॥ ॐ श्री गणपतये नमः ॥

क्टर टार एवं प्रोफेसर फेदरस्य प्रणालीकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

१८⁠— इति वर्षस्य शरदृतौ, फ्रांसस्य दक्षिणप्रान्तेषु प्रवासं कुर्वन्, मम मार्गः एकस्य मेसन् डे सांते इति ख्यातस्य वा निजमनोरोगालयस्य किञ्चिद्दूरे नीतः, यस्य विषये पेरिस्-नगरे मम वैद्यमित्रैः बहु श्रुतम् आसीत्यतः एतादृशं स्थानं कदापि दृष्टवान्, अतः अवसरः अत्युत्तमः इति मत्वा, मम प्रवाससहचराय (येन सह किञ्चित् दिनानि पूर्वं सामान्यपरिचयः जातः), प्रस्तावं कृतवान् यत् एकघण्टायाः कृते मार्गं परिवर्त्य, एतत् स्थानं द्रष्टुं शक्नुमःतस्मिन् सः आक्षेपं कृतवान्⁠—प्रथमं शीघ्रतायाः कारणं, द्वितीयं उन्मत्तस्य दर्शनेन सामान्यं भयंसः मां प्रार्थितवान् यत् स्वस्य प्रति केवलं शिष्टाचारं मम जिज्ञासायाः सन्तोषेण बाधेत, सः मन्दं मन्दं गच्छेत्, येन अहं तं दिने एव अथवा निश्चितं परदिने अनुगच्छेयम्सः मां विदायं दत्त्वा, अहं चिन्तितवान् यत् प्रवेशस्य सुलभता स्यात्, एतत् भयं मया उक्तम्सः उक्तवान् यत्, यदि अहं अधीक्षकस्य, मोन्सियर मैलार्डस्य, व्यक्तिगतं ज्ञानं कुर्याम् अथवा पत्ररूपेण किञ्चित् प्रमाणं धारयेयम्, तर्हि कठिनता भवेत्, यतः एतेषां निजमनोरोगालयानां नियमाः सार्वजनिकरुग्णालयनियमेभ्यः अधिकं कठोराः सन्तिस्वस्य विषये, सः उक्तवान् यत्, किञ्चित् वर्षाणि पूर्वं मैलार्डेन सह परिचयः जातः, सः मां द्वारं प्रति नीत्वा परिचयं करिष्यति; किन्तु उन्मत्तताविषये तस्य भावनाः गृहप्रवेशं अनुमन्यन्ते

अहं तं धन्यवादं दत्त्वा, मुख्यमार्गात् परावृत्य, एकं तृणाच्छादितं गोपथं प्रविष्टवान्, यः अर्धघण्टायां घने वने लगभग लुप्तः अभवत्, यः पर्वतस्य आधारं आच्छादयतिएतस्मिन् आर्द्रे सान्धकारे वने द्विमीलपर्यन्तं गत्वा, मेसन् डे सांते दृष्टम्तत् एकं विचित्रं प्रासादम् आसीत्, अत्यधिकं जीर्णं, वस्तुतः वयसा उपेक्षया निवासयोग्यं आसीत्तस्य रूपं मयि परमं भयं जनितवत्, अश्वं नियम्य, अहं प्रत्यावर्तनाय अर्धनिश्चितः अभवम्किन्तु शीघ्रं एव मम दौर्बल्यस्य लज्जां अनुभूय, अग्रे प्रस्थितवान्

द्वारं प्रति गच्छन्तं, अहं तत् सूक्ष्मं उन्मुक्तं दृष्टवान्, एकस्य पुरुषस्य मुखं दृष्ट्वातत्क्षणात् एषः पुरुषः बहिः आगत्य, मम सहचरं नाम्ना सम्बोध्य, स्नेहेन हस्तं कम्पयित्वा, अवरोहणाय प्रार्थितवान्सः मोन्सियर मैलार्डः एव आसीत्सः पुष्टः, सुन्दरः पुरातनशैल्याः सज्जनः आसीत्, सुसंस्कृतव्यवहारः, गम्भीरता, गौरवं, प्रभावः यः अत्यन्तं प्रभावशाली आसीत्

मम मित्रः, मां परिचित्य, मम इच्छां स्थानस्य निरीक्षणाय उक्त्वा, मोन्सियर मैलार्डस्य आश्वासनं प्राप्य यत् सः मां सर्वां कृपां दर्शयिष्यति, इदानीं विदायं दत्त्वा, अहं तं पुनः दृष्टवान्

सः गते सति, अधीक्षकः मां एकं लघुं अत्यन्तं स्वच्छं कक्षं प्रति नीतवान्, यस्मिन् परिष्कृतरुचेः अन्यैः चिह्नैः सह, बहवः पुस्तकानि, चित्राणि, पुष्पाणां घटाः, वाद्यानि आसन्एकं प्रसन्नं अग्निः चुल्ल्यां प्रज्वलति स्मएकस्मिन् पियानो-वाद्ये, बेलिनी-रचितां आरियां गायन्ती, एका युवती अत्यन्तं सुन्दरी आसीत्, या मम प्रवेशे गीतं विरम्य, मां मनोहरया शिष्टतया स्वीकृतवतीतस्याः स्वरः मन्दः आसीत्, तस्याः सम्पूर्णं व्यवहारः नम्रः आसीत्अहं अपि चिन्तितवान् यत् तस्याः मुखे दुःखस्य चिह्नानि दृष्टवान्, यत् अत्यधिकं, मम रुचेः अनुसारं, अप्रियं आसीत्सः गाढं शोकवस्त्रं धारयति स्म, मम हृदये मिश्रितं सम्मानं, रुचिं, प्रशंसां उत्पादितवती

अहं पेरिस्-नगरे श्रुतवान् यत् मोन्सियर मैलार्डस्य संस्था यत् सामान्यतः "प्रशमनप्रणाली" इति उच्यते तस्य अनुसारं प्रचाल्यते⁠—यत् सर्वे दण्डाः परिहृताः⁠—यत् कारावासः अपि क्वचित् एव प्रयुज्यते⁠—यत् रोगिणः गुप्तं निरीक्षिताः सन्ति, ते बहु प्रतीयमानं स्वातन्त्र्यं प्राप्नुवन्ति, तेषां बहवः गृहे भूमौ सामान्यवस्त्रधारिणः सन्तः विचरन्ति

एताः धारणाः स्मृत्वा, अहं युवत्याः समक्षे सावधानः आसम्; यतः अहं निश्चितं आसम् यत् सा स्वस्था आसीत्; वस्तुतः तस्याः नेत्रयोः एका चञ्चला दीप्तिः आसीत् या मां अर्धं कल्पयति स्म यत् सा आसीत्अतः अहं मम वचनानि सामान्यविषयेषु नियमितवान्, ये उन्मत्तस्य अपि अप्रियाः उत्तेजकाः वा भवेयुः इति मत्वासा मम सर्वेषां वचनानां प्रति सम्यक् प्रतिक्रियां दत्तवती; तस्याः मूलभूताः टिप्पण्यः अपि सुष्ठु बुद्ध्या चिह्निताः आसन्, किन्तु उन्मत्ततायाः तत्त्वज्ञानस्य दीर्घपरिचयः मां शिक्षितवान् यत् एतादृशं स्वास्थ्यस्य प्रमाणं विश्वसनीयम्, अतः अहं साक्षात्कारस्य सम्पूर्णकाले सावधानतां पालितवान्

तत्क्षणात् एकः चतुरः सेवकः वस्त्रधारी फलानि, मद्यं, अन्यानि उपहाराणि सह एकं तालिकां आनयत्, येषां अहं भागं गृहीतवान्, युवती शीघ्रं कक्षं त्यक्त्वा गतवतीसा गच्छन्ती, अहं मम नेत्राणि जिज्ञासापूर्णं स्वामिनं प्रति नीतवान्

"," सः उक्तवान्, "अहो ⁠—मम कुटुम्बस्य सदस्यः⁠—मम भ्रातृजाया, अत्यन्तं कुशला ।"

"अहं सहस्रं क्षमाप्रार्थनां करोमि संशयस्य कृते," अहं उक्तवान्, "किन्तु निश्चितं भवान् मां क्षमिष्यतेभवतः कार्यप्रणाली पेरिस्-नगरे सुप्रसिद्धा अस्ति, अहं चिन्तितवान् यत् सम्भवतः, भवान् जानाति⁠—"

