यतः संसारः आरब्धः , द्वौ जेरेमी स्तः । एकः सूदविषये जेरेमियादं लिखितवान् , जेरेमी बेन्थम इति नाम्ना प्रसिद्धः । सः श्रीमता ज ॉन नीलेन अतीव प्रशंसितः , लघुप्रकारेण महापुरुषः आसीत् । अपरः सूक्ष्मविज्ञानस्य सर्वाधिकमहत्त्वपूर्णं नाम दत्तवान् , महाप्रकारेण महापुरुषः आसीत् —अहं वदामि , निश्चयेन , अतिमहत्त्वपूर्णप्रकारेण ।
डिड्लिङ्ग —अथवा डिड्ल् इति क्रियापदेन प्रेषितं सारांशः —सुप्रतिष्ठितः अस्ति । तथापि तथ्यं , कर्म , वस्तु , डिड्लिङ्ग , परिभाषितुं किञ्चित् कठिनम् । तथापि अस्माभिः स्पष्टतया अवगन्तुं शक्यते , यदि —न तु वस्तु , डिड्लिङ्ग , स्वयं —किन्तु मनुष्यः , यः डिड्लति इति परिभाष्यते । यदि प्लेटो इदं अवगच्छेत् , सः प्लक्कितकुक्कुटस्य अपमानात् मुक्तः भवेत् ।
अतीव युक्तियुक्तं प्लेटोनः पृष्टम् , यत् प्लक्कितकुक्कुटः , यः स्पष्टतया “अपक्षः द्विपादः ” आसीत् , किमर्थं तस्य स्वस्य परिभाषानुसारं मनुष्यः न आसीत् ? किन्तु अहं तादृशेन प्रश्नेन बाधितः न भवामि । मनुष्यः डिड्लति इति प्राणी अस्ति , न च अन्यः प्राणी डिड्लति यः मनुष्यः न अस्ति । तत् परिहर्तुं प्लक्कितकुक्कुटानां सम्पूर्णं कुक्कुटगृहं आवश्यकं भविष्यति ।
डिड्लिङ्गस्य सारः , नारः , सिद्धान्तः , वस्तुतः , कोटपैजामाधारिणां प्राणिवर्गस्य विशेषः अस्ति । काकः चोरयति ; शृगालः छलयति ; नकुलः पराजयति ; मनुष्यः डिड्लति । डिड्लितुं तस्य नियतिः अस्ति । “मनुष्यः शोचितुं निर्मितः ” इति कविः वदति । किन्तु न तथा —सः डिड्लितुं निर्मितः । एतत् तस्य लक्ष्यम् —तस्य उद्देश्यम् —तस्य अन्तः । एतस्य कारणेन यदा मनुष्यः डिड्लितः भवति , वयं वदामः यत् सः “समाप्तः ” अस्ति ।
डिड्लिङ्गं , यथार्थतया विचारितं , संयुक्तं , यस्य घटकाः सूक्ष्मता , स्वार्थः , धैर्यं , प्रज्ञा , साहसः , निर्लज्जता , मौलिकता , धृष्टता , च हास्यं सन्ति ।
सूक्ष्मता :—तव डिड्लरः सूक्ष्मः अस्ति । तस्य क्रियाः लघुप्रमाणे सन्ति । तस्य व्यवसायः खुद्रव्यापारः , नगदेन , अथवा दृष्टिपत्रेण स्वीकृतेन । यदि सः कदाचित् महत् अनुमानं कर्तुं प्रलोभितः भवेत् , तदा सः तत्क्षणं तस्य विशिष्टलक्षणानि हरति , यत् वयं “वित्तीयः ” इति कथयामः । एतत् शब्दः डिड्लिङ्गस्य भावं सर्वेषु अङ्गेषु प्रेषयति , परिमाणविषये विना । डिड्लरः एवं बैङ्करः इव गण्यते —एकः “वित्तीयक्रिया ,” ब्रोब्डिग्नागे डिड्ल् इव । एकः अपरस्य , होमरस्य “फ्लाकस् ” इव —मास्टोडोनस्य मूषकस्य इव —धूमकेतोः पुच्छस्य सूकरस्य पुच्छस्य इव ।
स्वार्थः :—तव डिड्लरः स्वार्थेन निर्देशितः अस्ति । सः केवलं डिड्लिङ्गस्य हेतोः डिड्लितुं तिरस्करोति । तस्य दृष्टौ उद्देश्यः अस्ति —तस्य पाकेटः , तव च । सः सदा मुख्यसौभाग्यं पश्यति । सः प्रथमं सङ्ख्यां पश्यति । त्वं द्वितीयं सङ्ख्यां असि , स्वयं पश्य ।
धैर्यं :—तव डिड्लरः धैर्यवान् अस्ति । सः सहजतया निराशः न भवति । यदि बैङ्काः अपि भग्नाः भवेयुः , सः तस्य विषये किमपि न चिन्तयति । सः स्थिरतया तस्य अन्तं अनुसरति , च
