॥ ॐ श्री गणपतये नमः ॥

चत्वारः पशवः एकस्मिन्होमो-कामेलियोपार्डःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

चकुन् सेस् वेर्तुस्

क्रेबिल्लोन्स् जेर्क्सेस्

अन्तिओचुस् एपिफानेस् इति सामान्यतः एजेकेल्-महर्षेः गोग् इति परिगण्यतेएतत् सम्मानं तु कम्बिसेस्, सायरस्-पुत्रे, युक्ततरं प्रदातुं शक्यतेतथा , सिरियन्-नृपस्य चरित्रं कस्यचित् अतिरिक्त-अलंकरणस्य आवश्यकतां नैव करोतितस्य सिंहासनारोहणम्, अथवा तस्य सार्वभौमत्वस्य अधिग्रहणम्, ख्रीष्टस्य आगमनात् एकशत-एकसप्ततिवर्षेभ्यः पूर्वम्; एफेसु-नगरे डायनायाः मन्दिरस्य लूटनस्य प्रयत्नः; यहूदीजनानां प्रति तस्य अप्रसादः; पवित्रतमस्य स्थानस्य अपवित्रीकरणम्; तथा तबा-स्थाने एकादशवर्षाणां अशान्त-शासनानन्तरं तस्य दुःखदः मृत्युः इति सर्वं प्रमुखं विषयं प्रतिभाति, अतः तस्य काले इतिहासकारैः सामान्यतया अधिकं प्रत्यक्षीकृतम्, यत् तस्य निजजीवनस्य प्रतिष्ठायाः योगदानं करोति, यत् अधार्मिकं, कापुरुषं, निर्दयं, मूर्खं, विचित्रं कर्माणि समाविष्टानि सन्ति


सौम्य पाठक, कल्पयामः यत् अधुना विश्वस्य त्रिसहस्र-अष्टशत-त्रिंशत् वर्षं वर्तते, तथा किञ्चित् कालं यावत् अस्माभिः स्वयम् तस्य मनुष्यस्य अत्यन्तं विचित्रं निवासस्थानं, अद्भुतं नगरं अन्तिओचियां प्रति कल्पितव्यम्निश्चयेन सिरियादेशे अन्येषु देशेषु षोडश नगराणि तस्य नाम्नः आसन्, यत् अहं विशेषतः उल्लिखामिकिन्तु अस्माकम् नगरं तत् अस्ति यत् अन्तिओचिया एपिडाफ्ने इति नाम्ना प्रसिद्धम् आसीत्, डाफ्ने-ग्रामस्य समीपत्वात्, यत्र तस्य देवतायाः मन्दिरम् आसीत्तत् (यद्यपि अस्य विषये किञ्चित् विवादः अस्ति) सेलेउकस् निकानोर्-महाराजेन, महान् अलेक्जाण्डर्-अनन्तरं देशस्य प्रथमेन राज्ञा, स्वपितुः अन्तिओचुस्-स्मरणार्थं निर्मितम्, तथा तत् तत्क्षणात् सिरियन्-राज्यस्य निवासस्थानम् अभवत्रोमन्-साम्राज्यस्य समृद्धकाले, पूर्वीय-प्रान्तानां प्रीफेक्टस्य सामान्यं स्थानम् आसीत्; तथा रानी-नगरस्य अनेके सम्राजः (येषु विशेषतः वेरस् वेलेन्स् उल्लेखनीयौ) अत्र स्वकालस्य अधिकांशं व्यतीतवन्तःकिन्तु अहं अनुभवामि यत् अस्माभिः नगरं स्वयम् प्राप्तम्अस्माभिः एतत् प्राचीरम् आरोहित्वा नगरं समीपस्थं देशं दृष्ट्वा चिन्तयितव्यम्

कः सः विस्तीर्णः तीव्रः नदी यः पर्वतीय-वनान्तरं भित्त्वा, अन्ते भवनानां वनान्तरं भित्त्वा प्रवहति?”