"आम्, आम्⁠—अधिकं मा वदतु⁠—अथवा अहं एव भवन्तं धन्यवादं ददामि यत् भवान् प्रशंसनीयं सावधानतां दर्शितवान्युवकेषु एतावतीं पूर्वचिन्तां क्वचित् एव दृष्टवन्तः; बहुवारं किञ्चित् दुःखदं घटनाक्रमः असावधानतायाः कारणात् घटितःयदा मम पूर्वप्रणाली प्रचालिता आसीत्, मम रोगिणः स्वेच्छया विचरणस्य अधिकारं प्राप्नुवन्ति स्म, ते अनुपयुक्तैः व्यक्तिभिः गृहनिरीक्षणाय आगतैः भयङ्करं उन्मादं प्राप्नुवन्ति स्मअतः अहं कठोरं निषेधप्रणालीं प्रवर्तितवान्; येषां विवेके विश्वासः आसीत्, ते प्रवेशं प्राप्नुवन्ति स्म।"

"यदा भवतः पूर्व प्रणाली प्रचालिता आसीत्!" अहं उक्तवान्, तस्य वचनानि पुनरुक्त्वा⁠—"किं अहं भवन्तं सम्यक् अवगच्छामि यत् 'प्रशमनप्रणाली' यस्य विषये अहं बहु श्रुतवान्, सा इदानीं प्रचाल्यते?"

"इदानीं," सः उक्तवान्, "अनेकाः सप्ताहाः यावत् वयं तां सर्वदा त्यक्तुं निश्चितवन्तः।"

"वस्तुतः! भवान् मां आश्चर्यचकितं करोति!"

"वयं तां, महोदय," सः उक्तवान्, निःश्वस्य, "पुरातनानां प्रथानां प्रति प्रत्यावर्तनं अत्यावश्यकं इति अवगतवन्तःप्रशमनप्रणाल्याः भयम् सर्वदा भीषणम् आसीत्; तस्याः लाभाः अत्यधिकं प्रशंसिताःअहं विश्वसिमि, महोदय, यत् अस्मिन् गृहे तस्याः न्याय्यं परीक्षणं कृतम्, यदि कुत्रचित् कृतम्वयं यत् तर्कसंगतं मानवीयं सुझावं दातुं शक्नुमः, तत् सर्वं कृतवन्तःखेदः अस्ति यत् भवान् पूर्वं एतत् द्रष्टुं आगतवान्, येन भवान् स्वयं निर्णेतुं शक्नुयात्किन्तु अहं अनुमन्ये यत् भवान् प्रशमनप्रथायाः विवरणैः सह परिचितः अस्ति।"

" सम्पूर्णतःयत् अहं श्रुतवान्, तत् तृतीयचतुर्थहस्तात् आसीत्।"

"अहं प्रणालीं सामान्यशब्देषु वर्णयितुं शक्नोमि, यत् रोगिणः मेनाजेस्⁠—प्रसन्नाः कृताःवयं उन्मत्तस्य मस्तिष्के प्रविष्टानां कल्पनानां विरोधं कृतवन्तःविपरीतं, वयं ताः केवलं अनुमतवन्तः अपितु प्रोत्साहितवन्तः; अस्माकं बहवः स्थायिनः उपचाराः एवं प्राप्ताः कोऽपि तर्कः यः उन्मत्तस्य दुर्बलबुद्धिं स्पृशति यथा रेडक्टियो एड् एब्सर्डम्उदाहरणार्थं, अस्माकं केचन पुरुषाः आसन् ये स्वयं कुक्कुटाः इति मन्यन्ते स्मउपचारः आसीत् यत् तत् तथ्यं इति आग्रहं कर्तुं⁠—रोगिणं मूर्खतायाः आरोपं कर्तुं यत् सः तत् तथ्यं इति पर्याप्तं अवगच्छति⁠—एवं सप्ताहं यावत् कुक्कुटस्य उचितं आहारं विना अन्यं आहारं दातुंएवं किञ्चित् धान्यं कर्करं अद्भुतं कार्यं कृतवन्तः।"

"किन्तु एतादृशं सम्मतिः एव आसीत् वा?"

कदापिवयं सरलप्रकारस्य मनोरञ्जनेषु बहुविश्वासं कुर्मः, यथा संगीतं, नृत्यं, सामान्यतः व्यायामाः, तासाः, कतिपयाः पुस्तकवर्गाः, इत्यादयःवयं प्रत्येकं व्यक्तिं सामान्यशारीरिकविकारस्य इव उपचरामः; ‘उन्मादःइति शब्दः कदापि प्रयुक्तः महत्त्वपूर्णं तत् आसीत् यत् प्रत्येकं उन्मत्तं अन्येषां क्रियाः रक्षितुं प्रेरयामःउन्मत्तस्य बुद्धौ विश्वासं स्थापयितुं तस्य शरीरं मनः जेतुं शक्यतेएतया क्रियया वयं महामूल्यानां रक्षकाणां समूहं विना कार्यं कर्तुं शक्तवन्तः।”

भवतः कस्यापि प्रकारस्य दण्डाः आसन्?”

किमपि।”

भवन्तः स्वान् रोगिणः निरुद्धवन्तः?”

अत्यन्तं विरलंकदाचित्, कस्यचित् व्याधेः संकटं प्राप्ते, अथवा अकस्मात् क्रोधस्य परिवर्तने सति, वयं तं गुप्तं कोष्ठं प्रेषयामः, यतः तस्य व्याधिः अन्येषां संक्रमितुं शक्नोत्, तत्र तं तावत् स्थापयामः यावत् तस्य मित्राणां समीपं प्रेषयितुं शक्नुमः⁠—यतः उग्रमनस्केन सह वयं किमपि कर्तुं इच्छामःसः सामान्यतः सार्वजनिकानां चिकित्सालयानां समीपं प्रेष्यते।”

अधुना भवन्तः एतत् सर्वं परिवर्तितवन्तः⁠— श्रेयस्करं मन्यन्ते?”

निश्चितंतस्य पद्धतेः दोषाः आसन्, अथवा अधिकं संकटानि अपिअधुना, सुखेन, फ्रान्स्देशस्य सर्वेषु मेसन् द सांते इति स्थानेषु एषा पद्धतिः नष्टा।”

अहं बहु आश्चर्यचकितः अस्मि,” अहं उक्तवान्, “यत् भवता कथितं, यतः अहं निश्चितः आसम् यत् अधुना देशस्य कस्यापि भागे उन्मादस्य अन्यः उपचारपद्धतिः अस्ति।”

भवान् अद्यापि युवा अस्ति, मम मित्रम्,” मम अतिथिः उक्तवान्, “किन्तु समयः आगमिष्यति यदा भवान् स्वयं जगति यत् भवति तत् निर्णेतुं शिक्षिष्यते, अन्येषां कथाः विश्वसितुंयत् श्रूयते तत् विश्वसितव्यं, यत् पश्यति तस्य अर्धमात्रं एव विश्वसितव्यंअधुना अस्माकं मेसन् द सांते इति स्थानेषु, स्पष्टं यत् कश्चित् अज्ञः भवन्तं मोहितवान्किन्तु भोजनानन्तरं, यदा भवान् स्वस्य यात्रायाः श्रान्तेः पुनः प्राप्तः भविष्यति, अहं भवन्तं गृहं पर्यटयितुं सुखी भविष्यामि, तं पद्धतिं प्रदर्शयिष्यामि या मम मते, यस्याः क्रियां दृष्टवन्तः सर्वेषां मते, अद्यावधि अविष्कृतानां सर्वेषां पद्धतीनां अपेक्षया अतुलनीया अस्ति।”

भवतः स्वस्य?” अहं पृष्टवान्⁠—“भवतः स्वस्य अविष्कारः?”