उत् कनिस् आ कोरिओ नुन्क्वम् अब्स्तेर्रेबितुर् उन्क्तो ।
इति सः कदापि स्वस्य खेलं त्यजति न ।
प्रज्ञा :—तव डिड्लरः प्रज्ञावान् अस्ति । तस्य निर्माणक्षमता विशाला अस्ति । सः योजनां अवगच्छति । सः आविष्करोति परिहरति च । यदि सः अलेक्जाण्डरः न स्यात् , सः डायोजिनीस् स्यात् । यदि सः डिड्लरः न स्यात् , सः पेटेन्टरैट्रैप्स् निर्माता अथवा ट्राउटस्य मत्स्यधारकः स्यात् ।
साहसः :—तव डिड्लरः साहसिकः अस्ति ।—सः साहसिकः पुरुषः अस्ति । सः युद्धं आफ्रिकां प्रति नयति । सः सर्वान् आक्रमणेन जयति । सः फ्रेय् हेरेन् खड्गान् न भीषयेत् । अल्पाधिकं विवेकेन डिक् टर्पिनः श्रेष्ठः डिड्लरः स्यात् ; अल्पाधिकं ब्लार्नी विना , डैनियल् ओ ’क ॉनेल् ; अधिकं मस्तिष्केन , चार्ल्स् द्वादशः ।
निर्लज्जता :—तव डिड्लरः निर्लज्जः अस्ति । सः कदापि चिन्तितः न भवति । तस्य कदापि स्नायवः न आसन् । सः कदापि आवेगेन प्रलोभितः न भवति । सः कदापि बहिष्कृतः न भवति —यदि न द्वारात् बहिष्कृतः । सः शीतलः अस्ति —शीतलः काकडी इव । सः शान्तः अस्ति —“शान्तः लेडी ब्युरीस्य स्मितम् इव ।” सः सुगमः अस्ति —सुगमः पुरातनं दस्तानं इव , प्राचीनबैये युवतीः इव ।
मौलिकता :—तव डिड्लरः मौलिकः अस्ति —नैतिकतया । तस्य विचाराः स्वस्य सन्ति । सः अन्यस्य विचारान् प्रयोक्तुं तिरस्करोति । पुरातनं छलं तस्य घृणा अस्ति । सः निश्चयेन पर्सं प्रत्यर्पयेत् , यदि सः जानीयात् यत् सः अमौलिकडिड्लिङ्गेन तं प्राप्तवान् ।
धृष्टता :—तव डिड्लरः धृष्टः अस्ति । सः अभिमानं करोति । सः स्वस्य बाहूनि कटिप्रदेशे स्थापयति । सः स्वस्य हस्तौ पैजामस्य पाकेटेषु प्रवेशयति । सः तव मुखे उपहसति । सः तव कण्टकान् पादैः स्पृशति । सः तव भोजनं खादति , तव मद्यं पिबति , तव धनं ऋणं गृह्णाति , तव नासिकां कर्षति , तव पूडलं पादेन प्रहरति , तव पत्नीं चुम्बति ।
हास्यं :—तव सत्यः डिड्लरः सर्वं हास्येन समापयति । किन्तु इदं केवलं स्वयं पश्यति । सः हसति यदा तस्य दैनिकं कार्यं समाप्तं भवति —यदा तस्य नियताः परिश्रमाः समाप्ताः भवन्ति —रात्रौ स्वस्य कोष्ठके , स्वस्य निजमनोरञ्जनाय । सः गृहं गच्छति । सः द्वारं बन्दं करोति । सः स्वस्य वस्त्राणि त्यजति । सः स्वस्य दीपं निर्वापयति । सः शय्यां प्रविशति । सः स्वस्य शिरः उपधाने स्थापयति । एतत् सर्वं कृतं , तव डिड्लरः हसति । एतत् कोऽपि अनुमानं न अस्ति । एतत् स्वाभाविकं वस्तु अस्ति । अहं a priori तर्कयामि , च डिड्लिङ्गं हास्यं विना न डिड्लिङ्गं भवेत् ।
डिड्लिङ्गस्य उत्पत्तिः मानवजातेः शैशवकाले आरभ्यते । सम्भवतः प्रथमः डिड्लरः आदमः आसीत् । सर्वथा , वयं एतत् विज्ञानं अतीव प्राचीनकाले अन्वेष्टुं शक्नुमः । तथापि आधुनिकाः एतत् परिपूर्णतां प्राप्तवन्तः , यत् अस्माकं मन्दबुद्धिपूर्वजैः कल्पितं न आसीत् । अतः “प्राचीनसूक्तीनां ” विषये वक्तुं विरम्य , अहं किञ्चित् संक्षिप्तं वर्णनं किञ्चित् अधिक “आधुनिकदृष्टान्तानां ” करिष्यामि ।
