॥ ॐ श्री गणपतये नमः ॥

आयताकारः पेटिकाकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

कतिपयवर्षेभ्यः पूर्वं अहं चार्ल्स्टन्-नगरात् न्यूयर्क्-नगरं प्रति उत्तमे पाकेट्-जहाजे इण्डिपेण्डेन्स् इति नाम्नि, कप्तान् हार्डी इति, यात्रां कृतवान्अस्माकं यात्रा मासस्य पञ्चदशे दिनाङ्के (जून्-मासे), वातावरणानुकूलं चेत्, आरब्धव्या आसीत्; चतुर्दशे दिनाङ्के अहं स्वस्य स्थानकक्षे कतिपयविषयान् व्यवस्थापयितुं जहाजे आरूढवान्

अहं ज्ञातवान् यत् अस्माकं बहवः यात्रिणः भविष्यन्ति, तेषु अधिकाः महिलाः अपियात्रिणां सूच्यां मम बहवः परिचिताः आसन्, तेषु अन्येषां नाम्नां मध्ये अहं श्रीमतः र्नेलियस् वायट् इति नाम दृष्ट्वा प्रसन्नः अभवम्, यः एकः युवा कलाकारः आसीत्, यं प्रति अहं स्नेहपूर्णभावान् धारयामि स्मसः मया सह सीविश्वविद्यालये सहाध्यायी आसीत्, यत्र वयं अत्यधिकं सह आस्मसः प्रतिभायाः सामान्यं स्वभावं धारयति स्म, तथा मानवद्वेषः, संवेदनशीलता, उत्साहः इति गुणैः युक्तः आसीत्एतेषु गुणेषु सः उष्णतमं सत्यं हृदयं योजयति स्म, यत् कदापि मानवहृदये स्पन्दते

अहं अवलोकितवान् यत् तस्य नाम त्रिषु स्थानकक्षेषु अङ्कितम् आसीत्; तथा यात्रिणां सूचीं पुनः अवलोक्य अहं ज्ञातवान् यत् सः स्वस्य, पत्न्याः, द्वयोः भगिन्योः यात्रां कृतवान् आसीत्स्थानकक्षाः पर्याप्तं विशालाः आसन्, प्रत्येकं द्वे शयने आस्ताम्, एकं अन्यस्य उपरिएतानि शयनानि निश्चयेन अत्यन्तं संकीर्णानि आसन्, यत् एकस्य व्यक्तेः अतिरिक्तं कस्यापि अर्थं आसीत्; तथापि, अहं अवगच्छम् यत् किमर्थं एतेषां चतुर्णां व्यक्तीनां कृते त्रयः स्थानकक्षाः आसन्अहं तस्मिन् काले एव एकस्य मनोदशायां आसम्, या मनुष्यं तुच्छविषयेषु अत्यधिकं जिज्ञासुं करोति: तथा अहं लज्जया सह स्वीकरोमि यत् अहं एतस्य अतिरिक्तस्थानकक्षाविषयकं बहून् अशिष्टान् विचित्रान् अनुमानान् कृतवान्निश्चयेन एतत् मम विषयः आसीत्, तथापि अहं एतस्य गूढस्य निराकरणाय प्रयत्नान् कृतवान्अन्ते अहं एकं निष्कर्षं प्राप्तवान्, यत् मम मनसि महान् आश्चर्यं जनितवान् यत् किमर्थं अहं पूर्वं एतत् प्राप्तवान्। “एतत् निश्चयेन एकः सेवकः अस्ति,” अहं अवदम्; “अहं कः मूर्खः, यत् एतादृशं स्पष्टं समाधानं पूर्वं चिन्तितवान्!” ततः अहं पुनः सूचीं प्रति गतवान्किन्तु अत्र अहं स्पष्टं अवलोकितवान् यत् कोऽपि सेवकः तेषां सह आगमिष्यति, यद्यपि वास्तविकतया प्रारम्भिकः विचारः आसीत् यत् एकः सेवकः आनेतव्यःयतःसेवकः इति शब्दाः प्रथमं लिखिताः, ततः अङ्किताः। “अहो, अतिरिक्तं सामानं निश्चयेन,” अहं स्वयं अवदम्—“किमपि यत् सः धारणागारे स्थापयितुम् इच्छतिकिमपि यत् स्वस्य दृष्टिपथे रक्षितव्यम्अहं जानामिएकं चित्रं वाएतत् एव सः निकोलिनो इति इतालियन्-यहूदिना सह मूल्यनिर्धारणं कृतवान्।” एषः विचारः मां सन्तुष्टं कृतवान्, तथा अहं स्वस्य जिज्ञासां तत्क्षणं त्यक्तवान्

वायट्-स्य द्वे भगिन्यौ अहं सुप्रथितौ आसम्, ते अत्यन्तं स्नेहशीलौ बुद्धिमत्यौ आस्ताम्तस्य पत्नीं सः नूतनं विवाहितवान् आसीत्, तां अहं कदापि दृष्टवान् आसम्सः मम समक्षं तस्याः विषये बहुधा उत्साहेन कथितवान् आसीत्सः तां अतुलनीयसौन्दर्ययुक्तां, प्रतिभाशालिनीं, कुशलां इति वर्णितवान् आसीत्अतः अहं तस्याः परिचयं कर्तुं अत्यन्तं उत्सुकः आसम्

यस्मिन् दिने अहं जहाजं दृष्टवान् (चतुर्दशे दिनाङ्के), वायट्-स्य समूहः अपि तं द्रष्टुं आगमिष्यति इति कप्तान् मां अवदत्तथा अहं जहाजे स्वस्य निर्धारितकालात् एकघण्टाधिकं प्रतीक्षां कृतवान्, यत् वधूः परिचिता भवेत्, किन्तु ततः एकः क्षमाप्रार्थनापत्रं आगतम्। “श्रीमती वायट् अल्पं अस्वस्था आसीत्, तथा सः श्वः यात्राकाले एव जहाजे आगमिष्यति।”