सः ओरोन्टेस् अस्ति, तथा दृश्ये एकमात्रं जलम् अस्ति, भूमध्यसागरं विना, यत् दक्षिणदिशि द्वादश-मील-पर्यन्तं विस्तीर्णं दर्पणवत् प्रसारितम् अस्तिसर्वे भूमध्यसागरं दृष्टवन्तः; किन्तु अहं वदामि यत् अन्तिओचियां दृष्टवन्तः अल्पाः सन्तिअल्पाः इति अहं तान् अभिप्राययामि ये युवां मम समानं आधुनिक-शिक्षायाः लाभं प्राप्तवन्तःअतः तं सागरं परित्यज्य अस्माकं अधः स्थितानां गृहाणां समूहं प्रति समग्रं ध्यानं दत्तस्मरिष्यसि यत् अधुना विश्वस्य त्रिसहस्र-अष्टशत-त्रिंशत् वर्षं वर्ततेयदि तत् अधिकं भवेत्⁠—उदाहरणार्थं, यदि अस्माकं प्रभुस्य अष्टादशशत-पञ्चचत्वारिंशत् वर्षं भवेत्, अस्माभिः एतत् असाधारणं दृश्यं वंचिताः भवेमउन्नविंशतितमे शतके अन्तिओचिया⁠—अर्थात् अन्तिओचिया भविष्यति⁠—दुःखदं क्षयावस्थायां भविष्यतितदा तत् त्रिवारं पूर्णतया नष्टं भविष्यति, त्रयाणां भूकम्पानां कारणात्निश्चयेन, सत्यं वक्तुं, तस्य पूर्वस्वरूपस्य यत् किञ्चित् अवशिष्टं भविष्यति, तत् इतिवत् निर्जनं भग्नं दृष्ट्वा पितामहः स्वनिवासं दमास्कं प्रति स्थानान्तरितं करिष्यतिएतत् उत्तमम्अहं पश्यामि यत् त्वं मम सल्लाहं लभसे, तथा स्वकालस्य अधिकतमं उपयुज्य प्रदेशानां निरीक्षणं करोषि⁠—

—दृष्टिं तृप्तिं कुर्वन्
स्मारकैः प्रसिद्धैः च वस्तुभिः
यैः एतत् नगरं अत्यधिकं प्रसिद्धं भवति।⁠—

क्षम्यताम्; अहं विस्मृतवान् यत् शेक्स्पियर् सप्तदशशत-पञ्चाशत् वर्षेभ्यः पूर्वं प्रसिद्धः भविष्यतिकिन्तु एपिडाफ्नेस्य दृश्यं मां न्याय्यं करोति यत् अहं तत् विचित्रम् इति आह्वयामि?

तत् सुप्रतिष्ठितम् अस्ति; तथा एतस्मिन् विषये प्रकृत्या यावत् कलायाः ऋणी अस्ति।”

अतीव सत्यम्

अत्यधिकाः प्रासादाः सन्ति।”

सन्ति

तथा अनेकानि मन्दिराणि, विशालानि भव्यानि , प्राचीनकालस्य अत्यधिकं प्रशंसितैः तुलनीयानि सन्ति।”

एतत् सर्वं अहं स्वीकर्तुं बाध्यः अस्मितथापि मृत्तिका-कुटीराणां अगण्याः सन्ति, तथा घृणिताः झोपड्यःअस्माभिः प्रत्येकं नाल्यां मलस्य प्रचुरतां अनुभवितुं शक्नुमः, तथा यदि मूर्तिपूजायाः धूपस्य अत्यधिकाः गन्धाः भवेयुः, निश्चयेन अस्माभिः अत्यन्तं असह्यः दुर्गन्धः प्राप्यते स्मकदापि एतावत् असह्यं संकीर्णाः मार्गाः, अथवा एतावत् आश्चर्यजनकं उच्चाः गृहाः दृष्टवन्तः किम्? तेषां छायाः भूमौ किं घोरं प्रक्षिपन्ति! एतावत् उत्तमम् यत् अनन्त-स्तम्भमालासु दोलायमानाः दीपाः दिवसभरं प्रज्वलिताः सन्ति; अन्यथा अस्माभिः मिस्रस्य अंधकारः तस्य विनाशकाले प्राप्यते स्म

