॥ ॐ श्री गणपतये नमः ॥

डिड्लिङ्गएकः सूक्ष्मविज्ञानरूपेण परिगणितःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

हे, डिड्ल् डिड्ल्
मार्जारः वीणा च

यतः संसारः आरब्धः, द्वौ जेरेमी स्तःएकः सूदविषये जेरेमियादं लिखितवान्, जेरेमी बेन्थम इति नाम्ना प्रसिद्धःसः श्रीमता नीलेन अतीव प्रशंसितः, लघुप्रकारेण महापुरुषः आसीत्अपरः सूक्ष्मविज्ञानस्य सर्वाधिकमहत्त्वपूर्णं नाम दत्तवान्, महाप्रकारेण महापुरुषः आसीत्⁠—अहं वदामि, निश्चयेन, अतिमहत्त्वपूर्णप्रकारेण

डिड्लिङ्ग⁠—अथवा डिड्ल् इति क्रियापदेन प्रेषितं सारांशः⁠—सुप्रतिष्ठितः अस्तितथापि तथ्यं, कर्म, वस्तु, डिड्लिङ्ग, परिभाषितुं किञ्चित् कठिनम्तथापि अस्माभिः स्पष्टतया अवगन्तुं शक्यते, यदि⁠— तु वस्तु, डिड्लिङ्ग, स्वयं⁠—किन्तु मनुष्यः, यः डिड्लति इति परिभाष्यतेयदि प्लेटो इदं अवगच्छेत्, सः प्लक्कितकुक्कुटस्य अपमानात् मुक्तः भवेत्

अतीव युक्तियुक्तं प्लेटोनः पृष्टम्, यत् प्लक्कितकुक्कुटः, यः स्पष्टतयाअपक्षः द्विपादःआसीत्, किमर्थं तस्य स्वस्य परिभाषानुसारं मनुष्यः आसीत्? किन्तु अहं तादृशेन प्रश्नेन बाधितः भवामिमनुष्यः डिड्लति इति प्राणी अस्ति, अन्यः प्राणी डिड्लति यः मनुष्यः अस्तितत् परिहर्तुं प्लक्कितकुक्कुटानां सम्पूर्णं कुक्कुटगृहं आवश्यकं भविष्यति

डिड्लिङ्गस्य सारः, नारः, सिद्धान्तः, वस्तुतः, कोटपैजामाधारिणां प्राणिवर्गस्य विशेषः अस्तिकाकः चोरयति; शृगालः छलयति; नकुलः पराजयति; मनुष्यः डिड्लतिडिड्लितुं तस्य नियतिः अस्ति। “मनुष्यः शोचितुं निर्मितःइति कविः वदतिकिन्तु तथा⁠—सः डिड्लितुं निर्मितःएतत् तस्य लक्ष्यम्⁠—तस्य उद्देश्यम्⁠—तस्य अन्तःएतस्य कारणेन यदा मनुष्यः डिड्लितः भवति, वयं वदामः यत् सःसमाप्तःअस्ति

डिड्लिङ्गं, यथार्थतया विचारितं, संयुक्तं, यस्य घटकाः सूक्ष्मता, स्वार्थः, धैर्यं, प्रज्ञा, साहसः, निर्लज्जता, मौलिकता, धृष्टता, हास्यं सन्ति

सूक्ष्मता:⁠—तव डिड्लरः सूक्ष्मः अस्तितस्य क्रियाः लघुप्रमाणे सन्तितस्य व्यवसायः खुद्रव्यापारः, नगदेन, अथवा दृष्टिपत्रेण स्वीकृतेनयदि सः कदाचित् महत् अनुमानं कर्तुं प्रलोभितः भवेत्, तदा सः तत्क्षणं तस्य विशिष्टलक्षणानि हरति, यत् वयंवित्तीयःइति कथयामःएतत् शब्दः डिड्लिङ्गस्य भावं सर्वेषु अङ्गेषु प्रेषयति, परिमाणविषये विनाडिड्लरः एवं बैङ्करः इव गण्यते⁠—एकःवित्तीयक्रिया,” ब्रोब्डिग्नागे डिड्ल् इवएकः अपरस्य, होमरस्यफ्लाकस्इव⁠—मास्टोडोनस्य मूषकस्य इव⁠—धूमकेतोः पुच्छस्य सूकरस्य पुच्छस्य इव

स्वार्थः:⁠—तव डिड्लरः स्वार्थेन निर्देशितः अस्तिसः केवलं डिड्लिङ्गस्य हेतोः डिड्लितुं तिरस्करोतितस्य दृष्टौ उद्देश्यः अस्ति⁠—तस्य पाकेटः, तव सः सदा मुख्यसौभाग्यं पश्यतिसः प्रथमं सङ्ख्यां पश्यतित्वं द्वितीयं सङ्ख्यां असि, स्वयं पश्य

