॥ ॐ श्री गणपतये नमः ॥

बेरेनिसकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

Dicebant mihi sodales, si sepulchrum amicæ visitarem, curas meas aliquantulum fore levatas.

Ebn Zaiat

दुःखं बहुरूपम्पृथिव्याः दुःखं बहुविधम्इन्द्रधनुष इव विस्तृतं क्षितिजं व्याप्य, तस्य वर्णाः तस्य धनुषः वर्णैः इव विविधाः⁠—तथा स्पष्टाः, तथापि घनिष्ठतया मिश्रिताःइन्द्रधनुष इव विस्तृतं क्षितिजं व्याप्य! कथं सौन्दर्यात् अप्रियतायाः प्रकारं प्राप्तवान्?⁠—शान्तेः संविदात् दुःखस्य उपमाम्? किन्तु, नीतिशास्त्रे, पापं पुण्यस्य परिणामः, तथा, सत्यतः, आनन्दात् दुःखं जायतेया पूर्वसुखस्य स्मृतिः, सा अद्य दुःखम्, या वा वर्तमानाः पीडाः, ताः सम्भावितानां आनन्दानां उत्पत्तिः

मम जन्मनाम एगेयस्; कुलस्य नाम उच्यतेतथापि, मम शोकग्रस्ताः, धूसराः, पैतृकाः प्रासादाः भूमौ सर्वाधिक प्राचीनाःअस्माकं वंशः द्रष्टॄणां वंशः इति उच्यते; बहुषु विशिष्टेषु विषयेषु⁠—कुलप्रासादस्य स्वभावे⁠—मुख्यसभायाः भित्तिचित्रेषु⁠—शयनागारस्य पटेषु⁠—आयुधागारस्य किञ्चित् स्तम्भेषु⁠—किन्तु विशेषतः प्राचीनचित्राणां प्रदर्शन्याम्⁠—पुस्तकालयकक्षस्य शैल्याम्⁠—, अन्ततः, पुस्तकालयस्य विषयाणां अत्यन्त विशिष्टस्वभावे⁠—तत् विश्वासं समर्थयितुं पर्याप्तं प्रमाणम् अस्ति

मम प्रारम्भिकवर्षाणां स्मृतयः तस्य कक्षस्य, तस्य पुस्तकानां सह सम्बद्धाः⁠—येषां विषये अधिकं वक्ष्यामिअत्र मम माता निधनं प्राप्तवतीअत्राहं जातःकिन्तु, अहं पूर्वं जीवितवान् इति कथनं निरर्थकम्⁠—आत्मा पूर्वं अस्ति इतित्वं तत् निषेधसि?⁠—तर्कं करवामस्वयं विश्वस्तः, अहं अन्यान् विश्वासयितुं इच्छामितथापि, आकाशीयरूपाणां स्मृतिः⁠—आध्यात्मिकार्थपूर्णनेत्राणां⁠—स्वराणां, संगीतमयानां तथापि दुःखपूर्णानां⁠—स्मृतिः, या निष्कासिता भविष्यति; छायायाः इव स्मृतिः⁠—अस्पष्टा, परिवर्तनशीला, अनिश्चिता, अस्थिरा; छायायाः इव , मम तर्कस्य सूर्यप्रकाशे सति तां त्यक्तुं असमर्थता

तस्मिन् कक्षे अहं जातःएवं दीर्घरात्र्याः निद्रायाः प्रतिबोधः, या नास्तित्वं प्रतीयते स्म, किन्तु आसीत्, एकदा परीकथादेशेषु⁠—कल्पनायाः प्रासादे⁠—मठीयचिन्तनस्य विद्वत्तायाः अरण्यप्रदेशेषु⁠— आश्चर्यं यत् अहं भीतनयनैः उत्सुकनयनैः परितः अवलोकितवान्⁠—यत् अहं बाल्यं पुस्तकेषु व्यतीतवान्, यौवनं चिन्तनाय व्ययितवान्; किन्तु आश्चर्यं यत् वर्षेषु गच्छत्सु, मम पितृप्रासादे एव मध्याह्ने मम यौवनं प्राप्तम्⁠—आश्चर्यं यत् मम जीवनस्य स्रोताः कथं स्थगिताः अभवन्⁠—आश्चर्यं यत् मम सामान्यचिन्तनस्य स्वभावे कथं पूर्णं व्यत्ययः अभवत्जगतः वास्तविकताः मां दृष्टिवत् प्रभावितवत्यः, दृष्टिवत् एव, यावत् स्वप्नदेशस्य उन्मत्तविचाराः, मम दैनन्दिनजीवनस्य सामग्री अभवन्, किन्तु तत् जीवनं स्वयं पूर्णतया एकमात्रम् अभवत्


