सर्वे जानन्ति, सामान्यतया, यत् जगति श्रेष्ठं स्थानं अस्ति—अथवा, हा, आसीत्—वोण्डेर्वोट्टेइमिट्टिस्स इति डच्-नगरम्। तथापि, यतः एतत् मुख्यमार्गेभ्यः किञ्चित् दूरे स्थितम्, किञ्चित् एकान्तस्थाने, तस्मात् मम पाठकेषु अल्पाः एव सन्ति ये तत्र गतवन्तः। तेषां हिताय, ये न गतवन्तः, तेषां कृते एतस्य विवरणं दातुं उचितं भविष्यति। एतत् च अधिकं आवश्यकम्, यतः जनसहानुभूतिं प्राप्तुं आशया, अहं अत्र तेषां दुर्घटनानां इतिहासं वर्णयिष्यामि याः अत्र अभूवन्। यः मां जानाति सः न संशयिष्यति यत् एतत् कर्तव्यं स्वयं स्वीकृतं मया शक्यं यथा श्रेष्ठं निष्पादितं भविष्यति, सर्वया निष्पक्षतया, सर्वया सावधानतया तथ्यानां परीक्षणेन, प्रमाणानां सावधानेन संग्रहणेन च, येन इतिहासकारः इति उपाधिं प्राप्तुं इच्छुकः सदा विशिष्टः भवेत्।
पदकानां, हस्तलिखितानां, शिलालेखानां च सहायतया, अहं निश्चितं वक्तुं शक्नोमि यत् वोण्डेर्वोट्टेइमिट्टिस्स-नगरं स्वोत्पत्तेः आरभ्य एव तथैव अस्ति यथा अद्य अस्ति। तस्य उत्पत्तेः काले तु, अहं दुःखेन वक्तुं शक्नोमि यत् अहं केवलं तेन प्रकारेण वक्तुं शक्नोमि येन गणितज्ञाः कदाचित् किञ्चित् बीजगणितीयसूत्रेषु सहन्ते। तस्मात्, अहं वदामि यत् तस्य प्राचीनतायाः दूरत्वं कस्यापि निर्दिष्टपरिमाणात् न्यूनं न भवितुम् अर्हति।
वोण्डेर्वोट्टेइमिट्टिस्स इति नाम्नः व्युत्पत्तिं प्रति, अहं दुःखेन स्वयं समानरूपेण असमर्थः अस्मि। एतस्मिन् सूक्ष्मविषये बहुषु मतेषु—किञ्चित् तीक्ष्णं, किञ्चित् पाण्डित्यपूर्णं, किञ्चित् तद्विपरीतं—अहं किमपि निर्वाचयितुं न शक्नोमि यत् सन्तोषजनकं मन्येत। कदाचित् ग्रोग्स्विग्गस्य मतं—क्रौटाप्लेण्टेयस्य मतस्य समीपम्—सावधानेन प्रशस्तं मन्येत।—तत् एवं वदति:—“वोण्डेर्वोट्टेइमिटिस्स—वोण्डेर्, लेगे डोण्डेर्—वोट्टेइमिटिस्स, क्वासि उण्ड् ब्लेइट्जिज्—ब्लेइट्जिज् ओब्सोल्:—प्रो ब्लिट्जेन्।” एषा व्युत्पत्तिः, सत्यं वक्तुं, अद्यापि किञ्चित् विद्युत्प्रवाहस्य चिह्नैः समर्थ्यते यानि नगरपरिषदः शिखरस्य शिखरे स्पष्टानि सन्ति। तथापि, अहं एतस्मिन् महत्त्वपूर्णविषये स्वयं प्रतिबद्धुं न इच्छामि, तथा च ज्ञानार्थी पाठकं डुण्डेर्गुट्जस्य ओरातिउण्कुलै द रेबुस् प्राटेर्-वेतेरिस् इति ग्रन्थं प्रति निर्देशयामि। तथा च, ब्लण्डर्बजार्डस्य द डेरिवेशनिबुस्, पृष्ठ २७ तः ५०१०, फोलियो, गोथिक-संस्करणं, रक्त-कृष्ण-अक्षराणि, कैच्वर्ड् च नो सायफर्; तत्र च, स्टफुण्ड्पफ्फस्य स्वहस्तलिखिताः सीमान्तटिप्पण्यः, ग्रुण्टुण्ड्गुज्जेलस्य उपटिप्पण्यः च अवलोकनीयाः।