धैर्यं:⁠—तव डिड्लरः धैर्यवान् अस्तिसः सहजतया निराशः भवतियदि बैङ्काः अपि भग्नाः भवेयुः, सः तस्य विषये किमपि चिन्तयतिसः स्थिरतया तस्य अन्तं अनुसरति,

उत् कनिस् कोरिओ नुन्क्वम् अब्स्तेर्रेबितुर् उन्क्तो

इति सः कदापि स्वस्य खेलं त्यजति

प्रज्ञा:⁠—तव डिड्लरः प्रज्ञावान् अस्तितस्य निर्माणक्षमता विशाला अस्तिसः योजनां अवगच्छतिसः आविष्करोति परिहरति यदि सः अलेक्जाण्डरः स्यात्, सः डायोजिनीस् स्यात्यदि सः डिड्लरः स्यात्, सः पेटेन्टरैट्रैप्स् निर्माता अथवा ट्राउटस्य मत्स्यधारकः स्यात्

साहसः:⁠—तव डिड्लरः साहसिकः अस्ति।⁠—सः साहसिकः पुरुषः अस्तिसः युद्धं आफ्रिकां प्रति नयतिसः सर्वान् आक्रमणेन जयतिसः फ्रेय् हेरेन् खड्गान् भीषयेत्अल्पाधिकं विवेकेन डिक् टर्पिनः श्रेष्ठः डिड्लरः स्यात्; अल्पाधिकं ब्लार्नी विना, डैनियल् नेल्; अधिकं मस्तिष्केन, चार्ल्स् द्वादशः

निर्लज्जता:⁠—तव डिड्लरः निर्लज्जः अस्तिसः कदापि चिन्तितः भवतितस्य कदापि स्नायवः आसन्सः कदापि आवेगेन प्रलोभितः भवतिसः कदापि बहिष्कृतः भवति⁠—यदि द्वारात् बहिष्कृतःसः शीतलः अस्ति⁠—शीतलः काकडी इवसः शान्तः अस्ति⁠—“शान्तः लेडी ब्युरीस्य स्मितम् इव।” सः सुगमः अस्ति⁠—सुगमः पुरातनं दस्तानं इव, प्राचीनबैये युवतीः इव

मौलिकता:⁠—तव डिड्लरः मौलिकः अस्ति⁠—नैतिकतयातस्य विचाराः स्वस्य सन्तिसः अन्यस्य विचारान् प्रयोक्तुं तिरस्करोतिपुरातनं छलं तस्य घृणा अस्तिसः निश्चयेन पर्सं प्रत्यर्पयेत्, यदि सः जानीयात् यत् सः अमौलिकडिड्लिङ्गेन तं प्राप्तवान्

धृष्टता:⁠—तव डिड्लरः धृष्टः अस्तिसः अभिमानं करोतिसः स्वस्य बाहूनि कटिप्रदेशे स्थापयतिसः स्वस्य हस्तौ पैजामस्य पाकेटेषु प्रवेशयतिसः तव मुखे उपहसतिसः तव कण्टकान् पादैः स्पृशतिसः तव भोजनं खादति, तव मद्यं पिबति, तव धनं ऋणं गृह्णाति, तव नासिकां कर्षति, तव पूडलं पादेन प्रहरति, तव पत्नीं चुम्बति

हास्यं:⁠—तव सत्यः डिड्लरः सर्वं हास्येन समापयतिकिन्तु इदं केवलं स्वयं पश्यतिसः हसति यदा तस्य दैनिकं कार्यं समाप्तं भवति⁠—यदा तस्य नियताः परिश्रमाः समाप्ताः भवन्ति⁠—रात्रौ स्वस्य कोष्ठके, स्वस्य निजमनोरञ्जनायसः गृहं गच्छतिसः द्वारं बन्दं करोतिसः स्वस्य वस्त्राणि त्यजतिसः स्वस्य दीपं निर्वापयतिसः शय्यां प्रविशतिसः स्वस्य शिरः उपधाने स्थापयतिएतत् सर्वं कृतं, तव डिड्लरः हसतिएतत् कोऽपि अनुमानं अस्तिएतत् स्वाभाविकं वस्तु अस्तिअहं a priori तर्कयामि, डिड्लिङ्गं हास्यं विना डिड्लिङ्गं भवेत्

डिड्लिङ्गस्य उत्पत्तिः मानवजातेः शैशवकाले आरभ्यतेसम्भवतः प्रथमः डिड्लरः आदमः आसीत्सर्वथा, वयं एतत् विज्ञानं अतीव प्राचीनकाले अन्वेष्टुं शक्नुमःतथापि आधुनिकाः एतत् परिपूर्णतां प्राप्तवन्तः, यत् अस्माकं मन्दबुद्धिपूर्वजैः कल्पितं आसीत्अतःप्राचीनसूक्तीनांविषये वक्तुं विरम्य, अहं किञ्चित् संक्षिप्तं वर्णनं किञ्चित् अधिकआधुनिकदृष्टान्तानांकरिष्यामि