निश्चयेन एतत् विचित्रं स्थानम्! तत् एकविंशतितमे शतके अन्तिओचिया⁠—अर्थात् अन्तिओचिया भविष्यति⁠—दुःखदं क्षयावस्थायां भविष्यतितदा तत् त्रिवारं पूर्णतया नष्टं भविष्यति, त्रयाणां भूकम्पानां कारणात्निश्चयेन, सत्यं वक्तुं, तस्य पूर्वस्वरूपस्य यत् किञ्चित् अवशिष्टं भविष्यति, तत् इतिवत् निर्जनं भग्नं दृष्ट्वा पितामहः स्वनिवासं दमास्कं प्रति स्थानान्तरितं करिष्यतिएतत् उत्तमम्अहं पश्यामि यत् त्वं मम सल्लाहं लभसे, तथा स्वकालस्य अधिकतमं उपयुज्य प्रदेशानां निरीक्षणं करोषि⁠—

तत् नूतनं सूर्यमन्दिरम् अस्ति, यः सीरियादेशे एलाह गबालाह इति नाम्ना पूज्यतेअनन्तरं कश्चन प्रसिद्धः रोमनसम्राट् एतां पूजां रोमे प्रवर्तयिष्यति, ततः हेलियोगाबालस् इति नाम प्राप्स्यतिअहं निश्चितं वदामि यत् भवान् मन्दिरस्य देवतायाः दर्शनं कर्तुम् इच्छेत्भवता आकाशे दृष्टिं निक्षेप्तुं आवश्यकम्; तस्य सूर्यत्वं तत्र नास्ति⁠—अथवा सीरियनैः पूज्यं सूर्यत्वं नास्तिसा देवता तत्र भवनस्य अन्तः प्राप्स्यतेसा महता शिलास्तम्भेन पूज्यते, यः शिखरे शङ्कुः अथवा पिरामिड् इति समाप्तः, येन अग्निः सूच्यते

शृणु⁠—पश्य!⁠—के ते हास्यास्पदाः प्राणिनः, अर्धनग्नाः, मुखानि रङ्गितानि, कोलाहलं कुर्वन्तः, जनसमूहं प्रति हस्तचेष्टां कुर्वन्तः?”

केचन क्षुद्राः चटकाः सन्तिअपरे तु विशेषतः दार्शनिकवंशीयाःपरं बहवः⁠—ते विशेषतः ये जनसमूहं दण्डैः प्रहरन्ति⁠—ते राजभवनस्य प्रधानाः अमात्याः, ये राज्ञः कस्यचित् प्रशंसनीयस्य हास्यकरस्य कार्यस्य निर्वहणं कर्तुं कर्तव्यबुद्ध्या कुर्वन्ति

किं तु इदं किम्? देवाः! नगरं वन्यपशुभिः आकीर्णम् अस्ति! कियत् भयानकं दृश्यम्!⁠—कियत् भयङ्करं विशेषत्वम्!”

भयानकम्, यदि भवान् इच्छति; परं किञ्चित् अपि भयङ्करम्प्रत्येकं पशुम्, यदि भवता दृष्टुं प्रयासः क्रियते, तर्हि तत् स्वस्य स्वामिनः पश्चात् अतीव शान्तेन मार्गेण अनुगच्छतिकेचन निश्चितं गलस्य रज्जुना नीयन्ते, परं ते प्रायः लघवः अथवा भीरवः प्राणिनःसिंहः, व्याघ्रः, चित्रकः निर्बन्धरहिताः सन्तिते निर्विघ्नेन स्वस्य वर्तमानव्यवसाये प्रशिक्षिताः, ते स्वस्य स्वामिनः सेवकरूपेण अनुगच्छन्तिसत्यम्, कदाचित् प्रकृतिः स्वस्य अतिक्रान्तं प्रभुत्वं प्रतिपादयति;⁠—तदा योद्धुः भक्षणम्, अथवा पवित्रस्य वृषस्य गलग्रहः, एतत् अल्पमहत्त्वस्य घटना अस्ति यत् एपिडाफ्ने केवलं सूचितुं योग्यम्