एतत् अतीव उत्तमं डिड्लिङ्गं अस्ति । उदाहरणार्थं , सोफायाः आवश्यकतायुक्ता गृहिणी किञ्चित् कैबिनेटगृहाणां अन्तः बहिः च गच्छति । अन्ते सा एकं गृहं प्राप्नोति , यत् उत्तमं विविधतां प्रदर्शयति । सा द्वारे एकेन सभ्येन वाचालेन व्यक्तिना सम्भाष्यते , प्रवेशाय आमन्त्र्यते । सा स्वस्य दृष्टिकोणानुकूलं सोफां प्राप्नोति , च मूल्यं पृच्छति , आश्चर्यचकिता प्रसन्ना च भवति , यत् तस्याः अपेक्षातः किमपि विंशतिप्रतिशतं न्यूनं मूल्यं श्रूयते । सा क्रयं कर्तुं शीघ्रं करोति , बिलं प्राप्नोति , रसीदं प्राप्नोति , स्वस्य पतं छोडति , यत् वस्तु शीघ्रतया गृहं प्रेष्यते इति अनुरोधं करोति , च दुकानदारस्य अनेकानां नमस्काराणां मध्ये निर्गच्छति । रात्रिः आगच्छति , न च सोफा । विलम्बस्य विषये जिज्ञासुः सेवकः प्रेष्यते । सम्पूर्णं व्यवहारं निषेध्यते । न कोऽपि सोफा विक्रीतः —न कोऽपि धनं प्राप्तम् —डिड्लरेण विना , यः तत्क्षणं दुकानदारः भूत्वा खेलितवान् ।
अस्माकं कैबिनेटगृहाणि सम्पूर्णतया अनुपस्थितानि सन्ति , च एतादृशस्य छलस्य सर्वाणि सुविधानि प्रददति । अतिथयः प्रविशन्ति , फर्निचरं पश्यन्ति , च अनुपेक्षिताः अदृष्टाः च निर्गच्छन्ति । यदि कोऽपि क्रयितुं इच्छति , अथवा वस्तुनः मूल्यं पृच्छितुं इच्छति , घण्टिका समीपे अस्ति , च एतत् पर्याप्तं मन्यते ।
पुनः , एतत् अतीव सम्माननीयं डिड्लिङ्गं अस्ति । एकः सुवेशः व्यक्तिः दुकानं प्रविशति , एकड ॉलरमूल्यस्य क्रयं करोति ; अतीव खेदेन जानाति , यत् सः स्वस्य पाकेटबुकं अन्यस्य कोटस्य पाकेटे छोडितवान् ; च दुकानदारं कथयति —
“मम प्रिय महोदय , चिन्तां मा कुरु !—केवलं मां अनुगृहाण , किं नु , पुटलीं गृहं प्रेषयित्वा ? किन्तु तिष्ठ ! अहं निश्चयेन मन्ये यत् मम पञ्चड ॉलरबिलात् न्यूनं नास्ति , तत्र अपि । तथापि , त्वं चतुर्ड ॉलरं परिवर्तनं सह पुटल्या प्रेषयितुं शक्नोषि , जानासि ।”
“अतीव उत्तमं , महोदय ,” इति दुकानदारः उत्तरति , यः तत्क्षणं स्वस्य ग्राहकस्य उच्चमनस्कतायाः उच्चं मतं धारयति । “अहं जानामि ,” इति सः स्वयं कथयति , “ये केचन केवलं वस्तूनि स्वस्य बाह्वोः अधः स्थापयित्वा , द्वारेण निर्गच्छेयुः , च द्वारेण आगच्छन्तः ड ॉलरं दातुं वचनं दद्युः ।”
एकः बालकः पुटल्या परिवर्तनेन सह प्रेष्यते । मार्गे , अकस्मात् , सः क्रेतारं मिलति , यः उच्चैः वदति :
“अहो ! एतत् मम पोटलिकम् , पश्यामि —अहम् अचिन्तयं यत् त्वं तेन सह गृहं गतवान् असि , बहुकालात् । भद्रम् , गच्छ ! मम भार्या , श्रीमती ट्र ॉटर् , तुभ्यं पञ्च ड ॉलरान् दास्यति —अहं तस्यै तथा कर्तुं निर्देशं दत्तवान् । परिवर्तनं तु मम कृते एव दातुं शक्यते —अहं डाकगृहे कृते किञ्चित् रूप्यकाणि इच्छामि । अतीव सुष्ठु ! एकम् , द्वे , किम् एतत् सुष्ठु चतुर्थांशम् ?—त्रयः , चत्वारः —अतीव समीचीनम् ! श्रीमत्यै ट्र ॉटर् कथय यत् त्वं माम् अपश्यः , तथा च मार्गे कदापि विलम्बं मा कुरु ।”