वोण्डेर्वोट्टेइमिटिस्स-नगरस्य स्थापनाकालस्य तस्य नाम्नः व्युत्पत्तेश्च एतादृशं अन्धकारं आवृण्वति, तथापि, अहं पूर्वं यथा उक्तवान्, तथैव निश्चितं वक्तुं शक्यते यत् एतत् नगरं सदैव एवं अस्ति यथा अद्य अस्ति। नगरस्य वृद्धतमः जनः अपि तस्य कस्यापि भागस्य रूपे किमपि भेदं स्मरितुं न शक्नोति; तथा च, एतादृशस्य सम्भावनायाः सूचनैव अपमानः इति मन्यते। ग्रामस्य स्थानं पूर्णतः वृत्ताकारे उपत्यकायां अस्ति, यस्य परिधिः प्रायः चतुर्थांशमीलपरिमितः, तथा च सर्वतः मृदु-पर्वतैः आवृतः, येषां शिखरं उल्लङ्घ्य जनाः कदापि न गतवन्तः। एतत् कृते ते अतीव उत्तमं कारणं ददति यत् ते न विश्वसन्ति यत् अन्यत्र किमपि अस्ति।
उपत्यकायाः किनारेषु (यत् पूर्णतः समतलं, तथा च सर्वत्र समतलैः टाइलैः आच्छादितम्), षष्टिः लघुगृहाणां एकः अनवरतपङ्क्तिः विस्तृता अस्ति। एतानि गृहाणि, पर्वतानां पृष्ठे स्थितानि, निश्चयेन मैदानस्य मध्यं प्रति दृष्टिं कुर्वन्ति, यत् प्रत्येकस्य गृहस्य मुखद्वारात् षष्टियार्दपरिमितं दूरे अस्ति। प्रत्येकं गृहं स्वस्य सम्मुखे एकं लघुं उद्यानं, एकं वृत्ताकारं पथं, एकं सूर्यघटिकां, चतुर्विंशतिशाकानि च अस्ति। गृहाणि स्वयं एवं समानानि सन्ति यत् एकं अन्यात् कथंचित् विभक्तुं न शक्यते। अतीव प्राचीनत्वात्, वास्तुशैलिः किञ्चित् विचित्रा अस्ति, परं तेन कारणेन तत् कमपि कमं मनोहरं न भवति। तानि कठिनदग्धैः लघुभिः ईष्टकाभिः निर्मितानि सन्ति, रक्तवर्णानि, कृष्णाग्रैः, येन भित्तयः महापरिमाणे चतुरङ्गपटलस्य आभां धारयन्ति। गवाक्षाः अग्रे प्रति आवृत्ताः सन्ति, तथा च छज्जाः, ये गृहस्य अन्यभागात् सर्वेभ्यः महत्तराः सन्ति, छतस्योपरि मुख्यद्वारस्योपरि च सन्ति। वातायनाः संकीर्णाः गभीराः च सन्ति, अतीव लघुभिः काचखण्डैः, बहुभिः शष्कुलीभिः च युक्ताः। छतस्योपरि दीर्घैः कुण्डलितैः कर्णैः युक्ताः बहवः टाइलाः सन्ति। सर्वत्र काष्ठकर्म कृष्णवर्णं अस्ति, तथा च तत्र बहुधा नक्काशी अस्ति, परं नमूनाः अल्पाः सन्ति, यतः वोण्डेर्वोट्टेइमिटिस्सस्य नक्काशीकाराः कदापि द्वयोः वस्तुनोः अधिकं नक्काशी कर्तुं न शक्तवन्तः—एकं घटिकायन्त्रं, एकं शाकं च। परं ते एतत् अतीव उत्तमं कुर्वन्ति, तथा च तानि यत्र कुत्रापि छेनीस्थानं लभ्यते तत्र विचित्रया कौशलेन व्यवस्थापयन्ति।