किं तु एषः अत्यद्भुतः कोलाहलः श्रूयते? निश्चयम् एषः प्रबलः शब्दः अन्तिओकस्य अपि! एतत् असामान्यरुचेः कस्यचित् उद्वेगस्य सूचकम् अस्ति।”

आम्⁠—निश्चयेनराज्ञा कश्चित् नूतनः प्रदर्शनः आदिष्टः⁠—कश्चित् ग्लैडिएटोरियलः प्रदर्शनः हिप्पोड्रोमे⁠—अथवा स्किथियनबन्दिनां वधः⁠—अथवा तस्य नूतनप्रासादस्य दाहः⁠—अथवा सुन्दरमन्दिरस्य विध्वंसः⁠—अथवा निश्चयेन यहूदीनां कश्चित् होमःकोलाहलः वर्धतेहास्यस्य आरवाः आकाशं प्रति उत्पतन्तिवायुवाद्यैः वायुः विस्वरः भवति, कोटिगलानां कलकलेन भीषणःक्रीडार्थं प्रेम्णा अवरोहामः, किं भवति इति पश्यामःइतः⁠—सावधानःअत्र वयं प्रधानमार्गे स्मः, यः टिमार्कसस्य मार्गः इति उच्यतेजनसमुद्रः इतः आगच्छति, तरङ्गानां प्रतिरोधे कष्टं भविष्यतिते हेराक्लिड्सस्य गलिमार्गेण प्रवहन्ति, यः प्रासादात् साक्षात् निर्गच्छति;⁠—तस्मात् राजा निश्चयेन कोलाहलकारिषु अस्तिआम्⁠—अहं दूतस्य आरवान् शृणोमि, यः तस्य आगमनं पूर्वस्य प्रौढभाषया घोषयतितस्य व्यक्तित्वस्य एकदृष्टिं प्राप्स्यामः यदा सः अशिमामन्दिरस्य समीपे गच्छतिवयं मन्दिरस्य प्रवेशद्वारे स्वयं स्थापयामः; सः शीघ्रम् अत्र भविष्यतिएतावता एतत् प्रतिमां परीक्षामहेकिम् एतत्? अहो! एषः अशिमादेवः स्वयम् एवतथापि त्वं पश्यसि, यत् सः मेषः, अजः, सत्यरः, अर्काडियानां पानस्य सादृश्यं बहुधा धारयतितथापि एताः सर्वाः आकृतयः दत्ताः⁠—क्षम्यताम्⁠—दास्यन्ति⁠—भविष्यकाले विद्वद्भिः, सीरियानां अशिमायतव उपनेत्राणि धारय, मम कथय किम् एतत्किम् एतत्?

मां आशीर्वदतु! एषः वानरः!”

सत्यम्⁠—एकः बबूनः; तथापि नूनं देवःतस्य नाम ग्रीकशब्दस्य सिमियायाः व्युत्पत्तिः⁠—कियन्तः मूर्खाः पुरातत्त्वविदः! किन्तु पश्य!⁠—पश्य!⁠—अत्र एकः फटितवस्त्रधारी लघुः बालः धावतिकुत्र सः गच्छति? किं सः क्रोशति? किं सः वदति? अहो! सः वदति यत् राजा विजयेन आगच्छति; यत् सः राजवेशे अस्ति; यत् सः स्वहस्तेन सहस्रं बद्धयहूदीबन्दिनां वधं समाप्तवान्! एतस्य पराक्रमस्य कृते सः चिह्नधारी तं आकाशं प्रति स्तौतिश्रूयताम्! अत्र तुल्यवर्णनस्य एकः समूहः आगच्छतिते राज्ञः पराक्रमे लैटिनस्तोत्रं कृतवन्तः, ते गच्छन्तः तत् गायन्ति:

मिल्ले, मिल्ले, मिल्ले,
मिल्ले, मिल्ले, मिल्ले,
डेकोल्लाविमुस्, उनुस् होमो!
मिल्ले, मिल्ले, मिल्ले, मिल्ले, डेकोल्लाविमुस्!
मिल्ले, मिल्ले, मिल्ले,
विवत् क्वि मिल्ले मिल्ले ओक्किदित्!
तन्तुम् विनि हबेत् नेमो
क्वन्तुम् सङ्गुइनिस् एफ्फुदित्!

फ्लावियस् वोस्पिकस् वदति, यत् अत्र प्रविष्टं स्तोत्रं जनसमूहेन गीतम्, यदा ओरेलियनः, सर्माटिकयुद्धे, स्वहस्तेन नवशतपञ्चाशत् शत्रून् हतवान्

यत् एवं परिभाषितुं शक्यते:

सहस्रं, सहस्रं, सहस्रं,
सहस्रं, सहस्रं, सहस्रं,
वयं, एकेन योद्ध्रा, हतवन्तः!
सहस्रं, सहस्रं, सहस्रं, सहस्रं।
सहस्रं पुनः गायतु!
सोहो!⁠—वयं गायामः
दीर्घजीवनं अस्माकं राज्ञे,
यः सहस्रं एवं सुन्दरं निपातितवान्!
सोहो!⁠—वयं गर्जामः,
सः अस्मभ्यं दत्तवान्
रक्तस्य गैलनान्
यत् सर्वा सीरिया विनस्य प्रदातुं न शक्नोति!

त्वं तस्य तुरीयध्वनिं शृणोषि?”

आम्⁠—राजा आगच्छति! पश्य! जनाः आश्चर्येण स्तब्धाः, स्वनेत्राणि आकाशं प्रति उन्नयन्तिसः आगच्छति;⁠—सः आगच्छति;⁠—अत्र सः अस्ति!

कः?⁠—कुत्र?⁠—राजा?⁠—तं पश्यामि⁠— वक्तुं शक्नोमि यत् अहं तं पश्यामि।”

तर्हि त्वं अन्धः असि

अत्यन्तं सम्भवम्तथापि अहं किमपि पश्यामि यत् मूर्खाणां उन्मत्तानां एकः कोलाहलकारी समूहः, यः एकस्य विशालस्य उष्ट्रसिंहस्य समक्षं नमन्ति, तस्य पादचुम्बनं प्राप्तुं प्रयतन्तेपश्य! पशुः न्यायेन एकं जनं प्रतिक्षिप्तवान्⁠—अपरं⁠—अपरं⁠—अपरंनिश्चयेन अहं पशुं प्रशंसामि यत् सः स्वपादानां उत्तमं उपयोगं करोति।”