एतत् अतीव उत्तमं डिड्लिङ्गं अस्तिउदाहरणार्थं, सोफायाः आवश्यकतायुक्ता गृहिणी किञ्चित् कैबिनेटगृहाणां अन्तः बहिः गच्छतिअन्ते सा एकं गृहं प्राप्नोति, यत् उत्तमं विविधतां प्रदर्शयतिसा द्वारे एकेन सभ्येन वाचालेन व्यक्तिना सम्भाष्यते, प्रवेशाय आमन्त्र्यतेसा स्वस्य दृष्टिकोणानुकूलं सोफां प्राप्नोति, मूल्यं पृच्छति, आश्चर्यचकिता प्रसन्ना भवति, यत् तस्याः अपेक्षातः किमपि विंशतिप्रतिशतं न्यूनं मूल्यं श्रूयतेसा क्रयं कर्तुं शीघ्रं करोति, बिलं प्राप्नोति, रसीदं प्राप्नोति, स्वस्य पतं छोडति, यत् वस्तु शीघ्रतया गृहं प्रेष्यते इति अनुरोधं करोति, दुकानदारस्य अनेकानां नमस्काराणां मध्ये निर्गच्छतिरात्रिः आगच्छति, सोफाविलम्बस्य विषये जिज्ञासुः सेवकः प्रेष्यतेसम्पूर्णं व्यवहारं निषेध्यते कोऽपि सोफा विक्रीतः⁠— कोऽपि धनं प्राप्तम्⁠—डिड्लरेण विना, यः तत्क्षणं दुकानदारः भूत्वा खेलितवान्

अस्माकं कैबिनेटगृहाणि सम्पूर्णतया अनुपस्थितानि सन्ति, एतादृशस्य छलस्य सर्वाणि सुविधानि प्रददतिअतिथयः प्रविशन्ति, फर्निचरं पश्यन्ति, अनुपेक्षिताः अदृष्टाः निर्गच्छन्तियदि कोऽपि क्रयितुं इच्छति, अथवा वस्तुनः मूल्यं पृच्छितुं इच्छति, घण्टिका समीपे अस्ति, एतत् पर्याप्तं मन्यते

पुनः, एतत् अतीव सम्माननीयं डिड्लिङ्गं अस्तिएकः सुवेशः व्यक्तिः दुकानं प्रविशति, एकडलरमूल्यस्य क्रयं करोति; अतीव खेदेन जानाति, यत् सः स्वस्य पाकेटबुकं अन्यस्य कोटस्य पाकेटे छोडितवान्; दुकानदारं कथयति⁠—

मम प्रिय महोदय, चिन्तां मा कुरु!⁠—केवलं मां अनुगृहाण, किं नु, पुटलीं गृहं प्रेषयित्वा? किन्तु तिष्ठ! अहं निश्चयेन मन्ये यत् मम पञ्चडलरबिलात् न्यूनं नास्ति, तत्र अपितथापि, त्वं चतुर्डलरं परिवर्तनं सह पुटल्या प्रेषयितुं शक्नोषि, जानासि।”

अतीव उत्तमं, महोदय,” इति दुकानदारः उत्तरति, यः तत्क्षणं स्वस्य ग्राहकस्य उच्चमनस्कतायाः उच्चं मतं धारयति। “अहं जानामि,” इति सः स्वयं कथयति, “ये केचन केवलं वस्तूनि स्वस्य बाह्वोः अधः स्थापयित्वा, द्वारेण निर्गच्छेयुः, द्वारेण आगच्छन्तः लरं दातुं वचनं दद्युः।”

एकः बालकः पुटल्या परिवर्तनेन सह प्रेष्यतेमार्गे, अकस्मात्, सः क्रेतारं मिलति, यः उच्चैः वदति:

अहो! एतत् मम पोटलिकम्, पश्यामि⁠—अहम् अचिन्तयं यत् त्वं तेन सह गृहं गतवान् असि, बहुकालात्भद्रम्, गच्छ! मम भार्या, श्रीमती ट्रटर्, तुभ्यं पञ्च लरान् दास्यति⁠—अहं तस्यै तथा कर्तुं निर्देशं दत्तवान्परिवर्तनं तु मम कृते एव दातुं शक्यते⁠—अहं डाकगृहे कृते किञ्चित् रूप्यकाणि इच्छामिअतीव सुष्ठु! एकम्, द्वे, किम् एतत् सुष्ठु चतुर्थांशम्?⁠—त्रयः, चत्वारः⁠—अतीव समीचीनम्! श्रीमत्यै ट्रटर् कथय यत् त्वं माम् अपश्यः, तथा मार्गे कदापि विलम्बं मा कुरु।”