द्वितीये दिने आगते, अहं स्वस्य होटेलात् घाटं प्रति गच्छन् आसम्, यदा कप्तान् हार्डी मां मिलित्वा अवदत् यत्, “परिस्थितीनां कारणात्” (एकः मूर्खः किन्तु सुविधाजनकः वाक्यांशः), “सः चिन्तयति यत् इण्डिपेण्डेन्स् एकद्विदिनानि यावत् प्रस्थास्यति, तथा सर्वं सज्जं भवति चेत् सः मां सूचयिष्यति।” एतत् अहं विचित्रं मन्ये स्म, यतः दक्षिणस्य प्रबलः वायुः आसीत्; किन्तुपरिस्थितयः आगताः, यद्यपि अहं ताः ज्ञातुं बहुधा प्रयत्नं कृतवान्, अतः अहं गृहं प्रत्यागत्य स्वस्य अधीरतां विश्रान्तौ पचितुं न्यवेदयम्

अहं कप्तान्-तः अपेक्षितं सन्देशं सप्ताहस्य अन्ते प्राप्तवान्सः अन्ते आगतवान्, तथा अहं तत्क्षणं जहाजे आरूढवान्जहाजं यात्रिभिः परिपूर्णम् आसीत्, तथा सर्वत्र यात्रायाः आरम्भस्य कोलाहलः आसीत्वायट्-स्य समूहः मम अनन्तरं दशमिनटेषु आगतवान्तत्र द्वे भगिन्यौ, वधूः, कलाकारः आस्ताम्उत्तरः स्वस्य सामान्येषु मनोदशासु आसीत्अहं एतेषु अत्यधिकं अभ्यस्तः आसम्, अतः तेषां प्रति विशेषं ध्यानं दत्तवान्सः मां स्वस्य पत्न्याः परिचयं कृतवान्एतत् सौजन्यं स्वस्य भगिन्या मेरियन्-कृते आसीत्एका अत्यन्तं मधुरा बुद्धिमती युवती, या कतिपयैः शीघ्रैः शब्दैः अस्मान् परिचितान् कृतवती

श्रीमती वायट् घनं आवृतवती आसीत्; तथा सा स्वस्य आवरणं उन्नत्य मम नमस्कारं स्वीकुर्वती, अहं स्वीकरोमि यत् अहं अत्यन्तं आश्चर्यचकितः अभवम्अहं अधिकं आश्चर्यचकितः भवेयं, यदि दीर्घानुभवः मां उपदिष्टवान् आसीत् यत् मम मित्रस्य, कलाकारस्य, उत्साहपूर्णवर्णनानां प्रति अत्यधिकं विश्वासं कर्तव्यम्, यदा सः स्त्रीसौन्दर्यस्य विषये टिप्पणीः करोतिसौन्दर्यस्य विषये अहं सुप्रथितः आसम् यत् कथं सः शुद्धस्य आदर्शस्य क्षेत्रं प्रति सहजतया उड्डयते

सत्यं तु, अहं श्रीमतीं वायट् निश्चयेन सामान्यरूपयुक्तां स्त्रीं इति मन्ये स्मयदि निश्चयेन कुरूपा आसीत्, तथापि अहं मन्ये यत् सा तस्मात् अत्यन्तं दूरं आसीत्सा तु उत्तमरुच्या वस्त्रधारिणी आसीत्तथा अहं निश्चितवान् यत् सा मम मित्रस्य हृदयं बुद्धेः आत्मनः अधिकस्थायिगुणैः आकृष्टवतीसा अत्यल्पान् शब्दान् उक्तवती, तथा श्रीमता वायट्-सह स्वस्य स्थानकक्षं प्रति गतवती

मम पुरातनी जिज्ञासा पुनः आगतवती कोऽपि सेवकः आसीत्एतत् निश्चितः विषयः आसीत्अतः अहं अतिरिक्तसामानं अन्विष्टवान्कतिपयविलम्बेन एकः गाडी घाटं प्रति आगतवती, यस्यां एका आयताकारा चीडपेटिका आसीत्, यत् सर्वं अपेक्षितं प्रतीयते स्मतस्याः आगमनस्य तत्क्षणं एव अस्माभिः यात्रा आरब्धा, तथा अल्पकाले एव अस्माभिः सुरक्षितं बारं प्राप्य समुद्रे प्रस्थितवन्तः

प्रश्नगता पेटिका, यथा अहं अवदम्, आयताकारा आसीत्सा प्रायः षट् पादं दीर्घा, द्विपादार्धं विस्तृता आसीत्; अहं तां सावधानतया अवलोकितवान्, तथा सूक्ष्मं भवितुम् इच्छामिएतत् आकारः विशिष्टः आसीत्; तथा अहं तां दृष्ट्वा एव स्वस्य अनुमानस्य शुद्धतायाः प्रशंसां कृतवान्अहं निष्कर्षं प्राप्तवान्, यत् मम मित्रस्य, कलाकारस्य, अतिरिक्तसामानं चित्राणि, अथवा न्यूनातिन्यूनं एकं चित्रं, भविष्यति इति; यतः अहं ज्ञातवान् आसम् यत् सः निकोलिनो-सह कतिपयसप्ताहान् यावत् विचारविमर्शं कृतवान् आसीत्:—तथा इदानीं एका पेटिका आसीत्, यस्याः आकारात् सम्भवतः लियोनार्डो-स्य अन्तिमभोजनम् इति चित्रस्य प्रतिकृतिं विना अन्यत् किमपि आसीत्; तथा एतस्यैव अन्तिमभोजनस्य प्रतिकृतिः, या रुबिनी-कनिष्ठेन फ्लोरेन्स्-नगरे निर्मिता आसीत्, निकोलिनो-स्य स्वामित्वे आसीत् इति अहं कतिपयकालात् ज्ञातवान् आसम्अतः एतत् विषयं अहं पर्याप्तं निश्चितं मन्ये स्मअहं स्वस्य तीक्ष्णबुद्धेः विषये चिन्तयन् अत्यधिकं हसितवान्एतत् प्रथमं अवसरः आसीत् यदा अहं ज्ञातवान् यत् वायट् मत् कस्यापि कलात्मकस्य गूढस्य विषये गोपितवान् आसीत्; किन्तु अत्र सः स्पष्टतया मम उपरि एकं चालं चालयितुम् इच्छति स्म, तथा मम नासिकाग्रे एव एकं सुन्दरं चित्रं न्यूयर्क्-नगरं प्रति चोरयितुम् इच्छति स्म; मां तस्य विषये किमपि ज्ञातुम् अपेक्षमाणःअहं निश्चितवान् यत् अधुना तथा अनन्तरं सः प्रति उपहासं करिष्यामि

