद्यपि तत् वायुमण्डलस्य सीमाः अतिक्रम्य भवेत्सुगमं अवगन्तुं शक्यते यत् यत् सन्निकृष्टं विवरणं सुधारयितुं शक्नोति, तत् एव सामान्यं अथवा अधिकं दूरस्थं प्रभावं हानिं कर्तुं शक्नोतिसम्भवतः एकः वर्गः अस्ति, मानवाः पूर्वं, परं अधुना मानवतायाः अदृश्याः, येषां प्रति, दूरतः, अस्माकं अव्यवस्था व्यवस्था इति प्रतीयेत⁠—अस्माकं अचित्ररम्यता चित्ररम्या इति; एकेन शब्देन, पृथिव्याः देवदूताः, येषां परीक्षणाय अस्माकं स्वस्यापेक्षया अधिकं विशेषतः, येषां मृत्युशोधितं सौन्दर्यप्रशंसनं, देवेन गोलार्धानां विस्तृतभूदृश्य-उद्यानानां व्यवस्था कृता स्यात्।”

विवादस्य क्रमे, मम मित्रं भूदृश्य-उद्यानकलायाः एकस्य लेखकस्य कतिपयान् अंशान् उद्धृतवान् यः स्वस्य विषयं सम्यक् प्रतिपादितवान् इति मन्यते:

द्वौ एव प्रकारौ उद्यानविन्यासस्य सन्ति, स्वाभाविकः कृत्रिमश्चएकः देशस्य मूलसौन्दर्यं स्मारयितुं प्रयतते, तस्य साधनानि परिसरस्य दृश्यानि अनुकूलयन्, पर्वतानां समतलानां वा समीपस्थभूमेः सह सामञ्जस्यं कुर्वन् वृक्षान् संवर्धयन्, आकारस्य प्रमाणस्य वर्णस्य सूक्ष्मसम्बन्धान् अन्विष्य प्रयोगे आनयन्, ये सामान्यदर्शकात् गूढाः सन्ति, किन्तु प्रकृतिविद्यार्थिनः सर्वत्र प्रकाशन्तेस्वाभाविकशैल्या उद्यानविन्यासस्य फलं सर्वदोषानां विसङ्गतानां अभावे दृश्यते⁠—निरोगसामञ्जस्यस्य व्यवस्थायाः प्राधान्ये⁠— तु कस्यचित् विशेषाश्चर्यस्य चमत्कारस्य वा सृष्टौकृत्रिमशैल्याः यावन्तः भिन्नाः रुचयः सन्ति तावन्तः भेदाः सन्तितस्य भवनशैलीनां सह सामान्यः सम्बन्धः अस्तिवर्सायस्य गम्भीराः मार्गाः निवासस्थानानि सन्ति; इतालवीयाः भूस्तराः; मिश्रितः प्राचीनः आङ्ग्लशैल्यः , यः गृहस्थगोथिकस्य आङ्ग्लएलिजाबेथनवास्तुकलायाः सह किञ्चित् सम्बन्धं धारयतिकृत्रिमोद्यानविन्यासस्य दुरुपयोगेषु यत् किञ्चित् उक्तं स्यात्, उद्यानदृश्ये शुद्धकलायाः मिश्रणं तस्मै महत् सौन्दर्यं यच्छतिइदं नेत्रयोः प्रियं भवति, व्यवस्थायाः रचनायाः प्रदर्शनेन, अंशतः नैतिकं भूस्तरः, प्राचीनमोसमयुक्तेन वेष्टनेन सह, तत्र अन्यदिवसेषु गतानां सुन्दराणां रूपाणां स्मरणं नेत्रयोः आह्वयतिकलायाः अल्पतमः प्रदर्शनः अपि चिन्तायाः मानवीयरुचेः प्रमाणं भवति।”