बालकः कदापि विलम्बं करोति⁠—किन्तु सः स्वकार्यात् प्रत्यागमने अतीव दीर्घं कालं यापयति⁠—यतः श्रीमती ट्रटर् इति नाम्नी कोऽपि महिला प्राप्यतेसः तथापि स्वयं सान्त्वयति यत् सः धनं विना वस्तूनि त्यक्तवान् इति, तथा स्वकीयं दुकानं प्रविश्य स्वप्रसन्नतया सन्तुष्टः भवति, यदा स्वामी तं पृच्छति यत् परिवर्तनं कुत्र गतम् इति, तदा सः अतीव दुःखितः क्रुद्धः भवति

एतत् नितान्तं सरलं छलनम्यः जहाजस्य कप्तानः, यः प्रयाणं कर्तुम् उद्यतः अस्ति, सः एकेन आधिकारिकरूपेण दृश्यमानेन व्यक्तिना नगरस्य अल्पमूल्यस्य चार्जस्य बिलं प्राप्नोतिसः सुखेन मुक्तः भवितुम् इच्छन्, तथा सर्वकर्तव्यैः एकस्मिन् एव काले आक्रान्तः सन्, तं दावं शीघ्रं निर्वहतिप्रायः पञ्चदश मिनटेषु अन्यं अधिकमूल्यं बिलं तस्य हस्ते दीयते, येन शीघ्रं एव ज्ञायते यत् प्रथमः संग्राहकः छलकः आसीत्, तथा मूलसंग्रहः छलनम् आसीत्

अत्र अपि किञ्चित् समानं किञ्चित् अस्तिएका स्टीमबोटः घाटात् मुक्ता भवतिएकः यात्री, पोर्टमान्ट्यू हस्ते धृत्वा, घाटं प्रति पूर्णवेगेन धावन् दृश्यतेसहसा, सः पूर्णं स्थगति, नमति, भूमेः किञ्चित् उत्थापयति अतीव व्याकुलेन रूपेणतत् केटबुक् अस्ति, तथा⁠—“किम् कश्चन महोदयः केटबुक् हृतवान्?” इति सः आक्रोशतिकोऽपि वदति यत् सः निश्चितं केटबुक् हृतवान् इति; किन्तु महान् उत्साहः भवति, यदा निधिः मूल्यवान् इति ज्ञायतेकिन्तु नौका अवरोधनीया

कालः समुद्रः कस्यापि प्रतीक्षां कुरुतः,” इति कप्तानः वदति

ईश्वरस्य नाम्नि, केवलं किञ्चित् मिनटानि तिष्ठतु,” इति पुस्तकस्य प्राप्तकर्ता वदति⁠—“सत्यः दावीदारः शीघ्रं एव प्रकटीभविष्यति।”

शक्यते प्रतीक्षितुम्!” इति अधिकारी उत्तरति; “मुक्तं कुरुत, शृणोषि किम्?”

किं करवाणि?” इति प्राप्तकर्ता महतीं व्यथां प्राप्य पृच्छति। “अहं देशं त्यक्तुम् उद्यतः अस्मि किञ्चित् वर्षाणि कृते, तथा अहं अन्तःकरणेन एतत् महत् धनं स्वाधीने धारयितुं शक्नोमिभवतः क्षम्यताम्, महोदय,” [अत्र सः तीरे स्थितं किञ्चित् महोदयं सम्बोधयति,] “भवान् सत्यवादिनः रूपं धारयतिकिम् भवान् मम कृते एतस्य केटबुकस्य भारं स्वीकर्तुं अनुग्रहं करिष्यति⁠—अहं जानामि यत् भवति विश्वसितुं शक्नोमि⁠—तथा विज्ञापनं करिष्यति? नोटाः, पश्य, महतीं राशिं यान्तिस्वामी निश्चितं भवतः परिश्रमस्य प्रतिफलं दातुम् आग्रहं करिष्यति⁠—”

माम्!⁠—, भवान्!⁠—भवान् एव पुस्तकं प्राप्तवान्।”

भद्रम्, यदि भवान् एवं कर्तुम् इच्छति⁠—अहम् अल्पं प्रतिफलं स्वीकरिष्यामि⁠—भवतः संशयान् निवर्तयितुम्पश्यामि⁠—किम् एते नोटाः सर्वे शतकानि⁠—मम आत्मनः आशीर्वादः! शतकं ग्रहीतुम् अतीव अधिकम्⁠—पञ्चाशत् एव पर्याप्तं भविष्यति, अहं निश्चिनोमि⁠—”

मुक्तं कुरुत!” इति कप्तानः वदति

किन्तु तर्हि मम पासे शतकस्य परिवर्तनं नास्ति, तथा समग्रतः, भवान् एव श्रेयः⁠—”

मुक्तं कुरुत!” इति कप्तानः वदति

चिन्ता मा कुरुत!” इति तीरे स्थितः महोदयः आक्रोशति, यः स्वकीयं केटबुकं परीक्षमाणः आसीत् अन्तिममिनटात्⁠—“चिन्ता मा कुरुत! अहम् एतत् निर्वहितुं शक्नोमि⁠—अत्र उत्तरअमेरिकायाः बैंकस्य पञ्चाशत् अस्ति⁠—पुस्तकं क्षिपतु।”