गृहाणि अन्तः बहिः इव समानानि सन्ति, तथा च सर्वं सामान्ययोजनानुसारं निर्मितम्। भूमिः चतुरस्रटाइलैः आच्छादिता अस्ति, आसनानि मेजाः च कृष्णवर्णस्य काष्ठस्य सन्ति, येषां पादाः सूक्ष्माः वक्राः च सन्ति, शावकपादाः च। अग्निस्थानानि विशालानि गभीराणि च सन्ति, तीव्राः वक्राः अग्निकुण्डाः च सन्ति। सर्वदा प्रज्वलितः अग्निः, तस्योपरि एकः विशालः पात्रः, यस्मिन् सौर्क्राट् पोर्क् च सन्ति, यस्य कृते गृहिणी सदैव व्यस्ता अस्ति। सा एका लघुः स्थूला वृद्धा महिला, नीलनेत्रा, रक्तमुखी च अस्ति, तथा च शर्करालोकस्य आकारस्य एकं विशालं टोपं धारयति, यत् बैजनीपीतरङ्गयोः फीताभिः अलङ्कृतम् अस्ति। तस्याः वस्त्रं नारङ्गीरङ्गस्य लिन्सी-वूल्सी-निर्मितं अस्ति, पृष्ठे अतीव विस्तृतं, कटौ अतीव संकीर्णं—तथा च अन्येषु अपि अतीव संकीर्णं, यत् तस्याः जङ्घायाः मध्यं न प्राप्नोति। तस्याः जङ्घा किञ्चित् स्थूला अस्ति, तथा च तस्याः गुल्फौ, परं तस्याः हरितवर्णस्य एकः उत्तमः जोडा अस्ति येन तौ आच्छादितौ स्तः। तस्याः पादुके—गुलाबीचर्मनिर्मिते—प्रत्येकं पीतफीताभिः बद्धे स्तः, याः शाकस्य आकारेण सङ्कुचिताः सन्ति। तस्याः वामहस्ते एकं लघुं गुरुं डच्-घटिकायन्त्रं अस्ति; दक्षिणहस्ते सा सौर्क्राट् पोर्कस्य कृते एकं करछुलं धारयति। तस्याः पार्श्वे एकः स्थूलः टैबी-मार्जारः अस्ति, यस्य पुच्छे एकं स्वर्णनिर्मितं खिलौना-घटिकायन्त्रं बद्धम् अस्ति, यत् “बालकैः” तस्याः उपहासार्थं बद्धम् अस्ति।
बालकाः स्वयं, त्रयः अपि, उद्याने सूकरस्य सेवां कुर्वन्तः सन्ति। ते प्रत्येकं द्विपादोन्नताः सन्ति। तेषां त्रिकोणाकाराः उन्नतटोपाः, बैजनीवर्णस्य अङ्गरखाः ये ऊरुपर्यन्तं विस्तृताः सन्ति, मृगचर्मनिर्मिताः जानुनीयाः, रक्तवर्णस्य जोडाः, गुरुभिः पादुकाभिः युक्ताः, दीर्घाः सुर्तौट्-कोटाः येषां महत्तराः मुक्ताफलस्य बटनाः सन्ति। प्रत्येकः अपि मुखे एकं नलिकां, दक्षिणहस्ते एकं लघुं घटिकायन्त्रं च धारयति। सः एकं धूम्रपानं, एकं दृष्टिं, ततः एकं दृष्टिं, एकं धूम्रपानं च करोति। सूकरः—यः स्थूलः आलस्यपूर्णः च अस्ति—अद्य कदाचित् शाकेषु पतितानि पत्राणि उच्चाटयति, कदाचित् पृष्ठे स्वर्णनिर्मितं घटिकायन्त्रं प्रति एकं प्रहारं करोति, यत् बालकैः तस्य पुच्छे अपि बद्धम् अस्ति येन सः मार्जारस्य इव शोभनः दृश्यते।
