यूयं ये पठथ, ते जीवितेषु एव स्थ; किन्तु अहं यः लिखामि, सः दीर्घकालात् पूर्वमेव छायाणां प्रदेशं प्रति गतवान् अस्मि। यतः नूनं विचित्राणि घटनानि भविष्यन्ति, गोप्यानि रहस्यानि ज्ञातानि भविष्यन्ति, च बहवः शताब्दयः व्यतीताः भविष्यन्ति, यावत् एतानि स्मारकाणि मनुष्यैः दृष्टानि भविष्यन्ति। च, दृष्टानि सन्ति, केचन अविश्वसन्ति, केचन संशयवन्तः भविष्यन्ति, च अपि केचन अल्पाः ये अत्र लोहस्य लेखन्यया उत्कीर्णेषु अक्षरेषु बहु चिन्तयितुं प्राप्स्यन्ति।
सः वर्षः भयस्य वर्षः आसीत्, च भयात् अधिकतरं तीव्राणि भावनानि येषां पृथिव्यां नाम नास्ति। यतः बहवः चमत्काराः च चिह्नानि घटितानि आसन्, च दूरं च समुद्रं च भूमिं च व्याप्य, मारकस्य कृष्णाः पक्षाः प्रसारिताः आसन्। तथापि, तारकासु कुशलानां कृते, नूनं आकाशस्य दुर्दशायाः आकृतिः आसीत्; च मम, ग्रीकस्य ओइनोसस्य, अन्येषां मध्ये, स्पष्टम् आसीत् यत् सप्तशतानां च चतुरशीत्यधिकानां वर्षाणां परिवर्तनं समागतम् आसीत्, यदा मेषस्य प्रवेशे, गुरुग्रहः भयानकस्य शनैश्चरस्य रक्तवलयेन सह संयुक्तः भवति। आकाशस्य विशिष्टः आत्मा, यदि अहं बहु न भ्राम्यामि, न केवलं पृथिव्याः भौतिके गोले, अपि तु मनुष्याणां आत्मसु, कल्पनासु, च ध्यानेषु स्वयं प्रकटितवान्।
रक्तस्य चियान् द्राक्षारसस्य कतिपयानां कूपिकानाम् उपरि, एकस्य उच्चस्य भवनस्य भित्तिषु, एकस्य अन्धकारपूर्णस्य नगरस्य प्टोलेमैस् इति नाम्नि, रात्रौ, सप्तजनानां समूहः उपविष्टवान्। च अस्माकं कक्षस्य न कोऽपि प्रवेशः आसीत् यावत् कांस्यस्य उच्चस्य द्वारस्य; च द्वारं शिल्पिना कोरिन्नोस् इति नाम्ना निर्मितम् आसीत्, च दुर्लभस्य शिल्पकलायाः कारणात्, अन्तःतः बद्धम् आसीत्। कृष्णाः पटाः, तथा अन्धकारपूर्णे कक्षे, चन्द्रं, भयानकान् तारकान्, च निर्जनान् वीथीन् अस्माकं दृष्टेः बहिः निरुद्धवन्तः—किन्तु दुष्टस्य भविष्यवाणी च स्मृतिः, ते तथा निरुद्धाः न आसन्। अस्माकं समीपे च परितः कानिचन आसन् येषां विषये अहं स्पष्टं वर्णनं कर्तुं न शक्नोमि—भौतिकानि च आध्यात्मिकानि—वायुमण्डले गुरुत्वम्—घुटनस्य भावना—चिन्ता—च, सर्वोपरि, सा भयानकी स्थितिः या स्नायुप्रधानाः अनुभवन्ति यदा इन्द्रियाणि तीव्रतया जीवन्ति च जागरितानि सन्ति, च तदा चिन्तनस्य शक्तयः निद्रिताः सन्ति। एकं मृतभारं अस्मान् आविष्टवत्। तत् अस्माकं अङ्गेषु—गृहोपकरणेषु—पानपात्रेषु येषु अस्माभिः पीतम् आसीत्; च सर्वाणि पदार्थाः निम्नीकृतानि आसन्, च तेन दबितानि आसन्—सर्वाणि पदार्थाणि केवलं सप्तदीपानां ज्वालाः याः अस्माकं उत्सवं प्रकाशयन्ति स्म। उच्चेषु सूक्ष्मेषु प्रकाशरेखासु स्वयं उत्थाय, ताः तथा पाण्डुराः च निश्चलाः ज्वलन्त्यः आसन्; च एबोनीकाष्ठस्य वृत्ताकारस्य मेजस्य उपरि यं तासां दीप्तिः दर्पणं निर्मितवती, तस्मिन् अस्माभिः उपविष्टेषु, प्रत्येकः अस्माकं सम्मिलितः स्वस्य मुखस्य पाण्डुरतां, च सहचराणां निम्ननयनानां अशान्तं तेजः अपश्यत्। तथापि अस्माभिः हासितं च आनन्दितं स्वस्य उचितेन प्रकारेण—यत् उन्मादपूर्णम् आसीत्; च