तथा अतिअन्तःकरणवान् प्राप्तकर्ता पञ्चाशत् स्पष्टं अनिच्छया गृह्णाति, तथा महोदयं पुस्तकं क्षिपति, यथा इच्छितम्, यदा स्टीमबोटः धूमं निर्गच्छति स्वमार्गेतस्याः प्रस्थानात् प्रायः अर्धघण्टानन्तरं, “महती राशिः” “कृत्रिमं प्रतिनिधित्वम्इति दृश्यते, तथा समग्रं कार्यं उत्तमं छलनम्

एतत् साहसिकं छलनम्एकं शिबिरसभा, अथवा तत्सदृशं किञ्चित्, एकस्मिन् स्थाने भविष्यति, यत् केवलं मुक्तसेतुना प्राप्यम्एकः छलकः एतस्मिन् सेतौ स्थित्वा, सर्वान् गच्छतः नम्रतया नूतनं जनपदनियमं सूचयति, यः पदयात्रिणां कृते एकं सेंटं, अश्वानां गर्दभानां कृते द्वौ सेंटौ, इति निर्दिशतिकेचित् गुण्डयन्ति किन्तु सर्वे समर्पयन्ति, तथा छलकः गृहं गच्छति किञ्चित् पञ्चाशत् षष्टिः लरैः धनिकः भवन्एतत् महाजनसमूहात् करं ग्रहीतुम् अतीव कष्टकरं कार्यम्

एतत् सुचारुं छलनम्एकः मित्रं छलकस्य भुक्त्यर्थं वचनं धारयति, यत् यथाविधि पूरितं हस्ताक्षरितं अस्ति, लालस्य मुद्रितेषु सामान्येषु रिक्तेषुछलकः एतेषां रिक्तानां एकं द्वादशं क्रीणाति, तथा प्रतिदिनं एकं तेषां स्वस्य सूपे निमज्जयति, स्वस्य श्वानं तत् प्राप्तुं प्रेरयति, तथा अन्ते तस्मै स्वादुभक्ष्यरूपेण ददातिनोटः परिपक्वतां प्राप्नोति, छलकः, छलकस्य श्वानेन सह, मित्रं सम्भाषते, तथा भुक्त्यर्थं वचनं विचारस्य विषयः भवतिमित्रं तत् स्वस्य एस्क्रिट्वायर्-तः प्रकटयति, तथा छलकाय प्रदातुं प्रयत्नं करोति, यदा छलकस्य श्वा उत्प्लुत्य तत् शीघ्रं भक्षयतिछलकः केवलं आश्चर्यचकितः किन्तु क्रुद्धः भवति स्वस्य श्वानस्य अविवेकपूर्णं व्यवहारं प्रति, तथा वचनस्य प्रमाणं प्राप्ते सति कस्यापि क्षणे तं दायित्वं निरस्तं कर्तुं स्वस्य सम्पूर्णं सिद्धतां व्यक्तं करोति

एतत् अतीव सूक्ष्मं छलनम्एका महिला मार्गे छलकस्य सहायकेन अपमानिता भवतिछलकः स्वयं तस्याः साहाय्यं प्रति धावति, तथा स्वस्य मित्रं सुखदं प्रहारं दत्त्वा, महिलां स्वस्य द्वारं प्रति अनुगन्तुं आग्रहं करोतिसः हृदये हस्तं स्थाप्य नमति, तथा अतीव नम्रतया तस्यै विदायं ददातिसा तं स्वस्य मुक्तिदातारं प्रति निवेदयति यत् गच्छतु तथा स्वस्य बृहत् भ्राता पिता परिचितौ भवतुसः निःश्वस्य, तथा कर्तुं इच्छति। “किम् कोऽपि उपायः, महोदय,” इति सा मर्मरति, “येन अहं स्वस्य कृतज्ञतां प्रकटयितुं अनुमतां भवेयम्?”

किम्, भद्रे, अस्तिकिम् भवती मम कृते द्वौ शिलिंगौ दातुं कृपां करिष्यति?”