अहं गर्वितः अस्मि,” सः उक्तवान्, “एतत् स्वीकर्तुं यत् एषा अस्ति⁠—अल्पं किमपि।”

एवं प्रकारेण अहं मोन्सियर मैलार्डेन सह एकं द्वे वा घण्टे संभाषितवान्, यावत् सः मां तस्य स्थानस्य उद्यानानि संरक्षणालयानि प्रदर्शितवान्

अहं भवन्तं स्वस्य रोगिणः दर्शयितुं शक्नोमि,” सः उक्तवान्, “अधुनासंवेदनशीलमनसे सदैव एतादृशेषु प्रदर्शनेषु अधिकं किमपि आघातकरं भवति; अहं भवतः भोजनस्य रुचिं नाशयितुं इच्छामिवयं भोजनं करिष्यामःअहं भवते किञ्चित् वील् ला मेनेहौल्ट्, वेलूते सस्येन कौलिफ्लावरैः सह⁠—तदनन्तरं एकं ग्लासं क्लोस् वूजो⁠—तदा भवतः नाड्यः पर्याप्तं स्थिराः भविष्यन्ति।”

षड्वादने, भोजनं घोषितम्; मम अतिथिः मां एकं विशालं साल् मांजे इति स्थानं प्रवेशितवान्, यत्र अत्यधिकाः जनाः एकत्रिताः आसन्⁠—पञ्चविंशतिः त्रिंशत् वा सर्वेते, प्रतीयमानाः, उच्चवंशीयाः आसन्⁠—निश्चितं उच्चसंस्काराः⁠—यद्यपि तेषां वस्त्राणि, अहं मन्ये, अत्यधिकं समृद्धानि आसन्, वियेल् कूर् इति स्थानस्य दिङ्मात्रं अतिशयालङ्कारस्य भागं गृहीतवन्तःअहं अवलोकितवान् यत् एतेषां अतिथीनां द्वितीयतृतीयांशं महिलाः आसन्; तासां कतिपयाः पारिसनगरस्य अद्यतनस्य रुचेः अनुसारं आसन्उदाहरणार्थं, बहवः महिलाः, यासां वयः सप्ततिवर्षाणां न्यूनं आसीत्, ताः अलङ्कारैः आच्छादिताः आसन्, यथा मुद्रिकाः, कङ्कणानि, कर्णाभरणानि, तासां वक्षः बाहवः लज्जाजनकं अनावृताः आसन्अहं अवलोकितवान्, यत् अत्यल्पाः वस्त्राणि सुश्लिष्टानि आसन्⁠—अथवा, अल्पं किमपि, तेषां अत्यल्पाः वस्त्राणि धारकाणां अनुकूलानि आसन्अवलोकने सति, अहं तां रोचकां कन्यां दृष्टवान् यां मोन्सियर मैलार्डेन मां लघुप्रकोष्ठे प्रदर्शितवान्; किन्तु मम आश्चर्यं अत्यधिकं आसीत् यत् तां हूप् फार्थिंगेल् इति वस्त्रं धारयन्तीं, उच्चतलानि पादत्राणानि, ब्रसेल्स् लेस् इति मलिनं टोपं धारयन्तीं दृष्टवान्, यत् तस्याः मुखस्य अत्यल्पं अभिव्यक्तिं ददातियदा अहं तां प्रथमं दृष्टवान्, तां अत्यन्तं शोभनं शोकवस्त्रं धारयन्तीं आसीत्सर्वेषां वस्त्राणां विचित्रता आसीत्, यत् प्रथमं मां मम मूलभूतं विचारंशान्तिकरपद्धतेःइति स्मारयति, मन्ये यत् मोन्सियर मैलार्डेन मां भोजनानन्तरं वञ्चयितुं इच्छति, यतः अहं उन्मत्तैः सह भोजनं कुर्वन् किमपि असुखं अनुभवं करवाणि; किन्तु अहं स्मरामि यत् पारिसनगरे मया ज्ञातं यत् दक्षिणप्रान्तीयाः विचित्राः जनाः आसन्, अत्यधिकाः प्राचीनाः विचाराः आसन्; तदा, समाजस्य कतिपयैः सदस्यैः संभाषणं कृत्वा, मम भयाः तत्कालं पूर्णं नष्टाः

भोजनकक्षः स्वयम्, यद्यपि सम्भवतः पर्याप्तं सुखकरः विशालः आसीत्, तत्र अत्यधिकं सौन्दर्यं आसीत्उदाहरणार्थं, भूमिः आस्तरणेन रहिता आसीत्; फ्रान्स्देशे तु आस्तरणं प्रायः वर्जितं भवतिवातायनानि अपि पट्टिकारहितानि आसन्; पट्टिकाः, बद्धाः सन्ति, लोहदण्डैः सुरक्षिताः आसन्, यथा अस्माकं सामान्याः दुकानपट्टिकाःअहं अवलोकितवान् यत् एतत् कक्षः, स्वयम्, महलस्य एकं पक्षं निर्मितवान्, एवं वातायनानि समानान्तरचतुर्भुजस्य त्रिषु पार्श्वेषु आसन्, द्वारं अन्यस्मिन्सर्वे दश वातायनानि आसन्

मेजः अत्यन्तं सज्जितः आसीत्सः प्लेटैः परिपूर्णः आसीत्, अत्यधिकं स्वादिष्टैः पदार्थैः परिपूर्णः आसीत्एषा प्रचुरता निश्चितं बर्बरा आसीत्मांसानि आसन् यैः अनाकिम् इति जनाः तृप्ताः भवेयुःमम जीवने कदापि एतावत् उदारं, एतावत् अपव्ययं जीवनस्य सुखानां व्ययं दृष्टवान्किन्तु व्यवस्थायां अत्यल्पः रुचिः आसीत्; मम नेत्राणि, शान्तप्रकाशस्य अभ्यस्तानि, मोमदीपानां प्रचुरस्य प्रकाशेन दुःखितानि आसन्, ये रजतदीपाधारेषु मेजे स्थापिताः आसन्, सम्पूर्णे कक्षे, यत्र स्थानं प्राप्तुं शक्यतेकतिपयाः सक्रियाः सेवकाः उपस्थिताः आसन्; एकं विशालं मेजं, कक्षस्य दूरस्थे अन्ते, सप्त अष्टौ वा जनाः वीणाः, मुरलीः, तुरहीः, मृदङ्गं धारयन्तः आसन्एते जनाः मां भोजनसमये अत्यन्तं कष्टं ददति, अनन्तप्रकारैः शब्दैः, ये संगीतं इति अभिप्रेताः आसन्, ये सर्वेषां मनोरञ्जनं कुर्वन्ति, माम् विना

सर्वेषु, अहं विचारितुं शक्तवान् यत् यत् अहं दृष्टवान् तत्र विचित्रता आसीत्⁠—किन्तु तदा जगत् सर्वप्रकारैः जनैः निर्मितं अस्ति, सर्वप्रकारैः विचारैः, सर्वप्रकारैः प्रथागताचारैःअहं अपि बहु यात्रां कृतवान्, यतः अहं निल् अड्मिरारि इति कलायाः निपुणः अस्मि; अतः अहं मम अतिथेः दक्षिणे पार्श्वे अत्यन्तं शीतलतया उपविष्टवान्, उत्तमं भूकं धारयन्, मम समक्षे स्थापितं सुखं न्याय्यं मन्ये

संभाषणं, तदा, उत्साहपूर्णं सामान्यं आसीत्महिलाः, सामान्यतः, बहु कथयन्तिअहं शीघ्रं ज्ञातवान् यत् सर्वे अतिथयः सुशिक्षिताः आसन्; मम अतिथिः स्वयम् उत्तमकथानां संसारः आसीत्सः मेसन् द सांते इति स्थानस्य अधीक्षकस्य पदस्य विषये कथयितुं इच्छति स्म; , निश्चितं, उन्मादस्य विषयः, मम आश्चर्याय, सर्वेषां प्रियः आसीत्बहवः मनोरञ्जकाः कथाः कथिताः, याः रोगिणां विचित्रताः इति सन्दर्भे आसन्

अस्माकं एकः जनः अत्र आसीत्,” एकः स्थूलः लघुः सज्जनः, यः मम दक्षिणे उपविष्टः आसीत्⁠—“एकः जनः यः स्वयं चायपात्रं इति मन्यते स्म; मार्गे, एषा विशेषा विचित्रता कथं बहुवारं उन्मत्तस्य मस्तिष्कं प्रविष्टवती? फ्रान्स्देशे एकः अपि उन्मत्तालयः अस्ति यः मानवचायपात्रं दातुं शक्नोतिअस्माकं सज्जनः ब्रिटानिया-वेयर् चायपात्रं आसीत्, प्रत्येकं प्रातः स्वयं बक्स्किन् व्हाइटिंग् इति पदार्थैः मार्जयितुं सावधानः आसीत्।”