बालकः कदापि विलम्बं न करोति —किन्तु सः स्वकार्यात् प्रत्यागमने अतीव दीर्घं कालं यापयति —यतः श्रीमती ट्र ॉटर् इति नाम्नी कोऽपि महिला न प्राप्यते । सः तथापि स्वयं सान्त्वयति यत् सः धनं विना वस्तूनि न त्यक्तवान् इति , तथा स्वकीयं दुकानं प्रविश्य स्वप्रसन्नतया सन्तुष्टः भवति , यदा स्वामी तं पृच्छति यत् परिवर्तनं कुत्र गतम् इति , तदा सः अतीव दुःखितः क्रुद्धः च भवति ।
एतत् नितान्तं सरलं छलनम् । यः जहाजस्य कप्तानः , यः प्रयाणं कर्तुम् उद्यतः अस्ति , सः एकेन आधिकारिकरूपेण दृश्यमानेन व्यक्तिना नगरस्य अल्पमूल्यस्य चार्जस्य बिलं प्राप्नोति । सः सुखेन मुक्तः भवितुम् इच्छन् , तथा सर्वकर्तव्यैः एकस्मिन् एव काले आक्रान्तः सन् , तं दावं शीघ्रं निर्वहति । प्रायः पञ्चदश मिनटेषु अन्यं अधिकमूल्यं बिलं तस्य हस्ते दीयते , येन शीघ्रं एव ज्ञायते यत् प्रथमः संग्राहकः छलकः आसीत् , तथा मूलसंग्रहः छलनम् आसीत् ।
अत्र अपि किञ्चित् समानं किञ्चित् अस्ति । एका स्टीमबोटः घाटात् मुक्ता भवति । एकः यात्री , पोर्टमान्ट्यू हस्ते धृत्वा , घाटं प्रति पूर्णवेगेन धावन् दृश्यते । सहसा , सः पूर्णं स्थगति , नमति , च भूमेः किञ्चित् उत्थापयति अतीव व्याकुलेन रूपेण । तत् प ॉकेटबुक् अस्ति , तथा —“किम् कश्चन महोदयः प ॉकेटबुक् हृतवान् ?” इति सः आक्रोशति । कोऽपि न वदति यत् सः निश्चितं प ॉकेटबुक् हृतवान् इति ; किन्तु महान् उत्साहः भवति , यदा निधिः मूल्यवान् इति ज्ञायते । किन्तु नौका न अवरोधनीया ।
“कालः च समुद्रः च कस्यापि प्रतीक्षां न कुरुतः ,” इति कप्तानः वदति ।
“ईश्वरस्य नाम्नि , केवलं किञ्चित् मिनटानि तिष्ठतु ,” इति पुस्तकस्य प्राप्तकर्ता वदति —“सत्यः दावीदारः शीघ्रं एव प्रकटीभविष्यति ।”
“न शक्यते प्रतीक्षितुम् !” इति अधिकारी उत्तरति ; “मुक्तं कुरुत , शृणोषि किम् ?”
“किं करवाणि ?” इति प्राप्तकर्ता महतीं व्यथां प्राप्य पृच्छति । “अहं देशं त्यक्तुम् उद्यतः अस्मि किञ्चित् वर्षाणि कृते , तथा च अहं अन्तःकरणेन एतत् महत् धनं स्वाधीने न धारयितुं शक्नोमि । भवतः क्षम्यताम् , महोदय ,” [अत्र सः तीरे स्थितं किञ्चित् महोदयं सम्बोधयति ,] “भवान् सत्यवादिनः रूपं धारयति । किम् भवान् मम कृते एतस्य प ॉकेटबुकस्य भारं स्वीकर्तुं अनुग्रहं करिष्यति —अहं जानामि यत् भवति विश्वसितुं शक्नोमि —तथा च विज्ञापनं करिष्यति ? नोटाः , पश्य , महतीं राशिं यान्ति । स्वामी निश्चितं भवतः परिश्रमस्य प्रतिफलं दातुम् आग्रहं करिष्यति —”
“माम्! —न , भवान्! —भवान् एव पुस्तकं प्राप्तवान् ।”
“भद्रम् , यदि भवान् एवं कर्तुम् इच्छति —अहम् अल्पं प्रतिफलं स्वीकरिष्यामि —भवतः संशयान् निवर्तयितुम् । पश्यामि —किम् एते नोटाः सर्वे शतकानि —मम आत्मनः आशीर्वादः ! शतकं ग्रहीतुम् अतीव अधिकम् —पञ्चाशत् एव पर्याप्तं भविष्यति , अहं निश्चिनोमि —”
“मुक्तं कुरुत !” इति कप्तानः वदति ।