यत् अहं पूर्वमेव उक्तवान्,” एलिसनः उक्तवान्, “त्वं अत्र व्यक्तं देशस्य मूलसौन्दर्यस्य स्मरणस्य विचारं अहं निराकरोमि इति ज्ञास्यसिमूलसौन्दर्यं कदापि तादृशं भवति यादृशं प्रवेशितुं शक्यतेनिश्चयेन, सर्वं स्थानस्य योग्यतायाः चयने निर्भरं भवतिआकारस्य प्रमाणस्य वर्णस्य सूक्ष्मसम्बन्धान् अन्विष्य प्रयोगे आनयन् इति यत् उक्तं तत् वाक्यजालस्य एकं तादृशं अस्पष्टं भवति यत् चिन्तायाः अशुद्धिं आच्छादयतिउद्धृतं वाक्यं किमपि अर्थं वा किमपि अर्थं वा धारयति, किञ्चित् मार्गदर्शनं करोतिस्वाभाविकशैल्या उद्यानविन्यासस्य सत्यं फलं सर्वदोषानां विसङ्गतानां अभावे दृश्यते, तु कस्यचित् विशेषाश्चर्यस्य चमत्कारस्य वा सृष्टौ, इति प्रतिज्ञा गणस्य निम्नबुद्धेः अनुकूला भवति, तु प्रतिभावतः उत्कटस्वप्नानाम्नकारात्मकं गुणं यत् सूचितं तत् खञ्जनायाः समीक्षायाः अनुकूलं भवति, या साहित्ये एडिसनं देवत्वे उन्नयेत्सत्यतः, यदा दोषानां निवारणमात्रेण स्थितः सः गुणः बुद्धिं प्रत्यक्षं आह्वयति, तदा तत् नियमे परिगृह्यते, उच्चतरः गुणः यः सृष्टौ प्रज्वलति, तस्य फलमात्रेण गृह्यतेनियमः निषेधस्य गुणानाम्⁠—संयमस्य उत्कृष्टतायाः अनुकूलः भवतिएतत् परं, समीक्षाकला केवलं सूचयितुं शक्नोतिअस्माकंकाटोनिर्मातुं उपदिष्टं स्यात्, किन्तुपार्थेनन्वाइन्फर्नोवा कथं कल्पयितुं इति व्यर्थं उक्तं स्यात्कृतं तु; आश्चर्यं सिद्धं; ग्रहणक्षमता सार्वत्रिका भवतिनकारात्मकविद्यालयस्य सोफिस्टाः ये, सृष्टुं असमर्थाः सन्तः, सृष्टिं उपहसन्ति, ते अधुना प्रशंसायां सर्वाधिकं शब्दायन्तेयत् तेषां मितबुद्धेः सिद्धान्तस्य कोशावस्थायां अवमानितवन्तः, तत् सिद्धेः परिपक्वतायां तेषां सौन्दर्यस्य प्रवृत्तेः प्रशंसां नित्यं आकर्षति

लेखकस्य कृत्रिमशैल्याः विषये विचाराः,” एलिसनः अवदत्, “न्यूनतरं निन्दनीयाः सन्तिउद्यानदृश्ये शुद्धकलायाः मिश्रणं तस्मै महत् सौन्दर्यं यच्छतिइदं युक्तम्; मानवीयरुचेः सन्दर्भः अपि युक्तःव्यक्तः सिद्धान्तः अखण्डनीयः⁠—किन्तु तत् परं किञ्चित् स्यात्तत् सिद्धान्तेन सह सङ्गतं लक्ष्यं स्यात्⁠—लक्ष्यं यत् व्यक्तिभिः सामान्यतः प्राप्तसाधनैः अप्राप्यं, किन्तु यदि प्राप्तं स्यात्, तर्हि उद्यानदृश्याय दूरं अतिक्रम्य मानवीयरुचेः भावनायाः यत् सौन्दर्यं ददातिकविः, असामान्यधनसाधनानि धारयन्, कलायाः संस्कृतेः वा, अस्माकं लेखकेन व्यक्तं रुचेः वा, आवश्यकं विचारं धारयन्, तस्य रचनाः सौन्दर्यस्य विस्तारेण नवीनतया एकदा आप्लावयेत्, यत् आध्यात्मिकहस्तक्षेपस्य भावनां प्रेषयेत्दृश्यते यत्, एतादृशं फलं आनयन् सः रुचेः रचनायाः वा सर्वान् लाभान् प्राप्नोति, तस्य कार्यं लौकिककलायाः कठोरतायाः तकनीकीतायाः वा मुक्तं करोतिअतिकठिनेषु अरण्येषु⁠—शुद्धप्रकृतेः अतिभीषणेषु दृश्येषु⁠—सृष्टुः कला प्रकटा भवति; किन्तु इयं कला चिन्तनमात्रेण प्रकटा भवति; कस्मिंश्चित् अर्थे तस्याः भावनायाः स्पष्टः बलं नास्तिइदानीं अस्माभिः कल्प्यतां यत् अल्लाहस्य रचनायाः एषा भावना एकपदं निम्नीकृता⁠—मानवकलायाः भावनायाः सह सामञ्जस्यं सुसंगतिं वा आनीता⁠—द्वयोः मध्ये एकं मध्यवर्ति स्यात्:⁠—उदाहरणार्थं, अस्माभिः कल्प्यतां एकं दृश्यं यस्य संयुक्तं विशालत्वं निश्चितत्वं ⁠—यस्य संयुक्तं सौन्दर्यं, महिमा, विचित्रता , सत्कारस्य संस्कृतेः वा पर्यवेक्षणस्य वा भावनां प्रेषयेत्, मानवतायाः सदृशानां किन्तु उच्चतराणां प्राणिनाम्⁠—तर्हि रुचेः भावना रक्ष्यते, यदा समाविष्टा कला मध्यवर्तिनः द्वितीयकस्य वा प्रकृतेः रूपं धारयति⁠—प्रकृतिः या ईश्वरः, ईश्वरात् उत्पन्ना, किन्तु या मानवात् ईश्वरं मध्ये विचरन्तानां देवदूतानां हस्तकर्मरूपेण प्रकृतिः अस्ति।”