एकं तु विषयं अहं अत्यल्पं खेदितवान्पेटिका अतिरिक्तस्थानकक्षं प्रति गतवतीसा वायट्-स्य स्वस्य स्थानकक्षे स्थापिता आसीत्; तत्र सा स्थितवती, भूमेः अधिकांशं व्याप्यनिश्चयेन कलाकारस्य तस्य पत्न्याः अत्यधिकं असुखं जनयन्ती;—एतत् विशेषतया यतः तस्याः उपरि लिखिताः विस्तृताः अक्षराः तार् वा रङ्गः एकं प्रबलं, अप्रियं, तथा मम रुच्यां विशेषतः घृणास्पदं गन्धं उत्सृजति स्मतस्याः ढक्कनस्य उपरि लिखिताः आसन्—“श्रीमती एडिलेड् कर्टिस्, अल्बानी, न्यूयर्क्श्रीमतः र्नेलियस् वायट्, एस्क्वायर्-स्य जिम्मायाम्एतत् पार्श्वं उर्ध्वंसावधानतया संचालयितव्यम्।”

अधुना, अहं जानामि स्म यत् श्रीमती एडिलेड कर्टिस, अल्बानी-नगरस्य, कलाकारस्य पत्न्याः माता आसीत्⁠—तथापि अहं समग्रं पत्रं स्वस्य विशेषतः मम कृते मायावीकरणं इति मन्ये स्मअहं निश्चितवान् यत् सन्दूकः तस्य अन्तर्वस्तूनि उत्तरदिशि मम मित्रस्य न्यूयर्क-नगरे चेम्बर्स-वीथ्यां स्थितस्य मानवद्वेषिणः स्टुडियोतः अधिकं गमिष्यन्ति

प्रथमानि त्रीणि चतुरः वा दिनानि अस्माकं प्रवासः सुखकरः आसीत्, यद्यपि वायुः प्रतिकूलः आसीत्; तटस्य दृष्टिः हरित्वा तत्क्षणात् उत्तरदिशि परिवर्तितःअतः यात्रिणः उत्साहिताः आसन्, सामाजिकाः भवितुम् इच्छन्ति स्मअहं अपवादं करोमि, यत् वायट् तस्य भगिन्यौ, यौ कठोरतया व्यवहरतः स्म, अहं अन्येषां प्रति असभ्यतया इति चिन्तयितुं शक्तवान्वायटस्य व्यवहारं अहं तावत् आद्रियेसः निराशः आसीत्, स्वस्य सामान्यात् व्यवहारात् अपि अधिकम्⁠—वस्तुतः सः क्रोधितः आसीत्⁠—किन्तु तस्मिन् अहं विचित्रतायाः अपेक्षां कृतवान्भगिन्योः कृते तु अहं किमपि कारणं प्राप्नोमिते स्वस्य कक्षेषु अधिकांशं समयं निवसन्ति स्म, अहं बहुवारं प्रार्थयन् अपि, नाविकानां कस्यापि सह संवादं कर्तुं निराकृतवन्तौ

श्रीमती वायट् स्वयम् अतीव सुखदा आसीत्अर्थात्, सा वाचाला आसीत्; समुद्रे वाचालता अल्पं गुणं भवतिसा अधिकांशं महिलाभिः सह अतीव स्निग्धा अभवत्; , मम आश्चर्याय, पुरुषैः सह प्रेमालापं कर्तुं निश्चितं इच्छां प्रकटितवतीसा अस्मान् सर्वान् अतीव मनोरञ्जितवतीअहंमनोरञ्जितवतीइति वदामि⁠—कथं स्वयं व्याख्यातुं जानामिसत्यं तु, अहं शीघ्रम् एव अज्ञासं यत् श्रीमती वायट् अधिकतरं उपहास्या आसीत्, तु सह हस्यापुरुषाः तस्याः विषये अल्पं वदन्ति स्म; किन्तु महिलाः, अल्पेन समयेन, तांसदहृदयां, किञ्चित् असुन्दरां, अशिक्षितां, निश्चितं अशिष्टांइति उक्तवत्यःमहत् आश्चर्यं आसीत् यत् वायटः कथं एतादृशे विवाहे बद्धःधनम् एव सामान्यं समाधानम् आसीत्⁠—किन्तु अहं जानामि स्म यत् एतत् समाधानं नास्ति; यतः वायटः मम कथितवान् यत् सा तस्मै एकं लरम् अपि आनीतवती, कस्मात् अपि स्रोतात् किमपि अपेक्षा आसीत्। “सः प्रेमार्थम् एव विवाहितवान्,” इति सः अवदत्, “तस्य वधूः तस्य प्रेमस्य अधिकं योग्या आसीत्।” अहं मम मित्रस्य एतानि वचनानि चिन्तयन्, अवर्णनीयरूपेण विस्मितः अभवम्किम् एतत् सम्भवम् आसीत् यत् सः स्वस्य बुद्धिं हरितवान्? किम् अन्यत् अहं चिन्तयितुं शक्नोमि? सः, एतावत् सुसंस्कृतः, बुद्धिमान्, निर्णयशीलः, दोषाणां सूक्ष्मं बोधं युक्तः, सुन्दरस्य तीव्रं प्रशंसकः! निश्चितं, सा विशेषतः तस्य प्रेम्णा आसीत्⁠—विशेषतः तस्य अनुपस्थितौ⁠—यदा सा स्वस्यप्रियपतिः, श्रीमान् वायट्इति उक्तानि वचनानि बहुवारं उद्धृत्य स्वयं हास्यास्पदा अभवत्। “पतिःइति शब्दः सदैव⁠—स्वस्य एकस्य सूक्ष्मवचनस्य उपयोगं कुर्वन्⁠—सदैवतस्याः जिह्वाग्रेआसीत्एतस्मिन् अन्तरे, सर्वे नाविकाः अवलोकितवन्तः यत् सः तां स्पष्टतया परिहरति स्म, अधिकांशं समयं स्वस्य कक्षे एकाकी निवसति स्म, यत्र वस्तुतः सः समग्रं जीवनं यापयति स्म, स्वस्य पत्नीं मुख्यकक्षस्य सार्वजनिकसमाजे स्वेच्छया मनोरञ्जनं कर्तुं पूर्णस्वातन्त्र्यं दत्त्वा