बेरेनिस् अहं सहोदरौ, पैतृकप्रासादे सह वर्धितौतथापि भिन्नतया वर्धितौ⁠—अहं, आरोग्येण दुर्बलः, शोके निमग्नः⁠—सा, चपला, सुन्दरा, ऊर्जायाः पूर्णा; तस्याः, पर्वतप्रान्ते विहारः⁠—मम, मठस्य अध्ययनम्; अहं, स्वहृदये निवसन्, शरीरेण आत्मना अत्यन्तं तीव्रं दुःखपूर्णं चिन्तनं कुर्वन्⁠—सा, जीवने निरुद्वेगं विचरन्ती, तस्याः मार्गस्य छायासु वा काकपक्षघटिकानां मौनगतिषु वा चिन्तयन्तीबेरेनिस्!⁠—अहं तस्याः नाम आह्वयामि⁠—बेरेनिस्!⁠— स्मृतेः धूसरभग्नावशेषेभ्यः सहस्रं कोलाहलपूर्णाः स्मृतयः शब्दात् चकिताः भवन्ति! आह, स्पष्टतया तस्याः प्रतिमा मम समक्षम् अस्ति, तस्याः प्रारम्भिकसुखस्य आनन्दस्य दिनेषु इव! हे, दिव्यं किन्तु विचित्रं सौन्दर्यम्! हे, अर्णहेमस्य झाडीषु अप्सराः! हे, तस्याः उद्गमेषु जलदेव्यः! ततः⁠—ततः सर्वं रहस्यं भयानकं , कथा या कथनीयारोगः⁠—घातकः रोगः, सीमून् इव तस्याः शरीरे पतितः; , अहं तां दृष्ट्वा एव, परिवर्तनस्य आत्मा तस्याः मनः, तस्याः आचाराणां, तस्याः स्वभावं व्याप्य, अत्यन्त सूक्ष्मं भयानकं प्रकारेण तस्याः व्यक्तित्वस्य अस्तित्वं अपि विचलितवान्! हा! विनाशकः आगतः गतः !⁠— पीडिता⁠—का अस्ति? अहं तां जानामि⁠—वा बेरेनिस् इति जानामि

तस्याः घातकस्य प्राथमिकस्य रोगस्य कारणात् उत्पन्नानां बहूनां रोगाणां श्रेण्याम्, अत्यन्तं दुःखदायकं दृढं स्वभावेन, एकः प्रकारः अपस्मारस्य उल्लेखनीयः, यः प्रायः समाधौ एव समाप्तः भवति⁠—समाधिः वास्तविकं विघटनं प्रतिबिम्बयति, तस्याः प्रतिसंधानस्य प्रकारः अधिकांशे उदाहरणेषु, अत्यन्तं आकस्मिकःएतावता मम स्वस्य रोगः⁠—यत् अहं अन्यनाम्ना आह्वयितव्यः इति उक्तम्⁠—मम स्वस्य रोगः, ततः, मयि शीघ्रं वर्धितः, अन्ततः नूतनस्य असाधारणस्य रूपस्य एकाग्रचित्ततायाः स्वभावं प्राप्तवान्⁠—प्रतिक्षणं प्रतिमुहूर्तं बलं प्राप्नुवन्⁠— अन्ते मयि अत्यन्तं अगम्यं प्रभुत्वं प्राप्तवान्एषा एकाग्रचित्तता, यदि अहं तां एवं वक्तव्यः, तर्हि मनसः तेषां गुणानां एकः रोगात्मकः चिडचिडापनः, ये तत्त्वज्ञाने ध्यानशीलाः इति उच्यन्तेअधिकं सम्भाव्यं यत् अहं समझितः अस्मि; किन्तु भयं यत् सामान्यपाठकस्य मनसि तस्य तीव्रतायाः समुचितं भावं प्रेषयितुं शक्यते, यत् मम उदाहरणे, चिन्तनस्य शक्तयः (तांकनिकरूपेण वक्तव्यम्) व्यस्ताः निमग्नाः अभवन्, विश्वस्य अत्यन्त सामान्यवस्तूनां चिन्तने अपि