अथ ,” इति उक्तवान् एकः उन्नतः पुरुषः सम्मुखे एव, “अत्र अस्माभिः अतीव दूरात् एकः जनः आसीत् यः स्वयं गर्दभः इति मन्यते स्म⁠—यत् अलङ्कारिकदृष्ट्या वदन्ति, सत्यम् एवसः कष्टकरः रोगी आसीत्; अस्माभिः तं नियन्त्रितुं बहु प्रयासः कृतःदीर्घकालं यावत् सः केवलं कण्टकिनीं खादति स्म; किन्तु अस्याः कल्पनायाः अस्माभिः शीघ्रं एव चिकित्सां कृतवन्तः, यत् सः अन्यत् किमपि खादेत् इति आग्रहं कृत्वाततः सः सततं स्वस्य पादौ प्रहरति स्म⁠—एवम्⁠—एवम्⁠—”

महोदय डे क्! भवतः सद्व्यवहारं कृपया करिष्यामि!” इति अत्र एका वृद्धा महिला, या वक्तुः समीपे उपविष्टा आसीत्, अवरुद्धवती। “कृपया स्वस्य पादौ स्वयं एव रक्षतु! भवतः मम ब्रोकेडं नष्टं कृतम्! किम् आवश्यकम्, प्रार्थये, टिप्पणीं एतादृशं व्यावहारिकं शैल्यां स्पष्टीकर्तुम्? अस्माकं मित्रम् अत्र निश्चयेन भवन्तं बिना एतत् सर्वं अवगन्तुं शक्नोतिमम वचनेन, भवान् अपि तादृशः गर्दभः यादृशः सः दुर्भाग्यशाली स्वयं मन्यते स्मभवतः अभिनयः अतीव स्वाभाविकः, यथा जीवामि।”

मिले पार्डोन्स्! मादाम!” इति उक्तवान् मोन्सिएर् डे क्, एवं सम्बोधितः⁠—“सहस्रं क्षमापनानि! मया किमपि अपराधं कर्तुं इच्छितम्मादाम लाप्लास्⁠—मोन्सिएर् डे क् स्वयं गौरवं करिष्यति यत् भवत्या सह मद्यं पास्यति।”

अत्र मोन्सिएर् डे क् नम्रं नमस्कृतवान्, स्वस्य हस्तं बहु विधिना चुम्बितवान्, मादाम लाप्लास् सह मद्यं पीतवान्

कृपया अनुमतिं ददातु, मोन् अमि,” इति अद्य मोन्सिएर् मैलार्ड् उक्तवान्, मां सम्बोधयन्, “कृपया भवते अस्य वालस्य सेंट् मेन्होल्ट् इति एकं कणं प्रेषयामि⁠—भवान् तत् अतीव उत्तमं प्राप्स्यति।”

अस्य क्षणे त्रयः दृढाः परिचारकाः सफलतया एकं विशालं पात्रं, वा त्रेंचर्, सुरक्षितं मेजे उपस्थापितवन्तः, यत् मयामोन्स्ट्रम्, होरेन्डम्, इन्फोर्मे, इन्गेन्स्, कुइ लुमेन् अदेम्प्तम्इति अनुमितम्किन्तु निकटतया परीक्षणं कृत्वा मया ज्ञातं यत् तत् केवलं एकः लघुः वत्सः समग्रः भृष्टः, तस्य जानुनी उपरि स्थापितः, तस्य मुखे एकं सेवफलं, यथा इङ्ग्लिश् शैल्यां शशकं सज्जीकुर्वन्ति

धन्यवादः, ,” इति मया उक्तम्; “सत्यं वदितुं, अहं वालस्य सेंट्⁠—किम् इति?⁠—प्रति विशेषं रुचिं धारयामि, यतः तत् मया सह सम्पूर्णतया सहमतं भवतिकिन्तु अहं स्वस्य प्लेटं परिवर्तयिष्यामि, शशकस्य किञ्चित् प्रयासं करिष्यामि।”

मेजे कतिचन पार्श्वभोजनानि आसन्, येषु सामान्यः फ्रेंच् शशकः इति प्रतीयते स्म⁠—एकः अतीव स्वादिष्टः मोर्सो, यं अहं सिफारिशं कर्तुं शक्नोमि

पियरे,” इति गृहस्वामी उक्तवान्, “अस्य महोदयस्य प्लेटं परिवर्तयतु, तस्मै अस्य शशकस्य औ-चाट् इति एकं पार्श्वखण्डं ददातु।”

किम् इति?” इति मया उक्तम्

अयं शशकः औ-चाट् इति।”

किमर्थं, धन्यवादः⁠—द्वितीयचिन्तनानन्तरं, अहं केवलं स्वयं किञ्चित् हैमं स्वीकरिष्यामि।”

ज्ञायते किम् खाद्यते, इति मया स्वयं चिन्तितम्, अस्य प्रान्तस्य जनानां मेजेषुअहं तेषां शशकस्य औ-चाट् स्वीकरिष्यामि⁠—तथा , तेषां चाट्-औ-शशक अपि

अथ ,” इति एकः शवसदृशः व्यक्तिः, मेजस्य पादस्य समीपे, वार्तायाः सूत्रं गृहीत्वा यत्र तत् विच्छिन्नम् आसीत्⁠—“अथ , अन्येषु विचित्रेषु, अस्माकं एकः रोगी आसीत्, एकदा, यः अतीव दृढतया स्वयं कोर्डोवा चीजः इति मन्यते स्म, चाकुः हस्ते गृहीत्वा परिभ्रमति स्म, स्वस्य मित्रान् प्रार्थयन् यत् ते स्वस्य पादस्य मध्यभागात् एकं लघुं खण्डं प्रयासं कुर्युः।”

सः निश्चयेन एकः महान् मूर्खः आसीत्,” इति कश्चित् अन्तरायं कृतवान्, “किन्तु तेन सह तुल्यः आसीत् यं वयं सर्वे जानीमः, अस्य विचित्रस्य महोदयस्य अपवादेनअहं तं पुरुषं अभिप्रेतवान् यः स्वयं शैम्पेन् बोतल् इति मन्यते स्म, सदा प् फिज् सह निर्गच्छति स्म, एवं।”

अत्र वक्ता, अतीव असभ्यतया, यथा मया मन्यते, स्वस्य दक्षिणं अङ्गुष्ठं स्वस्य वामे गाले स्थापितवान्, तत् र्क् प् इव ध्वनिना निष्कासितवान्, ततः जिह्वायाः दन्तेषु कुशलं चालनं कृत्वा एकं तीक्ष्णं हिस् फिज् ध्वनिं सृष्टवान्, यत् कतिचन मिनिट् यावत् शैम्पेन् फ्रोथिंग् अनुकरणं कृतवान्एतत् व्यवहारं, मया स्पष्टतया दृष्टं, मोन्सिएर् मैलार्ड् प्रति अतीव प्रियं आसीत्; किन्तु सः महोदयः किमपि उक्तवान्, वार्ता पुनः एकेन अतीव कृशेन लघुना पुरुषेण महति विगे आरब्धा

अथ एकः अज्ञः आसीत्,” इति सः उक्तवान्, “यः स्वयं मण्डूकः इति मन्यते स्म, यत्, वस्तुतः, सः अल्पं अपि आसीत्अहं इच्छामि यत् भवान् तं दृष्टवान् स्यात्, महोदय,”⁠—अत्र वक्ता मां सम्बोधितवान्⁠—“तस्य स्वाभाविकान् आचारान् दृष्ट्वा भवतः हृदयं प्रसन्नं भवेत्महोदय, यदि सः पुरुषः आसीत् मण्डूकः, अहं केवलं कथयितुं शक्नोमि यत् तत् खेदस्य विषयः यत् सः आसीत्तस्य क्रोक् एवम्⁠—----घ्⁠—----घ्! आसीत् जगतः सर्वोत्तमः स्वरः⁠—बी फ्लैट्; यदा सः स्वस्य कोपरौ मेजे एवं स्थापितवान्⁠—मद्यस्य एकद्वयं पीत्वा⁠— स्वस्य मुखं विस्तारितवान्, एवं, स्वस्य नेत्राणि उन्नीय, एवं, तानि अतीव वेगेन मिमीलयति स्म, एवं, तदा, महोदय, अहं स्वयं कथयितुं शक्नोमि, निश्चयेन, यत् भवान् तस्य पुरुषस्य प्रतिभायाः प्रशंसायां मग्नः भवेत्।”

अहं तस्मिन् निश्चयेन विश्वसिमि,” इति मया उक्तम्

अथ ,” इति अन्यः कश्चित् उक्तवान्, “तदा पेटिट् गैलार्ड् आसीत्, यः स्वयं स्नफ् इति मन्यते स्म, सः सत्येन व्याकुलः आसीत् यतः सः स्वयं स्वस्य अङ्गुष्ठेन अङ्गुल्या ग्रहीतुं शक्नोति स्म।”

अथ जूल्स् डेसौलिएरेस् आसीत्, यः अतीव विचित्रः प्रतिभाशाली आसीत्, सः कदलीफलं इति कल्पनया उन्मत्तः अभवत्सः पाचकं पीडयति स्म यत् तं पाईं कर्तुं⁠—यत् पाचकः अवमानेन कर्तुं निश्चितवान्मम दृष्ट्या, अहं निश्चयेन जानामि यत् कदलीफलस्य पाई à la डेसौलिएरेस् अतीव उत्तमं भोजनं भवेत्!”