मम निष्कर्षः, यत् अहं यत् दृष्टवान् श्रुतवान् , तत् आसीत् यत्, कलाकारः, कस्यापि अकथनीयस्य भाग्यस्य विकृत्या, अथवा कस्यापि उत्साहपूर्णस्य काल्पनिकस्य प्रेमस्य आवेगेन, स्वयं तस्याः सह संयोजितवान् या तस्मात् अधः आसीत्, तस्य स्वाभाविकः परिणामः, सम्पूर्णः शीघ्रः घृणा, उत्पन्नः आसीत्अहं तस्य हृदयस्य अधः तु तस्य दयां कृतवान्⁠—किन्तु तत्कारणेन, अन्तिमभोजनस्य विषये तस्य असंवादशीलतां क्षमितुं शक्तवान्एतत् कारणं अहं प्रतिशोधं कर्तुं निश्चितवान्

एकदा सः डेक्-उपरि आगच्छत्, तस्य बाहुं गृहीत्वा यथा मम अभ्यासः आसीत्, अहं तेन सह पृष्ठतः अग्रतः विचरितवान्तस्य निराशा तु (यत् अहं परिस्थितीनां अधः अतीव स्वाभाविकं मन्ये स्म), सम्पूर्णतया अपरिवर्तिता आसीत्सः अल्पं वदति स्म, तत् मनोदुःखेन, स्पष्टं प्रयासेनअहं एकद्वयं विनोदं कृतवान्, सः हास्यस्य प्रयासं कृतवान्दीनः मित्रः!⁠—अहं तस्य पत्न्याः चिन्तयन्, आश्चर्यं अनुभवं यत् सः हास्यस्य आभासं अपि कर्तुं हृदयं प्राप्नोत्अहं दीर्घाकारस्य सन्दूकस्य विषये गूढाः संकेताः आरभितुं निश्चितवान्⁠—येन सः क्रमशः जानीयात् यत् अहं तस्य लघुप्रियस्य मायावीकरणस्य लक्ष्यं नास्मिमम प्रथमं निरीक्षणं आवरणबन्दुकस्य उद्घाटनस्य रूपेण आसीत्अहंतस्य सन्दूकस्य विशिष्टं आकारंइति किमपि अवदम्; , अहं यदा एतानि वचनानि अवदम्, तदा अहं ज्ञानपूर्वकं हसितवान्, नेत्रं मारितवान्, तस्य पार्श्वेषु स्वस्य तर्जनीं स्पृष्टवान्

वायटः येन प्रकारेण एतत् निर्दोषं विनोदं प्राप्तवान्, तत् मां तत्क्षणात् विश्वासं कारितवान् यत् सः उन्मत्तः आसीत्प्रथमं सः मां तिरस्कृतवान् यथा सः मम वचनस्य विनोदं बोधितुं असमर्थः आसीत्; किन्तु यथा तस्य बुद्धौ तस्य तीक्ष्णता क्रमशः प्रविष्टवती, तथा तस्य नेत्रे अपि तस्य गर्तेभ्यः निर्गच्छन्ति स्मततः सः अतीव रक्तवर्णः अभवत्⁠—ततः भीषणः पाण्डुरः अभवत्⁠—ततः, यथा अहं यत् संकेतितवान् तेन अतीव मनोरञ्जितः, सः उच्चं प्रचण्डं हास्यं आरभत, यत् मम आश्चर्याय, सः दशमिनटानि अधिकं वा क्रमशः वर्धमानेन बलेन अनुवर्तितवान्अन्ते, सः डेक्-उपरि समतलं भारेण पतितवान्यदा अहं तं उत्थापितुं धावितवान्, तदा सः मृतः इति प्रतीयते स्म

अहं सहायतां आह्वयितवान्, , बहु कष्टेन, वयं तं स्वस्थं कृतवन्तःसः चेतनां प्राप्य किञ्चित् समयं असंगतं वदति स्मअन्ते वयं तं रक्तं निष्कासितवन्तः शयनाय नीतवन्तःअग्रिमे प्रातःकाले सः शारीरिकस्वास्थ्यदृष्ट्या सम्यक् स्वस्थः अभवत्तस्य मनसः विषये अहं किमपि वदामि, निश्चितंअहं तस्य प्रवासस्य शेषं समयं परिहृतवान्, कप्तानस्य सल्लाहेन, यः मम मतानि तस्य उन्मादस्य विषये सम्पूर्णतया अनुमोदितवान्, किन्तु मां सावधानं कृतवान् यत् एतत् विषये नाविकानां कस्यापि सह किमपि वदामि