दीर्घान् अक्लान्तान् घण्टान् चिन्तयितुम्, मम ध्यानं पुस्तकस्य पार्श्वे वा मुद्रणे वा किञ्चित् तुच्छविधौ निबद्धम्; ग्रीष्मस्य दिवसस्य अधिकांशं, पटे वा भूमौ वा पतितायाः विचित्रायाः छायायां निमग्नं भवितुम्; सम्पूर्णं रात्रिं, दीपस्य स्थिरं ज्वालां वा अग्नेः अङ्गारान् वा दृष्ट्वा व्यतीतवितुम्; पुष्पस्य सुगन्धे सम्पूर्णान् दिवसान् स्वप्नवितुम्; किञ्चित् सामान्यं शब्दं एकस्मिन् स्वरे पुनः पुनः उच्चारयितुम्, यावत् शब्दः, पुनरावृत्तेः बलेन, मनसि किमपि अर्थं प्रेषयति; गतिं शारीरिकं अस्तित्वं वा सम्पूर्णतया त्यक्तुम्, दीर्घकालं दृढतया शारीरिकनिश्चलतायाः साधनेन: एतानि मानसिकशक्तीनां स्थितेः कारणात् उत्पन्नानां किञ्चित् सामान्यानां न्यूनानां विचित्रतानां उदाहरणानि

तथापि मां मिथ्याज्ञानेन गृह्णीयात्यत् अयोग्यं, उत्कटं, रोगात्मकं ध्यानं तुच्छवस्तुषु प्रेरितं, तत् सर्वमानवानां प्रायः कल्पनाशीलैः प्राणिभिः अधिकतया सेवितं चिन्तनशीलस्वभावेन सह संमिश्रितव्यम् तु प्रथमतया मन्यते, तस्य स्वभावस्य अत्यन्तावस्था, वा अतिशयोक्तिः, किन्तु प्राथमिकतया तत्त्वतः भिन्नं भिन्नं एकस्मिन् दृष्टान्ते, स्वप्नद्रष्टा, वा उत्साही, यः वस्तुना प्रायः तुच्छेन आकृष्टः, तस्य वस्तुनः दृष्टिं विस्मरति, तस्य निष्कर्षाणां सूचनानां वनवासे, यावत् दिवास्वप्नस्य समाप्तौ प्रायः विलासपूर्णे, सः उत्तेजनम्, वा तस्य चिन्तनस्य प्रथमकारणं, सम्पूर्णतया लुप्तं विस्मृतं पश्यतिमम दृष्टान्ते, प्राथमिकं वस्तु सर्वदा तुच्छम् आसीत्, यद्यपि मम विकृतदृष्टेः माध्यमेन अपवर्तितं अवास्तविकं महत्त्वं स्वीकुर्वत्निष्कर्षाः अल्पाः, यदि किञ्चित्, कृताः; ते अल्पाः दृढतया मूलवस्तुं केन्द्रत्वेन पुनः पुनः आगच्छन्तिचिन्तनानि कदापि सुखदानि आसन्; चिन्तनस्य समाप्तौ, प्रथमकारणं, दृष्टेः बहिः भवितुं दूरम्, अतीव अतिशयोक्तिपूर्णं महत्त्वं प्राप्तवत्, यत् रोगस्य प्रमुखं लक्षणम् आसीत्एकेन शब्देन, मनसः शक्तयः, याः मया पूर्वं उक्ताः, ध्यानपूर्णाः आसन्, दिवास्वप्नद्रष्टुः कल्पनाशीलाः सन्ति

मम पुस्तकानि, अस्मिन् काले, यदि विकारं उत्तेजयितुं , तर्हि तेषां कल्पनाशीलतायाः असंगतस्वभावस्य विकारस्य स्वभावगुणैः बहुधा भागं गृह्णन्ति इति दृष्टव्यम्अहं स्मरामि, अन्येषु, इतालवीयस्य उदारस्य कोएलियस सेकुन्डस् कुरिओस्य ग्रन्थं, दे आम्प्लिटुडिने बेअति रेग्नि देइ; सन्त् औस्टिनस्य महाग्रन्थं, सिटी ऑफ् गॉड; तथा तेर्तुल्लियानस्य दे कार्ने क्रिस्ति, यस्मिन् विरोधाभासपूर्णं वाक्यंमोर्तुअस् एस्त् देइ फिलियस्; क्रेदिबिले एस्त् क्विया इनेप्तुम् एस्त्: एत् सेपुल्तुस् रेसुर्रेक्सित्; चेर्तुम् एस्त् क्विया इम्पोस्सिबिले एस्त्,” मम अविभक्तं समयं व्यापृतवत्, बहुसप्ताहानां श्रमपूर्णस्य निष्फलस्य अन्वेषणस्य