जनसमूहः, निश्चयेन!⁠—किम् एते एपिडाफ्नेस्य उदाराः स्वतन्त्राः नागरिकाः! पशवः, इति उक्तवान्?⁠—सावधानः यत् त्वं श्रूयसेकिं त्वं पश्यसि यत् पशुः मनुष्यस्य मुखं धारयति? हे प्रिय महोदय, एषः उष्ट्रसिंहः अन्यः नास्ति यत् एन्तिओकस् एपिफेन्स्, एन्तिओकस् दीप्तिमान्, सीरियायाः राजा, पूर्वस्य सर्वेषाम् अधिपतिनाम् अत्यन्तं शक्तिशाली! सत्यम्, यत् सः कदाचित् एन्तिओकस् एपिमान्स् इति उच्यते⁠—एन्तिओकस् उन्मत्तः⁠—तत् कारणं यत् सर्वे जनाः तस्य गुणानां मूल्यं निर्णेतुं शक्नुवन्तिनिश्चयेन सः वर्तमाने पशुचर्मे स्थितः, उष्ट्रसिंहस्य भूमिकां कर्तुं प्रयतते; किन्तु एतत् राज्ञः गरिमां धारयितुं कृतम्अतिरिच्य, राजा विशालकायः अस्ति, तस्मात् वेशः अनुचितः अतिविशालःतथापि वयं अनुमानं कर्तुं शक्नुमः यत् सः एतत् धारयेत् यदि कश्चित् विशेषराजकीयः अवसरः भवेत्यथा, त्वं स्वीकरोषि, सहस्रयहूदीनां वधःकियता उच्चतरया गरिमया राजा चतुष्पादेन गच्छति! तस्य पुच्छं, त्वं पश्यसि, तस्य द्वे प्रधानपरिचारिके एल्लिने आर्गेलैस् धारयतः; तस्य सम्पूर्णं रूपं अत्यन्तं प्रभावशाली भवेत्, यदि तस्य नेत्रयोः उन्नतिः, ये निश्चयेन तस्य शिरसः बहिः निर्गच्छन्ति, तस्य मुखस्य विचित्रः वर्णः, यः विनस्य प्रमाणात् अवर्णनीयः भवतिवयं तं हिप्पोड्रोमं प्रति अनुगच्छामः, यत्र सः गच्छति, तस्य विजयगीतं शृण्वामः यत् सः आरभते:

कः राजा यत् एपिफेन्स्?
वद⁠—त्वं जानासि?
कः राजा यत् एपिफेन्स्?
ब्रावो!⁠—ब्रावो!
नास्ति कोऽपि यत् एपिफेन्स्,
न⁠—नास्ति कोऽपि:
तस्मात् मन्दिराणि विध्वंसयत,
सूर्यं निर्वापयत!

सुष्ठु प्रबलं गीतम्! जनाः तंकवीनां राजाइति, “पूर्वस्य कीर्तिःइति, “विश्वस्य आनन्दःइति, “उष्ट्रसिंहाणां अत्यन्तं आश्चर्यजनकःइति आह्वयन्तिते तस्य गीतं पुनः पुनः गायन्ति, त्वं शृणोषि?⁠—सः पुनः गायतियदा सः हिप्पोड्रोमं प्रति आगच्छति, तदा सः काव्यमालया मुकुटितः भविष्यति, आगामिनः ओलम्पिकस्य विजयस्य प्रत्याशायाम्

किन्तु, हे शुभ जुपिटर! अस्माकं पृष्ठे जनसमूहे किं भवति?”