“किन्तु तर्हि मम पासे शतकस्य परिवर्तनं नास्ति , तथा च समग्रतः , भवान् एव श्रेयः —”
“मुक्तं कुरुत !” इति कप्तानः वदति ।
“चिन्ता मा कुरुत !” इति तीरे स्थितः महोदयः आक्रोशति , यः स्वकीयं प ॉकेटबुकं परीक्षमाणः आसीत् अन्तिममिनटात् —“चिन्ता मा कुरुत ! अहम् एतत् निर्वहितुं शक्नोमि —अत्र उत्तरअमेरिकायाः बैंकस्य पञ्चाशत् अस्ति —पुस्तकं क्षिपतु ।”
तथा अतिअन्तःकरणवान् प्राप्तकर्ता पञ्चाशत् स्पष्टं अनिच्छया गृह्णाति , तथा महोदयं पुस्तकं क्षिपति , यथा इच्छितम् , यदा स्टीमबोटः धूमं निर्गच्छति स्वमार्गे । तस्याः प्रस्थानात् प्रायः अर्धघण्टानन्तरं , “महती राशिः ” “कृत्रिमं प्रतिनिधित्वम् ” इति दृश्यते , तथा समग्रं कार्यं उत्तमं छलनम् ।
एतत् साहसिकं छलनम् । एकं शिबिरसभा , अथवा तत्सदृशं किञ्चित् , एकस्मिन् स्थाने भविष्यति , यत् केवलं मुक्तसेतुना प्राप्यम् । एकः छलकः एतस्मिन् सेतौ स्थित्वा , सर्वान् गच्छतः नम्रतया नूतनं जनपदनियमं सूचयति , यः पदयात्रिणां कृते एकं सेंटं , अश्वानां गर्दभानां च कृते द्वौ सेंटौ , इति निर्दिशति । केचित् गुण्डयन्ति किन्तु सर्वे समर्पयन्ति , तथा छलकः गृहं गच्छति किञ्चित् पञ्चाशत् षष्टिः ड ॉलरैः धनिकः भवन् । एतत् महाजनसमूहात् करं ग्रहीतुम् अतीव कष्टकरं कार्यम् ।
एतत् सुचारुं छलनम् । एकः मित्रं छलकस्य भुक्त्यर्थं वचनं धारयति , यत् यथाविधि पूरितं हस्ताक्षरितं च अस्ति , लालस्य मुद्रितेषु सामान्येषु रिक्तेषु । छलकः एतेषां रिक्तानां एकं द्वादशं क्रीणाति , तथा प्रतिदिनं एकं तेषां स्वस्य सूपे निमज्जयति , स्वस्य श्वानं तत् प्राप्तुं प्रेरयति , तथा अन्ते तस्मै स्वादुभक्ष्यरूपेण ददाति । नोटः परिपक्वतां प्राप्नोति , छलकः , छलकस्य श्वानेन सह , मित्रं सम्भाषते , तथा भुक्त्यर्थं वचनं विचारस्य विषयः भवति । मित्रं तत् स्वस्य एस्क्रिट्वायर् -तः प्रकटयति , तथा छलकाय प्रदातुं प्रयत्नं करोति , यदा छलकस्य श्वा उत्प्लुत्य तत् शीघ्रं भक्षयति । छलकः न केवलं आश्चर्यचकितः किन्तु क्रुद्धः च भवति स्वस्य श्वानस्य अविवेकपूर्णं व्यवहारं प्रति , तथा वचनस्य प्रमाणं प्राप्ते सति कस्यापि क्षणे तं दायित्वं निरस्तं कर्तुं स्वस्य सम्पूर्णं सिद्धतां व्यक्तं करोति ।
एतत् अतीव सूक्ष्मं छलनम् । एका महिला मार्गे छलकस्य सहायकेन अपमानिता भवति । छलकः स्वयं तस्याः साहाय्यं प्रति धावति , तथा स्वस्य मित्रं सुखदं प्रहारं दत्त्वा , महिलां स्वस्य द्वारं प्रति अनुगन्तुं आग्रहं करोति । सः हृदये हस्तं स्थाप्य नमति , तथा अतीव नम्रतया तस्यै विदायं ददाति । सा तं स्वस्य मुक्तिदातारं प्रति निवेदयति यत् गच्छतु तथा स्वस्य बृहत् भ्राता पिता च परिचितौ भवतु । सः निःश्वस्य , तथा कर्तुं न इच्छति । “किम् न कोऽपि उपायः , महोदय ,” इति सा मर्मरति , “येन अहं स्वस्य कृतज्ञतां प्रकटयितुं अनुमतां भवेयम् ?”
“किम् , भद्रे , अस्ति । किम् भवती मम कृते द्वौ शिलिंगौ दातुं कृपां करिष्यति ?”
