॥ ॐ श्री गणपतये नमः ॥

बोन्-बोन्कृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

यदा मम उदरं सुवर्णं मदिरा पूरयति
अहं बाल्जाकात् अधिकं ज्ञानवान् अस्मि⁠—
पिब्राकात् अधिकं बुद्धिमान्;
मम भुजः एकाकी आक्रमणं करोति
कोसाक-जातेः,
तां लुण्ठनाय नयति;
चारोणस्य सरोवरं अतिक्रामामि,
तस्य नौकायां निद्रां कुर्वन्;
अहं गर्विष्ठं ईअकं गच्छामि,
मम हृदयं तिक्-ताक् न कुर्वन्,
तम्बाकुं प्रदर्शयितुम्।

फ्रांसीसी वोडेविल

पियरे बोन्-बोन् असाधारणगुणयुक्तः भोजनालयाधिपतिः आसीत् इति, ⸻-शासनकाले रोएन्-नगरे ले फेब्र्-गलिगर्ते स्थितं लघु-काफे-गृहं प्रति आगच्छन्तः जनाः, इति विवादं कर्तुं स्वातन्त्र्यं अनुभविष्यन्ति इति मम मतम्पियरे बोन्-बोन् तत्कालीनदर्शनशास्त्रे समानप्रमाणेन निपुणः आसीत् इति, अधिकतया निर्विवादम् इति मम अभिप्रायःतस्य पाटे आ ला फ्वा निर्दोषाः आसन् इति नास्ति सन्देहः; किन्तु तस्य सुर ला नात्युर् इति निबन्धान्⁠—तस्य सुर ल’आम् इति चिन्तनानि⁠—तस्य सुर ल’एस्प्रि इति निरीक्षणानि कः लेखनीयः सम्यक् वर्णयितुं शक्नोति? यदि तस्य ओम्लेट्⁠—यदि तस्य फ्रिकान्डो अमूल्याः आसन्, तर्हि तत्कालीनः कः साहित्यकारःइदे द बोन्-बोन्इति प्राप्तुं द्विगुणं धनं दद्यात्, यतोहि अन्येषां सर्वेषां विद्वत्सुइदेइति कचरस्य समग्रस्य मूल्यं किम्? बोन्-बोनः तान् ग्रन्थालयान् अन्विष्टवान् यान् अन्यः कोऽपि अन्विष्टवान्⁠—यान् अन्यः कोऽपि पठितुं चिन्तितवान्⁠—यान् अन्यः कोऽपि बोद्धुं चिन्तितवान्; तथापि, यदा सः प्रभावशाली आसीत्, तदा रोएन्-नगरे कतिपयाः लेखकाः अभवन् येतस्य दिक्ता अकादमी-शुद्धिं प्रकटयन्ति, नापि लाइसियम्-गभीरताम्इति प्रतिपादयन्ति स्म⁠—यद्यपि, मां स्मरत, तस्य सिद्धान्ताः सामान्यतः बुध्यन्ते स्म, तथापि ते दुर्बोधाः इति अनुसृत्यन्ते स्मतेषां स्वतःसिद्धत्वात् एव बहवः जनाः तान् गूढान् इति मन्यन्ते स्मबोन्-बोन्-प्रति⁠—किन्तु इदं प्रसार्यताम्⁠—बोन्-बोन्-प्रति एव काण्टः स्वस्य तत्त्वज्ञानस्य ऋणी अस्तिसः प्लेटोवादी आसीत्, शुद्धतः अरिस्टोटलवादी⁠— सः आधुनिक-लाइब्निट्ज्-इव, फ्रिकासे इति नवान्नस्य आविष्कारे, वा फासिलि ग्रादु, संवेदनायाः विश्लेषणे, याः मूल्यवन्ताः घटिकाः व्ययितवान्, नैतिक-विवादस्य दुराग्रही-तेल-जलयोः समन्वये व्यर्थप्रयासेषु कदापिबोन्-बोनः आयोनिकः आसीत्⁠—बोन्-बोनः समानरूपेण इटालिकः आसीत्सः आ प्रायोरी इति युक्तिं करोति स्म⁠—सः आ पोस्टेरियोरी इति अपि युक्तिं करोति स्मतस्य विचाराः सहजाः आसन्⁠—वा अन्यथासः ट्रेबिजोण्ड्-नगरस्य जार्ज्-प्रति विश्वसिति स्म⁠—सः बोसारियोन्-प्रति विश्वसिति स्मबोन्-बोनः निश्चयेन⁠—बोन्-बोनवादी आसीत्

अहं दार्शनिकस्य भोजनालयाधिपति-रूपेण वर्णितवान्किन्तु मम कस्यचित् मित्रस्य कल्पना भवेत् यत्, तस्य वंशपरम्परागत-कर्तव्यानां पालने, अस्माकं नायकः तेषां गौरवस्य महत्त्वस्य उचितं मूल्याङ्कनं करोति स्मतत् दूरम् अस्तितस्य व्यवसायस्य कस्यां शाखायां सः अधिकं गर्वं करोति स्म इति कथयितुं अशक्यम् आसीत्तस्य मते बुद्धेः शक्तयः उदरस्य क्षमताभिः सह घनिष्ठं सम्बन्धं धारयन्ति स्मअहं निश्चितः, यत् सः चीनीजनैः सह महता मतभेदं करोति स्म, ये मन्यन्ते स्म यत् आत्मा उदरे स्थितः अस्तियूनानीजनाः निश्चयेन सम्यक् आसन् इति सः मन्यते स्म, ये मनः-डायाफ्रामयोः समानानि शब्दानि प्रयुञ्जते स्म

φρενός.

अनेन अहं ग्लूटोनी-दोषं, वा अन्यं गम्भीरं दोषं, तत्त्वज्ञानिनः प्रति आरोपयितुं इच्छामियदि पियरे बोन्-बोनस्य दोषाः आसन्⁠—कः महापुरुषः सहस्रं दोषान् धारयति?⁠—यदि पियरे बोन्-बोनस्य, अहं वदामि, दोषाः आसन्, ते अत्यल्पमहत्त्वस्य दोषाः आसन्⁠—दोषाः ये, अन्येषु स्वभावेषु, प्रायः गुणरूपेण एव दृष्टाःएतेषु एकस्य दोषस्य विषये, अहं इतिहासे इदं उल्लेखयामि, यदि विशिष्टं प्रमुखत्वम्⁠—अत्युच्चं आल्टो रिलीवो⁠—यत् तस्य सामान्य-प्रवृत्तेः तलात् बहिः निर्गच्छति स्मसः सौदा-करणस्य अवसरं कदापि त्यजति स्म

यत् सः लोभी आसीत्⁠—दार्शनिकस्य सन्तोषाय सौदः स्वस्य उचित-लाभाय भवेत् इति आवश्यकम् आसीत्यदि व्यापारः सम्पादितः भवेत्⁠—कस्यचित् प्रकारस्य व्यापारः, कस्याश्चित् शर्तेः, वा कस्याश्चित् परिस्थितेः⁠—तदनन्तरं बहुभ्यः दिवसेभ्यः तस्य मुखं प्रकाशयितुं विजयी-स्मितं दृश्यते स्म, तस्य चक्षुषः ज्ञानपूर्णं मिचकं तस्य बुद्धिमत्तायाः प्रमाणं दातुम्