प्रथमे उत्साहे महिला पूर्णं मूर्च्छितुं निश्चयं करोतिद्वितीये चिन्तने, सा स्वस्य पर्सस्य सूत्राणि उद्घाट्य धनं ददातिअत्र, अहं वदामि, एतत् सूक्ष्मं छलनम्⁠—यतः सम्पूर्णं धनस्य अर्धांशः तस्मै महोदयाय दातव्यः भवति, यः अपमानं कर्तुं कष्टं प्राप्तवान्, तथा तत् कर्तुं स्थित्वा प्रहारं प्राप्तवान्

एतत् अल्पं किन्तु वैज्ञानिकं छलनम्छलकः एकस्य सरायस्य पट्टं प्रति गच्छति, तथा तम्बाकोः द्वे मरिचिकाः याचतेते तस्मै दीयन्ते, यदा सः किञ्चित् परीक्ष्य वदति:

अहम् एतं तम्बाकुं अतीव रोचयामिअत्र, गृह्णातु, तथा मम कृते एकं ब्राण्डीजलं दातुम्।” ब्राण्डीजलं दीयते पीयते , तथा छलकः द्वारं प्रति गच्छतिकिन्तु सरायस्य स्वामिनः वाणी तं अवरोधयति

महोदय, मन्ये यत् भवान् स्वस्य ब्राण्डीजलस्य मूल्यं दातुं विस्मृतवान्।”

मम ब्राण्डीजलस्य मूल्यं दातुम्!⁠—किम् अहं तुभ्यं तम्बाकुं ब्राण्डीजलस्य स्थाने दत्तवान्? भवान् किं अधिकं इच्छति?”

किन्तु, महोदय, यदि अनुग्रहः, मम स्मरणे नास्ति यत् भवान् मम तम्बाकोः मूल्यं दत्तवान्।”

किं त्वं एतत् वदसि, दुरात्मन्!⁠—किम् अहं तुभ्यं तम्बाकुं प्रत्यर्पितवान्? किम् एतत् तव तम्बाकुः नास्ति अत्र पतितः? किम् भवान् मां तत् दातुम् अपेक्षते यत् अहं गृहीतवान्?”

किन्तु, महोदय,” इति सरायस्य स्वामी वदति, इदानीं किं वक्तव्यम् इति जानन्, “किन्तु महोदय⁠—”

माम् किन्तु मा कुरु, महोदय,” इति छलकः अवरोधयति, प्रतीयमानः अतीव क्रुद्धः, तथा द्वारं बलेन पिधाय, पलायनं करोति।⁠—“माम् किन्तु मा कुरु, महोदय, तथा यात्रिणां कृते तव छलानि मा कुरु।”

अत्र अपि एकं अतीव चतुरं छलनम्, यस्य सरलता तस्य अल्पतमः गुणः नास्तिएकः पर्सः, अथवा केटबुक्, वास्तवतः हृतं भवति, हर्ता एकस्य महानगरस्य दैनिकपत्रे पूर्णविवरणेन विज्ञापनं प्रकाशयति

ततः अस्माकं छलकर्ता एतस्य प्रकाशनस्य तथ्यानि अनुकृत्य, शीर्षकस्य, सामान्यवाक्यरचनायाः परिवर्तनं कृत्वा, सङ्केतस्थानं परिवर्तयतियथा मूलं दीर्घं, वाचालं , "एकः केटबुकः नष्टः!" इति शीर्षकं धारयति, चौर्यं प्राप्तं चेत् तत् म्-वीथ्यां स्थापयितुं निर्दिशतिअनुकृतिः संक्षिप्ता, "नष्टम्" इति केवलं शीर्षकं धारयति, डिक्, अथवा हैरी-वीथ्यां स्वामिनः दर्शनं कर्तुं स्थानं निर्दिशतिअपि , तत् दिनस्य पञ्च षड् वा दैनिकपत्रेषु प्रकाशितं भवति, कालदृष्ट्या मूलात् केवलं किञ्चित् घण्टानन्तरमेव प्रकटतियदि तत् पर्सस्य हारयित्रा पठ्यते, सः स्वस्य दुर्भाग्यस्य सन्दर्भं तस्य किमपि सम्बन्धं भविष्यति इति शङ्कां करिष्यतिकिन्तु, निश्चयेन, पञ्च षड् वा एकस्य सम्भावना अस्ति यत् प्राप्तकर्ता छलकर्त्रा दत्तं सङ्केतस्थानं गमिष्यति, तु यथार्थस्वामिना निर्दिष्टं स्थानंपूर्वः पुरस्कारं ददाति, चौर्यं स्वीकरोति, पलायते

