अमेरिकीयसाहित्यस्य स्थितिः विचित्रा अस्ति। तस्य कोऽपि केन्द्रं नास्ति, यदि वा अस्ति, तर्हि हर्मेसस्य गोलकस्य इव अस्ति। तत् बहुसु प्रणालिषु विभक्तम् अस्ति, प्रत्येकं स्वकीयान् सूर्यान् परितः परिभ्रमति, प्रायः अन्येभ्यः केवलं क्षीरजलमार्गस्य मन्दं प्रकाशं दर्शयति। अस्माकं राजधानी नगरं, लण्डन्-पेरिस्-नगराभ्यां विपरीतं, महत् केन्द्रीयहृदयं नास्ति यतः जीवनं सामर्थ्यं च अङ्गानि प्रति प्रसरति, किन्तु भूमध्यरेखायाः समीपे स्थापितं एकाकिनां नाभिं सदृशं अस्ति, यत् पूर्वस्य उपयोगितायाः कथां कथयति, न तु वर्तमानस्य आवश्यकतां पूरयति। बोस्टन्, न्यूयार्क्, फिलाडेल्फिया, प्रत्येकं स्वकीयं साहित्यं धारयति, यत् जर्मनीभाषाणां विभिन्नभाषाभ्यः अपि अधिकं विशिष्टम् अस्ति; पश्चिमस्य युवराज्ञी अपि स्वकीयं साहित्यं धारयति, यस्य किञ्चित् स्पष्टं श्रुतं अटलाण्टिक्-समुद्रस्य निवासिभिः प्राप्तम् अस्ति।
समकालीनसाहित्यस्य यथार्थसमीक्षा कर्तुं अतिकठिनं कार्यं नास्ति इति शक्यते। यत्र प्रशंसा आवश्यकी अस्ति, तत्र प्रशंसां दातुं अधिकं सुखदं भवति, यत्र तु प्रशंसा योग्या अस्ति, तत्र न; मैत्री च न्यायस्य लौहलेखनीं प्रायः अस्पष्टं लेखनं प्रति प्रेरयति, यत् समीक्षायाः स्थाने शिलालेखस्य इव प्रतीयते। यदि प्रशंसा दानरूपेण दीयते, तर्हि तादृशं विषं कस्यापि मनुष्यस्य टोप्यां न क्षिपामः। समीक्षकस्य मषी न्याग्रोधफलरसेन शर्करया च समानरूपेण प्रभाविता भवति। किन्तु उदारं भवितुं न्याय्यं भवितुं अपेक्षया सरलं भवति, तथा च सत्यस्य गुप्तस्थानस्य दिशायां विश्वासं स्थापयितुं शक्नुमः, यदि जलस्य परिमाणात् निर्णयं कुर्मः, यत् सहजं तेन मिश्रितं भवति।
असाधारणानुभवाः प्रायः कल्पनाशीलमनुष्याणां अन्तःजीवने एव सीमिताः भवन्ति, किन्तु श्रीमतः पो इत्यस्य जीवनचरित्रे विचित्रता विशिष्टता च दृश्यते, या दुर्लभा अस्ति। रमणीयविवाहस्य सन्ततिः, बाल्ये एव अनाथः भूत्वा, सः श्रीमता एलन् इत्यनेन, धनिकेन वर्जिनियावासिना, दत्तकः स्वीकृतः, यस्य निष्फलविवाहः तरुणकवेः महत् सम्पत्तेः आश्वासनम् आसीत्।
इङ्ग्लेण्ड्-देशे शास्त्रीयशिक्षां प्राप्य, सः स्वदेशं प्रत्यागत्य वर्जिनियाविश्वविद्यालयं प्रविष्टः, यत्र अत्यधिकव्ययानन्तरं अन्तिमावस्थायां सुधारेण सह, सः स्वकक्षायाः उच्चतमसन्मानैः सह उत्तीर्णः अभवत्। ततः ग्रीक्-विद्रोहिणां भाग्येन योजयितुं बालिशः प्रयत्नः अभवत्, यः सेंट्-पीटर्स्बर्ग्-नगरे समाप्तः, यत्र पासपोर्ट्-अभावेन कठिनाभ्यः परिस्थितिभ्यः उद्धृतः अमेरिकीयदूतेन स्वदेशं प्रेषितः। सः इदानीं वेस्ट्-पॉइण्ट्-सैन्यशिक्षालयं प्रविष्टः, यतः स्वीकृतपितुः द्वितीयविवाहेन पुत्रस्य जन्मश्रवणानन्तरं निर्वासितः, यत् तस्य उत्तराधिकारिणः आशाः छिन्नाः। श्रीमतः एलन् इत्यस्य मृत्युः, यस्य वसीयते तस्य नाम न उल्लिखितम्, शीघ्रं एव तस्मिन् विषये सर्वसन्देहान् अपनयत्, सः तत्क्षणात् लेखनं आश्रित्य जीविकां प्राप्तुं प्रवृत्तः। एतत् पूर्वं तु सः (१८२७ तमे वर्षे) कवितानां लघुग्रन्थं प्रकाशितवान्, यः शीघ्रं त्रयः संस्करणानि प्राप्तवान्, तथा च बहूनां योग्यनिर्णायकानां मनस्सु तस्य भविष्यस्य उच्चाशाः जागृतवान्।