कस्यचित् युगे इतिवृत्तं यत् अहं इदानीं उल्लेखितवान्, तादृशः विचित्रः स्वभावः ध्यानं टिप्पणीं आकर्षेत् इति अत्यद्भुतं भवेत्अस्माकं वृत्तान्तस्य युगे, एषः विशेषः आकर्षितवान् इति, आश्चर्यस्य स्थानं निश्चयेन भवेत्शीघ्रम् एव प्रवादः आसीत् यत्, सर्वेषु तादृशेषु अवसरेषु, बोन्-बोनस्य स्मितं तस्य स्वस्य हास्यात्, वा परिचितस्य स्वागतात्, स्पष्टं भिन्नं भवति स्मउत्तेजक-स्वभावस्य संकेताः दत्ताः; शीघ्रतया कृतानां विपद्ग्रस्तानां सौदानां विषये कथाः कथिताः; तथा अकथनीय-क्षमतानां, अस्पष्ट-इच्छानां, अप्राकृतिक-प्रवृत्तीनां उदाहरणानि प्रदर्शितानि, यानि सर्वेषां दुष्टानां कर्त्रा स्वस्य बुद्धिमत्-उद्देश्याय निवेशितानि

दार्शनिकस्य अन्याः दुर्बलताः आसन्⁠—किन्तु ताः अस्माकं गम्भीरं परीक्षणं अर्हन्तिउदाहरणार्थम्, अत्यधिक-गभीरतायुक्ताः जनाः ये मद्यस्य प्रति प्रवृत्तिं धारयन्ति इति अल्पाः सन्तिइयं प्रवृत्तिः उत्तेजक-कारणम्, वा तादृश-गभीरतायाः वैध-प्रमाणम् इति कथयितुं सूक्ष्मः विषयः अस्तिबोन्-बोनः, यावत् अहं जानामि, विषयः सूक्ष्म-अन्वेषणाय अनुकूलः इति मन्यते स्म;⁠— अहम् अपिकिन्तु एतादृश्या प्रवृत्त्या सत्यां क्लासिकायां, भोजनालयाधिपतिः तां सहज-विवेचनशक्तिं त्यजति स्म, या तस्य एस्से तस्य ओम्लेट् एकस्मिन् समये विशेषयति स्मतस्य एकान्तेषु विन् बुर्गोन् स्वस्य निर्धारितं समयं धारयति स्म, तथा कोट् रोन् इति मद्यस्य अपि उचिताः क्षणाः आसन्तस्य साउतेर्न् मेदोक्-प्रति यादृशः आसीत्, तादृशः कातुल्लुस् होमर्-प्रति आसीत्सः सें पेरे इति मद्यं पिबन् सिलोजिज्म् इति युक्तिं क्रीडति स्म, किन्तु क्लो वूगो इति मद्यं पिबन् तर्कं विश्लेषयति स्म, तथा शाम्बेर्तिन् इति मद्यस्य प्रवाहे सिद्धान्तं निराकरोति स्मशोभनं भवेत् यदि एषः तीव्रः औचित्य-बोधः तस्य पूर्वोक्तायाः सौदा-प्रवृत्तेः सह अपि भवेत्⁠—किन्तु एतत् कदापि भवति स्मवस्तुतः सत्यं वक्तुम्, दार्शनिक-बोन्-बोनस्य मनसः एषः लक्षणः अन्ततः विचित्र-तीव्रतायाः रहस्यमयतायाः स्वरूपं धारयितुं आरभते स्म, तथा तस्य प्रिय-जर्मन्-अध्ययनानां डायाब्लेरी इति दुष्टशक्त्या गाढं रञ्जितः आसीत्

लघुकाफेगृहं प्रवेष्टुं कुल-दे-साक् ले फेब्रे इति स्थाने अस्माकं कथाकाले प्रज्ञापुरुषस्य गुहायाः प्रवेशः आसीत्बोन्-बोन् प्रज्ञापुरुषः आसीत्रोएन्-नगरे कोऽपि सूक्ष्मपाचकः अस्ति यः वदेत् यत् बोन्-बोन् प्रज्ञापुरुषः आसीत्तस्य मार्जारी अपि तत् जानाति स्म, सा प्रज्ञापुरुषस्य समक्षे स्वपुच्छं चालयति स्मतस्य महाकायः जलश्वानः अपि तत् जानाति स्म, स्वामिनः समीपगमने सः स्वन्यूनतायाः भावं शिष्टाचारेण, कर्णयोः नम्रतया, अधरजत्रुणः पतनेन प्रकटयति स्म, यत् कुक्कुरस्य योग्यम् एव आसीत्तथापि, एतस्य सामान्यस्य सम्मानस्य बहुभागः तत्त्ववेत्तुः व्यक्तिगतं रूपं इति कारणेन भवितुम् अर्हतिविशिष्टं बाह्यरूपं, अहं बाध्यः अस्मि वक्तुं, पशुभिः सह अपि स्वमार्गं प्राप्नोति; अहं स्वीकरोमि यत् भोजनालयस्य स्वामिनः बाह्यरूपे बहु किमपि अस्ति यत् चतुष्पदानां कल्पनां प्रभावितं करोतिलघुमहत्त्वस्य वातावरणे किञ्चित् विशिष्टं गौरवं भवतियदि अहं एतादृशं संदिग्धं वचनं वक्तुं शक्नोमियत् केवलं शारीरिकं परिमाणं सर्वदा अपर्याप्तं भवति सृजनेयदि तु बोन्-बोन् त्रिपादमात्रः आसीत्, यदि तस्य शिरः अत्यल्पम् आसीत्, तथापि तस्य उदरस्य परिपूर्णतां दृष्ट्वा महिम्नः भावः सीमातीतः प्रायः भवति स्मतस्य परिमाणे श्वानः मनुष्याः तस्य प्राप्तीनां प्रतीकं दृष्टवन्तःतस्य विशालतायां तस्य अमरात्मनः योग्यं निवासस्थानं दृष्टवन्तः

अहम् इहयदि मम रोचतेवस्त्राणां विषये विस्तारं वक्तुं शक्नोमि, तत्त्ववेत्तुः बाह्यपरिस्थितीनां अहं सूचयितुं शक्नोमि यत् अस्माकं नायकस्य केशाः लघवः आसन्, ते स्मितेन स्वललाटे संयोजिताः आसन्, श्वेतफ्लानेल्-टोपीतस्लैः अधिष्ठिताः आसन्यत् तस्य मटरहरितं जर्किन् तदानीं सामान्यभोजनालयस्वामिनां वस्त्राणां प्रकारेण आसीत्यत् बाहुकूर्पराः प्रचलितवेषात् किञ्चित् पूर्णतराः आसन्यत् कफाः उन्नताः आसन्, तु तस्मिन् बर्बरकाले सामान्यतः, तादृशैव वस्त्रेण यत् वस्त्रस्य गुणवर्णेन सह समानं भवति, किन्तु जेनोवानगरस्य वर्णवैचित्र्ययुक्तेन मखमलेन अधिकं कल्पनाशीलतया आच्छादिताः आसन्यत् तस्य पादुकाः उज्ज्वलबैजनीवर्णाः आसन्, कुतूहलेन निर्मिताः, जापानदेशे निर्मिताः भवेयुः, किन्तु अङ्गुल्यग्राणां सूक्ष्मतया, बन्धनस्य चित्रकलायाः दीप्तवर्णैःयत् तस्य पायजामाः पीतसाटिन्-सदृशेन पदार्थेन निर्मिताः आसन् यत् aimable इति उच्यतेयत् तस्य नीलाकाशवर्णं चोगं, यत् वेष्टनवस्त्रस्य आकारेण समानं भवति, रक्तवर्णचिह्नैः समृद्धं , प्रातःकालीनधूम्रवत् तस्य स्कन्धेषु मुक्तं भवति स्मयत् तस्य समग्ररूपं फ्लोरेन्सनगरस्य Improvisatrice इति बेनेवेनुतायाः विशिष्टवाक्यानि उत्पादयति स्म, “यत् कथयितुं दुष्करं भवति यत् पियरे बोन्-बोन् वास्तवं स्वर्गस्य पक्षी अस्ति, उत वा सिद्धेः स्वर्गः एव अस्ति।” अहं, वदामि, एतेषु सर्वेषु विषयेषु विस्तारं वक्तुं शक्नोमि यदि मम रोचतेकिन्तु अहं विरमामि, केवलं व्यक्तिगतविवरणानि ऐतिहासिककथाकारेभ्यः दातव्यानिते तथ्यस्य नैतिकगौरवात् अधः सन्ति