वायटस्य एतस्य आवेगस्य अनन्तरं अनेकाः परिस्थितयः घटिताः, याः मम पूर्वं विद्यमानं कौतूहलं वर्धयितुं योगदानं दत्तवत्यःअन्येषु विषयेषु, एतत् अपि आसीत्: अहं चिन्तितः आसम्⁠—अतीव बलवत् हरितचायं पीतवान्, रात्रौ निद्रां प्राप्तवान्⁠—वस्तुतः, द्वे रात्री अहं सम्यक् निद्रां कर्तुं शक्तवान्अधुना, मम कक्षः मुख्यकक्षे, अथवा भोजनकक्षे, उद्घाटितः आसीत्, यथा सर्वेषां एकाकिनां पुरुषाणां कक्षाः आसन्वायटस्य त्रयः कक्षाः पश्चात्कक्षे आसन्, यः मुख्यकक्षात् एकेन सूक्ष्मेन सर्पणद्वारेण विभक्तः आसीत्, यत् रात्रौ अपि बद्धम् आसीत्यतः वयं प्रायः वायुप्रवाहे आस्मः, वायुः अल्पः आसीत्, नौका अतीव लीवार्ड्-दिशि झुकिता आसीत्; यदा तस्याः स्टार्बोर्ड्-पार्श्वः लीवार्ड्-दिशि आसीत्, तदा कक्षयोः मध्ये स्थितं सर्पणद्वारं उद्घाटितं भवति स्म, तथा एव तिष्ठति स्म, कोऽपि उत्थाय तत् बन्दं कर्तुं प्रयासं करोति स्मकिन्तु मम शय्या एतादृशे स्थाने आसीत्, यदा मम स्वस्य कक्षस्य द्वारं उद्घाटितं भवति स्म, तथा सर्पणद्वारम् अपि ( मम स्वस्य द्वारं सदैव उद्घाटितं भवति स्म उष्णतायाः कारणात्), अहं पश्चात्कक्षं स्पष्टतया द्रष्टुं शक्तवान्, तस्य भागे अपि, यत्र श्रीमान् वायटस्य कक्षाः आसन्अतः, द्वे रात्री ( क्रमिके) यदा अहं जागरितः आसम्, अहं स्पष्टतया दृष्टवान् यत् श्रीमती वायट्, प्रत्येकं रात्रौ एकादशवादने, श्रीमान् वायटस्य कक्षात् सावधानतया निर्गच्छति स्म, अतिरिक्तकक्षं प्रविशति स्म, यत्र सा प्रभातपर्यन्तं तिष्ठति स्म, यदा सा तस्य पतिना आहूयते स्म पुनः गच्छति स्मयत् तौ वस्तुतः विभक्तौ आस्ताम् इति स्पष्टम् आसीत्तयोः पृथक् कक्षाः आसन्⁠—निश्चितं अधिकं स्थायिविच्छेदस्य चिन्तने; अत्र, अन्ते अहं यत् चिन्तितवान् तत् अतिरिक्तकक्षस्य रहस्यम् आसीत्

अन्यः अपि विषयः आसीत्, यः मां अतीव रोचितवान्प्रश्नगते द्वे जागरिते रात्री, श्रीमती वायटस्य अतिरिक्तकक्षे अदृश्यतायाः अनन्तरं, अहं तस्य पतिकक्षे कस्यचित् विचित्रस्य सावधानस्य मन्दस्य शब्दैः आकृष्टः अभवम्तेषां श्रवणं किञ्चित् समयं चिन्तापूर्वकं कृत्वा, अहं अन्ते तेषां अर्थं सम्यक् अनुवादितुं सफलः अभवम्ते शब्दाः आसन् ये कलाकारेण दीर्घाकारस्य सन्दूकस्य उद्घाटनेन उत्पन्नाः आसन्, छिन्नकेन मुग्दरं उपयुज्य⁠—मुग्दरस्य शिरः कस्यापि मृदुं ऊर्णायाः वा कार्पासस्य वा पदार्थेन आवृतं आसीत्

एवं प्रकारेण अहं मन्ये यत् सः सम्यक् ढक्कं विमुक्तवान् इति क्षणं निर्धारयितुं शक्नोमि स्मतथा , यदा सः तत् समग्रतया अपसारितवान्, यदा तत् स्वस्य कक्षायां निम्नशय्यायां स्थापितवान् इति अपि ज्ञातुं शक्नोमि स्मउत्तरं तु अहं जानामि स्म, यत् तत् ढक्कं शय्यायाः काष्ठमयेषु किनारेषु स्पर्शं कृत्वा मन्दं मन्दं टपटपायते स्म, यदा सः तत् अत्यन्तं मृदुतया न्यस्यितुं प्रयत्नं करोति स्मतत्र भूमौ तस्य स्थानं नासीत्ततः परं मृतवत् नीरवता आसीत्, अहं किमपि श्रुतवान्, यावत् प्रभातसमयः आगच्छत्; यदि नाम, अहं किञ्चित् मन्दं रुदनं वा गुञ्जनं वा शब्दं श्रुतवान्, यः अत्यन्तं निगृहीतः आसीत् येन सः प्रायः अश्राव्यः आसीत्यदि, निश्चयेन, एषः समग्रः शब्दः मम कल्पनायाः एव उत्पन्नः आसीत्अहं वदामि यत् सः रुदनं वा निःश्वासं वा सदृशः आसीत्परन्तु, निश्चयेन, सः तयोः कश्चन आसीत्अहं तु मन्ये यत् सः मम कर्णयोः घण्टानादः एव आसीत्श्रीमान् वायट्, निश्चयेन, स्वस्य अभ्यासानुसारं, स्वस्य कस्यचित् अभिरुचेः अनुसरणं कुर्वन् आसीत्कलात्मकस्य उत्साहस्य एकस्मिन् आवेगे निमग्नः आसीत्सः स्वस्य दीर्घचतुरस्रं पेटिकां उद्घाटितवान्, येन सः अन्तः स्थितं चित्रसम्बद्धं निधिं दृष्ट्वा तृप्तिं प्राप्नुयात्तत्र तु किमपि नासीत् यत् तं रोदनं कर्तुं प्रेरयेत्अतः अहं पुनः वदामि यत् एतत् मम कल्पनायाः एकः विचित्रः प्रभावः एव आसीत्, यः श्रेष्ठः कप्तान् हार्डी-स्य हरितचायाः कारणात् विकृतं रूपं प्राप्तवान् आसीत्प्रभातसमयात् पूर्वं, यस्य द्वयोः रात्रियोः विषये अहं वदामि, तयोः प्रत्येकस्यां रात्रौ अहं स्पष्टतया श्रुतवान् यत् श्रीमान् वायट् दीर्घचतुरस्रं पेटिकायाः ढक्कं पुनः स्थापितवान्, मृदुतया हननं कृत्वा तस्य कीलान् पूर्वस्थानेषु स्थापितवान्एतत् कृत्वा, सः स्वस्य कक्षातः निर्गतः, सम्यक् वस्त्रधारी, ततः श्रीमतीम् डब्ल्यू. स्वस्य कक्षातः आह्वयितुं प्रवृत्तः