द्वारस्य सम्मुखे, उच्चपृष्ठे चर्मतलयुक्ते सशस्त्रे आसने, वक्रपादैः शिशुपादैः सहिते यथा मेजाः, स्वयं गृहस्य वृद्धः पुरुषः उपविष्टः अस्ति। सः अत्यधिक स्फीतः लघुः वृद्धः भद्रपुरुषः, महाकारैः वृत्ताकारैः नेत्रैः महतीं द्विगुणां चिबुकं च धारयति। तस्य वस्त्रं बालकानां वस्त्रेण सदृशं भवति—अतः अधिकं किमपि वक्तुं नावश्यकम्। सर्वं भेदः एवं अस्ति यत् तस्य धूम्रपात्रं तेषां धूम्रपात्रात् किञ्चित् महत्तरं भवति, सः च अधिकं धूम्रं कर्तुं शक्नोति। तेषां इव सः अपि घटिकां धारयति, परन्तु सः स्वस्य घटिकां पाकेटे धारयति। सत्यं वक्तुं, सः घटिकायाः अपेक्षया अधिकं महत्त्वपूर्णं किमपि धारयति—तत् किम् इति अहं शीघ्रं व्याख्यास्यामि। सः स्वस्य दक्षिणं पादं वामजानुनि स्थापयित्वा उपविष्टः, गम्भीरं मुखं धारयति, निरन्तरं च स्वस्य एकं नेत्रं न्यूनातिन्यूनं निश्चितं कृत्वा मैदानस्य मध्ये स्थितं किञ्चित् विशिष्टं वस्तु दृष्ट्वा तिष्ठति।
इदं वस्तु नगरपरिषदः गृहस्य शिखरे स्थितम् अस्ति। नगरपरिषदः सर्वे अत्यन्तं लघवः, वृत्ताकाराः, स्निग्धाः, बुद्धिमन्तः पुरुषाः, महाकारैः पात्राकारैः नेत्रैः स्थूलैः द्विगुणैः चिबुकैः च युक्ताः, तेषां कोटाः सामान्यनिवासिभ्यः अधिकं दीर्घाः, तेषां पादुकाबन्धनानि च अधिकं महत्तराणि भवन्ति। मम नगरे निवासकाले ते अनेकाः विशेषसभाः आचरितवन्तः, ते च एताः त्रयः महत्त्वपूर्णाः निर्णयान् स्वीकृतवन्तःः
“यत् प्राचीनं सुस्थितं कार्यं परिवर्तयितुं अनुचितम् अस्ति।”
“यत् वोण्डर्वोट्टेइमिटिस्सस्य बाह्ये किमपि सहनीयं नास्ति।” तथा च—
“यत् वयं स्वस्य घटिकाभिः शाकैः च सह तिष्ठामः।”
परिषदः सभाकक्षस्य उपरि शिखरं भवति, शिखरे च घण्टागृहं भवति, यत्र ग्रामस्य गर्वः आश्चर्यं च—वोण्डर्वोट्टेइमिटिस्सस्य महती घटिका स्थिता अस्ति। एतत् च वस्तु तेषां वृद्धभद्रपुरुषाणां नेत्रैः दृष्टं भवति ये चर्मतलयुक्तेषु आसनेषु उपविष्टाः सन्ति।
महती घटिका सप्त मुखानि धारयति—शिखरस्य सप्त पार्श्वेषु प्रत्येकं एकं मुखं—येन सर्वतः सुगमतया दृष्टुं शक्यते। तस्याः मुखानि महाकाराणि श्वेतानि च, तस्याः सूच्यः गुरवः कृष्णाः च भवन्ति। घण्टागृहे एकः घण्टापालः अस्ति यस्य एकमात्रं कर्तव्यं तस्याः घटिकायाः रक्षणं कर्तुम्; परन्तु इदं कर्तव्यं सर्वाधिकं निष्क्रियं भवति—यतः वोण्डर्वोट्टेइमिटिस्सस्य घटिकायाः कदापि किमपि दोषः न आसीत्। अर्वाचीनकालपर्यन्तम् इतादृशस्य