अहं उक्तवान् यत्कुल-दे-साक् ले फेब्रे इति स्थाने काफेगृहं प्रवेष्टुं प्रज्ञापुरुषस्य गुहायाः प्रवेशः आसीत्”—किन्तु तदा केवलं प्रज्ञापुरुषः एव गुहायाः गुणान् यथार्थं मूल्याङ्कनं कर्तुं शक्नोति स्मप्रवेशद्वारस्य समक्षे विशालफोलियो-आकारस्य चिह्नं दोलायमानं आसीत्ग्रन्थस्य एकस्मिन् पार्श्वे कुपी चित्रिता आसीत्; अपरपार्श्वे पेटी चित्रिता आसीत्पृष्ठे बृहदक्षरैः Œuvres de Bon-Bon इति दृश्यमानं आसीत्एवं स्वामिनः द्वैधव्यवसायः सूक्ष्मतया सूचितः आसीत्

प्रवेशद्वारं अतिक्रम्य, भवनस्य समग्रं आन्तरिकं दृश्यं प्रकटितं भवति स्मदीर्घं, नीचं, प्राचीननिर्माणं कक्षं वास्तवं काफेगृहस्य समस्तं सुविधां प्रददाति स्मकक्षस्य कोणे तत्त्ववेत्तुः शय्या स्थिता आसीत्पटानां सेना, सह ग्रीकशैल्या छत्रेण, तस्यैकस्मिन् एव काले शास्त्रीयं सुखदं वातावरणं ददाति स्मविपरीतकोणे, प्रत्यक्षपारिवारिकसम्पर्के, पाकशालायाः पुस्तकालयस्य सामग्रीः प्रकटिताः आसन्वादविवादानां पात्रं शान्तेन भावेन पाकपट्टे स्थितं आसीत्इह नवीनतमनैतिकतायाः अग्निकुण्डं शान्तं आसीत्तत्र द्वादशपत्रकाणां मिश्रणस्य कटाहः आसीत्जर्मननैतिकतायाः ग्रन्थाः अङ्गारपात्रेण सह सहवासं कुर्वन्ति स्मतोष्टिङ्गफोर्कः यूसेबियसस्य पार्श्वे दृश्यते स्मप्लेटो स्वसुखेन तवायाः पात्रे शयितः आसीत्समकालीनहस्तलिखितानि शूल्ये स्थापितानि आसन्

अन्येषु विषयेषु Café de Bon-Bon इति तत्कालीनसामान्यभोजनालयेभ्यः अल्पं भिद्यते स्मद्वारस्य सम्मुखे अग्निकुण्डं विवृतं आसीत्अग्निकुण्डस्य दक्षिणे उन्मुक्तं अलमारी चिह्नितकुपीनां भयङ्करं सङ्ग्रहं प्रदर्शयति स्म

इह, एकस्मिन् रात्रौ द्वादशवादनसमये, कठोरशीतकाले ⸻, पियरे बोन्-बोन्, स्वपरिवारस्य सदस्याणां टिप्पणीः श्रुत्वा तस्य विचित्रप्रवृत्तेः विषयेपियरे बोन्-बोन्, अहं वदामि, तान् सर्वान् स्वगृहात् बहिष्कृत्य, तेषां द्वारं शपथेन आवृत्य, अशान्तमनस्कः चर्मासनस्य सुखं प्रज्वलितकाष्ठानां अग्निं प्रति गतवान् आसीत्

एषा तेषां भयङ्कराणां रात्रिषु अन्यतमा आसीत् याः शताब्द्यां एकद्विवारं एव दृश्यन्तेतुवरं प्रचण्डं वर्षति स्म, गृहं स्वकेन्द्रं प्रति चलति स्म वायोः प्रवाहैः ये भित्तेः विदारेषु प्रविश्य, धूम्रनालिकायां प्रचण्डं प्रवहन्तः, तत्त्ववेत्तुः शय्यायाः पटान् भयङ्करं कम्पयन्ति स्म, तस्य पेटीपात्राणां कागदानां व्यवस्थां विघटयन्ति स्मबहिः दोलायमानं विशालफोलियोचिह्नं, आँधीस्य प्रकोपाय उद्घाटितं, दृढदारुणां स्तम्भेभ्यः भयङ्करं कर्कशध्वनिं कुर्वत्, करुणध्वनिं निर्गच्छति स्म

अहं वदामि, तत्त्ववेत्ता स्वासनं अग्निकुण्डस्य समीपे स्वसामान्यस्थानं प्रति आकर्षति स्म शान्तमनस्कःदिवसे बहवः विचित्राः घटनाः घटिताः आसन्, यैः तस्य ध्यानस्य शान्तिः विघटिता आसीत्des œufs à la Princesse इति प्रयत्ने सः दुर्भाग्येन omelette à la Reine इति निर्मितवान् आसीत्; नैतिकतायाः सिद्धान्तस्य अन्वेषणं एकस्याः स्ट्यूव्याः उलटनेन विफलं जातं आसीत्; अन्तिमं , तु अल्पं, सः तेषु आश्चर्यजनकव्यवहारेषु अन्यतमे विफलः जातः आसीत् येषु सः सर्वदा विशेषं सन्तोषं अनुभवति स्म यत् सफलं समाप्तिं प्रति आनयतिकिन्तु एतेषु अकथनीयेषु परिवर्तनेषु तस्य मनसः क्षोभे, किञ्चित् तंत्रिकाचिन्ता अपि मिश्रिता आसीत् यत् प्रचण्डरात्रेः प्रकोपः उत्पादयितुं समर्थः भवतिस्वसमीपे अस्माभिः पूर्वं उक्तं महाकायं कृष्णजलश्वानं सीत्कारं कृत्वा, अस्वस्थं स्वासने स्थित्वा, सः दूरस्थान् कक्षस्य कोणान् प्रति सावधानं चिन्तितं नेत्रं प्रेषितुं शक्तः आसीत् येषाम् अवश्यं छायाः अग्निप्रकाशः अपि अपूर्णं एव जयितुं शक्तः आसीत्निरीक्षणं समाप्य यत् स्वयम् एव तस्य उद्देशः अज्ञातः आसीत्, सः स्वासनस्य समीपे पुस्तकपत्रैः आच्छादितं लघुं मेजं आकृष्य, शीघ्रं एव एकस्य विशालहस्तलिखितस्य पुनःसंशोधनकार्ये निमग्नः जातः आसीत् यत् श्वः प्रकाशनाय नियोजितं आसीत्

सः एवं किञ्चित् कालं व्यापारितवान् यदाअहं शीघ्रं, मोन्सिएर् बोन्-बोन्,” इति कक्षे एकः करुणध्वनिः अकस्मात् कण्ठरवं कृतवान्

असुरः!” इति अस्माकं नायकः उक्त्वा, स्वपार्श्वे स्थितं मेजं उलटयित्वा, आश्चर्येण चतुर्दिकं दृष्ट्वा, उत्थितवान्

अतीव सत्यम्,” इति ध्वनिः शान्तेन भावेन उक्तवान्

अतीव सत्यम्!—किम् अतीव सत्यम्?—भवान् कथं इह आगतः?” इति तत्त्ववेत्ता उच्चैः उक्तवान्, यदा तस्य नेत्रं किमपि पदार्थं प्रति पतितं यत् शय्यायां पूर्णदैर्घ्येण विस्तृतं आसीत्

अहं वदामि,” इति अतिथिः प्रश्नानाम् उपेक्षां कृत्वा उक्तवान्—“अहं वदामि यत् अहं कालस्य विषये बाध्यः अस्मियत् व्यवहारः यस्मिन् अहं भवतः समीपे आगमनस्य स्वातन्त्र्यं गृहीतवान्, सः अत्यावश्यकः अस्तिसंक्षेपेण, अहं भवतः प्रदर्शनं समाप्तं यावत् प्रतीक्षितुं शक्नोमि।”

मम प्रदर्शनम्!—अधुना!—भवान् कथं जानाति?—भवान् कथं अवगच्छति यत् अहं प्रदर्शनं लिखितवान् अस्मि?—हे देव!”