सप्तदिनानि यावत् वयं समुद्रे आस्म, इदानीं केप् हट्टरस्-स्य समीपे आस्म, यदा दक्षिणपश्चिमदिशः अत्यन्तं प्रबलः आघातः आगतःवयं तु किञ्चित् प्रमाणेन तस्य प्रतीकाराय सज्जाः आस्म, यतः किञ्चित् कालं यावत् वातावरणं धमकीं ददाति स्मसर्वं सुरक्षितं कृतम्, अधः उपरि ; वायुः निरन्तरं प्रबलः भूत्वा, अन्ते वयं स्पङ्कर्-स्य द्विगुणितं पटं अग्रतोप्सेल्-स्य द्विगुणितं पटं धृत्वा स्थितवन्तः

एवं सज्जाः भूत्वा वयं अष्टचत्वारिंशत् घण्टाः यावत् सुरक्षिततया नौकायाम् आरूढवन्तःनौका स्वयम् अनेकेषु दृष्टिकोणेषु उत्तमा समुद्रीय-नौका इति सिद्धा भूत्वा, किमपि महत्त्वपूर्णं जलं गृहीतवतीअस्य कालस्य अन्ते तु, वात्यायाः प्रबलता चक्रवातस्य रूपं प्राप्तवती, अस्माकं पश्चात्-पटः चीर्णः भूत्वा पट्टिकाः इव अभवत्, येन वयं जलस्य गर्ते अत्यन्तं निमग्नाः भूत्वा, एकस्य अनन्तरं अन्यं, अनेकान् प्रचण्डान् समुद्रीय-तरङ्गान् गृहीतवन्तःएतस्मिन् दुर्घटने वयं त्रीन् जनान् कबूस्-सहितं समुद्रे हतवन्तः, लार्बोर्ड्-स्य प्रायः समग्राणि बल्वार्काणि अस्माभिः स्वस्य चेतनां प्राप्तुं प्रायः शक्यते स्म, यावत् अग्रतोप्सेल्-स्य पटः चीर्णः भूत्वा नष्टः, यदा वयं एकं वात्यास्तेल्-पटं उत्थापितवन्तः, एतेन किञ्चित् कालं यावत् सम्यक् प्रकारेण व्यवहृतवन्तः, नौका पूर्ववत् अधिकं स्थिरतया समुद्रीय-तरङ्गान् प्रतिगृह्णाति स्म

वात्या तु निरन्तरं प्रबला आसीत्, वयं तस्य शान्तेः किमपि चिह्नं अपश्यामरज्जुव्यवस्था असङ्गता आसीत्, अत्यन्तं तनिता; वात्यायाः तृतीये दिवसे, अपराह्ने पञ्चवादने, अस्माकं मिजन्मास्ट्, प्रबले वायुप्रवाहे, नौकायाः पार्श्वे पतितःएकघण्टां यावत् वयं तस्य निष्कासनं कर्तुं व्यर्थं प्रयत्नं कृतवन्तः, नौकायाः अत्यन्तं दोलनस्य कारणात्; अस्माभिः सफलतां प्राप्तुं पूर्वं , काष्ठकारः पश्चात् आगत्य घोषितवान् यत् गर्भगृहे चतुःपादं जलं वर्ततेअस्माकं दुर्दशायाः वृद्धिं कर्तुं, वयं ज्ञातवन्तः यत् पम्पाः अवरुद्धाः सन्ति, प्रायः निरुपयोगिनः सन्ति

सर्वं इदानीं अव्यवस्था निराशा आसीत्परन्तु नौकां लघुं कर्तुं प्रयत्नः कृतः, यावत् सम्भवं तावत् भारं समुद्रे क्षिप्त्वा, शेषौ द्वौ मस्तकौ छित्त्वाएतत् वयं अन्ते साधितवन्तःपरन्तु वयं पम्पेषु किमपि कर्तुं असमर्थाः आस्म; एतस्मिन् अन्तराले , जलस्य रन्ध्रं अस्मासु अत्यन्तं शीघ्रं वर्धते स्म

सूर्यास्तसमये, वात्यायाः प्रबलता स्पष्टतया ह्रासं प्राप्तवती, समुद्रशान्तिः तेन सह अभवत्, वयं स्वयं नौकाभिः रक्षितुं मन्दाः आशाः धृतवन्तःअष्टवादने, मेघाः वायुप्रवाहस्य दिशि विच्छिन्नाः भूत्वा, पूर्णचन्द्रस्य लाभः प्राप्तःएतत् सौभाग्यं अस्माकं निराशां प्रबोधयितुं अत्यन्तं साहाय्यं कृतवत्