वस्तुनः केवलं कल्पना अपि निन्दनीया मन्यते स्म। प्राचीनकालात् आरभ्य यावत् अभिलेखाः सन्ति, तावत् घण्टया नियमितरूपेण घण्टानादः कृतः। तथा च नगरस्य अन्याः सर्वाः घटिकाः घण्ट्यः च अपि तथैव आसन्। एतादृशः स्थानः सत्यसमयस्य रक्षणाय कदापि न आसीत्। यदा महती घण्टा “द्वादशवादनम्!” इति वक्तुं इच्छति स्म, तदा तस्याः आज्ञाकारिणः सर्वे एकस्मिन् एव काले स्वस्य कण्ठान् उद्घाटयन्ति स्म, प्रतिध्वनिः इव प्रतिक्रियां कुर्वन्ति स्म। संक्षेपेण, उत्तमाः नागरिकाः स्वस्य सौरक्राटं प्रति अनुरक्ताः आसन्, परन्तु ते स्वस्य घटिकानां प्रति गर्वं धारयन्ति स्म।
सर्वे जनाः ये निष्क्रियपदवीं धारयन्ति, ते अधिकाधिकं सम्मानिताः भवन्ति, यतः वोण्डर्वोट्टेइमिटिस्सस्य घण्टापालः सर्वाधिकं निष्क्रियपदवीं धारयति, सः जगति सर्वाधिकं सम्मानितः पुरुषः भवति। सः नगरस्य प्रमुखः गण्यमानः पुरुषः अस्ति, सूकराः अपि तं श्रद्धाभावेन पश्यन्ति। तस्य कोटस्य पश्चाद्भागः अत्यन्तं दीर्घः—तस्य धूम्रपात्रं, पादुकाबन्धनं, नेत्रं, उदरं च अत्यन्तं महत्तरं—ग्रामस्य अन्येषां वृद्धभद्रपुरुषाणां तुलनायाम्; तस्य चिबुकं च न केवलं द्विगुणं, अपि तु त्रिगुणं भवति।
अहं एवं वोण्डर्वोट्टेइमिटिस्सस्य सुखदं स्थितिं वर्णितवान्: हा हन्त! एतादृशः सुन्दरः चित्रः कदापि विपरीतं अनुभवेत्!
बुद्धिमत्सु निवासिषु दीर्घकालात् एव एकः उक्तिः आसीत् यत् “पर्वतानां पारतः किमपि शुभं न आगच्छति”; तथा च प्रतीतम् आसीत् यत् एतासु शब्देषु किञ्चित् भविष्यवाण्याः आत्मा आसीत्। परह्यः दिने मध्याह्नात् पञ्च मिनिटानि अवशिष्टानि आसन्, यदा पूर्वस्य शिखरस्य शिखरे एकः अत्यन्तं विचित्रः वस्तुः दृश्यमानः अभवत्। एतादृशः घटनः निश्चयेन सार्वत्रिकं ध्यानं आकर्षितवान्, चर्मतलयुक्तेषु आसनेषु उपविष्टाः सर्वे लघवः वृद्धाः भद्रपुरुषाः स्वस्य एकं नेत्रं विस्मयेन दृष्ट्वा तस्य घटनस्य उपरि स्थापितवन्तः, अपरं नेत्रं च शिखरस्य घटिकायां स्थापितं कृतवन्तः।
यदा मध्याह्नात् त्रीणि मिनिटानि एव अवशिष्टानि आसन्, तदा प्रश्नस्य विनोदकारी वस्तुः एकः अत्यन्तं लघुः विदेशीयः युवकः इति ज्ञातः अभवत्। सः पर्वतात् अत्यन्तं वेगेन अवरोहति स्म, येन सर्वे जनाः शीघ्रं एव तं सुस्पष्टं दृष्टुं शक्तवन्तः। सः वस्तुतः वोण्डर्वोट्टेइमिटिस्से दृष्टः सर्वाधिकं सूक्ष्मः व्यक्तिः आसीत्। तस्य मुखं गाढं स्नफवर्णं आसीत्, सः