शान्तं भव!” इति उक्त्वा सः शब्दं कृत्वा, तीव्रं मन्दस्वरेण उक्तवान्; शयनात् शीघ्रं उत्थाय, अस्माकं नायकं प्रति एकपदेन अगच्छत्, यावत् लोहनिर्मितः दीपः उर्ध्वं आश्रितः तस्य समीपगमनेन स्पन्दितः पृष्ठतः चलितः

तत्त्ववेत्तुः आश्चर्यं तु अभवत्, परन्तु सः अज्ञातस्य वस्त्राणां रूपं सूक्ष्मतया परीक्षितवान्तस्य देहस्य रेखाः अत्यन्तं कृशाः, परं सामान्योन्नतात् अधिकाः, कृष्णवस्त्रस्य जीर्णवसनैः स्पष्टतया दृश्यमानाः आसन्, यानि त्वचं प्रति दृढं आसक्तानि, परं शताब्दीपूर्वस्य शैल्या निर्मितानिएतानि वस्त्राणि निश्चयेन तस्य वर्तमानस्वामिनः अपेक्षया अल्पकालस्य व्यक्तेः निमित्तं निर्मितानि आसन्तस्य गुल्फौ मणिबन्धौ अङ्गुल्यग्रेभ्यः अनेकाङ्गुलपर्यन्तं नग्नौ आस्ताम्तथापि, तस्य पादुकयोः अत्यन्तं दीप्तिमन्तौ बकलौ तस्य वस्त्रस्य अन्यभागैः सूचितं अत्यन्तं दारिद्र्यं खण्डयन्तौ आस्ताम्तस्य शिरः नग्नं, सम्पूर्णं खल्वाटं आसीत्, पृष्ठभागात् एकः दीर्घः केशपाशः आश्रितः आसीत्हरितवर्णस्य उपनेत्रयुग्मं, पार्श्वकाचैः सह, तस्य नेत्रौ प्रकाशस्य प्रभावात् रक्षति स्म, तथा अस्माकं नायकं तयोः वर्णं आकृतिं ज्ञातुं निवारयति स्मसम्पूर्णदेहे कञ्चुकस्य कोऽपि चिह्नं आसीत्, परं श्वेतवर्णस्य मलिनदर्शनः कण्ठबन्धः अत्यन्तं सूक्ष्मतया कण्ठे बद्धः आसीत्, तस्य अन्तौ औपचारिकतया पार्श्वतः लम्बमानौ (यद्यपि अहं निर्भयतया कथयामि, अनभिप्रेतरूपेण) धर्माधिकारिणः भावं ददातुः आस्ताम्निश्चयेन, तस्य रूपे व्यवहारे अन्येऽपि बहवः बिन्दवः तादृशं भावं समर्थयितुं शक्नुवन्ति स्मतस्य वामकर्णोपरि, आधुनिकलेखकस्य शैल्या, प्राचीनलेखनिशस्य सदृशं साधनं धृतम् आसीत्तस्य कोटस्य वक्षःस्थले एकं लघु कृष्णं पुस्तकं स्पष्टतया दृश्यते स्म, यत् स्टीलनिर्मितैः बन्धनैः बद्धम् आसीत्एतत् पुस्तकं, यदि आकस्मिकतया वा, तस्य देहात् बहिः प्रदर्शितं आसीत्, येन पृष्ठे श्वेताक्षरैः Rituel Catholique इति शब्दाः दृश्यन्ते स्मतस्य सम्पूर्णं मुखमण्डलं रोचकतया शनैश्चरसदृशं⁠—यावत् मृतकसदृशं पाण्डुरं आसीत्ललाटं उन्नतं, चिन्तनस्य रेखाभिः गभीरतया खचितं आसीत्मुखस्य कोणौ अत्यन्तं नम्रतायाः भावं प्रदर्शयन्तौ आस्ताम्तस्य हस्तौ अपि संयुक्तौ आस्ताम्, यदा सः अस्माकं नायकं प्रति अगच्छत्⁠—गभीरं निःश्वासं ⁠—तथा सम्पूर्णतया एवं पवित्रतायाः भावः यः निश्चयेन अप्रतिहतं प्रभावं दातुं असमर्थः आसीत्तत्त्ववेत्तुः मुखात् क्रोधस्य प्रत्येकं छाया अपगता, यदा सः तस्य अतिथेः देहस्य सम्यक् परीक्षणं समाप्य, स्नेहेन तस्य हस्तं कम्पयित्वा, आसनं प्रति नीतवान्

तथापि, तत्त्ववेत्तुः भावस्य एतस्य तात्कालिकपरिवर्तनस्य कारणेषु कस्यापि एकस्य अपि आरोपणे मूलभूतः दोषः भवेत्, ये कारणानि स्वाभाविकतया प्रभावं दातुं शक्नुवन्ति स्म इति मन्यतेनिश्चयेन, पियरे बोन-बोन, यत् अहं तस्य स्वभावस्य बोधं प्राप्तुं शक्तवान् अस्मि, सः सर्वेषां मनुष्याणां मध्ये सर्वाधिकं असम्भाव्यः आसीत् यः बाह्यव्यवहारस्य कस्यापि आभासेन प्रभावितः भवेत्एतादृशः सूक्ष्मनिरीक्षकः मनुष्याणां वस्तूनां यः क्षणमात्रेण एव तस्य व्यक्तित्वस्य वास्तविकं स्वरूपं ज्ञातुं असमर्थः भवेत् इति असम्भवम् आसीत्अधिकं कथयित्वा, तस्य अतिथेः पादयोः आकृतिः पर्याप्तं विशिष्टा आसीत्⁠—सः स्वशिरसि अत्यधिकं उन्नतं टोपं सहजतया धृतवान् आसीत्⁠—तस्य पृष्ठभागे एकः कम्पनशीलः स्फीतिः आसीत्⁠—तस्य कोटस्य पुच्छस्य कम्पनं स्पष्टं तथ्यम् आसीत्तर्हि, न्यायं कुरु, येन भावेन अस्माकं नायकः स्वयं तस्य व्यक्तेः सह समाजे एकदा न्यस्तः इति अनुभवति स्म, यं सः सर्वदा अत्यन्तं निर्बाधं सम्मानं प्रदत्तवान् आसीत्तथापि, सः अत्यधिकं कूटनीतिज्ञः आसीत्, येन सः तस्य सन्देहस्य कस्यापि संकेतं त्यक्तुं शक्तवान् आसीत्, यत् वास्तविकस्थितिं प्रति आसीत्तस्य नाटकं आसीत् यत् सः एतस्य उच्चसम्मानस्य किञ्चित् अपि सचेतनः दर्शयेत्, यं सः अप्रत्याशितरूपेण प्राप्तवान् आसीत्; परन्तु, तस्य अतिथिं संवादं प्रति नेतुं, कानिचित् महत्त्वपूर्णानि नैतिकविचारान् प्राप्तुं, ये तस्य प्रस्तावितप्रकाशने स्थानं प्राप्य, मानवजातिं प्रबोधयेयुः, तथा स्वयं अमरं कुर्युः⁠—विचारान्, यान् अहं योजयितुं अवश्यं वक्तव्यः, तस्य अतिथेः महती आयुः, नैतिकशास्त्रे सुप्रसिद्धा निपुणता तस्य समर्थं कर्तुं शक्तवन्तौ आस्ताम्