भवान् मां आश्चर्यचकितं करोति!” इति मया उक्तम्; अहं मोन्सिएर् मैलार्ड् प्रति जिज्ञासया दृष्टवान्

हा! हा! हा!” इति सः महोदयः उक्तवान्⁠—“हे! हे! हे!⁠—हि! हि! हि!⁠—हो! हो! हो!⁠—हु! हु! हु!⁠—अतीव उत्तमम्! भवान् आश्चर्यचकितः भवेतु, मोन् अमि; अस्माकं मित्रम् अत्र एकः विनोदी⁠—एकः ड्रोल्⁠—भवान् तं शाब्दिकरूपेण अवगच्छेत्।”

अथ ,” इति समूहस्य अन्यः कश्चित् उक्तवान्⁠—“तदा बुफ्फोन् ले ग्राण्ड् आसीत्⁠—अन्यः असाधारणः व्यक्तिः स्वस्य मार्गेसः प्रेम्णा विकृतमनस्कः अभवत्, स्वयं द्वे शिरसी धारयति स्म इति मन्यते स्मतयोः एकं सिसेरोः शिरः इति मन्यते स्म; अन्यं सः संयुक्तं मन्यते स्म, यत् डेमोस्थेन्स् इति मस्तकात् मुखं यावत्, लार्ड् ब्रौघम् इति मुखात् चिबुकं यावत्सः अशुद्धः आसीत् इति शक्यते; किन्तु सः भवन्तं स्वस्य सत्यतायां विश्वासं कर्तुं शक्नोति स्म; यतः सः महान् वक्ता आसीत्सः वक्तृत्वस्य प्रति अतीव आसक्तः आसीत्, प्रदर्शनात् निवारितुं शक्नोति स्मउदाहरणार्थं, सः भोजनमेजे एवं उत्प्लुत्य, ⁠—⁠—”

अत्र वक्तुः समीपे एकः मित्रः स्वस्य स्कन्धे हस्तं स्थापितवान् कर्णे कतिचन शब्दान् उक्तवान्; ततः सः अतीव आकस्मिकतया वक्तुं विरमितवान्, स्वस्य आसने पुनः निमग्नः अभवत्

अथ ,” इति शब्दं कृतवान् मित्रः, “बुलार्ड्, टीटोटम् आसीत्अहं तं टीटोटम् इति आह्वयामि यतः, वस्तुतः, सः एकेन विनोदेन, किन्तु सम्पूर्णतया अयुक्तेन, क्रोचेटेन गृहीतः आसीत् यत् सः टीटोटम् इति परिवर्तितः आसीत्भवान् तं घूर्णन्तं दृष्ट्वा हसितुं शक्नोति स्मसः एकस्य एव पादस्य उपरि घण्टायावत् घूर्णति स्म, एवं⁠—एवं⁠—”

अत्र सः मित्रः यं सः शब्देन अवरुद्धवान्, स्वस्य समीपे एवं समानं कार्यं कृतवान्

किन्तु तदा,” इति वृद्धा महिला, स्वस्य स्वरे उच्चैः उक्तवान्, “भवतः मोन्सिएर् बुलार्ड् एकः उन्मत्तः आसीत्, अतीव मूर्खः उन्मत्तः; यतः कः, कृपया पृच्छामि, कदापि मानवस्य टीटोटम् इति श्रुतवान्? एतत् अयुक्तम्मादाम जोय्यूस् अधिकं बुद्धिमती आसीत्, यथा भवान् जानातितस्याः एकः क्रोचेट् आसीत्, किन्तु सः सामान्यबुद्ध्या युक्तः आसीत्, तस्याः परिचयस्य गौरवं धारयन्तः सर्वे प्रति आनन्दं ददाति स्मसा परिपक्वचिन्तनानन्तरं ज्ञातवती यत्, कस्यापि दुर्घटनया, सा कुक्कुटः इति परिवर्तिता आसीत्; किन्तु तादृशी सा योग्यतया व्यवहरति स्मसा स्वस्य पक्षौ अतीव प्रभावेण फडफडयति स्म⁠—एवं⁠—एवं⁠—एवं⁠—, तस्याः क्रो, सः स्वादिष्टः आसीत्! कुक्कुट--डूडल्-डू!⁠—कुक्कुट--डूडल्-डू!⁠—कुक्कुट--डूडल्-डे-डू डू-डो-----!”

मादाम जोय्यूस्, भवत्याः सद्व्यवहारं कृपया करिष्यामि!” इति अत्र अस्माकं गृहस्वामी, अतीव क्रोधेन, अवरुद्धवान्। “भवती यथा महिला कर्तव्यं कर्तुं शक्नोति, वा भवती मेजात् तत्कालं निर्गच्छेतु⁠—भवत्याः चयनं करोतु।”

सा महिला (या मया मदाम जोयेऊस इति संबोधितां श्रुत्वा अत्यन्तं विस्मितः अभवम्, मदाम जोयेऊस इति वर्णनं या सा एवं कृतवती) भ्रूयुग्मपर्यन्तं रक्तवर्णा अभवत्, तथा निन्दां श्रुत्वा अत्यन्तं लज्जिता प्रतीयते स्मसा स्वशिरः अवनम्य, प्रत्युत्तरं किमपि अवदत्परं अन्या तरुणी महिला विषयम् आरभतसा एव मम सुन्दरी कन्या लघुप्रकोष्ठस्य

अहो, मदाम जोयेऊस मूर्खा आसीत्!” सा अवदत्, “परं युजेनी साल्साफेट इति मते वस्तुतः बहु सार्थकता आसीत्सा अत्यन्तं सुन्दरी दुःखेन विनीता युवती आसीत्, या सामान्यं वस्त्रधारणप्रकारं अश्लीलं मन्यते स्म, तथा स्ववस्त्राणां बहिः स्थित्वा सर्वदा स्वयं आच्छादयितुम् इच्छति स्मएतत् वस्तुतः अत्यन्तं सुकरं कार्यम्त्वं केवलं एवं कर्तव्यम्⁠—ततः एवं⁠—एवं⁠—एवं⁠—ततः एवं⁠—एवं⁠—एवं⁠—ततः⁠—”

मोन द्यू! माम्सेल साल्साफेट!” अत्र द्वादश स्वराः एकस्मिन् एव अवदन्। “त्वं किं करोषि?⁠—विरम!⁠—तत् पर्याप्तम्!⁠—वयं स्पष्टतया पश्यामः, कथं एतत् कृतम्!⁠—धृतं धृतम्!” इति कतिपयाः जनाः स्वासनात् उत्थाय माम्सेल साल्साफेटं मेदिचीय वीनस इव स्वयं स्थापयितुं निवारयितुं प्रयत्नं कुर्वन्तः आसन्, यदा शब्दः अत्यन्तं प्रभावशाली रूपेण अकस्मात् सम्पन्नः अभवत्, महलस्य मुख्यभागात् कस्याश्चित् भागात् उच्चैः आर्तनादैः, वा क्रन्दनैः