अतीव समानः छलः एषःएका उच्चवर्गीया महिला कुत्रचित् वीथ्यां अत्यधिकमूल्यस्य हीरकमुद्रिकां पतितवतीतस्याः प्राप्त्यर्थं सा चत्वारिंशत् पञ्चाशत् वा लरान् पुरस्कारं ददाति⁠—तस्याः प्रकाशने मणेः तस्याः आवरणस्य अतीव सूक्ष्मं वर्णनं दत्त्वा, तस्याः पुनःप्राप्तौ तादृश्यां तादृश्यां महापथे नं. तादृश्यां स्थाने पुरस्कारः तत्क्षणमेव दीयते इति घोषयति, एकमपि प्रश्नं विनामहिलायाः गृहात् अनुपस्थित्यां एकद्वयदिवसानन्तरं नं. तादृश्यां तादृश्यां महापथे द्वारे घण्टानादः श्रूयते; एकः सेवकः प्रकटते; गृहिणी पृच्छ्यते, सा बहिः अस्ति इति अत्यद्भुतं सूचनं दीयते, यत् श्रुत्वा आगन्तुः अतीव खेदः प्रकटयतितस्य कार्यं महत्त्वपूर्णं, महिलायाः स्वयमेव सम्बद्धम्वस्तुतः, सः तस्याः हीरकमुद्रिकां प्राप्तवान्किन्तु शायद् सः पुनः आगन्तुं श्रेयस्करः स्यात्। "कदापि !" इति सेवकः कथयति; "कदापि !" इति महिलायाः भगिनी भगिनीपतिश्च कथयतः, यौ तत्क्षणमेव आहूयेतेमुद्रिका कोलाहलेन पहचान्यते, पुरस्कारः दीयते, प्राप्तकर्ता द्वारात् बहिः निष्कास्यतेमहिला आगत्य स्वस्य भगिन्याः भगिनीपतेः प्रति किञ्चित् असन्तोषं प्रकटयति, यतोहि तौ तस्याः हीरकमुद्रिकायाः प्रतिकृतिं चत्वारिंशत् पञ्चाशत् वा लरैः क्रीतवन्तौ⁠—एकं प्रतिकृतिं यथार्थपिञ्चबेक् निर्मितं निर्विवादं पेस्टं

किन्तु यथा छलस्य अन्तः नास्ति, तथैव एतस्य निबन्धस्य अन्तः स्यात्, यदि अहं अर्धस्यापि भेदानां, विकल्पानां वा, येषां एषा विद्या सक्षमा, सूचनां दद्याम्अहम् एतत् पत्रं बलात् समाप्तिं नेतुं बाध्यः अस्मि, एतत् अहं सारांशसूचनया एकस्य अतीव शिष्टस्य, किन्तु अतीव विस्तृतस्य छलस्य, यस्य अस्माकं नगरं नाट्यशाला अभवत्, नातिदूरात्, यः अन्येषु अधिकहरितेषु संघस्य प्रदेशेषु सफलतया पुनः कृतःएकः मध्यवयस्कः भद्रपुरुषः अज्ञातप्रदेशात् नगरं आगच्छतिसः अतीव सूक्ष्मः, सावधानः, गम्भीरः, विचारपूर्वकः आचरणेतस्य वस्त्राणि अतीव स्वच्छानि, किन्तु साधारणानि, आडम्बररहितानिसः श्वेतं कण्ठबन्धं, विशालं कुक्षिबन्धं, केवलं सुखाय निर्मितं; मोटतलयुक्तानि सुखदर्शनानि पादत्राणानि, स्ट्रैपरहितानि पैजामानि धारयतिसः सम्पूर्णं वातावरणं धारयति, वस्तुतः, तव समृद्धस्य, गम्भीरस्य, सूक्ष्मस्य, आदरणीयस्य "व्यापारपुरुषस्य", परमोत्कृष्टस्य⁠—एकस्य कठोरबाह्यस्य, कोमलान्तःकरणस्य, प्रकारस्य जनस्य, यं वयं उच्चकोट्याः हास्यनाटकेषु पश्यामः⁠—येषां वचनानि बहूनि बन्धनानि, ये गिनीदानेन दाने प्रसिद्धाः, एकेन हस्तेन, केवलं सौदाय अन्येन हस्तेन अत्यन्तं फार्थिंगस्य अंशं मागन्ति

सः बहु प्रयासं कृत्वा एव एकस्य बोर्डिङ्ग्गृहस्य सन्तुष्टिं प्राप्नोतिसः बालकान् रोचयतेसः शान्तिं प्रति अभ्यस्तःतस्य आचाराः पद्धतिपूर्णाः⁠—ततः सः एकस्य निजस्य आदरणीयस्य लघुकुटुम्बस्य प्रवेशं प्राथयते, धार्मिकप्रवृत्तियुक्तस्यकिन्तु शर्ताः कोऽपि विषयः ⁠—केवलं सः प्रतिमासस्य प्रथमे दिने (अद्य द्वितीयः अस्ति) स्वस्य बिलं निर्णेतुं आग्रहं करोति, अन्ततः एकां गृहिणीं प्राप्य, कदापि एतस्य विषये स्वस्य निर्देशानां विस्मरणं कर्तुं निवेदयति⁠—किन्तु एकं बिलं, रसीदं, निश्चितं प्रतिमासस्य प्रथमे दिने दशवादने प्रेषयितुं, कदापि द्वितीये दिने स्थगयितुं

एतानि व्यवस्थानि कृत्वा, अस्माकं व्यापारपुरुषः नगरस्य प्रतिष्ठिते तु फैशनेबल प्रदेशे एकं कार्यालयं भाटयतितस्य दृष्टौ प्रदर्शनात् अधिकं निन्दनीयं नास्ति। "यत्र बहु प्रदर्शनं भवति," सः कथयति, "तत्र पृष्ठतः किमपि अतीव ठोसं भवति"⁠—एकं निरीक्षणं यत् तस्य गृहिण्याः कल्पनां अतीव प्रभावितं करोति, यत् सा तत् तत्क्षणमेव तस्याः महाकुटुम्बबाइबलस्य सुलोमनस्य नीतिवचनानां विस्तृतमार्जिने पेन्सिलस्मरणं करोति