तस्य विशालधनं एतादृशस्य दृष्टेः साकारीकरणाय समर्पयन्⁠—तस्य योजनानां व्यक्तिगतपर्यवेक्षणेन सुनिश्चिते मुक्ते वायौ व्यायामे⁠—ताभिः योजनाभिः प्रदत्ते अविरते लक्ष्ये⁠—लक्ष्यस्य उच्चाध्यात्मिकतायाम्⁠—अभिलाषायाः तिरस्कारे यः तं सत्यं अनुभवितुं समर्थं करोति⁠—अक्षयस्रोतस्सु यैः तस्य आत्मनः एकं प्रधानं वासनां, सौन्दर्यस्य पिपासां, तृप्तिं विना सन्तोषयति, सर्वेषु अधिकं, स्त्रियाः सहानुभूतौ, या अस्त्रीवत् नास्ति, यस्याः सौन्दर्यं प्रेम तस्य अस्तित्वं स्वर्गस्य नीलवर्णवायुमण्डले आवृणोति, एलिसनः मन्यते यत्, अविन्दत् च, मानवजातेः सामान्यचिन्ताभ्यः मुक्तिं, सकारात्मकसुखस्य अधिकतरं परिमाणं यत् डे स्टेलस्य उत्कटदिवास्वप्नेषु कदापि प्रज्वलितम्

अहं पाठकाय कस्यचित् स्पष्टस्य संकल्पनस्य संप्रेषणे निराशः अस्मि यत् मम मित्रं वास्तवतः सिद्धं कृतवान्अहं वर्णयितुम् इच्छामि, किन्तु वर्णनस्य कठिनतया निराशः अस्मि, विवरणस्य सामान्यतायाः मध्ये संशये स्थितः अस्मिसम्भवतः उत्तमः मार्गः द्वयोः अन्तेषु संयोजनं भवेत्

श्रीमान् एलिसनस्य प्रथमः पदविन्यासः निश्चयेन स्थानस्य चयनं अभवत्, तस्य विषये चिन्तनं आरभमाणे एव प्रशान्तद्वीपसमूहस्य समृद्धप्रकृतिः तस्य ध्यानं आकर्षितवतीवस्तुतः, सः दक्षिणसागरयात्रायाः निश्चयं कृतवान्, यदा एकरात्रिचिन्तनं तं विचारं त्यक्तुं प्रेरितवत्। “यदि अहं मानवद्वेषी अभविष्यम्,” सः उक्तवान्, “तर्हि एतादृशं स्थानं मम अनुकूलं स्यात्तस्य पूर्णं विलग्नत्वं एकान्तत्वं , प्रवेशस्य निर्गमस्य कठिनता, तस्मिन् स्थितौ आकर्षणस्य आकर्षणं स्यात्; किन्तु अद्यापि अहं टिमोन् नास्मिअहं एकान्तस्य शान्तिं इच्छामि, किन्तु निराशांमम विश्रामस्य विस्तारस्य अवधेश्च किञ्चित् नियन्त्रणं मया सह स्थातव्यम्बहवः समयाः भविष्यन्ति येषु मया कृतस्य काव्यात्मकस्य सहानुभूतिः अपेक्षिता भविष्यतितर्हि अहं एकं स्थानं अन्विषामि यत् जनसंकुलनगरात् दूरं नास्ति⁠—यस्य समीपता अपि मम योजनाः कार्यान्वितुं सर्वोत्तमं साधनं प्रदास्यति।”