प्रथमे उत्साहे महिला पूर्णं मूर्च्छितुं निश्चयं करोति । द्वितीये चिन्तने , सा स्वस्य पर्सस्य सूत्राणि उद्घाट्य धनं ददाति । अत्र , अहं वदामि , एतत् सूक्ष्मं छलनम् —यतः सम्पूर्णं धनस्य अर्धांशः तस्मै महोदयाय दातव्यः भवति , यः अपमानं कर्तुं कष्टं प्राप्तवान् , तथा तत् कर्तुं स्थित्वा प्रहारं प्राप्तवान् ।
एतत् अल्पं किन्तु वैज्ञानिकं छलनम् । छलकः एकस्य सरायस्य पट्टं प्रति गच्छति , तथा तम्बाकोः द्वे मरिचिकाः याचते । ते तस्मै दीयन्ते , यदा सः किञ्चित् परीक्ष्य वदति :
“अहम् एतं तम्बाकुं न अतीव रोचयामि । अत्र , गृह्णातु , तथा मम कृते एकं ब्राण्डीजलं दातुम् ।” ब्राण्डीजलं दीयते पीयते च , तथा छलकः द्वारं प्रति गच्छति । किन्तु सरायस्य स्वामिनः वाणी तं अवरोधयति ।
“महोदय , मन्ये यत् भवान् स्वस्य ब्राण्डीजलस्य मूल्यं दातुं विस्मृतवान् ।”
“मम ब्राण्डीजलस्य मूल्यं दातुम् !—किम् अहं तुभ्यं तम्बाकुं ब्राण्डीजलस्य स्थाने न दत्तवान् ? भवान् किं अधिकं इच्छति ?”
“किन्तु , महोदय , यदि अनुग्रहः , मम स्मरणे नास्ति यत् भवान् मम तम्बाकोः मूल्यं दत्तवान् ।”
“किं त्वं एतत् वदसि , दुरात्मन् !—किम् अहं तुभ्यं तम्बाकुं न प्रत्यर्पितवान् ? किम् एतत् तव तम्बाकुः नास्ति अत्र पतितः ? किम् भवान् मां तत् दातुम् अपेक्षते यत् अहं न गृहीतवान् ?”
“किन्तु , महोदय ,” इति सरायस्य स्वामी वदति , इदानीं किं वक्तव्यम् इति न जानन् , “किन्तु महोदय —”
“माम् किन्तु मा कुरु , महोदय ,” इति छलकः अवरोधयति , प्रतीयमानः अतीव क्रुद्धः , तथा द्वारं बलेन पिधाय , पलायनं करोति ।—“माम् किन्तु मा कुरु , महोदय , तथा यात्रिणां कृते तव छलानि मा कुरु ।”
अत्र अपि एकं अतीव चतुरं छलनम् , यस्य सरलता तस्य अल्पतमः गुणः नास्ति । एकः पर्सः , अथवा प ॉकेटबुक् , वास्तवतः हृतं भवति , हर्ता एकस्य महानगरस्य दैनिकपत्रे पूर्णविवरणेन विज्ञापनं प्रकाशयति ।
ततः अस्माकं छलकर्ता एतस्य प्रकाशनस्य तथ्यानि अनुकृत्य , शीर्षकस्य , सामान्यवाक्यरचनायाः च परिवर्तनं कृत्वा , सङ्केतस्थानं च परिवर्तयति । यथा मूलं दीर्घं , वाचालं च , "एकः प ॉकेटबुकः नष्टः !" इति शीर्षकं धारयति , चौर्यं प्राप्तं चेत् तत् १ ट ॉम् -वीथ्यां स्थापयितुं निर्दिशति । अनुकृतिः संक्षिप्ता , "नष्टम् " इति केवलं शीर्षकं धारयति , २ डिक् , अथवा ३ हैरी -वीथ्यां स्वामिनः दर्शनं कर्तुं स्थानं निर्दिशति । अपि च , तत् दिनस्य पञ्च षड् वा दैनिकपत्रेषु प्रकाशितं भवति , कालदृष्ट्या च मूलात् केवलं किञ्चित् घण्टानन्तरमेव प्रकटति । यदि तत् पर्सस्य हारयित्रा पठ्यते , सः स्वस्य दुर्भाग्यस्य सन्दर्भं तस्य किमपि सम्बन्धं न भविष्यति इति शङ्कां न करिष्यति । किन्तु , निश्चयेन , पञ्च षड् वा एकस्य सम्भावना अस्ति यत् प्राप्तकर्ता छलकर्त्रा दत्तं सङ्केतस्थानं गमिष्यति , न तु यथार्थस्वामिना निर्दिष्टं स्थानं । पूर्वः पुरस्कारं ददाति , चौर्यं स्वीकरोति , च पलायते ।