दीर्घं आकुंचितं नासिकां, मटराकारे नेत्रे, विस्तृतं मुखं, उत्तमानि दन्तानि च धारयति स्म, यानि दर्शयितुं सः उत्सुकः आसीत्, यतः सः कर्णात् कर्णं यावत् हसति स्म। मूढः श्मश्रुभिः च युक्तः, तस्य मुखस्य शेषः भागः दृष्टुं न शक्यते स्म। तस्य शिरः अनावृतं आसीत्, तस्य केशाः सुसज्जिताः पापिलोटेषु आसन्। तस्य वस्त्रं एकः घनिष्ठः स्वालो-पुच्छः कृष्णः कोटः (यस्य एकस्मात् पाकेटात् श्वेतस्य रुमालस्य विस्तृतं दैर्घ्यं लम्बते स्म), कृष्णः केर्सिमीरः जानुचोलकः, कृष्णाः मोजाः, स्थूलदर्शनाः पम्पाः, महाकारैः कृष्णसाटिनरिबनैः युक्ताः च आसन्। एकस्य बाहोः अधः सः एकं महाकारं शापो-डे-ब्रास् धारयति स्म, अपरस्य बाहोः अधः च स्वस्य पञ्चगुणं महाकारं वीणां धारयति स्म। तस्य वामहस्ते एकं स्वर्णस्य स्नफपात्रं आसीत्, यस्मात् सः पर्वतात् अवरोहन्, सर्वप्रकारान् विचित्रान् पदान् कर्तुं, सततं स्नफं गृह्णाति स्म, अत्यन्तं आत्मसन्तुष्टिं प्रदर्शयन्। हे भगवन्!—इदं वोण्डर्वोट्टेइमिटिस्सस्य सत्यनिष्ठानां नागरिकानां दृष्टिः आसीत्!
स्पष्टं वक्तुं, एषः व्यक्तिः स्वस्य हास्यस्य अपेक्षया धृष्टः दुष्टः च मुखं धारयति स्म; सः च ग्रामं प्रविश्य, तस्य पम्पानां स्थूलदर्शनं रूपं न केवलं सन्देहं जनयति स्म; तथा च अनेके नागरिकाः ये तं तस्मिन् दिने दृष्टवन्तः, ते स्वस्य श्वेतस्य कैम्ब्रिकरुमालस्य अधः एकं दर्शनं प्राप्तुं किञ्चित् मूल्यं दातुं इच्छन्ति स्म यः तस्य स्वालो-पुच्छस्य कोटस्य पाकेटात् अत्यधिकं लम्बते स्म। परन्तु यत् मुख्यतः धर्म्यं क्रोधं जनयति स्म, तत् एतत् यत् एषः दुष्टः पोपिन्जे, सः यदा एकत्र फाण्डाङ्गो, अपरत्र चक्रिकां करोति स्म, तदा सः स्वस्य पदेषु समयस्य रक्षणस्य विषये किमपि ज्ञानं न धारयति स्म।
नगरस्य उत्तमाः जनाः यदा स्वस्य नेत्राणि पूर्णतया उद्घाटितुं अवसरं प्राप्तवन्तः, तदा मध्याह्नात् अर्धमिनिटं एव अवशिष्टं आसीत्, एषः दुष्टः, अहं वदामि, तेषां मध्ये प्रविष्टः; एकत्र चासे, अपरत्र च बालान्से इति करोति स्म; ततः एकं पिरुएट् एकं च पास्-डे-जेफिर् इति कर्तुं, कपोतपक्षः इव स्वयं नगरपरिषदः गृहस्य घण्टागृहं प्रति उपरि गच्छति स्म, यत्र विस्मितः घण्टापालः गर्वेण विस्मयेन च धूम्रपानं करोति स्म। परन्तु एषः लघुः व्यक्तिः तं तत्क्षणं एव नासिकायाः गृह्णाति स्म; तस्याः एकं झूलनं एकं च आकर्षणं करोति स्म; महाकारं शापो-डे-ब्रास् तस्य