एतादृशं उपयुक्तं स्थानं अन्विषन्, एलिसनः अनेकवर्षाणि प्रवासं कृतवान्, अहं अपि तेन सह गन्तुं अनुमतिं प्राप्तवान्सहस्रं स्थानानि येषु अहं मुग्धः अभवं, तानि सः निर्णयं विना निराकृतवान्, कारणैः यैः अन्ते मां सन्तुष्टं कृतवान् यत् सः सम्यक् आसीत्अन्ते वयं एकं उन्नतं स्थलं प्राप्तवन्तः यत् अद्भुतसस्यश्यामलतया सौन्दर्येण युक्तं आसीत्, यत् एट्नापर्वतस्य दृश्यस्य विस्तारात् अल्पतरं नासीत्, एलिसनस्य मतानुसारं मम मतेन , तस्य पर्वतस्य प्रसिद्धदृश्यं सर्वेषु चित्रविचित्रतायाः मूलतत्त्वेषु अतिक्रम्य आसीत्

अहं जानामि,” इति यात्री उक्तवान्, सः दृश्यं प्रति प्रायः एकं घण्टां समाधिस्थः भूत्वा गभीरं सन्तोषं निःश्वस्य, “अहं जानामि यत् अत्र, मम परिस्थितौ, नवांशानां सर्वाधिक विशिष्टाः जनाः सन्तुष्टाः भवेयुःइदं दृश्यं निश्चयेन दिव्यम् अस्ति, तस्य अतिशयेन मम आनन्दः भवेत्ये सर्वेऽपि वास्तुकाराः मया ज्ञाताः, तेषां रुचिःदृश्यस्यकृते पर्वतशिखरेषु भवनानि निर्मातुं प्रेरयतिएषा त्रुटिः स्पष्टा अस्तिमहिमा स्वस्य कस्यापि मनोभावस्य, किन्तु विशेषतः विस्तारस्य, आश्चर्यं जनयति, उत्तेजयति⁠—ततः श्रान्तिं, निराशां जनयतिकदाचित् दृश्याय एतत् उत्तमं भवेत्⁠—नित्यदृश्याय तु निकृष्टतमम्नित्यदृश्ये, महिमायाः सर्वाधिक आक्षेपार्हः पक्षः विस्तारः अस्ति; विस्तारस्य सर्वाधिक निकृष्टः पक्षः दूरत्वम् अस्तिएतत् भावनायाः चेतनायाः विरुद्धम् अस्ति⁠—भावना चेतना येग्रामं प्रति गच्छन्तःआनन्दयितुं प्रयतामहेपर्वतशिखरात् दृष्ट्वा वयं जगति बहिः इति अनुभवं विना शक्नुमःहृदयपीडिताः दूरदृश्यान् महामारीव वर्जयन्ति।”

चतुर्थवर्षस्य अन्ते एव अस्माकं अन्वेषणे एलिसनः सन्तुष्टः इति प्रदेशः प्राप्तःनिश्चयेन कुत्र इति वक्तुं नावश्यकम्मम मित्रस्य मृत्युः तस्य प्रदेशं कस्यचित् वर्गस्य अतिथिभ्यः उद्घाटितवान्, येन आर्न्हेम प्रति एकप्रकारस्य गूढा नम्रा यदि गम्भीरा तर्हि प्रसिद्धिः प्राप्ता, या फोन्थिलस्य दीर्घकालीनं विशिष्टत्वं सदृशं, किन्तु अत्यधिकोत्कृष्टं, प्रदत्तवती