मम नाडयः एतैः क्रन्दनैः अत्यन्तं प्रभाविताः अभवन्; परं समाजस्य शेषं मया सत्यं दयितम्मया कदापि एतादृशं विवेकसम्पन्नं जनसमूहं एतावत् भीतं दृष्टम्ते सर्वे शवैः इव पाण्डुराः अभवन्, स्वासनेषु संकुचिताः सन्तः कम्पमानाः भयेन जल्पन्तः आसन्, शब्दस्य पुनरावृत्तिं श्रुत्वासः पुनः आगच्छत्⁠—उच्चैः सन्निकटतरः प्रतीयते स्म⁠—ततः तृतीयं अत्यन्तं उच्चैः, ततः चतुर्थं वेगेन निश्चयेन ह्रासं प्राप्तवान्एतस्मिन् शब्दस्य मरणं प्रतीयमाने, समाजस्य उत्साहः तत्क्षणम् एव प्राप्तः, तथा पूर्ववत् सर्वं जीवनं चरित्रं अभवत्अहं अधुना विघ्नस्य कारणं पृच्छितुं साहसं कृतवान्

एकं केवलं तुच्छं वस्तु,” इति मोन्स्यूर मैलार्डः अवदत्। “वयं एतैः वस्तुभिः अभ्यस्ताः स्मः, तथा तेषु वस्तुतः अल्पं चिन्तयामःउन्मत्ताः प्रतिक्षणं एकत्रिताः भूत्वा आर्तनादं कुर्वन्ति; एकः अन्यं प्रारभते, यथा रात्रौ कुक्कुरसमूहः कदाचित् करोतिपरं कदाचित् एतादृशं यत्र संगीतमयाः आर्तनादाः एकस्मिन् प्रयत्ने मुक्तिं प्राप्तुं अनुसृत्यन्ते; यदा, निश्चयेन, किञ्चित् भयं भवितुम् अर्हति।”

त्वं कति पालयसि?”

अधुना वयं दशात् अधिकं पालयामः, समग्रतः।”

प्रधानतः स्त्रियः, इति अहं अनुमिनोमि?”

अहो, ⁠—ते सर्वे पुरुषाः, तथा बलवन्तः अपि, इति अहं तुभ्यं वक्तुं शक्नोमि।”

वस्तुतः! अहं सर्वदा श्रुतवान् यत् उन्मत्तानां बहुसंख्या कोमललिङ्गस्य आसीत्।”

सामान्यतः एवं भवति, परं सर्वदा किञ्चित् कालात् पूर्वम् अत्र सप्तविंशतिः रोगिणः आसन्; तेषु संख्यायां अष्टादश स्त्रियः आसन्; परं अधुना, परिस्थितयः अत्यन्तं परिवर्तिताः, यथा त्वं पश्यसि।”

आम्⁠—परिवर्तिताः अत्यन्तं, यथा त्वं पश्यसि,” इति अत्र माम्सेल लाप्लासस्य जङ्घाः भग्नवतः सज्जनः अवदत्

आम्⁠—परिवर्तिताः अत्यन्तं, यथा त्वं पश्यसि!” इति समग्रः समाजः एकस्मिन् एव अवदत्

सर्वे तूष्णीं भवन्तु!” इति मम अतिथिपतिः महतीं क्रोधेन अवदत्ततः समग्रः समाजः एकं मिनटपर्यन्तं मृतवत् मौनं धृतवान्एका महिला तु मोन्स्यूर मैलार्डं अक्षरशः अनुसृत्य, स्वीयं दीर्घतमां जिह्वां बहिः प्रसार्य, द्वाभ्यां हस्ताभ्यां धृतवती, यावत् मनोरञ्जनस्य अन्तः

एषा साध्वी,” इति अहं मोन्स्यूर मैलार्डं प्रति, अवनत्य कण्ठस्वरेण अवदम्⁠—“एषा शोभना महिला या इदानीं अवदत्, या अस्मभ्यं कुक्कुटध्वनिं ददाति⁠—सा, अहं अनुमिनोमि, निरापदा⁠—अत्यन्तं निरापदा, किम्?”

निरापदा!” इति सः अकृत्रिमं विस्मयेन अवदत्, “किमर्थं⁠—किमर्थं, त्वं किं वक्तुम् इच्छसि?”

किञ्चित् मात्रं स्पृष्टा?” इति अहं मम शिरः स्पृष्ट्वा अवदम्। “अहं अनुमिनोमि यत् सा विशेषतः भयङ्कररूपेण प्रभाविता, किम्?”

मोन द्यू! त्वं किं कल्पयसि? एषा महिला, मम विशेषः प्राचीनः मित्रं मदाम जोयेऊस, यथा अहं तथा अत्यन्तं प्रज्ञावतीतस्याः किञ्चित् विचित्रताः सन्ति, निश्चयेन⁠—परं त्वं जानासि, सर्वाः वृद्धाः स्त्रियः⁠—सर्वाः अत्यन्तं वृद्धाः स्त्रियः⁠—किञ्चित् किञ्चित् विचित्राः भवन्ति!”

निश्चयेन,” इति अहं अवदम्⁠—“निश्चयेन⁠—ततः एतेषां शेषाणां स्त्रीपुरुषाणां⁠—”

मम मित्राणि पालकाः सन्ति,” इति मोन्स्यूर मैलार्डः अवदत्, स्वयं गर्वेण उन्नम्य⁠—“मम अत्यन्तं श्रेष्ठाः मित्राणि सहायकाः ।”

किम्! सर्वे ते?” इति अहं पृष्टवान्⁠—“स्त्रियः अपि सर्वाः?”

निश्चयेन,” इति सः अवदत्⁠—“वयं स्त्रीभिः विना किमपि कर्तुं शक्नुमः; ताः जगति श्रेष्ठाः उन्मत्तपालिकाः सन्ति; तासां स्वकीयः प्रकारः अस्ति, त्वं जानासि; तासां दीप्ताः नेत्राः अद्भुतं प्रभावं कुर्वन्ति⁠—सर्पस्य मोहनं इव, त्वं जानासि।”

निश्चयेन,” इति अहं अवदम्⁠—“निश्चयेन! ताः किञ्चित् विचित्रं व्यवहरन्ति, किम्?⁠—ताः किञ्चित् विलक्षणाः सन्ति, किम्?⁠—त्वं मन्यसे?”

विचित्रम्!⁠—विलक्षणम्!⁠—किमर्थं, त्वं वस्तुतः एवं मन्यसे? वयं दक्षिणे अत्र अत्यन्तं नैतिकाः स्मः, निश्चयेन⁠—यत् इच्छामः तत् कुर्मः⁠—जीवनं आनन्दयामः, तथा सर्वं तादृशं वस्तु, त्वं जानासि⁠—”

निश्चयेन,” इति अहं अवदम्⁠—“निश्चयेन।”

ततः, कदाचित् एतत् क्लो वूजो अल्पं मद्यं अस्ति, त्वं जानासि⁠—अल्पं बलवत्⁠—त्वं अवगच्छसि, किम्?”

निश्चयेन,” इति अहं अवदम्⁠—“निश्चयेनमोन्स्यूर, अहं त्वां एवं वक्तुं श्रुतवान् यत् यं प्रणालीं त्वं प्रसिद्धं शान्तिप्रदं प्रणालीं स्थाने स्वीकृतवान्, सा अत्यन्तं कठोरा आसीत्?”

कदापि अस्माकं बन्धनं निश्चयेन निकटं अस्ति; परं चिकित्सा⁠—चिकित्साप्रणाली, अहं वदामि⁠—रोगिणां प्रति सुखदा एव।”

नूतना प्रणाली तव स्वकीया आविष्कारः अस्ति?”

समग्रतः तस्याः कतिपयाः अंशाः प्रोफेसर टार इति, यस्य नाम त्वं निश्चयेन श्रुतवान्; तथा, मम योजनायां परिवर्तनानि सन्ति यानि अहं प्रसिद्धं फेदर इति, येन सह, यदि अहं भ्राम्यामि, त्वं सम्माननीयं स्नेहसम्बन्धं धारयसि, इति स्वीकर्तुं प्रसन्नः अस्मि।”

अहं अत्यन्तं लज्जितः अस्मि स्वीकर्तुं,” इति अहं उत्तरवान्, “यत् अहं कदापि एतयोः सज्जनयोः नामनी श्रुतवान्।”

हे देवाः!” इति मम अतिथिपतिः अवदत्, स्वासनं अकस्मात् पृष्ठतः आकृष्य, स्वहस्तौ उन्नम्य। “अहं निश्चयेन त्वां सम्यक् श्रुतवान्! त्वं एवं वक्तुं इच्छसि, किम्? यत् त्वं कदापि श्रुतवान् यत् विद्वान् क्टर टार, वा प्रसिद्धः प्रोफेसर फेदर इति?”