एतैः प्रबुद्धदृष्टिकोणैः प्रेरितः, अस्माकं नायकः तं सज्जनं आसनं प्रति आह्वयत्, यावत् सः स्वयं अग्नौ कानिचित् काष्ठखण्डान् निक्षेप्तुं, पुनः स्थापिते मेजे कानिचित् मूसू बोतलाः स्थापयितुं अवसरं प्राप्तवान्एताः क्रियाः शीघ्रं समाप्य, सः स्वस्य आसनं तस्य सहचरस्य सम्मुखं आकर्षितवान्, तथा तस्य प्रथमवाक्यस्य प्रतीक्षां कृतवान्परन्तु योजनाः याः अत्यन्तं कुशलतया परिपक्वाः कृताः, ताः अपि प्रायः तेषां प्रयोगस्य आरम्भे विफलीभवन्ति⁠—तथा रेस्तोरांटस्वामी स्वस्य अतिथेः प्रथमवाक्यैः एव विस्मितः अभवत्

अहं पश्यामि यत् त्वं मां जानासि, बोन-बोन,” इति सः उक्तवान्; “हा! हा! हा!⁠—हे! हे! हे!⁠—हि! हि! हि!⁠—हो! हो! हो!⁠—हु! हु! हु!”⁠—तथा असुरः, तस्य व्यवहारस्य पवित्रतां एकदा त्यक्त्वा, कर्णात् कर्णपर्यन्तं विस्तृतं मुखं प्रदर्शयित्वा, एकं दन्तपङ्क्तिं प्रदर्शितवान्, या खण्डिता दंष्ट्रासदृशी आसीत्, तथा स्वस्य शिरः पृष्ठतः नमयित्वा, दीर्घं, उच्चैः, दुष्टतया, उत्साहपूर्वकं हसितवान्, यावत् कृष्णः श्वानः स्वस्य पृष्ठभागे उपविश्य, उत्साहेन सह गायनं कृतवान्, तथा मार्जारः स्पर्शरेखायां उड्डयनं कृत्वा, अन्तिमकोणे उत्थाय, चीत्कारं कृतवान्

तत्त्ववेत्तुः तु एवम्; सः अत्यधिकं लौकिकः आसीत्, येन सः श्वानस्य इव हसितुं, वा मार्जारस्य इव अशोभनं भयं प्रकटयितुं शक्तवान् आसीत्एतत् अवश्यं स्वीकर्तव्यं यत् सः किञ्चित् आश्चर्यं अनुभूतवान्, यदा सः श्वेताक्षराणि दृष्टवान्, यानि तस्य अतिथेः पुस्तके Rituel Catholique इति शब्दान् निर्मितवन्ति आसन्, क्षणक्षणे तेषां वर्णं अर्थं परिवर्तयन्ति स्म, तथा कतिपयक्षणेषु, मूलशीर्षकस्य स्थाने Regître des Condamnés इति शब्दाः रक्तवर्णाक्षरैः प्रकाशिताः आसन्एतत् चमत्कारिकं घटनाक्रमं, यदा बोन-बोनः तस्य अतिथेः टिप्पणीं प्रति उत्तरं दत्तवान्, तस्य व्यवहारे एकं संकोचस्य भावं प्रदत्तवान्, यः अन्यथा दृष्टः आसीत्

हे महोदय,” इति तत्त्ववेत्ता उक्तवान्, “हे महोदय, सत्यं कथयितुं⁠—अहं विश्वसिमि यत् भवान्⁠—मम वचने⁠—⁠⸺⁠देष्ट⁠—अर्थात्, अहं मन्ये⁠—अहं कल्पयामि⁠—अहं किञ्चित् मन्दं⁠—अत्यन्तं मन्दं विचारं⁠—असाधारणसम्मानस्य⁠—”

ओह!⁠—आह!⁠—हो!⁠—अतीव सुष्ठु!” इति तस्य महिमा अवरुद्धवान्; “अधिकं कथयतु⁠—अहं पश्यामि यत् कथं अस्ति।” तथा एतस्मिन् काले, स्वस्य हरितवर्णस्य उपनेत्राणि उत्थाप्य, तस्य कोटस्य बाहुना काचौ सावधानतया मार्जितवान्, तथा तानि स्वस्य पुस्तकेषु निक्षेपितवान्

यदि बोन-बोनः पुस्तकस्य घटनाक्रमेण आश्चर्यचकितः अभवत्, तस्य आश्चर्यं इदानीं अत्यधिकं वृद्धिं प्राप्तवान्, यत् दृश्यं यत् अत्र प्रदर्शितम् आसीत्तस्य अतिथेः नेत्रयोः वर्णं ज्ञातुं प्रबलकौतूहलेन स्वस्य नेत्राणि उन्नीय, सः तानि कदापि कृष्णवर्णानि इति अवगतवान्, यत् सः अपेक्षितवान् आसीत्⁠— वा धूसरवर्णानि, यत् कल्पितं भवेत्⁠— वा हरितवर्णानि⁠— वा नीलवर्णानि⁠— वा पीतवर्णानि⁠— वा रक्तवर्णानि⁠— वा धूम्रवर्णानि⁠— वा श्वेतवर्णानि⁠— वा हरितवर्णानि⁠— वा आकाशे, पृथिव्यां, पृथिव्याः अधः जलेषु वा अन्यः कोऽपि वर्णःसंक्षेपेण, पियरे बोन-बोनः स्पष्टतया अवगतवान् यत् तस्य महिमा नेत्राणि आसन्, परन्तु तेषां कस्यापि पूर्वकालस्य अस्तित्वस्य कोऽपि संकेतं ज्ञातुं शक्तवान् आसीत्⁠—यत् नेत्राणां स्थानं, अहं बाध्यः अस्मि कथयितुं, केवलं मांसस्य मृतस्तरः आसीत्

तत्त्ववेत्तुः स्वभावः आसीत् यत् सः एतादृशस्य विचित्रस्य घटनाक्रमस्य स्रोतानां विषये किञ्चित् अपि अनुसन्धानं कुर्यात्, तथा तस्य महिमायाः उत्तरं तत्कालं, गम्भीरं, तृप्तिकरं आसीत्