शिरसि स्थापयति स्म; तस्य नेत्राणि मुखं च अधः नमयति स्म; ततः महतीं वीणां उद्धृत्य, तया तं दीर्घकालं यावत् सुदृढतया प्रहरति स्म, येन घण्टापालः अत्यन्तं स्थूलः, वीणा च अत्यन्तं खोखला आसीत्, त्वं शपथं करिष्यसि यत् वोण्डर्वोट्टेइमिटिस्सस्य शिखरस्य घण्टागृहे एकः द्विगुणबासड्रमरस्य सैन्यः दुष्टस्य टैटू प्रहरन् आसीत्।
एतत् निर्लज्जं आक्रमणं निवासिषु कस्यापि प्रतिशोधस्य कार्यं जनयितुं शक्तं आसीत्, परन्तु महत्त्वपूर्णं तथ्यं एतत् आसीत् यत् मध्याह्नात् अर्धसेकण्डं एव अवशिष्टं आसीत्। घण्टा प्रहर्तुं समीपे आसीत्, तथा च सर्वेषां जनानां स्वस्य घटिकां सुस्पष्टं दृष्टुं अत्यावश्यकं आसीत्। परन्तु स्पष्टम् आसीत् यत् एतस्मिन् क्षणे एषः व्यक्तिः शिखरे घटिकायाः सह यत् किमपि करोति स्म, तत् तस्य कर्तव्यं न आसीत्। परन्तु यदा घण्टा प्रहर्तुं आरभते स्म, तदा कस्यापि तस्य चालनानां प्रति ध्यानं दातुं समयः न आसीत्, यतः ते सर्वे घण्टायाः घण्टानादान् गणयितुं आवश्यकं मन्यन्ते स्म।
“एकम्!” इति घटिका अवदत्।
“एकम्!” इति वोण्डर्वोट्टेइमिटिस्सस्य सर्वेषां चर्मतलयुक्तेषु आसनेषु उपविष्टाः सर्वे लघवः वृद्धाः भद्रपुरुषाः प्रतिध्वनिं कुर्वन्ति स्म। “एकम्!” इति तस्य घटिका अपि अवदत्; “एकम्!” इति तस्य पत्न्याः घटिका अवदत्; “एकम्!” इति बालकानां घटिकाः, मार्जारस्य सूकरस्य च पुच्छेषु स्थिताः लघवः स्वर्णस्य पुनरावर्तकाः च अवदन्।
“द्वे!” इति महती घण्टा अवदत्; तथा च
“द्वे!” इति सर्वे पुनरावर्तकाः अवदन्।
“त्रयः! चत्वारः! पञ्च! षट्! सप्त! अष्ट! नव! दश!” इति घण्टा उक्तवान्।
“द्रे! वौर्! फिबे! साक्स्! सेबेन्! आइट्! नोइन्! डेन्!” इति अन्ये प्रत्युत्तरम् ददुः।
“एकादश!” इति महान् घण्टा उक्तवान्।
“एलेबेन्!” इति लघवः अनुमोदितवन्तः।
“द्वादश!” इति घण्टा उक्तवान्।
“ड्वेल्फ्!” इति ते परिपूर्णतया सन्तुष्टाः भूत्वा स्वरं न्यक्कुर्वन्।
“उण्ड् ड्वेल्फ् इति एव!” इति सर्वे लघवः वृद्धाः जनाः स्वकीयान् घटिकान् उपरि स्थापयन्तः। परं महान् घण्टः तैः सह समाप्तिं न कृतवान्।
“त्रयोदश!” इति सः उक्तवान्।
“डेर् टेउफेल्!” इति लघवः वृद्धाः जनाः विवर्णाः भूत्वा, स्वकीयान् धूम्रपानदण्डान् त्यक्त्वा, स्वकीयान् दक्षिणपादान् वामजानुभ्यः न्यक्कुर्वन्।
“डेर् टेउफेल्!” इति ते करुणं रुरुदुः, “डिर्टीन्! डिर्टीन्!!—मेइन् गोट्, डिर्टीन् वादनम् एव!!”