अहं मम अज्ञानं स्वीकर्तुं बाध्यः अस्मि,” इति अहं उत्तरवान्; “परं सत्यं सर्वेषु वस्तुषु अविच्छेद्यं धारणीयम्तथापि, अहं धूलितः इव अनुभवामि, यत् एतेषां, निश्चयेन, असाधारणानां पुरुषाणां ग्रन्थानां परिचयः नास्तिअहं तेषां लेखनानि तत्क्षणम् अन्वेषयिष्यामि, तथा सावधानतया पठिष्यामिमोन्स्यूर मैलार्ड, त्वं वस्तुतः⁠—अहं स्वीकर्तुं बाध्यः अस्मि⁠—त्वं वस्तुतः⁠—मां स्वयं लज्जितं कृतवान्!”

एतत् एव सत्यम् आसीत्

अधिकं मा वद, मम शोभन युवन् मित्र,” इति सः स्नेहेन अवदत्, मम हस्तं दृढं गृहीत्वा⁠—“अधुना मया सह सौतेर्न इति मद्यस्य पात्रं पिब।”

वयं पीतवन्तःसमाजः अस्माकं उदाहरणम् अनुसृत्य अप्रतिबन्धं पीतवान्ते संभाषितवन्तः⁠—ते परिहासं कृतवन्तः⁠—ते हसितवन्तः⁠—ते सहस्रं विचित्राणि कृतवन्तः⁠—वीणाः आर्तनादं कृतवन्तः⁠—मृदङ्गः रो-डे-डो इति अवदत्⁠—तुरह्यः फालारिस इति ब्राह्मणवृषभैः इव गर्जितवन्तः⁠—तथा समग्रः दृश्यः क्रमेण विकृततरः भूत्वा, यदा मद्यं प्रभावं प्राप्तवत्, अन्ते एकप्रकारस्य लघुपातालस्य रूपं प्राप्तवान्एतस्मिन् समये, मोन्स्यूर मैलार्डः अहं , कतिपयैः सौतेर्न वूजो इति मद्यपात्रैः मध्ये, स्वरस्य उच्चतमे स्वरे संभाषणं कृतवन्तःसामान्यस्वरेण उक्तं वचः नियाग्रा प्रपातस्य अधः मत्स्यस्य स्वरस्य इव श्रुतुं शक्यते स्म

, महोदय,” इति अहं तस्य कर्णे आर्तनादं कृत्वा अवदम्, “त्वं भोजनात् पूर्वं किमपि उक्तवान् यत् प्राचीनस्य शान्तिप्रदस्य प्रणाल्यां भयं भवितुम् अर्हतिकथं एतत्?”

आम्,” सः उक्तवान्, “कदाचित्, अत्यन्तं महान् संकटं भवति स्मउन्मत्तानां चापल्यं किमपि कारणं विना भवति; तथा , मम मते यथा ॉ. टार् प्रोफेसर् फेदर् इत्येतयोः मतेऽपि, एतान् अनिरीक्षितान् स्वतन्त्रान् विचरितुं दातुं कदापि सुरक्षितम्उन्मत्तःप्रशान्तःइति कथ्यते, किञ्चित्कालं यावत्, परन्तु अन्ते सः अत्यन्तं उद्धतो भवतितस्य चतुरता अपि प्रसिद्धा महती यदि सः किमपि प्रयोजनं ध्यायति, तर्हि सः तस्य योजनां अद्भुतया बुद्ध्या गोपयति; तथा तेन प्रदर्शितं सामान्यबुद्धिसदृशं व्यवहारं मीमांसकस्य मनसः अध्ययनेषु एकं अत्यन्तं विचित्रं प्रश्नं प्रस्तौतियदा उन्मत्तः पूर्णतया सामान्यबुद्धिसदृशः प्रतीयते, तर्हि तं बन्धनेषु नियन्त्रितुं समयः समागतः भवति।”

किन्तु भवतः स्वानुभवेअस्य गृहस्य नियन्त्रणकालेभवतः कथितं संकटं, उन्मत्तस्य स्वातन्त्र्यं संकटकरं इति चिन्तितुं प्रायोगिकं कारणं किमपि अस्ति वा?”

अत्र?—मम स्वानुभवे?—आम्, वक्तुं शक्नोमिउदाहरणार्थम्अतीव दीर्घकालात् पूर्वं , अस्य गृहस्य अन्तः एकं विचित्रं घटनाक्रमः अभवत्। ‘प्रशमनप्रणाली,’ इति यावत्, तदा प्रचलिता आसीत्, तथा रोगिणः स्वतन्त्राः आसन्ते अत्यन्तं सुव्यवहारं प्रदर्शितवन्तःविशेषतःकश्चित् बुद्धिमान् ज्ञातुं शक्नोति स्म यत् तेषां सुव्यवहारात् कश्चित् दुष्टः योजनाः प्रसृताः आसन्तथा , निश्चयेन, एकस्मिन् सुन्दरे प्रातःकाले रक्षकाः स्वहस्तपादबद्धाः सन्तः कोष्ठकेषु निक्षिप्ताः, यत्र ते उन्मत्तैः एव सेविताः, ये रक्षकाणां पदानि अधिकृतवन्तः।”

भवान् एतत् कथयति! अहं जीवने कदापि एतादृशं असम्बद्धं श्रुतवान्!”

सत्यम्एतत् सर्वं एकेन मूर्खेनउन्मत्तेनकेनचित् प्रकारेण घटितम्, यः स्वमस्तिष्के एतत् ध्यातवान् यत् सः पूर्वं श्रुतात् कस्यापि शासनप्रणाल्याः श्रेष्ठतरां शासनप्रणालीं आविष्कृतवान्उन्मत्तशासनप्रणालीं, अहं वदामिसः स्वस्य आविष्कारस्य परीक्षणं कर्तुम् इच्छति स्म, इति मन्ये, तथा सः अन्यान् रोगिणः स्वस्य सङ्घटने सह योजनायाः विरुद्धं प्रोत्साहितवान्।”

सः वास्तविकरूपेण सफलः अभवत् वा?”

नास्ति सन्देहःरक्षकाः रक्षिताश्च शीघ्रं स्थानानि परिवर्तितवन्तः तु तत् अपियतः उन्मत्ताः स्वतन्त्राः आसन्, किन्तु रक्षकाः कोष्ठकेषु निरुद्धाः, तथा दुःखेन वदामि, अत्यन्तं उद्धतप्रकारेण व्यवहृताः।”

किन्तु अहं अनुमानं करोमि यत् प्रतिक्रान्तिः शीघ्रं घटिताएतावत्कालं स्थितिः स्थातुं शक्नोति स्मसमीपस्थाः ग्रामीणाःआगन्तारः संस्थां द्रष्टुम् आगच्छन्तःसूचनां दातुं शक्नुवन्तः स्म।”

तत्र भवान् भ्रान्तःमुख्यविद्रोही तस्मात् अतीव चतुरः आसीत्सः कस्यापि आगन्तुः प्रवेशं दत्तवान्एकदिनं विना, यः अतीव मूर्खसदृशः युवकः आसीत्, यस्य विषये सः भयस्य कारणं अधारयत्सः तं स्थानं द्रष्टुं प्रवेशं दत्तवान्केवलं विविधतायैतस्य सह किञ्चित् क्रीडितुम्यदा सः तं पर्याप्तरूपेण प्रलोभितवान्, तदा सः तं बहिः प्रेषितवान्, तस्य कार्ये प्रस्थापितवान्।”

तर्हि कियत्कालं यावत् उन्मत्ताः शासितवन्तः?”

अहो, अतीव दीर्घकालं यावत्निश्चयेन एकं मासंकियत्कालं यावत् इति निश्चितरूपेण वक्तुं शक्नोमिएतावत्कालं यावत् उन्मत्ताः आनन्देन कालं यापितवन्तःभवान् शपथं कर्तुं शक्नोतिते स्वकीयानि जीर्णवस्त्राणि त्यक्त्वा गृहस्य वस्त्रालयं आभूषणानि स्वतन्त्रतया उपयुक्तवन्तःगृहस्य तलघरेषु सुरा पर्याप्तरूपेण स्थापिता आसीत्; तथा एते उन्मत्ताः एव तां पातुं जानन्तिते सुखेन जीवितवन्तः, इति वक्तुं शक्नोमि।”

तथा व्यवहारःविद्रोहस्य नायकः किं विशिष्टं व्यवहारं प्रचालितवान्?”