अनाक्रेओन् इति कवेः गीतानि गीतवन्तः—यानि उन्मादपूर्णानि सन्ति; च गाढं पीतवन्तः—यद्यपि रक्तवर्णः द्राक्षारसः अस्मान् रक्तस्य स्मारयति स्म। यतः अस्माकं कक्षस्य अन्यः एकः निवासी आसीत् युवकस्य जोइलस् इति नाम्नः। मृतः, च पूर्णायामे सः शयितः आसीत्, आच्छादितः;—तस्य दृश्यस्य प्रतिभा च दानवः। हा! सः अस्माकं हास्ये कोऽपि भागं न धृतवान्, यावत् तस्य मुखं, मारकेण विकृतम्, च तस्य नयने, येषु मृत्युः मारकस्य अग्निं अर्धं निर्वापितवान् आसीत्, अस्माकं हास्ये तादृशं रुचिं धृतवान् यादृशं मृताः सम्भवतः मरिष्यन्तां हास्ये धरन्ति। किन्तु यद्यपि अहं, ओइनोस्, अनुभवं यत् मृतस्य नयने मयि स्थिते आस्ताम्, तथापि अहं स्वयं तेषां अभिव्यक्तेः कटुतां न अनुभवितुं बलात् प्रेरितवान्, च एबोनीकाष्ठस्य दर्पणस्य गभीरेषु स्थिरं निरीक्ष्य, तेइओस् इति पुत्रस्य गीतानि उच्चेन च सुस्वरेण गीतवान्। किन्तु क्रमेण मम गीतानि ते अवरुद्धाः, च तेषां प्रतिध्वनयः, कक्षस्य कृष्णेषु पटेषु दूरं प्रवर्तमानाः, दुर्बलाः अभवन्, च अविशिष्टाः, च तथा विलीनाः अभवन्। च लो! तेषां कृष्णानां पटानां मध्ये यतः गीतस्य ध्वनयः निर्गताः, ततः एकं कृष्णं च अनिर्दिष्टं छाया निर्गतम्—एकं छाया यादृशं चन्द्रः, यदा निम्नः स्वर्गे, मनुष्यस्य आकृतिं निर्मातुं शक्नुयात्: किन्तु तत् छाया न मनुष्यस्य, न देवस्य, न कस्यचित् परिचितस्य वस्तुनः आसीत्। च कक्षस्य पटेषु किञ्चित् कालं कम्पमानम्, तत् अन्ततः पूर्णदृष्टौ कांस्यस्य द्वारस्य पृष्ठे स्थितम्। किन्तु छाया अस्पष्टम् आसीत्, च आकृतिरहितम्, च अनिर्दिष्टम्, च न मनुष्यस्य, न देवस्य—न ग्रीकस्य देवस्य, न कल्दायस्य देवस्य, न कस्यचित् ईजिप्तस्य देवस्य। च छाया कांस्यस्य द्वारपथे स्थितम्, च द्वारस्य उपरिभागस्य मेहराबस्य अधः, च न चलितम्, न कोऽपि शब्दं उक्तवान्, किन्तु तत्र स्थिरम् अभवत् च तथा अवशिष्टम्। च द्वारं यस्मिन् छाया स्थितम् आसीत्, यदि अहं स्मरामि, युवकस्य जोइलस् इति आच्छादितस्य पादानां सम्मुखम् आसीत्। किन्तु वयम्, सप्तजनाः ये तत्र सम्मिलिताः आसन्, छायां यदा तत् पटेभ्यः निर्गतं दृष्टवन्तः, तत् स्थिरं निरीक्षितुं न साहसितवन्तः, किन्तु अस्माकं नयने निम्नीकृतवन्तः, च एबोनीकाष्ठस्य दर्पणस्य गभीरेषु निरन्तरं निरीक्षितवन्तः। च अन्ततः अहं, ओइनोस्, किञ्चित् नीचान् शब्दान् उक्त्वा, छायायाः निवासं च नाम पृष्टवान्। च छाया उत्तरितवती, “अहं छाया अस्मि, च मम निवासः प्टोलेमैस् इति काताकोम्ब्स् इति समीपे अस्ति, च तेषां अन्धकारपूर्णाणां हेलुसिओन् इति मैदानानां समीपे ये घृणितस्य चारोनियन् नहरस्य सीमां स्पृशन्ति।” च तदा वयम्, सप्तजनाः, भयात् अस्माकं आसनात् उत्थितवन्तः, च कम्पमानाः, च सन्त्रस्ताः, च भीताः स्थितवन्तः, यतः छायायाः वाण्याः स्वराः न कस्यचित् एकस्य प्राणिनः, अपि तु बहूनां प्राणिनां आसन्, च तेषां स्वरलयेषु अक्षरात् अक्षरं परिवर्तमानाः, अस्माकं कर्णयोः सुस्मृताः च परिचिताः बहूनां सहस्राणां मृतानां मित्राणां स्वरेषु अन्धकारेण पतिताः।