एवं प्रतीयते यत्, तुच्छवस्तुभिः एव तस्य संतुलनात् चालितं, मम बुद्धिः तस्य समुद्रशिलायाः सादृश्यं धारयति, यत् टोलेमी हेफेस्टियन् वर्णितवान्, यत् मानवीयहिंसायाः आक्रमणान्, जलानिलानां तीव्रतरं कोपं स्थिरतया प्रतिरुध्य, अस्फोडेल् इति पुष्पस्य स्पर्शेन एव कम्पतेयद्यपि, अचिन्तनशीलस्य मनसि, निस्सन्देहं प्रतीयेत, यत् तस्याः दुर्भाग्यपूर्णरोगस्य कारणात्, बेरेनिसेः नैतिक अवस्थायां यत् परिवर्तनं जातं, तत् मम तीव्रस्य असामान्यस्य चिन्तनस्य अभ्यासाय बहूनि विषयान् प्रदद्यात्, यस्य स्वभावं मया किञ्चित् प्रयासेन व्याख्यातम्, तथापि तादृशं किञ्चित् अपि आसीत्मम रोगस्य स्पष्टान्तराले, तस्याः विपत्तिः निश्चयेन मम दुःखं ददाति, तस्याः सुन्दरस्य कोमलस्य जीवनस्य सम्पूर्णं विनाशं हृदयंगतं कृत्वा, अहं बहुधा कटुतया चिन्तयामि, यत् कथं इतिहासकारकाणां साधनानां माध्यमेन इतिः विचित्रा क्रान्तिः इतिः शीघ्रं सम्पादिताकिन्तु एताः चिन्ताः मम रोगस्य विशिष्टस्वभावेन भागं गृह्णन्ति, तथा सामान्यमानवसमूहस्य समानपरिस्थितिषु उत्पद्यन्तेस्वस्य स्वभावस्य सत्यतायां, मम रोगः बेरेनिसेः शारीरिक रूपे कृतान् अल्पमहत्त्वपूर्णान् अधिकचमत्कारिकान् परिवर्तनान् उपभुङ्क्ते⁠—तस्याः व्यक्तिगतपरिचयस्य विचित्रे भयङ्करे विकृतौ

तस्याः अद्वितीयसौन्दर्यस्य प्रकाशमानेषु दिवसेषु, निश्चयेन अहं तां प्रेम कृतवान्मम अस्तित्वस्य विचित्रे विसंगतौ, भावनाः मम हृदयस्य आसन्, मम उत्कटेच्छाः सर्वदा मनसः आसन्प्रातःकाले धूसरे⁠—मध्याह्ने वनस्य जालच्छायासु⁠—रात्रौ मम पुस्तकालयस्य मौने⁠—सा मम दृष्टिपथे उड्डयित्वा गतवती, अहं तां दृष्टवान्⁠— जीवन्तीं श्वसन्तीं बेरेनिसां, किन्तु स्वप्नस्य बेरेनिसां; पृथिवीस्थां पार्थिवीं, किन्तु तादृशस्य अस्तित्वस्य अमूर्ततां; प्रशंसनीयं वस्तु, किन्तु विश्लेषणीयं; प्रेमस्य विषयं, किन्तु अत्यन्त गूढस्य यद्यपि असंगतस्य चिन्तनस्य विषयंतथा अधुना⁠—अधुना अहं तस्याः सन्निधौ कम्पे, तस्याः समीपगमने पाण्डुरः भवामि; तथापि तस्याः पतितां निर्जनां अवस्थां कटुतया विलप्य, अहं स्मरामि यत् सा मां दीर्घकालं प्रेम कृतवती, दुर्भाग्यपूर्णे क्षणे अहं तस्याः विवाहस्य विषये उक्तवान्

अन्ते अस्माकं विवाहस्य समयः समीपे आगच्छत्, यदा शीतकाले एकस्मिन् दिवसे⁠—तादृशे असमये उष्णे शान्ते धूमिले दिवसे, यत् सुन्दरस्य हाल्सियोनस्य पोषकम्,