अस्माकं पृष्ठतः, किम् उक्तवान्?⁠—अहो! अहो!⁠—अहं जानामिमित्र, शोभनम् अस्ति यत् त्वं समये उक्तवान्शीघ्रं शीघ्रं सुरक्षितस्थानं प्रविशामःइह!⁠—अस्य जलसेतोः वक्रं प्रविश्य आत्मानं गोपयामः, तत् शीघ्रं ते कलहस्य उत्पत्तिं निवेदयामियथा अहं प्रतीक्षां कुर्वन् आसम् तथा एव अभवत्कामेलोपार्डस्य विचित्रं रूपं मनुष्यस्य शिरः, इति प्रतीतं यत् नगरस्य पालितानां वन्यपशूनां सामान्यतः गृहीतानां नीतिनियमानां विरुद्धं जातम्विद्रोहः एव परिणामः अभवत्; , एतादृशेषु अवसरेषु सामान्यतः, मानवप्रयत्नाः जनसमूहं शमयितुं निष्फलाः भविष्यन्तिसीरियनानां बहवः भक्षिताः सन्ति; परं चतुष्पदानां देशभक्तानां सामान्यः स्वरः कामेलोपार्डं भक्षयितुं प्रतीतिः। "कवीनां राजा," अतः स्वजीवनरक्षार्थं पृष्ठपादैः धावतितस्य मन्त्रिणः तं त्यक्त्वा गताः, तस्य रमण्यः तादृशम् उत्तमं उदाहरणम् अनुसृतवत्यः। "विश्वस्य आनन्द," त्वं दुःखदायके स्थितौ असि! "पूर्वस्य गौरव," त्वं चर्वणस्य संकटे असि! अतः तव पुच्छं इत्थं दयनीयं मा मन्यथाः; निश्चयेन कीचके लुठिष्यति, एतस्य निवारणं नास्तिपश्चात् मा पश्य, तस्य अनिवार्यं अधःपतनम्; परं धैर्यं गृहाण, तव पादौ बलेन चालय, हिप्पोड्रोमं प्रति धावस्मर यत् त्वं अन्तिओकस् एपिफेन्स् असिअन्तिओकस् दीप्तिमान्!⁠—अपि "कवीनां राजा," "पूर्वस्य गौरव," "विश्वस्य आनन्द," "कामेलोपार्डाणां अत्यन्तं विचित्रः!" दिवः! कियत् वेगं त्वं प्रदर्शयसि! कियत् पादबन्धनस्य क्षमता त्वं विकसयसि! धाव, राजन्!⁠—शोभनम्, एपिफेन्स्! साधु, कामेलोपार्ड!⁠—दीप्तिमान् अन्तिओकस्!⁠—सः धावति!⁠—सः उत्प्लुत्य!⁠—सः उड्डयते! गुलिकायन्त्रात् निर्गताय बाणाय इव सः हिप्पोड्रोमं प्रति आगच्छति! सः उत्प्लुत्य!⁠—सः क्रोशति!⁠—सः तत्र अस्ति! इदं शोभनम्; यतः यदि त्वं, "पूर्वस्य गौरव," अम्फिथिएटरस्य द्वारं प्राप्तुं अर्धसेकण्डं अधिकं विलम्बितवान्, एपिडाफ्ने नगरे कश्चित् भल्लूकशावकः तव शवस्य चर्वणं कृतवान् स्यात्गच्छामः⁠—प्रस्थानं कुर्मः!⁠—यतः अस्माकं सुकुमाराः आधुनिकाः कर्णाः राज्ञः पलायनस्य उत्सवे प्रारभ्यमाणं विशालं कोलाहलं सोढुं असमर्थाः भविष्यन्ति! शृणु! तत् प्रारब्धम् एवपश्य!⁠—सम्पूर्णं नगरं विपर्यस्तम् अस्ति

निश्चयेन इदं पूर्वस्य सर्वाधिकं जनसंकुलं नगरम् अस्ति! कियत् जनसमूहस्य अरण्यम्! कियत् सर्वेषां वर्णानां वयसां मिश्रणम्! कियत् सम्प्रदायानां राष्ट्राणां बहुलता! कियत् वेषाणां विविधता! कियत् भाषाणां बाबेल्! कियत् पशूनां क्रन्दनम्! कियत् वाद्यानां झंकारः! कियत् दार्शनिकानां समूहः!”

आगच्छ गच्छामः

क्षणं तिष्ठ! अहं हिप्पोड्रोमे विशालं कोलाहलं पश्यामि; तस्य अर्थः कः, प्रार्थये?”

तत्?⁠—अहो, किमपि! एपिडाफ्ने नगरस्य उदाराः स्वतन्त्राः नागरिकाः, यथा ते कथयन्ति, स्वस्य राज्ञः श्रद्धां, वीर्यं, प्रज्ञां, दैवत्वं सम्यक् प्रतीत्य, , तस्य अतिमानुषं चपलतां स्वचक्षुषा दृष्ट्वा, तस्य ललाटे (काव्यमुकुटस्य अतिरिक्तं) पादधावनस्य विजयमालां समर्पयितुं स्वकर्तव्यं मन्यन्ते⁠—मालां यां सः निश्चयेन अग्रिमस्य ओलम्पियाडस्य उत्सवे प्राप्स्यति, , अतः ते अधुना तां पूर्वं ददति


Standard EbooksCC0/PD. No rights reserved