नेत्राणि! प्रिय बोन्-बोन्⁠—नेत्राणि! इति उक्तवान् किम्?⁠—ओह्!⁠—आह्!⁠—अहं जानामि! ते हास्यास्पदाः चित्राणि, एह, यानि प्रचारे सन्ति, तव व्यक्तिगतं रूपं विषये मिथ्या धारणां दत्तवन्ति? नेत्राणि!⁠—सत्यम्नेत्राणि, पियरे बोन्-बोन्, स्वस्थाने एव शोभन्ते⁠—तत्, त्वं वदिष्यसि, शिरः इति?⁠—सम्यक्⁠—कृमेः शिरःतव कृते अपि, एतानि नेत्राणि अनिवार्याणि⁠—तथापि अहं त्वां विश्वासयामि यत् मम दृष्टिः तव दृष्टेः अधिका तीक्ष्णा अस्तिअत्र कोणे एकां मार्जारीं पश्यामि⁠—सुन्दरां मार्जारीं⁠—तां पश्य⁠—तां सम्यक् निरीक्ष्यताम्इदानीं, बोन्-बोन्, किं त्वं ताः चिन्ताः⁠—चिन्ताः, अहं वदामि⁠—विचाराः⁠—प्रतिबिम्बानि⁠—यानि तस्याः मस्तिष्के उत्पद्यन्ते? अस्ति, इदानीं⁠—त्वं पश्यसि! सा चिन्तयति यत् वयं तस्याः पुच्छस्य दीर्घतां तस्याः मनसः गम्भीरतां प्रशंसामःसा एव निर्णीतवती यत् अहं सर्वेषां धर्माधिकारिणां मध्ये प्रमुखः अस्मि, त्वं सर्वेषां तत्त्ववेत्तृणां मध्ये अत्यन्तं सतही असिएवं त्वं पश्यसि यत् अहं सर्वथा अन्धः अस्मि; किन्तु मम पेशायाः कृते, यानि नेत्राणि त्वं वदसि, तानि केवलं भारः स्युः, यानि कदापि तप्तलोहेन वा त्रिशूलेन वा नष्टाः भवितुं शक्याःतव कृते, अहं स्वीकरोमि, एतानि नेत्राणि अनिवार्याणिप्रयत्नं कुरु, बोन्-बोन्, तानि सम्यक् उपयोक्तुम्;⁠—मम दृष्टिः आत्मा अस्ति।”

अत्र अतिथिः स्वयम् मेजस्थं मद्यं स्वीकृतवान्, बोन्-बोन् कृते एकं पूर्णं पात्रं निर्माय, तं निर्विचारं पातुं स्वगृहे एव सुखं प्राप्तुं अनुरोधितवान्

तेषां पुस्तकं चतुरम्, पियरे,” इति तस्य महिमा पुनः आरभत, अस्माकं मित्रं ज्ञानपूर्वकं स्कन्धे स्पृशन्, यदा सः स्वस्य पात्रं न्यस्यति स्वागतकर्तुः आदेशं पूर्णतया अनुसृत्य। “तेषां पुस्तकं चतुरम्, मम सम्मानेएतत् मम हृदयस्य अनुसारं कार्यम् अस्तितव विषयस्य व्यवस्था, अहं मन्ये, तथापि उन्नतं भवितुं शक्यते, तव बहवः विचाराः मां अरिस्टोटल् स्मारयन्तिसः दार्शनिकः मम अत्यन्तं निकटस्य मित्राणां मध्ये एकः आसीत्अहं तं तस्य भयङ्करं क्रोधं यथा तस्य सुखं भ्रान्तिं कर्तुं कौशलं यथा प्रीणामितेन लिखितेषु सर्वेषु एकमात्रं सत्यं सिद्धान्तं अस्ति, तत् कृते अहं तं तस्य असम्बद्धतायाः कृते शुद्धं करुणां दत्त्वा संकेतं दत्तवान्अहं मन्ये, पियरे बोन्-बोन्, त्वं सम्यक् जानासि यत् कां दिव्यां नैतिकां सत्यां अहं सूचयामि?”

वदितुं शक्नोमि यत् अहं⁠—”

नूनम्!⁠—किमर्थम्? अहं एव अरिस्टोटलं उक्तवान् यत् छिक्कया, मनुष्याः अतिरिक्तान् विचारान् नासिकया निष्कासयन्ति।”

यत्⁠—हिक्का!⁠—निश्चितं सत्यम्,” इति तत्त्ववेत्ता उक्तवान्, यदा सः स्वस्य कृते अन्यं पूर्णं पात्रं मौसेउक्स् निर्माय, स्वस्य अतिथेः अङ्गुलिभ्यः तस्य नस्यपात्रं प्रदत्तवान्

प्लेटो अपि आसीत्,” इति तस्य महिमा नम्रतया नस्यपात्रं तस्य संकेतं निराकृत्य आगच्छत्⁠—“प्लेटो अपि आसीत्, यं कृते अहं एकदा मित्रस्य सर्वां प्रीतिं अनुभूतवान्त्वं प्लेटं जानासि, बोन्-बोन्?⁠—आह्, , अहं सहस्रं क्षमां याचेसः मां एथेन्स् नगरे, एकदा, पार्थेनन् मन्दिरे मिलितवान्, मम कृते एकं विचारं दुःखितः आसीत्अहं तं आदिष्टवान् यत् ό νοῦϛ εστιν αυλοϛ इति लिखेत्सः एवं करिष्यति इति उक्तवान्, गृहं गतवान्, यदा अहं पिरामिड् प्रति गतवान्किन्तु मम अन्तःकरणं मां ताडितवत् यत् सत्यं उक्तवान्, मित्रं साहाय्यं कर्तुं अपि, एथेन्स् नगरं प्रति शीघ्रं गतवान्, यदा सः दार्शनिकस्य आसनस्य पृष्ठतः आगच्छत् यदा सःαυλοϛइति लिखति आसीत्

लामं मम अङ्गुल्या स्पृशन्, अहं तं उल्टं कृतवान्एवं वाक्यं इदानींό νοῦϛ εστιν αυγοϛइति पठितम्, तत् , त्वं जानासि, तस्य तत्त्वज्ञानस्य मूलसिद्धान्तः अस्ति।”

कदापि रोम् नगरे आसीत् किम्?” इति रेस्टोरेन्टरः पृष्टवान्, यदा सः स्वस्य द्वितीयं मौसेउक्स् पात्रं समाप्तवान्, क्लोसेट् तः अधिकं चाम्बर्टिन् आनयत्

किन्तु एकदा, मोन्सिएर् बोन्-बोन्, किन्तु एकदाएकः कालः आसीत्,” इति असुरः उक्तवान्, यथा कस्यचित् पुस्तकस्य किञ्चित् अंशं पठन्⁠—“एकः कालः आसीत् यदा पञ्चवर्षाणां अराजकता अभवत्, यस्मिन् गणतन्त्रं, सर्वेषां अधिकारिणां विना, जनानां ट्रिब्यून् विना अन्यं न्यायाधिकारं आसीत्, एते कानूनतः कस्यापि कार्यकारी शक्तेः अधिकारं प्राप्तवन्तः⁠—तस्मिन् काले, मोन्सिएर् बोन्-बोन्⁠—तस्मिन् काले केवलम् अहं रोम् नगरे आसम्, तस्मात् अहं तस्य तत्त्वज्ञानस्य कस्यापि सांसारिकस्य परिचयं प्राप्तवान्।”

Ils écrivaient sur la Philosophie (Cicero, Lucretius, Seneca) mais c’était la Philosophie Grecque.

—⁠Condorcet

किं मन्यसे⁠—किं मन्यसे⁠—हिक्का!⁠—एपिक्युरस्?”

किं मन्यसे कस्य?” इति असुरः आश्चर्येण उक्तवान्, “त्वं निश्चितं एपिक्युरस् विषये किमपि दोषं अन्विष्यसि! किं मन्यसे एपिक्युरस्! किं त्वं मां, महोदय?⁠—अहं एपिक्युरस् अस्मि! अहं एव दार्शनिकः अस्मि यः डायोजिनीस् लेअर्टीस् द्वारा स्मृतानां त्रिशतानां ग्रन्थानां प्रत्येकं लिखितवान्।”

तत् मिथ्या!” इति तत्त्ववेत्ता उक्तवान्, यतः मद्यं तस्य शिरसि प्रविष्टवत्

अतीव सुंदरम्!⁠—अतीव सुंदरम्, महोदय!⁠—अतीव सुंदरम्, निश्चितम्, महोदय!” इति तस्य महिमा प्रतीतं बहु प्रशंसितवान्

तत् मिथ्या!” इति रेस्टोरेन्टरः दृढतया पुनरुक्तवान्; “तत्⁠—हिक्का!⁠—मिथ्या!”