यथा ज्यूपिटर्, शीतकाले, उष्णतायाः द्विसप्त दिवसान् ददाति, मानवाः एतत् सौम्यं मृदुं समयं सुन्दरस्य हाल्सियोनस्य पोषकम् इति आह्वयन्ति

—⁠सिमोनिडेस्

⁠—अहं उपविष्टः, (उपविष्टः, यथा मया मन्यते, एकाकी,) पुस्तकालयस्य अन्तःकक्षेकिन्तु, मम नेत्राणि उन्नम्य, अहं दृष्टवान् यत् बेरेनिसा मम समक्षे स्थिता आसीत्

किम् एतत् मम उत्तेजिता कल्पना⁠—वा वातावरणस्य धूमिलं प्रभावः⁠—वा कक्षस्य अनिश्चितं सायंकालः⁠—वा धूसराणि वस्त्राणि यानि तस्याः आकृतिं परितः पतन्ति⁠—तत् किम् एतत् इतिः चञ्चलं अस्पष्टं रूपं कृतवत्? अहं ज्ञातुं शक्तवान्सा किञ्चित् उक्तवती; अहं⁠—लोकानां कृते किञ्चित् उक्तवान्हिमशीतलं कम्पनं मम शरीरे प्रवहत्; असह्यं चिन्ताजन्यं भारं मां पीडयति; एकं जिज्ञासा मम आत्मानं व्याप्नोति; चेयर् उपरि पतित्वा, अहं किञ्चित् समयं निःश्वासरहितः निश्चलः अभवम्, मम नेत्राणि तस्याः शरीरे निबद्धानिहा! तस्याः कृशता अत्यधिका आसीत्, पूर्वस्य अस्तित्वस्य एकं अपि चिह्नं तस्याः आकृतौ लक्षितम्मम दहनशीलाः दृष्टयः अन्ते मुखे पतिताः

ललाटं उच्चं, अत्यन्तं पाण्डुरं, विचित्रं शान्तं आसीत्; एकदा कृष्णाः केशाः अंशतः तस्य उपरि पतिताः, खोलकानि शङ्खानि असंख्यकैः कुण्डलैः छादितानि, अधुना तीव्रपीतवर्णानि, तेषां विचित्रस्वभावेन, मुखस्य प्रचलन्त्या विषादेन विरुद्धं विरुद्धं नेत्रे निर्जीवे, निर्मलं, प्रायः तारारहिते आस्ताम्, अहं अनिच्छया तेषां काचसदृशं दृष्टिं त्यक्त्वा, तनूनि शुष्काणि ओष्ठानां चिन्तनं कृतवान्ते विभक्ताः; विशिष्टार्थपूर्णे स्मिते, दन्ताः परिवर्तितायाः बेरेनिसायाः मम दृष्टेः समक्षे मन्दं मन्दं प्रकटिताःहे देव! यदि अहं तान् दृष्टवान्, वा दृष्ट्वा मृतवान्!