अतीव समानः छलः एषः । एका उच्चवर्गीया महिला कुत्रचित् वीथ्यां अत्यधिकमूल्यस्य हीरकमुद्रिकां पतितवती । तस्याः प्राप्त्यर्थं सा चत्वारिंशत् पञ्चाशत् वा ड ॉलरान् पुरस्कारं ददाति —तस्याः प्रकाशने मणेः तस्याः आवरणस्य च अतीव सूक्ष्मं वर्णनं दत्त्वा , तस्याः पुनःप्राप्तौ तादृश्यां तादृश्यां महापथे नं . तादृश्यां स्थाने पुरस्कारः तत्क्षणमेव दीयते इति घोषयति , एकमपि प्रश्नं विना । महिलायाः गृहात् अनुपस्थित्यां एकद्वयदिवसानन्तरं नं . तादृश्यां तादृश्यां महापथे द्वारे घण्टानादः श्रूयते ; एकः सेवकः प्रकटते ; गृहिणी पृच्छ्यते , सा बहिः अस्ति इति अत्यद्भुतं सूचनं दीयते , यत् श्रुत्वा आगन्तुः अतीव खेदः प्रकटयति । तस्य कार्यं महत्त्वपूर्णं , महिलायाः स्वयमेव सम्बद्धम् । वस्तुतः , सः तस्याः हीरकमुद्रिकां प्राप्तवान् । किन्तु शायद् सः पुनः आगन्तुं श्रेयस्करः स्यात् । "कदापि न !" इति सेवकः कथयति ; "कदापि न !" इति महिलायाः भगिनी भगिनीपतिश्च कथयतः , यौ तत्क्षणमेव आहूयेते । मुद्रिका कोलाहलेन पहचान्यते , पुरस्कारः दीयते , प्राप्तकर्ता द्वारात् बहिः निष्कास्यते । महिला आगत्य स्वस्य भगिन्याः भगिनीपतेः च प्रति किञ्चित् असन्तोषं प्रकटयति , यतोहि तौ तस्याः हीरकमुद्रिकायाः प्रतिकृतिं चत्वारिंशत् पञ्चाशत् वा ड ॉलरैः क्रीतवन्तौ —एकं प्रतिकृतिं यथार्थपिञ्चबेक् निर्मितं निर्विवादं पेस्टं च ।
किन्तु यथा छलस्य अन्तः नास्ति , तथैव एतस्य निबन्धस्य अन्तः न स्यात् , यदि अहं अर्धस्यापि भेदानां , विकल्पानां वा , येषां एषा विद्या सक्षमा , सूचनां दद्याम् । अहम् एतत् पत्रं बलात् समाप्तिं नेतुं बाध्यः अस्मि , एतत् च अहं सारांशसूचनया एकस्य अतीव शिष्टस्य , किन्तु अतीव विस्तृतस्य छलस्य , यस्य अस्माकं नगरं नाट्यशाला अभवत् , नातिदूरात् , यः च अन्येषु अधिकहरितेषु संघस्य प्रदेशेषु सफलतया पुनः कृतः । एकः मध्यवयस्कः भद्रपुरुषः अज्ञातप्रदेशात् नगरं आगच्छति । सः अतीव सूक्ष्मः , सावधानः , गम्भीरः , विचारपूर्वकः च आचरणे । तस्य वस्त्राणि अतीव स्वच्छानि , किन्तु साधारणानि , आडम्बररहितानि । सः श्वेतं कण्ठबन्धं , विशालं कुक्षिबन्धं , केवलं सुखाय निर्मितं ; मोटतलयुक्तानि सुखदर्शनानि पादत्राणानि , स्ट्रैपरहितानि पैजामानि च धारयति । सः सम्पूर्णं वातावरणं धारयति , वस्तुतः , तव समृद्धस्य , गम्भीरस्य , सूक्ष्मस्य , आदरणीयस्य "व्यापारपुरुषस्य ", परमोत्कृष्टस्य —एकस्य कठोरबाह्यस्य , कोमलान्तःकरणस्य , प्रकारस्य जनस्य , यं वयं उच्चकोट्याः हास्यनाटकेषु पश्यामः —येषां वचनानि बहूनि बन्धनानि , ये च गिनीदानेन दाने प्रसिद्धाः , एकेन हस्तेन , केवलं सौदाय अन्येन हस्तेन अत्यन्तं फार्थिंगस्य अंशं मागन्ति ।
सः बहु प्रयासं कृत्वा एव एकस्य बोर्डिङ्ग्गृहस्य सन्तुष्टिं प्राप्नोति । सः बालकान् न रोचयते । सः शान्तिं प्रति अभ्यस्तः । तस्य आचाराः पद्धतिपूर्णाः —ततः सः एकस्य निजस्य आदरणीयस्य लघुकुटुम्बस्य प्रवेशं प्राथयते , धार्मिकप्रवृत्तियुक्तस्य । किन्तु शर्ताः कोऽपि विषयः न —केवलं सः प्रतिमासस्य प्रथमे दिने (अद्य द्वितीयः अस्ति ) स्वस्य बिलं निर्णेतुं आग्रहं करोति , च अन्ततः एकां गृहिणीं प्राप्य , न कदापि एतस्य विषये स्वस्य निर्देशानां विस्मरणं कर्तुं निवेदयति —किन्तु एकं बिलं , च रसीदं , निश्चितं प्रतिमासस्य प्रथमे दिने दशवादने प्रेषयितुं , कदापि द्वितीये दिने स्थगयितुं न ।