आर्न्हेम प्रति सामान्यः मार्गः नद्या आसीत्अतिथिः प्रातःकाले नगरात् निर्गच्छति स्मपूर्वाह्ने सः शान्तस्य गृह्यस्य सौन्दर्यस्य तीरयोः मध्ये गच्छति स्म, यत्र असंख्याः मेषाः चरन्ति स्म, तेषां श्वेताः रोमावलयः प्रचलन्तीनां क्षेत्राणां सजीवहरितवर्णं स्पष्टं कुर्वन्ति स्मक्रमेण कृषेः भावना केवलं पशुपालनस्य भावनायां परिणमति स्मएतत् क्रमेण एकान्तस्य भावनायां लीनं भवति स्म⁠—एतत् पुनः एकाकित्वस्य चेतनायांसायंकाले समीपे सति, जलमार्गः अधिकं संकीर्णः भवति स्म; तीराणि अधिकाधिकं प्रपातानि भवन्ति स्म; एते अधिकं समृद्धं, अधिकं विपुलं, अधिकं गम्भीरं पर्णसमूहेन आच्छादितानि भवन्ति स्मजलं पारदर्शितायां वर्धते स्मप्रवाहः सहस्रं वक्राणि करोति स्म, येन कदापि तस्य दीप्तिमान् पृष्ठभागः एकस्य फर्लङ्गस्य अधिकं दूरं दृष्टुं शक्यते स्मप्रतिक्षणं नौका एकस्य मन्त्रमयस्य वृत्तस्य मध्ये बद्धा इव प्रतीयते स्म, यस्य अतिक्रमणीयाः अभेद्याः पर्णसमूहस्य भित्तयः, अत्यन्तनीलस्य साटिनस्य छादनं, तलं ⁠—तलं स्वस्य अद्भुतं सूक्ष्मतया एकस्य प्रेतनौकायाः तले संतुलितं, या कस्यचित् दुर्घटनया उल्टा परिवर्तिता भूत्वा, स्थूलायाः नौकायाः सह निरन्तरं सहचर्या कुर्वती, तां धारयितुंजलमार्गः इदानीं गह्वरः अभवत्⁠—यद्यपि एतत् पदं किञ्चित् अनुपयुक्तम् अस्ति, तथापि अहं तत् प्रयुजे यतः भाषायां एतस्य दृश्यस्य सर्वाधिक आकर्षकं⁠— सर्वाधिक विशिष्टं⁠—लक्षणं प्रतिनिधाय पदं नास्तिगह्वरस्य स्वरूपं केवलं तीरयोः उच्चतायां समानान्तरतायां रक्षितं आसीत्; तेषां अन्येषु लक्षणेषु सर्वथा नष्टम् आसीत्गह्वरस्य भित्तयः (यत्र स्वच्छं जलं शान्तं प्रवहति स्म) शतं कदाचित् शतपञ्चाशत् पादानां उच्चतां प्राप्य, परस्परं अत्यधिकं झुकन्ति स्म, येन दिवसस्य प्रकाशः बहुधा निरुद्धः भवति स्म; यावत् दीर्घाः प्लुमसदृशाः शैवालाः ऊर्ध्वस्थितानां गुच्छानां मध्ये घनं लम्बमानाः, सम्पूर्णं गह्वरं श्मशानसदृशं गम्भीरं वातावरणं ददति स्मवक्राणि अधिकं सघनानि जटिलानि भवन्ति स्म, प्रायः स्वयं प्रति पुनः आगच्छन्ति इव प्रतीयन्ते स्म, येन यात्री दिशायाः सम्पूर्णं ज्ञानं दीर्घकालात् नष्टवान् आसीत्सः तु विचित्रस्य उत्कृष्टस्य भावनया आवृतः आसीत्प्रकृतेः चिन्तनं तावत् अवशिष्टम् आसीत्, किन्तु तस्याः स्वरूपः परिवर्तितः इव प्रतीयते स्म, तस्याः कार्येषु एका विचित्रा सममितिः, एका रोमाञ्चकारिणी एकरूपता, एका मायाविनी उचितता आसीत् मृतं शाखा⁠— शुष्कं पर्णं⁠— विच्छिन्नं कंकरं⁠— भूमेः कृष्णवर्णस्य पटलं कुत्रापि दृश्यते स्मस्फटिकसदृशं जलं स्वच्छं ग्रेनाइटं, अथवा निर्दोषं शैवालं, प्रति तीक्ष्णतया उद्भिद्यते स्म, यत् नेत्रं आनन्दयति स्म, तदा अपि भ्रमयति स्म