द्वारस्य संवरणं मां व्याकुलीकृतवत्, उत्थाय , मम सखायः कक्षात् निर्गतवान् इति अवगतवान्किन्तु मम मस्तिष्कस्य व्याकुलकक्षात्, हा! निर्गतवान्, निराकृतवान्, दन्तानां श्वेतं भयानकं प्रतिबिम्बम्तेषां पृष्ठे किञ्चित् कलङ्कं ⁠—तेषां दन्तावरणे किञ्चित् छायां ⁠—तेषां किनारेषु किञ्चित् खातं ⁠—यत् तस्याः हास्यस्य कालः मम स्मृतौ अङ्कितवान्तान् अहं अधुना अधिकं स्पष्टतया पश्यामि यथा तदा अवलोकितवान्दन्ताः!⁠—दन्ताः!⁠—ते अत्र, तत्र, सर्वत्र आसन्, स्पष्टतया स्पर्शगम्यतया मम समक्षम्; दीर्घाः, सङ्कीर्णाः, अत्यधिकं श्वेताः , पाण्डु ओष्ठैः तेषां परितः वक्रीभवद्भिः, यथा तेषां प्रथमं भयानकं प्रकटनम्ततः मम एकाग्रमनस्कतायाः पूर्णं कोपम् आगतम्, अहं तस्य विचित्रस्य अजेयस्य प्रभावस्य विरुद्धं व्यर्थं संघर्षम् अकरवम्बाह्यजगतः बहुविधेषु वस्तुषु मम चिन्ताः केवलं दन्तेषु एव आसन्तेषु अहं उन्मत्तेन इच्छया लालसितवान्अन्याः सर्वाः बुद्धयः विभिन्नाः रुचयः तेषां एकस्य ध्याने लीनाः अभवन्ते⁠—ते एव मानसिकनेत्रे समक्षम् आसन्, ते तेषां एकैकस्वरूपेण मम मानसिकजीवनस्य सारः अभवन्अहं तान् प्रत्येकं प्रकाशे धृतवान्अहं तान् प्रत्येकं स्थितौ परिवर्तितवान्अहं तेषां लक्षणानि अवलोकितवान्अहं तेषां विशेषताः चिन्तितवान्अहं तेषां संरचनां चिन्तितवान्अहं तेषां स्वभावस्य परिवर्तनं चिन्तितवान्अहं कम्पितवान् यदा तेषां कल्पनायां संवेदनशीलं चेतनशक्तियुक्तं शक्तिं प्रदत्तवान्, ओष्ठैः अनायत्तं अपि, नैतिकभावस्य अभिव्यक्तिंमदम्वसेल साले इति सुप्रसिद्धम्, “Que tous ses pas etaient des sentiments,” बेरेनिसे अहं गम्भीरतया विश्वसिमि que toutes ses dents etaient des ideesDes idees!⁠—अह अत्र मूर्खा चिन्ता या मां नाशितवती! Des idees!⁠—अह, तस्मात् एव अहं तान् इतिवेगेन इच्छितवान्! अहं अनुभूतवान् यत् तेषां प्राप्तिः एव मां शान्तिं प्रति पुनः प्रापयेत्, मां विवेकं प्रति पुनः दद्यात्

सायंकालः माम् एवं आवृतवान्⁠—ततः तमः आगतम्, स्थितम्, गतम् ⁠—दिवसः पुनः प्रकटितः⁠—द्वितीयस्य रात्रेः धूमः अधुना सम्मिलितः⁠—अहं तस्मिन् एकान्तकक्षे स्थिरः उपविष्टः आसम्⁠—अहं ध्याने निमग्नः उपविष्टः आसम्⁠—दन्तानां प्रेतः तस्य भयानकं प्रभुत्वं रक्षितवान्, यथा, अत्यन्तं स्पष्टं भयानकं स्पष्टतया, सः कक्षस्य परिवर्तमानेषु प्रकाशेषु छायासु परितः प्रवहति स्मअन्ते मम स्वप्नेषु भयस्य विषादस्य आर्तनादः प्रविष्टः; ततः, विरामानन्तरं, व्याकुलाः वाण्यः, दुःखस्य वेदनायाः बहवः निम्नाः करुणाः शब्दाः अनुसृताःअहं मम आसनात् उत्थितवान्, ग्रन्थालयस्य एकं द्वारं उद्घाट्य, प्रकोष्ठे एकां सेविकां अश्रुपूर्णां दृष्टवान्, या मां अकथयत् यत् बेरेनिसः⁠— अस्ति! सा प्रातःकाले अपस्मारेण गृहीता आसीत्, अधुना रात्रेः समाप्तौ, समाधिः तस्याः निवासाय सज्जा आसीत्, सर्वाः अन्त्येष्टिसंस्कारस्य तैयार्यः सम्पूर्णाः आसन्


अहं ग्रन्थालये उपविष्टः इति अनुभूतवान्, पुनः तत्र एकाकी उपविष्टः आसम्एतत् प्रतीतम् यत् अहं नूतनतया एकात् व्याकुलात् उत्तेजकात् स्वप्नात् प्रबुद्धः आसम्अहं ज्ञातवान् यत् अधुना मध्यरात्रिः आसीत्, अहं सूर्यस्य अस्तगमनात् आरभ्य, बेरेनिसः समाधिस्था आसीत् इति सुपरिचितः आसम्किन्तु तस्य नीरसस्य कालस्य यः अन्तराले आसीत्, तस्य अहं कोऽपि स्पष्टः, न्यूनातिन्यूनं निश्चितः बोधः आसीत्तथापि तस्य स्मृतिः भयेन परिपूर्णा आसीत्⁠—भयं भयानकतरं अस्पष्टत्वात्, भीतिः अधिकं भयानका अस्पष्टत्वात्सा मम अस्तित्वस्य इतिवृत्ते एका भयानका पृष्ठम् आसीत्, या सर्वत्र अस्पष्टैः, भयानकैः, अगम्यैः स्मृतिभिः लिखिता आसीत्अहं ताः वर्णयितुं प्रयतितवान्, किन्तु व्यर्थम्; यदा यदा , एकस्य गतस्य शब्दस्य आत्मा इव, एकस्याः स्त्रियाः वाण्याः तीक्ष्णः भेदकः आर्तनादः मम कर्णयोः निनादितः इति प्रतीतम्अहं एकं कर्म कृतवान्⁠—किम् आसीत्? अहं स्वयं प्रश्नं उच्चैः पृष्टवान्, कक्षस्य क्षीणाः प्रतिध्वनयः माम् उत्तरितवन्⁠—“किम् आसीत्?