एतानि व्यवस्थानि कृत्वा , अस्माकं व्यापारपुरुषः नगरस्य प्रतिष्ठिते न तु फैशनेबल प्रदेशे एकं कार्यालयं भाटयति । तस्य दृष्टौ प्रदर्शनात् अधिकं निन्दनीयं नास्ति । "यत्र बहु प्रदर्शनं भवति ," सः कथयति , "तत्र पृष्ठतः किमपि अतीव ठोसं न भवति "—एकं निरीक्षणं यत् तस्य गृहिण्याः कल्पनां अतीव प्रभावितं करोति , यत् सा तत् तत्क्षणमेव तस्याः महाकुटुम्बबाइबलस्य सुलोमनस्य नीतिवचनानां विस्तृतमार्जिने पेन्सिलस्मरणं करोति ।
अग्रिमः पदं नगरस्य प्रमुखव्यापारषट्पेन्नीपत्रेषु एतादृशेन प्रकारेण प्रकाशनं कर्तुम् —पेन्नीपत्राणि "आदरणीयाः " न इति परिह्रियन्ते —च सर्वेषां प्रकाशनानां पूर्वदत्तिं मागन्ति । अस्माकं व्यापारपुरुषः तत् स्वस्य विश्वासस्य एकं बिन्दुं मन्यते यत् कार्यं कृतं भवेत् तदा एव तत् दातव्यम् ।
“आवश्यकम्। —प्रकाशकाः , अस्मिन् नगरे विस्तृतव्यापारकार्याणि आरभितुं इच्छन्तः , त्रयः चतुरः वा बुद्धिमतः योग्याः लिपिकान् आवश्यकान् मन्यन्ते , येषां उदारं वेतनं दीयते । अत्युत्तमाः प्रशंसापत्राः , योग्यतायाः अपेक्षया नैतिकतायाः , अपेक्ष्यन्ते । वस्तुतः , यत् कर्तव्यानि उच्चदायित्वानि समाविष्टानि , च बहवः धनराशयः आवश्यकतया तेषां हस्तेषु गन्तव्याः , तेषां प्रत्येकं लिपिकात् पञ्चाशत् ड ॉलराणां जमानतं मागन्तुं उचितं मन्यते । अतः कोऽपि जनः आवेदनं न करोतु , यः एतां राशिं प्रकाशकाणां पासे स्थापयितुं न शक्नोति , च नैतिकतायाः अत्यन्तं सन्तोषजनकानि प्रमाणपत्रानि न ददाति । धार्मिकप्रवृत्तियुक्ताः युवकाः प्राथमिकतां प्राप्स्यन्ति । आवेदनं दश एकादश वादने , चतुः पञ्च वादने च , मेसर्स् .
“बोग्स् , होग्स् , लोग्स् , फ्रोग्स् & कं .,
“नं . ११० ड ॉग् -वीथ्याम् ।”
मासस्य एकत्रिंशते दिने , एतत् प्रकाशनं मेसर्स् बोग्स् , होग्स् , लोग्स् , फ्रोग्स् , च कं . कार्यालयं पञ्चदश विंशतिः वा धार्मिकप्रवृत्तियुक्ताः युवकाः आनयति । किन्तु अस्माकं व्यापारपुरुषः कस्यापि सह करारं कर्तुं अत्यावश्यकं न मन्यते —कोऽपि व्यापारपुरुषः कदापि अविचारितः न भवति —च यावत् प्रत्येकं युवकस्य धार्मिकप्रवृत्तेः अत्यन्तं कठोरं प्रश्नोत्तरं न भवति , तावत् तस्य सेवाः नियुक्ताः , तस्य पञ्चाशत् ड ॉलराणां रसीदं दीयते , केवलं उचितसावधानतायाः रूपेण , आदरणीयफर्मस्य बोग्स् , होग्स् , लोग्स् , फ्रोग्स् , च कं . पक्षात् । अग्रिममासस्य प्रथमे दिने प्रातः , गृहिणी न स्वस्य बिलं प्रस्तौति , वचनानुसारम् —एकं उपेक्षां यत् सुखस्य गृहस्य अन्तः ogs इति अवश्यं तां कठोरं निन्देत् , यदि सः तत् प्रयोजनार्थं नगरे एकद्वयदिवसान् स्थातुं प्रेरितः स्यात् ।
यथा अस्ति , पुलिसकर्मिणः दुःखिताः भवन्ति , इतस्ततः धावन्तः , च ते केवलं व्यापारपुरुषं अत्यन्तं "हेन् नी हाइ " इति घोषयितुं शक्नुवन्ति —येन केचन जनाः कल्पयन्ति यत् , वस्तुतः , सः n. e. i.—येन पुनः अत्यन्तं शास्त्रीयवाक्यं non est inventus, इति समझ्यते । एतावता युवकाः , सर्वे , पूर्वापेक्षया किञ्चित् कम धार्मिकप्रवृत्तियुक्ताः भवन्ति , यावत् गृहिणी एकस्य शिलिङ्गस्य मूल्यस्य उत्तमस्य इण्डियन् रबरस्य क्रयणं करोति , च अतीव सावधानतया पेन्सिलस्मरणं नाशयति यत् कश्चित् मूर्खः तस्याः महाकुटुम्बबाइबलस्य सुलोमनस्य नीतिवचनानां विस्तृतमार्जिने कृतवान् ।