अस्य जलमार्गस्य भूलतायाः किञ्चित् घण्टाः अनुसृत्य, गम्भीरता प्रतिक्षणं वर्धमाना, नौकायाः एकं तीक्ष्णं अप्रत्याशितं वक्रं तां अकस्मात्, स्वर्गात् पतितां इव, गह्वरस्य विस्तारस्य तुलनायां अत्यधिकं विस्तृतं वृत्ताकारं पात्रं प्रति आनयति स्मतत् प्रायः द्विशतं यार्डानां व्यासं आसीत्, एकं बिन्दुं विना सर्वत्र⁠—यत् नौकायाः प्रवेशसमये तां प्रति अभिमुखं आसीत्⁠—गह्वरस्य भित्तिभिः समानोच्चतायुक्तैः पर्वतैः आवृत्तं, यद्यपि तेषां स्वरूपं सर्वथा भिन्नं आसीत्तेषां पार्श्वाः जलस्य किनारात् प्रायः पञ्चचत्वारिंशत् अंशस्य कोणेन झुकन्ति स्म, ते आधारात् शिखरपर्यन्तं⁠— किञ्चित् अपि दृश्यं बिन्दुं त्यक्त्वा⁠—सर्वाधिक दिव्यानां पुष्पाणां वस्त्रेण आच्छादिताः आसन्; सुगन्धितस्य चञ्चलस्य वर्णस्य समुद्रे मध्ये केवलं एकं हरितं पर्णं अपि दृश्यते स्मएतत् पात्रं अत्यधिकं गभीरं आसीत्, किन्तु जलं इतिं पारदर्शकं आसीत् यत् तलं, यत् स्थूलं लघुं गोलं अलाबास्टरकंकराणां समूहेन निर्मितं इव प्रतीयते स्म, स्पष्टं दृश्यते स्म⁠—अर्थात्, यदा नेत्रं स्वयं द्रष्टुं शक्नोति, तदा अधः उल्टे स्वर्गे, पर्वतानां द्विगुणितं पुष्पितं दृश्यते स्मएतेषु पर्वतेषु वृक्षाः, अपि कस्यापि आकारस्य गुल्माः आसन्द्रष्टुः मनसि सम्पन्नता, उष्णता, वर्णः, शान्तिः, एकरूपता, मृदुता, सुकुमारता, सुस्वादुता, कामुकता, चमत्कारिकं संस्कृतित्वं इति भावाः उत्पन्नाः आसन्, ये नूतनानां परीणां स्वप्नान् सूचयन्ति स्म, परिश्रमशीलाः, रुचियुक्ताः, भव्याः, विशिष्टाः ; किन्तु यदा नेत्रं सहस्रवर्णं ढलानं, जलस्य तीक्ष्णसंयोगात् अधःस्थितं मेघानां वलयेषु अस्पष्टं समाप्तिं प्रति अनुसरति स्म, तदा निश्चयेन एकस्य पैनोरामिकस्य माणिक्यानां, नीलमणीनां, उपलानां, सुवर्णोनिक्षेषां जलप्रपातस्य कल्पना कर्तुं कठिनं भवति स्म, यः मौनं स्वर्गात् प्रवहति स्म

अतिथिः, अकस्मात् एतस्मिन् खाडीं प्रति गह्वरस्य गम्भीरात् निर्गच्छन्, अस्तं गच्छतः सूर्यस्य पूर्णं मण्डलं दृष्ट्वा आनन्दितः भवति स्म, किन्तु आश्चर्यचकितः , यत् सः पूर्वं क्षितिजात् अधः इति मन्यते स्म, किन्तु इदानीं तं प्रति अभिमुखः भवति स्म, पर्वतानां अन्यस्य गह्वरसदृशस्य विदारणस्य माध्यमेन दृष्टस्य अन्यथा अमर्यादस्य दृश्यस्य एकमात्रं समापनं करोति स्म