भवतु, भवतु, तव इच्छानुसारं भवतु!” इति असुरः शान्ततया उक्तवान्, बोन्-बोन्, तस्य महिमा वादे पराजितवान्, तस्य कर्तव्यं मन्यते यत् द्वितीयं चाम्बर्टिन् पात्रं समापयेत्

यथा अहं वदितुम् आरभम्,” इति अतिथिः पुनः आरभत⁠—“यथा अहं किञ्चित् पूर्वं निरीक्षितवान्, तव पुस्तके किञ्चित् अत्यन्तं विचित्राः विचाराः सन्ति, मोन्सिएर् बोन्-बोन्किमर्थम्, उदाहरणार्थम्, त्वं सर्वं तत् आत्मा विषये मिथ्या वदसि? प्रार्थये, महोदय, किम् अस्ति आत्मा?”

आत्मा⁠—हिक्का!⁠—आत्मा,” इति तत्त्ववेत्ता स्वस्य MS. प्रति आकृष्य उक्तवान्, “निश्चितं⁠—”

, महोदय!”

निश्चितं⁠—”

, महोदय!”

निर्विवादं⁠—”

, महोदय!”

स्पष्टं⁠—”

, महोदय!”

अविवाद्यं⁠—”

, महोदय!”

हिक्का!⁠—”

, महोदय!”

सर्वप्रश्नातीतं, एकं⁠—”

महोदय, आत्मा तादृशं अस्ति!” (अत्र दार्शनिकः, खड्गान् दृष्ट्वा, तस्य तृतीयं चाम्बर्टिन् पात्रं समापयितुं अवसरं प्राप्तवान्।)

तर्हि⁠—हिक्का!⁠—प्रार्थये, महोदय⁠—किम्⁠—किम् अस्ति?”

तत् अत्र तत्र, मोन्सिएर् बोन्-बोन्,” इति तस्य महिमा चिन्तनशीलः उत्तरितवान्। “अहं आस्वादितवान्⁠—अर्थात्, अहं किञ्चित् अतीव दुष्टान् आत्मान् ज्ञातवान्, किञ्चित्⁠—सुन्दरान् ।” अत्र सः तस्य ओष्ठौ स्पृशति, स्वस्य पाकेट् स्थितं ग्रन्थं अनजाने पतितं कृत्वा, एकं प्रबलं छिक्कायाः आक्रमणं प्राप्तवान्

सः आगच्छत्

क्रैटिनस् आत्मा आसीत्⁠—साधारणः: अरिस्टोफेनीस्⁠—रसिकः: प्लेटो⁠—उत्तमः⁠— त्वत् प्लेटो, किन्तु प्लेटो हास्यकविः; तव प्लेटो सर्वथा केर्बेरस् पेटं परिवर्तयेत्⁠—फौ! तर्हि मां पश्यतु! नेवियस्, एण्ड्रोनिकस्, प्लौटस्, टेरेन्टियस् आसन्तर्हि लुसिलियस्, कैटुलस्, नासो, क्विन्टस् फ्लैकस्⁠—प्रिय क्विन्टि! यथा अहं तं आह्वयितवान् यदा सः मम मनोरञ्जनाय सेकुलारे गीतं गीतवान्, यदा अहं तं शुद्धं सुखं कृत्वा एकं त्रिशूले तप्तं कृतवान्किन्तु ते स्वादं इच्छन्ति, एते रोमनाःएकः स्थूलः ग्रीकः तेषां द्वादशानां मूल्यः अस्ति, तथा रक्षितुं शक्यते, यत् क्विरिटे कृते वक्तुं शक्यतेतव सौटर्न् आस्वादयामः।”

बोन्-बोन् इदानीं निल् अद्मिरारि इति निश्चितवान्, प्रश्नस्य पात्राणि हस्तांतरितुं प्रयत्नं कृतवान्तथापि, सः कक्षे एकं विचित्रं शब्दं अनुभूतवान् यथा पुच्छस्य आन्दोलनम्एतत्, यद्यपि तस्य महिमा अत्यन्तं अशोभनं आसीत्, दार्शनिकः निरीक्षितवान् ⁠—केवलं श्वानं ताडयित्वा, तं शान्तं भवितुं अनुरोधितवान्अतिथिः आगच्छत्:

अहं अनुभूतवान् यत् होरेस् अरिस्टोटल् इव आस्वादितवान्;⁠—त्वं जानासि यत् अहं विविधतायाः प्रेमी अस्मिटेरेन्टियस् मेनाण्डर् इव वक्तुं शक्नोमिनासो, मम आश्चर्याय, निकाण्डर् वेषे आसीत्वर्जिलियस् थियोक्रिटस् इव प्रबलं स्वादं दत्तवान्मार्शियल् मां अर्चिलोकस् इव स्मारितवान्⁠—तथा टाइटस् लिवियस् निश्चितं पोलिबियस् आसीत् अन्यः।”

हिक्-कप्!” इति बोन्-बोन् उत्तरितवान्, तस्य महिमा आगच्छत्:

किन्तु यदि अहं प्रेम कुर्वे, मोन्सिएर् बोन्-बोन्⁠—यदि अहं प्रेम कुर्वे, तत् दार्शनिकस्य कृते अस्तितथापि, त्वां वदामि, महोदय, प्रत्येकः असुरः⁠—अर्थात् प्रत्येकः सज्जनः जानाति यत् चयनं कथं कर्तुम्दीर्घाः शोभनाः; श्रेष्ठाः, यदि सावधानतया छिलिताः भवन्ति, तर्हि पित्तस्य कारणात् किञ्चित् कटुः भवितुं शक्याः!”

छिलिताः!!”

अहं मृतशरीरात् निष्कासितम् इत्यर्थः।”

भवतः किम् अभिप्रायः⁠—हिच्कप्!⁠—चिकित्सकस्य?”

मा स्मरतु तान्!⁠—उघ्! उघ्! उघ्!” (अत्र तस्य महिमा प्रबलं वमितवान्।) “अहं केवलं एकं स्वादितवान्⁠—सः दुष्टः हिप्पोक्रेट्स्!⁠—हिङ्गुगन्धः⁠—उघ्! उघ्! उघ्!⁠—स्त्य्क्स्-नद्यां तं प्रक्षालयन् दुर्भाग्यशीतं गृहीतवान्⁠—अन्ते सः मम कोलेरा-मोर्बस् दत्तवान्।”

सः⁠—हिच्कप्!⁠—दुष्टः!” इति बोन्-बोन् उक्तवान्, “सः⁠—हिच्कप्!⁠—गुटिकापेटिकायाः अपरिपक्वः!”⁠—इति दार्शनिकः अश्रुं पातितवान्

अन्ते,” इति अतिथिः अवदत्, “अन्ते, यदि देवः⁠—यदि कश्चित् सज्जनः जीवितुम् इच्छति, तर्हि तस्य एकद्वयात् अधिकाः प्रतिभाः भवितव्याः; अस्माकं स्थूले मुखे कूटनीतेः प्रमाणं भवति।”

कथम् एतत्?”