मम समीपे मेजे एकं दीपः प्रज्वलितः आसीत्, तस्य समीपे एकं लघुः पेटिका आसीत्सा कोऽपि विशेषः आसीत्, अहं तां पूर्वं बहुवारं दृष्टवान् आसम्, यतः सा कुटुम्बस्य वैद्यस्य सम्पत्तिः आसीत्; किन्तु सा कथं तत्र, मम मेजे, आगता, किमर्थं अहं तां दृष्ट्वा कम्पितवान्? एतानि वस्तूनि कथं अपि व्याख्यातुं शक्यानि आसन्, अन्ते मम नेत्रे एकस्य पुस्तकस्य उद्घाटिताः पृष्ठाः, तत्र अधोरेखितं वाक्यं प्रति पतितानिशब्दाः कवेः एब्न् जायात् इति विचित्राः किन्तु सरलाः आसन्:⁠—“Dicebant mihi sodales si sepulchrum amicæ visitarem, curas meas aliquantulum fore levatas.तर्हि किमर्थं, यदा अहं तान् पठितवान्, मम शिरसः केशाः उत्थिताः, मम शरीरस्य रक्तं मम शिरासु स्थिरीभूतम्?

ग्रन्थालयस्य द्वारे एकः लघुः टापः आगतः⁠—तथा, समाधेः निवासी इव, एकः सेवकः अङ्गुल्यग्रेण प्रविष्टःतस्य दृष्टिः भयेन उन्मत्ता आसीत्, सः मां कम्पितया, कर्कशया, अत्यन्तं निम्नया वाण्या उक्तवान्किम् उक्तवान्?⁠—किञ्चित् खण्डितानि वाक्यानि अहं श्रुतवान्सः एकस्य उन्मत्तस्य आर्तनादस्य रात्रेः शान्तिं भङ्गं कृतवान् इति, गृहस्य सर्वेषां सम्मेलनं इति, शब्दस्य दिशायां अन्वेषणं इति अकथयत्; ततः तस्य स्वराः अत्यन्तं स्पष्टाः अभवन् यदा सः मां एकस्य भङ्गस्य समाधेः, एकस्य विकृतस्य शरीरस्य आवृतस्य, तथापि श्वसतः⁠—स्पन्दमानस्य⁠—तथापि जीवतः इति कथयित्वा क्षिप्रं उक्तवान्!

सः वस्त्राणि अङ्गुलिनिर्देशं कृतवान्;⁠—ते कीचकेन मलिनीकृतानि रुधिरेण संयुक्तानि आसन्अहं उक्तवान्, सः मां मृदुतया हस्तेन गृहीतवान्: सः मानवनखानां छापेन चिह्नितः आसीत्सः मां भित्तेः किञ्चित् वस्तु प्रति निर्दिष्टवान्अहं तत् किञ्चित् कालं दृष्टवान्: सः एकः फालः आसीत्एकेन आर्तनादेन अहं मेजं प्रति उत्प्लुत्य, तस्योपरि स्थितां पेटिकां गृहीतवान्किन्तु अहं तां उद्घाटितुं शक्तवान्; मम कम्पने, सा मम हस्तात् स्खलिता, भारेण पतिता, खण्डेषु विभक्ता ; ततः, एकेन खडखडायमानेन शब्देन, तस्मात् किञ्चित् दन्तचिकित्सायाः साधनानि, त्रयस्त्रिंशत् लघूनि श्वेतानि हस्तिदन्तसदृशानि पदार्थाः ये भूमौ इतस्ततः विकीर्णाः आसन्, निर्गताः


Standard EbooksCC0/PD. No rights reserved