किन्तु अत्र यात्री नौकां त्यजति, या तं इतावत् दूरं नीतवती, एकस्य हस्तिदन्तनिर्मितस्य लघुनौकायां अवरोहति, या सजीवरक्तवर्णस्य अरबेस्कचित्रैः अन्तः बहिः रञ्जिता आसीत्एतस्याः नौकायाः पिछाडी अग्रं जलात् उच्चं उत्थितं आसीत्, तीक्ष्णाग्रैः, येन सामान्यः आकारः अनियमितस्य अर्धचन्द्रस्य आसीत्सा खाड्याः पृष्ठे हंसस्य गर्वितं सौन्दर्यं धारयति स्मतस्याः एर्मिनेन आच्छादिते तले एकं पक्षसदृशं साटिनवुडनिर्मितं पतवं विश्रामति स्म; किन्तु कोऽपि नाविकः सेवकः वा दृश्यते स्मअतिथिः प्रसन्नः भवितुं आदिष्टः⁠—यत् भाग्यानि तस्य रक्षां करिष्यन्तिबृहत्तरा नौका अदृश्यं भवति, सः नौकायां एकाकी एव शेष्यते, या सरोवरस्य मध्ये स्थिरा इव प्रतीयते स्मयदा सः किं कर्तव्यं इति चिन्तयति, तदा सः परीणां नौकायां मन्दं चलनं अनुभवतिसा मन्दं मन्दं स्वयं परिवर्तते यावत् तस्याः अग्रं सूर्यं प्रति निर्देशितं भवतिसा मन्दं किन्तु क्रमेण वेगवती गत्या अग्रे गच्छति, यावत् तया उत्पन्नाः मन्दाः तरङ्गाः हस्तिदन्तस्य पार्श्वे दिव्यतमं सङ्गीतं इव भञ्जन्ते स्म⁠—एतत् एव शान्तं किन्तु करुणं सङ्गीतं इति प्रतीयते स्म, यस्य अदृश्यं उत्पत्तिस्थानं विमूढः यात्री व्यर्थं स्वस्य चतुर्दिक् अन्विषति स्म

नौका स्थिरतया प्रवहति, दृश्यस्य शिलामयद्वारं समीपं गच्छति, येन तस्य गभीरताः स्पष्टतया दृश्यन्तेदक्षिणतः उच्चपर्वतश्रेणी उद्भवति, या कर्कशतया सहिता सघनवनैः आच्छादिता अस्तितथापि, यत्र तीरं जले निमज्जति, तत्र शुद्धतायाः लक्षणं स्पष्टं दृश्यतेनदीजलस्य सामान्यमलिनतायाः एकमपि चिह्नं दृश्यतेवामतः दृश्यस्य स्वरूपं कोमलं कृत्रिमं अस्तिअत्र तीरं प्रवाहात् मन्दं मन्दं उन्नतं भवति, येन विस्तृतं तृणक्षेत्रं निर्मितं भवति, यत् मखमलस्येव सूक्ष्मं शुद्धहरितवर्णं अस्तिएतत् पठारं नदीतीरात् पञ्चाशत्पादोन्नतं भित्तिं यावत् दशयार्दात् त्रिशतयार्दपर्यन्तं विस्तृतं भवति, या भित्तिः अनन्तवक्रैः सहिता नद्याः सामान्यदिशां अनुसृत्य पश्चिमदिशि दूरे लीना भवतिएषा भित्तिः एकस्मिन् शिलाखण्डे निर्मिता अस्ति, यत् नद्याः दक्षिणतीरस्य पूर्वं कर्कशं शैलं कृत्वा निर्मितं, किन्तु तस्य श्रमस्य कोऽपि चिह्नं शिष्यतेतक्षितशिला युगानां वर्णं धारयति, तथा गुल्मलतया, मधुमाधवीलतया, एग्लान्टिनया, क्लेमाटिसया आच्छादिता अस्तिभित्तेः शीर्षरेखा अधोरेखा वृक्षैः पूर्णतया विरलिता भवति, ये वृक्षाः एकैकशः अथवा लघुसमूहैः पठारे भित्तेः पृष्ठभागे उत्पन्नाः, किन्तु तस्याः समीपे एव स्थिताः; येन बहवः शाखाः (विशेषतः कृष्णाक्षोटस्य) अधः प्रसार्य जले निमज्जन्तिभित्तेः पृष्ठभागे दृष्टिः सघनपर्णावरणेन अवरुद्धा भवति