किमर्थम्, अस्माकं कदाचित् आहारस्य अत्यन्तं अभावः भवतिभवता ज्ञातव्यं यत्, मम देशस्य इतिस्थूलः वातावरणे प्रायः द्वित्रिघण्टातः अधिकं प्राणिनं जीवितं रक्षितुं अशक्यं भवति; मरणानन्तरं , यदि तत्क्षणम् एव अवलेहितं कृतम् (अवलेहितः प्राणी श्रेष्ठः), तर्हि ते⁠—गन्धं⁠—भवतः अवगतं, किम्? यदा आत्मानः अस्माकं समर्पिताः भवन्ति, तदा सदैव पूतिभावः भवितुं शक्यते।”

हिच्कप्!⁠—हिच्कप्!⁠—हे देव! भवन्तः कथं व्यवस्थां कुर्वन्ति?”

अत्र लौहदीपः द्विगुणेन वेगेन आन्दोलितः, असुरः आसनात् अर्धोत्थितः;⁠—तथापि, लघुनि निःश्वासेन सः स्वस्य संयमं प्राप्तवान्, केवलं अस्माकं नायकं प्रति मन्दस्वरे उक्तवान्: “अहं भवते कथयामि, पियरे बोन्-बोन्, अस्माभिः अधिकं शपथं कर्तव्यम्।”

गृहस्वामी पूर्णं अवगतिं सूचयितुं अनुमतिं प्रदर्शयितुं अन्यं पात्रं पीतवान्, अतिथिः अनुवर्तितवान्

किमर्थम्, व्यवस्थायाः अनेके उपायाः सन्तिअस्माकं बहवः क्षुधिताः भवन्ति: केचित् अवलेहं सहन्ते: मम पक्षे अहं आत्मानः जीवितशरीरे क्रीणामि, यस्मिन् काले ते अतीव सुष्ठु रक्षिताः भवन्ति।”

किन्तु शरीरम्!⁠—हिच्कप्!⁠—शरीरम्!”

शरीरम्, शरीरम्⁠—किम्, शरीरस्य किम्?⁠—ओह्! आह्! अहं अवगच्छामिकिमर्थम्, महोदय, शरीरं व्यवहारेण प्रभावितं भवतिअहं मम जीवने अनेकाः एतादृशाः क्रयाः कृतवान्, तेषां पक्षाः कदापि किमपि असुविधां अनुभूतवन्तःकैन्, निम्रोदः, नीरोः, कैलिगुलः, डायोनिसियस्, पिसिस्ट्रेटस्, ⁠— अन्ये सहस्राः, ये स्वस्य जीवनस्य उत्तरभागे आत्मानं धारयितुं किमपि ज्ञातवन्तः; तथापि, महोदय, एते जनाः समाजं अलङ्कृतवन्तःकिमर्थम् अत्र ⁠⸺, यं भवान् मम इव जानाति? किम् सः स्वस्य मानसिकशारीरिकशक्तीनां अधिकारी नास्ति? कः तीक्ष्णतरं उक्तिं लिखति? कः वक्रतरं तर्कयति? कः⁠—किन्तु तिष्ठतु! अहं तस्य सम्मतिं स्वस्य पुस्तिकायां धारयामि।”

इति उक्त्वा, सः रक्तचर्ममयं मुद्रकोशं निर्गतवान्, तस्मात् अनेकान् पत्रान् गृहीतवान्तेषु केषुचित् बोन्-बोन् माचि⁠—माजा⁠—रोबेस्प्⁠—इत्यादीन् अक्षरान्, कैलिगुल, र्ज, एलिजाबेथ इत्यादीन् शब्दान् दृष्टवान्तस्य महिमा सङ्कीर्णं चर्मपत्रं चित्वा, तस्मात् निम्नलिखितान् शब्दान् उच्चैः पठितवान्:

कतिपयानां मानसिकगुणानां विचारेण येषां निर्देशः अनावश्यकः, तथा एकसहस्रं लुई डिओर्-मुद्राणां विचारेण, अहं एकवर्ष-एकमासवयस्कः, अनेन सम्मतिपत्रेण धारकाय स्वस्य आत्मा इति नाम्नि छायायाः स्वस्य सर्वाधिकारं, स्वामित्वं, समर्पयामि। (हस्ताक्षरितम्) .⁠ ⁠…”

क्वेरे-अरोए?

(अत्र तस्य महिमा नाम पुनरुक्तवान् यत् अहं अधिकं स्पष्टं निर्देष्टुं उचितं मन्ये।)

सः चतुरः जनः,” इति सः पुनः अवदत्; “किन्तु भवतः इव, मोन्सिएर् बोन्-बोन्, सः आत्मनः विषये भ्रान्तः आसीत्आत्मा छाया, सत्यम्! आत्मा छाया; हा! हा! हा!⁠—हे! हे! हे!⁠—हु! हु! हु! केवलं भृष्टायाः छायायाः चिन्तनं कुरुत!”

केवलं चिन्तयतु⁠—हिच्कप्!⁠—भृष्टायाः छायायाः!” इति अस्माकं नायकः उक्तवान्, यस्य प्रज्ञा तस्य महिमायाः प्रवचनस्य गम्भीरतया अतीव प्रकाशिता अभवत्

केवलं हिच्कप्!⁠—भृष्टायाः छायायाः चिन्तनं कुरुत!! इदानीं, धिक्!⁠—हिच्कप्!⁠—हम्फ्! यदि अहम् एतादृशः⁠—हिच्कप्!⁠—मूर्खः भवेयम्! मम आत्मा, श्रीमन्⁠—हम्फ्!”

भवतः आत्मा, मोन्सिएर् बोन्-बोन्?”

आम्, महोदय⁠—हिच्कप्!⁠—मम आत्मा अस्ति⁠—”

किम्, महोदय?”

छाया, धिक्!”

किम् भवान् वक्तुम् इच्छति⁠—”

आम्, महोदय, मम आत्मा अस्ति⁠—हिच्कप्!⁠—हम्फ्!⁠—आम्, महोदय।”

किम् भवान् निरूपयितुम् इच्छति⁠—”

मम आत्मा अस्ति⁠—हिच्कप्!⁠—विशेषतः योग्यः⁠—हिच्कप्!⁠—एकस्य⁠—”

किम्, महोदय?”

सूपः।”

हा!”

सूफ्ले।”

एह्!”

भृष्टम्।”

नूनम्!”

रागू फ्रिकान्डो⁠— इह पश्यतु, मम सुहृद्! अहं भवते दास्यामि⁠—हिच्कप्!⁠—सौदाम्।” अत्र दार्शनिकः तस्य महिमायाः पृष्ठे ताडितवान्

एतादृशं किमपि चिन्तयितुं शक्नोमि,” इति उत्तरं दत्त्वा सः शान्तेन स्वरे आसनात् उत्थितवान्तत्त्ववेत्ता आश्चर्यचकितः अभवत्

अद्य प्रतिपूरितः अस्मि,” इति तस्य महिमा अवदत्

हिच्कप्!⁠—-ह्?” इति दार्शनिकः अवदत्

हस्ते कोऽपि निधिः नास्ति।”

किम्?”

अतिरिच्य, मम पक्षे अतीव अनुचितं⁠—”

महोदय!”

भवतः वर्तमानस्य घृणास्पदस्य असभ्यस्य स्थितेः लाभं ग्रहीतुम्।”

अत्र अतिथिः नमस्कृतवान् निर्गतवान्⁠—कथं इति निश्चितं ज्ञातुं शक्यते⁠—किन्तुदुष्टंप्रति कुप्यन् बोतलं प्रक्षेप्तुं प्रयत्ने सति, छादनात् निर्गतः सूक्ष्मः शृङ्खलः छिन्नः, दीपस्य पतनेन दार्शनिकः पतितः


Standard EbooksCC0/PD. No rights reserved