अग्रिमः पदं नगरस्य प्रमुखव्यापारषट्पेन्नीपत्रेषु एतादृशेन प्रकारेण प्रकाशनं कर्तुम्⁠—पेन्नीपत्राणि "आदरणीयाः" इति परिह्रियन्ते⁠— सर्वेषां प्रकाशनानां पूर्वदत्तिं मागन्तिअस्माकं व्यापारपुरुषः तत् स्वस्य विश्वासस्य एकं बिन्दुं मन्यते यत् कार्यं कृतं भवेत् तदा एव तत् दातव्यम्

आवश्यकम्।⁠—प्रकाशकाः, अस्मिन् नगरे विस्तृतव्यापारकार्याणि आरभितुं इच्छन्तः, त्रयः चतुरः वा बुद्धिमतः योग्याः लिपिकान् आवश्यकान् मन्यन्ते, येषां उदारं वेतनं दीयतेअत्युत्तमाः प्रशंसापत्राः, योग्यतायाः अपेक्षया नैतिकतायाः, अपेक्ष्यन्तेवस्तुतः, यत् कर्तव्यानि उच्चदायित्वानि समाविष्टानि, बहवः धनराशयः आवश्यकतया तेषां हस्तेषु गन्तव्याः, तेषां प्रत्येकं लिपिकात् पञ्चाशत् लराणां जमानतं मागन्तुं उचितं मन्यतेअतः कोऽपि जनः आवेदनं करोतु, यः एतां राशिं प्रकाशकाणां पासे स्थापयितुं शक्नोति, नैतिकतायाः अत्यन्तं सन्तोषजनकानि प्रमाणपत्रानि ददातिधार्मिकप्रवृत्तियुक्ताः युवकाः प्राथमिकतां प्राप्स्यन्तिआवेदनं दश एकादश वादने, चतुः पञ्च वादने , मेसर्स्.

बोग्स्, होग्स्, लोग्स्, फ्रोग्स् & कं.,

नं. ११० ग्-वीथ्याम्।”

मासस्य एकत्रिंशते दिने, एतत् प्रकाशनं मेसर्स् बोग्स्, होग्स्, लोग्स्, फ्रोग्स्, कं. कार्यालयं पञ्चदश विंशतिः वा धार्मिकप्रवृत्तियुक्ताः युवकाः आनयतिकिन्तु अस्माकं व्यापारपुरुषः कस्यापि सह करारं कर्तुं अत्यावश्यकं मन्यते⁠—कोऽपि व्यापारपुरुषः कदापि अविचारितः भवति⁠— यावत् प्रत्येकं युवकस्य धार्मिकप्रवृत्तेः अत्यन्तं कठोरं प्रश्नोत्तरं भवति, तावत् तस्य सेवाः नियुक्ताः, तस्य पञ्चाशत् लराणां रसीदं दीयते, केवलं उचितसावधानतायाः रूपेण, आदरणीयफर्मस्य बोग्स्, होग्स्, लोग्स्, फ्रोग्स्, कं. पक्षात्अग्रिममासस्य प्रथमे दिने प्रातः, गृहिणी स्वस्य बिलं प्रस्तौति, वचनानुसारम्⁠—एकं उपेक्षां यत् सुखस्य गृहस्य अन्तः ogs इति अवश्यं तां कठोरं निन्देत्, यदि सः तत् प्रयोजनार्थं नगरे एकद्वयदिवसान् स्थातुं प्रेरितः स्यात्

यथा अस्ति, पुलिसकर्मिणः दुःखिताः भवन्ति, इतस्ततः धावन्तः, ते केवलं व्यापारपुरुषं अत्यन्तं "हेन् नी हाइ" इति घोषयितुं शक्नुवन्ति⁠—येन केचन जनाः कल्पयन्ति यत्, वस्तुतः, सः n. e. i.⁠—येन पुनः अत्यन्तं शास्त्रीयवाक्यं non est inventus, इति समझ्यतेएतावता युवकाः, सर्वे, पूर्वापेक्षया किञ्चित् कम धार्मिकप्रवृत्तियुक्ताः भवन्ति, यावत् गृहिणी एकस्य शिलिङ्गस्य मूल्यस्य उत्तमस्य इण्डियन् रबरस्य क्रयणं करोति, अतीव सावधानतया पेन्सिलस्मरणं नाशयति यत् कश्चित् मूर्खः तस्याः महाकुटुम्बबाइबलस्य सुलोमनस्य नीतिवचनानां विस्तृतमार्जिने कृतवान्


Standard EbooksCC0/PD. No rights reserved