अविश्वसनीयेन परिश्रमेण वयं अन्ते सफलतां प्राप्तवन्तः, यत् लम्बनौकां पार्श्वतः निर्विघ्नं समुद्रे स्थापितवन्तः, अस्मिन् समग्रं नाविकसमूहं बहून् यात्रिकांश्च स्थापितवन्तःएषः समूहः तत्कालं प्रस्थितः, बहुकष्टान् अनुभूय, अन्ते तृतीये दिवसे नौकाभङ्गस्य अनन्तरं ओक्राकोक् इन्लेट्-स्य समीपे सुरक्षिततया आगतः

चतुर्दश यात्रिकाः, कप्तान् , नौकायां शेषाः भूत्वा, स्वस्य भाग्यं स्टर्न्-नौकायां न्यस्यितुं निश्चितवन्तःवयं तां निर्विघ्नं अधः स्थापितवन्तः, यद्यपि एतत् एकस्य आश्चर्यस्य एव कारणात् सम्भवं जातं यत् तां जले स्पृष्ट्वा निमज्जितुं निवारितवन्तःतस्यां जले स्थितायां, कप्तान् तस्य पत्नी , श्रीमान् वायट् तस्य समूहः , एकः मेक्सिकन् अधिकारी, पत्नी, चत्वारः बालकाः, अहं , एकः नीग्रो सेवकः आसन्

अस्माकं तु कस्यचित् अत्यावश्यकस्य उपकरणस्य, किञ्चित् खाद्यस्य, अस्माकं वस्त्राणां विना कस्यचित् अन्यस्य वस्तुनः स्थानं नासीत्कश्चन अपि किमपि अधिकं रक्षितुं प्रयत्नं कर्तुं चिन्तितवान्तर्हि सर्वेषां किं आश्चर्यं अभवत्, यदा नौकायाः किञ्चित् दूरे गत्वा, श्रीमान् वायट् स्टर्न्-शीट्स्-उपरि उत्थाय, शान्ततया कप्तान् हार्डी-स्य समक्षं निवेदितवान् यत् नौका पुनः प्रत्यागच्छेत् येन स्वस्य दीर्घचतुरस्रं पेटिकां गृह्णीयात्!

उपविशतु, श्रीमन् वायट्,” कप्तान् किञ्चित् कठोरतया उक्तवान्, “यदि भवान् शान्ततया उपविशति तर्हि अस्मान् निमज्जयिष्यतिअस्माकं गन्वेल् इदानीं प्रायः जले वर्तते।”

पेटिका!” श्रीमान् वायट् उच्चैः उक्तवान्, तिष्ठन् एव—“पेटिका, अहं वदामि! कप्तान् हार्डी, भवान् शक्नोति, भवान् इच्छति माम् निवारयितुम्तस्य भारः अत्यल्पः भविष्यतिसः किमपि नास्तिनगण्यम् एवयया माता भवन्तं जनितवतीस्वर्गस्य प्रेम्णामोक्षस्य आशया, अहं भवन्तं प्रार्थयामि यत् पेटिकायै पुनः प्रत्यागच्छेतु!”

कप्तान्, क्षणं यावत्, कलाकारस्य प्रबलप्रार्थनया स्पृष्टः इव अभवत्, परन्तु सः स्वस्य कठोरं संयमं पुनः प्राप्तवान्, केवलं उक्तवान्:

श्रीमन् वायट्, भवान् उन्मत्तः अस्तिअहं भवतः वचनं श्रोतुं शक्नोमिउपविशतु, अहं वदामि, अन्यथा भवान् नौकां निमज्जयिष्यतितिष्ठतुतं धारयतुतं गृह्णातु!—सः समुद्रे कूर्दितुं इच्छति! अत्रअहं जानामि स्मसः समुद्रे अस्ति!”

कप्तान् एतत् वदन् एव, श्रीमान् वायट्, वस्तुतः, नौकातः कूर्दित्वा, अस्माभिः नौकाभङ्गस्य छायायां स्थितेषु सत्सु, अलौकिकपरिश्रमेण एकां रज्जुं गृहीतवान् या अग्रचेन्स्-तः लम्बमाना आसीत्अन्यस्मिन् क्षणे सः नौकायाम् आरूढः, उन्मत्तवत् कक्षायां प्रविष्टः

एतस्मिन् अन्तराले, वयं नौकायाः पश्चात् प्रवाहिताः भूत्वा, तस्याः छायातः बहिः स्थिताः भूत्वा, प्रचण्डस्य समुद्रीय-तरङ्गस्य वशे स्थिताः आस्मवयं पुनः प्रत्यागन्तुं दृढप्रयत्नं कृतवन्तः, परन्तु अस्माकं लघ्वी नौका वात्यायाः श्वासे एकं पत्रम् इव आसीत्वयं एकदृष्ट्या ज्ञातवन्तः यत् दुर्भाग्यशालिनः कलाकारस्य विनाशः निश्चितः अस्ति

यदा अस्माकं नौकाभङ्गात् दूरीं शीघ्रं वर्धमानां दृष्ट्वा, उन्मत्तः (यतोहि वयं तं केवलं तथैव मन्यामहे) सः कम्पेनियन्-मार्गात् निर्गतः, यं बलेन आकर्षित्वा, शारीरिकरूपेण, दीर्घचतुरस्रं पेटिकां आकृष्टवान्वयं अत्यन्तं आश्चर्ये स्थिताः सन्तः, सः शीघ्रं त्रयाङ्गुलमितायाः रज्जोः अनेकान् आवर्तान् कृतवान्, प्रथमं पेटिकायाः चतुर्दिक्षु, ततः स्वस्य शरीरे अन्यस्मिन् क्षणे शरीरं पेटिका समुद्रे पतितौएकदा सदैव अदृश्यौ भूत्वा