अहो, तत्र, उन्मत्तः आवश्यकतया मूर्खः भवति, इति अहं पूर्वमेव उक्तवान्; तथा मम सत्यमतं यत् तस्य व्यवहारः यं प्रणालीं प्रतिस्थापितवान् तस्यापेक्षया अतीव श्रेष्ठः आसीत्सा अतीव उत्तमा प्रणाली आसीत्सरलासुव्यवस्थिताकिमपि क्लेशः वस्तुतः सा रुचिकरा आसीत्सा आसीत्—”

अत्र मम अतिथेः वचनानि अन्यैः चीत्कारैः छिन्नानि, ये पूर्वं अस्मान् व्याकुलीकृतवन्तःइदानीं तु ते शीघ्रं समीपं आगच्छन्तः इति प्रतीयते

हे देवाः!” अहं उक्तवान्—“उन्मत्ताः निश्चयेन मुक्ताः अभवन्।”

अहं अतीव भीतः अस्मि यत् एवं भवति,” इति मोन्सियर् मैलार्डः उक्तवान्, इदानीं अतीव पाण्डुः भवन्सः वाक्यं समाप्तुं शक्नोति स्म, यावत् गवाक्षेषु कोलाहलः श्रूयते; तथा तत्क्षणात् एव प्रतीयते यत् बहिः काश्चित् जनाः कक्षं प्रवेष्टुं प्रयत्नं कुर्वन्तिद्वारं किमपि स्लेजहैमर् इव आहत्य, गवाक्षपट्टाः अतीव प्रचण्डरूपेण विदारिताः चालिताः

अत्यन्तं भयङ्करः कोलाहलः प्रसृतःमोन्सियर् मैलार्डः, मम अत्यन्तं आश्चर्याय, स्वयं पार्श्वपट्टिकायाः अधः प्रविष्टवान्अहं तस्य हस्ते अधिकं साहसं अपेक्षितवान्वाद्यवृन्दस्य सदस्याः, ये अन्तिमपञ्चदशमिनटेषु अतीव मत्ताः आसन् यत् कर्तव्यं कर्तुं शक्नुवन्तः स्म, इदानीं एकदा स्वस्थानेषु स्ववाद्येषु उत्थिताः, तथा स्वमेजोपरि आरुह्य, एकस्वरेणयांकी डूडल्इति गीतं प्रारब्धवन्तः, यत् ते यदि निश्चितस्वरेण , तथापि अतीव ऊर्जया गीतवन्तः, सम्पूर्णे कोलाहले

तदानीं, मुख्यभोजनमेजोपरि, बोतलानां पात्राणां मध्ये, सः जनः उत्प्लुत्य आगतः, यः पूर्वं तत्र उत्प्लुतुं निरुद्धः आसीत्यदा सः सम्यक् स्थितः अभवत्, तदा सः एकां भाषणं प्रारब्धवान्, यत् निश्चयेन अतीव उत्तमं आसीत्, यदि केवलं श्रुतं भवेत्तस्मिन् एव क्षणे, टीटोटम्प्रेमी जनः स्वशरीरस्य समकोणे बाहुं प्रसार्य, गृहं परितः अतीव ऊर्जया भ्रमितुं प्रारब्धवान्; तथा सः वस्तुतः टीटोटम्सदृशः आसीत्, तथा यः कोऽपि तस्य मार्गे आगच्छति स्म, तं सर्वं पातयति स्मइदानीं , शम्पेनस्य अविश्वसनीयं फुत्कारणं श्रुत्वा, अहं अन्ते ज्ञातवान् यत् तत् तस्य जनस्य कारणात् आसीत्, यः भोजनकाले तस्य सूक्ष्मपेयस्य बोतलं प्रदर्शितवान्तथा पुनः, मण्डूकसदृशः जनः स्वप्राणस्य रक्षणाय प्रत्येकं स्वरं उच्चारयति स्म इति प्रतीयतेतथा एतस्य मध्ये, गर्दभस्य निरन्तरं रासभध्वनिः उत्थितःमम प्राचीनसख्याः, मेडम जोय्यूज्, अहं सत्यमेव तस्याः दुःखाय रोदितुं शक्नोमि स्म, सा अतीव व्याकुला प्रतीयते स्मकिन्तु सर्वं यत् सा करोति स्म, तत् अग्निकुण्डस्य समीपे एकस्मिन् कोणे स्थित्वा, स्वस्वरेण निरन्तरं गायति स्म, “कुक्कुटकूजनम्!”

इदानीं चरमोत्कर्षःनाटकस्य विपत्तिः आगतायतः बहिःस्थस्य दलस्य अतिक्रमणाय कोऽपि प्रतिरोधः आसीत्, केवलं चीत्कारः कोलाहलः , तथा दश गवाक्षाः शीघ्रं, प्रायः एकस्मिन् एव क्षणे, भग्नाःकिन्तु अहं कदापि विस्मरिष्यामि यत् आश्चर्यं भयं याभ्यां अहं अवलोकितवान्, यदा एतेषु गवाक्षेषु उत्प्लुत्य, अस्मासु मिश्रिताः, युद्धं करन्तः, पादाघातं कुर्वन्तः, नखैः विदारयन्तः, चीत्कुर्वन्तः , एकं सम्पूर्णं सैन्यं आगतं, यत् अहं चिम्पांजी, ओरांगुटान्, वा केप्फ् गुड् होप् इत्यस्य महाकृष्णबबून् इति मन्ये स्म

अहं भीषणं प्रहारं प्राप्तवान्⁠—तदनन्तरं अहं सोफायाः अधः प्रवहित्वा स्थिरः शयितवान्तत्र पञ्चदश मिनिटानि शयित्वा, यावत् कक्षे किं प्रचलति तत् सर्वं श्रुत्वा, अहं एतस्य दुःखान्तस्य सम्यक् निर्णयं प्राप्तवान्मोन्सियर मैलार्डः, यथा मां उन्मत्तस्य वृत्तान्तं कथयति स्म, यः स्वकीयान् विद्रोहाय उत्तेजितवान्, सः स्वकीयान् कर्माणि वर्णयति स्मएषः महोदयः, निश्चयेन, द्वित्रवर्षेभ्यः पूर्वं संस्थायाः अधीक्षकः आसीत्, किन्तु स्वयं उन्मत्तः अभवत्, एवं रोगी अभवत्एतत् तथ्यं मां प्रवेशयितुं यात्रासहचरः जानाति स्मदश संख्या रक्षकाः, अकस्मात् पराजिताः भूत्वा, प्रथमं तारेण सुशोभिताः, ततः सावधानतया पक्षैः आच्छादिताः, ततः भूगर्भे कोष्ठकेषु निरुद्धाःते एकमासात् अधिकं कालं निरुद्धाः आसन्, यावत् मोन्सियर मैलार्डः उदारतया तेभ्यः तारं पक्षांश्च (यत् तस्य "प्रणाली" आसीत्) एवं किञ्चित् रोटिकां प्रचुरं जलं दत्तवान्उत्तरं तेषां उपरि दैनं पम्पितं भवति स्मअन्ते, एकः सीवरेण निस्सृत्य, सर्वेषां मुक्तिं दत्तवान्

"शान्तिकरः प्रणाली," महत्त्वपूर्णैः परिवर्तनैः सह, शातो इति स्थाने पुनः आरब्धा; तथापि अहं मोन्सियर मैलार्डेन सह सहमतः अस्मि, यत् तस्य स्वकीयः "उपचारः" तस्य प्रकारस्य अत्युत्तमः आसीत्यथा सः यथार्थं अवदत्, सः "सरलः⁠—सुसज्जः⁠— किञ्चित् कष्टं ददाति⁠— किमपि।"

अहं केवलं इतिं वक्तुं इच्छामि, यत् यद्यपि अहं यूरोपस्य प्रत्येकं पुस्तकालयं क्टर टार् प्रोफेसर फेदर् इति ग्रन्थानां अन्वेषणं कृतवान्, तथापि अद्यावधि अहं तेषां संस्करणं प्राप्तुं प्रयासेषु पूर्णतया असफलः अस्मि


Standard EbooksCC0/PD. No rights reserved