एतानि सर्वाणि नौकायाः दृश्यद्वारं प्रति मन्दं मन्दं गच्छन्त्याः समये दृश्यन्तेतस्याः समीपं गच्छन्तु एतस्याः दरारसदृशं स्वरूपं नश्यति; नवः मुखः खाडीतः वामतः दृश्यते⁠—यस्यां दिशि भित्तिः अपि प्रवाहस्य सामान्यदिशां अनुसृत्य वक्रीभवतिएतस्मिन् नवे मुखे दृष्टिः बहु दूरं प्रविशति; यतः प्रवाहः भित्त्या सह वामतः वक्रीभवति, यावत् उभयम् अपि पर्णैः गिलितं भवति

नौका तथापि मायावीरूपेण वक्रप्रवाहे प्रविशति; अत्र भित्तेः विपरीतं तीरं सरदृश्ये भित्तेः विपरीतं तीरं सदृशं भवतिउच्चपर्वताः, ये कदाचित् पर्वतरूपेण उन्नताः भवन्ति, तथा वनस्पतिभिः सघनतया आच्छादिताः, दृश्यं अद्यापि आवृण्वन्ति

मन्दं मन्दं प्रवहन्ती, किन्तु किञ्चित् वेगेन गच्छन्ती नौका, अनेकान् लघुवक्रान् अनुसृत्य, तस्याः गतिः सुवर्णस्य विशालद्वारेण अवरुद्धा इव प्रतीयते, यत् सूक्ष्मतया तक्षितं विचित्रं अस्ति, तथा अधुना शीघ्रं अस्तं गच्छतः सूर्यस्य प्रत्यक्षकिरणान् प्रतिफलयति, येन सम्पूर्णं वनं ज्वालाभिः आवृतं इव प्रतीयतेएतत् द्वारं उच्चभित्तौ स्थापितं अस्ति; या भित्तिः अत्र नदीं समकोणेन छिन्दति इव प्रतीयतेकिञ्चित्कालानन्तरं, जलस्य मुख्यप्रवाहः वामतः मन्दं विस्तृतं वक्रं अनुसृत्य प्रवहति, भित्तिः तं अनुसृत्य प्रवहति, यावत् प्रमुखप्रवाहात् विच्छिन्नः किञ्चित् प्रवाहः द्वारस्य अधः स्थूलतया प्रवहति, तथा दृष्टेः अगोचरः भवतिनौका लघुप्रवाहे प्रविशति द्वारं समीपं गच्छतितस्य भारीपक्षाः मन्दं मधुरं विस्तृताः भवन्तिनौका तयोः मध्ये प्रविशति, तथा विशालं अम्फिथिएट्रं प्रति तीव्रं अवरोहं आरभते, यत् पूर्णतया पार्वतीयपर्वतैः आवृतं अस्ति, येषां आधाराः दीप्तिमतीं नदीं परितः प्रवहन्तिएतस्मिन् समये अर्न्हेमस्य स्वर्गः दृष्टेः पुरतः प्रकटः भवतिमोहकसङ्गीतस्य प्रवाहः भवति; विचित्रसुगन्धस्य दबावः अनुभूयते;⁠—दृष्टेः पूर्वस्य उच्चसूक्ष्मवृक्षानां⁠—घनगुल्मानां⁠—सुवर्णरक्तपक्षिसमूहानां⁠—कुमुदपुष्पैः आच्छादितसरोवराणां⁠—वायोलेट्, ट्यूलिप्, पोप्पी, हायसिन्थ्, ट्यूबरोज् इत्यादीनां पुष्पाणां क्षेत्राणां⁠—दीर्घाः परस्परगुण्ठिताः रजतप्रवाहाणां⁠—तथा सर्वेषां मध्यात् उत्थितं अर्धगोथिकं अर्धसारासेनिकं स्थापत्यं दृश्यते, यत् आकाशे चमत्कारेण स्थितं अस्ति, रक्तसूर्यकिरणेषु शताधिकैः ओरिएल्, मीनार्, शिखरैः दीप्यमानं अस्ति, तथा सिल्फ्, फेयरी, जिन्न्, नोम् इत्येतेषां संयुक्तं मायावीकर्म इव प्रतीयते


Standard EbooksCC0/PD. No rights reserved