वयं किञ्चित् कालं यावत् दुःखेन अस्माकं नौकायां स्थित्वा, तस्य स्थानं निरीक्ष्य स्थितवन्तःअन्ते वयं नौकां चालितवन्तःएकघण्टां यावत् नीरवता निरन्तरं आसीत्अन्ते, अहं एकां टिप्पणीं कृतवान्

कप्तान्, भवान् अपश्यत् कथं तौ अचानकं निमग्नौ? किं एतत् अत्यन्तं विचित्रं नासीत्? अहं स्वीकरोमि यत् अहं तस्य अन्तिममोक्षस्य किञ्चित् दुर्बलां आशां धृतवान्, यदा अहं तं पेटिकायां बद्धं दृष्टवान्, समुद्रे स्वयं समर्पितवन्तं दृष्टवान्।”

तौ निश्चयेन निमग्नौ,” कप्तान् उक्तवान्, “एकस्य गोलकस्य इवपरन्तु तौ शीघ्रं पुनः उत्थास्यतःयावत् लवणं विलीयते।”

लवणम्!” अहं उच्चैः उक्तवान्

शान्तं भवतु!” कप्तान् उक्तवान्, मृतस्य पत्नीं भगिनीः सूचयन्। “अस्माभिः एतानि विषयान् कस्यचित् उचिततरस्य समयस्य विषये वक्तव्यानि सन्ति।”


वयं बहु कष्टं सहितवन्तः, अल्पेन प्राणेन मुक्ताः; किन्तु भाग्यं अस्मान् अनुगृहीतवत्, यथा अस्माकं सहयात्रिणः दीर्घनौकायाम्अन्ते, चतुर्षु दिवसेषु अत्यन्तक्लेशानन्तरं, रोअनोक् द्वीपस्य सम्मुखे तीरे मृतप्रायाः भूत्वा उततरामअस्माभिः अत्र सप्ताहं स्थितम्, नौकाभङ्गकारिभिः अस्माभिः सद्व्यवहारः कृतः, अन्ते न्यूयर्क् नगरं प्रति प्रयाणं प्राप्तम्

इण्डिपेण्डेन्स् इति नौकायाः नाशानन्तरं मासान्तरे, अहं ब्रड्वे मार्गे कप्तान् हार्डि प्राप्तवान्अस्माकं संवादः स्वाभाविकतया आपत्तिं प्रति प्रवृत्तः, विशेषतः दीनस्य वायट् इति व्यक्तेः दुर्भाग्यं प्रतिअहं ततः निम्नलिखितं विवरणं ज्ञातवान्

चित्रकारः स्वस्य, पत्न्याः, द्वयोः भगिन्योः, एकस्य सेवकस्य यात्रां नियोजितवान्तस्य पत्नी, यथा वर्णितं तथा, अत्यन्तं मनोहरा, अत्यन्तं कुशला आसीत्जूनमासस्य चतुर्दशे दिने (यस्मिन् दिने अहं नौकां प्रथमं दृष्टवान्), सा स्त्री अकस्मात् रुग्णा भूत्वा मृतातरुणः पतिः शोकेन उन्मत्तः आसीत्⁠—किन्तु परिस्थितयः तस्य न्यूयर्क् प्रति प्रयाणं विलम्बयितुं निषिद्धवत्यःतस्य प्रियपत्न्याः शवं तस्य मातुः समीपं नेतुं आवश्यकं आसीत्, अन्यतः सर्वेषां पूर्वग्रहः यः तं प्रकटं तथा कर्तुं निवारयेत् सः सुप्रसिद्धः आसीत्नवदशांशाः यात्रिणः नौकां त्यक्त्वा मृतशरीरेण सह यात्रां कर्तुं इच्छन्ति स्म

अस्यां कठिनपरिस्थितौ, कप्तान् हार्डि व्यवस्थां कृतवान् यत् शवः प्रथमं अंशतः संरक्षितः, लवणस्य प्रचुरेण सह युक्तः, उचितपरिमाणस्य पेटिकायां स्थापितः, वाणिज्यवस्तुत्वेन नौकायां नीतःस्त्रियाः मृत्युः किमपि उक्तः; यतः वायट् महोदयेन स्वपत्न्याः यात्रा नियोजिता इति सुप्रसिद्धं आसीत्, अतः यात्राकाले कश्चित् व्यक्तिः तां प्रतिनिधातुं आवश्यकः आसीत्मृतायाः स्त्रियाः सेविका एतत् कर्तुं सहजं प्रेरिताअतिरिक्तं स्थानं, यत् स्वामिन्याः जीवनकाले एतस्याः बालिकायाः निमित्तं नियोजितं आसीत्, तत् केवलं धारितम्अस्मिन् स्थाने छद्मपत्नी, निश्चितं प्रतिरात्रं निद्रां कृतवतीदिवसे सा स्वामिन्याः भूमिकां यथाशक्ति निर्वहति स्म⁠—यस्याः व्यक्तिः, सावधानतया निर्धारितं, नौकायाः कस्यापि यात्रिणः अज्ञाता आसीत्

मम स्वकीयः भ्रमः, स्वाभाविकतया, अत्यन्तं असावधानेन, अत्यन्तं जिज्ञासुणा, अत्यन्तं प्रवृत्तिशीलेन स्वभावेन उत्पन्नःकिन्तु अधुना, रात्रौ सुषुप्तिं कर्तुं दुर्लभं भवतिमुखं यत् मां पीडयति, यथा यथा अहं परिवर्तेउन्मत्तस्य हासः यः सर्वदा मम कर्णयोः निनादति


Standard EbooksCC0/PD. No rights reserved