किमर्थं भीषणं दृश्यं वर्णयितुं प्रयत्नः करणीयः? सर्वं वोण्डेर्वोट्टेइमिट्टिस् एकदा शोचनीये उपद्रवे पतितम्।
“वोट् इति किम् मम उदरे सम्पन्नम्?” इति सर्वे बालकाः गर्जितवन्तः—“अहम् एकघण्टायाः कृते क्षुधार्तः अस्मि!”
“वोट् इति किम् मम क्रौट् सम्पन्नम्?” इति सर्वाः स्त्रियः चीत्कृतवत्यः, “एकघण्टायाः कृते एतत् चीर्णं भूतम्!”
“वोट् इति किम् मम धूम्रपानदण्डे सम्पन्नम्?” इति सर्वे लघवः वृद्धाः जनाः शपथं कृतवन्तः, “डोण्डेर् अन्ड् ब्लिट्जेन्; एकघण्टायाः कृते एतत् धूम्रितं भूतम्!”—इति ते पुनः महाक्रोधेन पूरयित्वा, स्वकीयेषु आसन्देषु पुनः निमज्ज्य, तीव्रं तीव्रं धूम्रपानं कृतवन्तः यत् सम्पूर्णं घाटी धूम्रेण आच्छादितम् अभवत्।
तदानीं सर्वाः शाकाः अतीव रक्तवर्णाः अभवन्, यथा पुरातनः निक् स्वयं सर्वेषां घटिकारूपाणां स्वामी अभवत्। फर्निचरेषु उत्कीर्णाः घटिकाः यथा मोहिताः नृत्यन्ति स्म, मण्टेल्पीसेषु स्थिताः घटिकाः क्रोधेन स्वयं न संयमितुं शक्तवत्यः, त्रयोदशवादनं निरन्तरं कुर्वन्त्यः, तासां लोलकानां चलनं च भीषणम् आसीत्। परं सर्वेभ्यः अधिकं दुःखदं यत् न मार्जाराः न वराहाः स्वकीयानां पुच्छेषु बद्धानां लघूनां घटिकानां व्यवहारं सहितुं शक्तवन्तः, ते सर्वत्र धावन्तः, खुरचनं कुर्वन्तः, चीत्कुर्वन्तः, कर्कशं रुदन्तः, मार्जाररवं कुर्वन्तः, जनानां मुखेषु पतन्तः, स्त्रीणां पेटिकोटानां अधः धावन्तः, सम्पूर्णं भीषणं कोलाहलं च उत्पादयन्तः। एतत् सर्वं युक्तियुक्तः जनः कल्पयितुं शक्नोति। एतत् सर्वं दुःखदं कर्तुं, स्तूपे स्थितः धूर्तः लघुः शठः स्वयं पराक्रमं कुर्वन् आसीत्। प्रतिक्षणं धूम्रेण एकः तस्य दृष्टिं प्राप्नोति स्म। सः घण्टागृहे घण्टागृहस्य मनुष्यस्य उपरि उपविष्टः आसीत्, यः पृष्ठतः शयितः आसीत्। सः दुष्टः स्वदन्तेषु घण्टारज्जुं धृतवान्, यां स्वशिरसा आकर्षन् महान् कोलाहलं करोति स्म यत् मम कर्णौ पुनः शब्दं कुरुतः। तस्य उरुणि महान् वीणा आसीत्, यां सः द्वाभ्यां हस्ताभ्यां वादयन्, समयातीतं स्वरातीतं च कुर्वन्, “जूडी ओ’फ्लान्नागन् अन्ड् पाड्डी ओ’राफर्टी” इति वादनस्य महान् प्रदर्शनं कुर्वन्, मूर्खः!
एवं दुःखदं स्थितं भूत्वा, अहं तं स्थानं घृणया त्यक्त्वा, समयस्य शुद्धस्य क्रौटस्य च प्रेमिणः सर्वान् साहाय्याय आह्वयामि। वयं सर्वे एकत्र भूत्वा नगरं गच्छामः, वोण्डेर्वोट्टेइमिट्टिस् इति प्राचीनं व्यवस्थां पुनः स्थापयामः, तं लघुं शठं स्तूपात् निष्कासयित्वा।