कवेः प्रारम्भिकलालनात् निश्चितं शकुनं निष्कर्षितुं न शक्यते इति प्रमाणानि सन्ति। शेक्स्पियर्-स्य प्रथमकविताः, यद्यपि सामर्थ्यं यौवनं चित्रविचित्रता च परिपूर्णाः सन्ति, तथापि ताः तस्य परिपक्वकृतिषु दृश्यमानायाः सरलतायाः संक्षेपस्य नैतिकतायाः च अत्यल्पं आश्वासनं ददति। किन्तु शेक्स्पियर्-स्य उदाहरणं प्रासङ्गिकं नास्ति, यतः तस्य "वीनस् एण्ड् एडोनिस्" इति ग्रन्थः तस्य षड्विंशतितमे वर्षे प्रकाशितः इति वयं विश्वसिमः। मिल्टन्-स्य लैटिन्-कविताः कोमलतां प्रकृतिविषये सूक्ष्मदृष्टिं शास्त्रीयनिदर्शनानां सूक्ष्मग्रहणं च दर्शयन्ति, किन्तु काव्ये नूतनशैल्याः कर्तुः किञ्चित् संकेतं न ददति। पोप्-स्य यौवनकृतयः सर्वाः गीतवत् सन्ति, याः तस्य परवर्तिकृतिषु दृश्यमानायाः दीप्तिमत् दुष्टतायाः वक्तृत्वशून्यधर्मविरोधस्य च विहीनाः सन्ति। कॉलिन्स्-स्य अपरिपक्वं नम्बी-पम्बी मृतं, तस्य परवर्तिकाले प्रदर्शितं सामर्थ्यपूर्णं मौलिकं प्रतिभां च न दर्शितवान्। वयं कदापि न मन्यामहे यत् "अद्भुतबालकः" चैटर्टन् इति, अस्पष्टप्राचीननिरसतायाः अत्यन्तं कुशलानुकरणकर्तुः अधिकं हानिः जाता। यत्र सः मौलिकः (यथा उच्यते) भवति, तत्र कुशलतायाः रुचिः समाप्ता भवति, सः मूर्खः भवति। कर्क् व्हाइट्-स्य आशाः श्रीमता साउथी इत्यस्य सम्माननीयनाम्ना समर्थिताः आसन्, किन्तु निश्चयेन अपोलो-देवस्य आज्ञया न। तेषां परम्परागतधर्मनिष्ठायाः गुणः अस्ति, यः अस्माकं मते, यदि कुत्रचित् उक्तः, तर्हि दैनन्दिनी-गुप्तकोष्ठे, गद्यस्य संयमितवस्त्रे च कम्पितः भवेत्। ते वाट्स्-स्य जलमग्नदृढतया स्मृतिं न गृह्णन्ति; न तेषां तस्य कदाचित् सरलसौन्दर्यस्य रुचिः अस्ति। बर्न्स्-स्य निम्नस्थानेन सौभाग्यवशात् "उत्तमनिदर्शनानां" दूषितसमाजात् उद्धृतः, सः प्रारम्भात् एव सुप्राकृतिकरूपेण लिखितवान्। यदि सः दुर्भाग्यवशात् शिक्षितरुचिं प्राप्तवान् अभविष्यत्, तर्हि अस्माकं पास्तवः कवितासङ्ग्रहः अभविष्यत्, यस्मात्, तस्य पत्राणाम् इव, अस्माभिः तुषात् किञ्चित् सारं निष्कर्षितुं शक्यते। कोलरिज्-स्य यौवनप्रयत्नाः तस्य काव्यप्रतिभायाः किञ्चित् आश्वासनं न ददति, या एकदा अत्यन्तं विकटाः कोमलाः मौलिकाः शुद्धकल्पनापूर्णाः च आधुनिककालस्य कविताः उत्पादितवती। बायरन्-स्य "आवर्स् ऑफ् आइड्लनेस्" इति ग्रन्थः केवलं निर्भयस्य अथकस्य जिज्ञासुस्य पाठकं प्राप्नोति। वर्ड्स्वर्थ्-स्य प्रथमप्रस्तावनासु युगनिर्मातुः मन्दं पूर्वाभासः अस्ति। साउथी-स्य प्रारम्भिककविताभ्यः सुरक्षितं शकुनं निष्कर्षितुं शक्यते। ताः धैर्यवान् अन्वेषकं, इतिहासस्य सूक्ष्माध्येता, पूर्ववर्तिनां सौन्दर्यस्य अश्रान्तान्वेषकं च दर्शयन्ति, किन्तु ताः गृहशब्दकोशस्य, अग्निस्थानस्य वा उपवनस्य दुर्लभतरपवित्रसुखानां च किञ्चित् वर्धयितुं शक्नुवन्तं पुरुषं न दर्शयन्ति। शेली-स्य काव्यमनसः प्रारम्भिकनिदर्शनानि अपि तस्य आकाशीयउत्कर्षस्य चिह्नानि दर्शयन्ति, यस्मिन् आत्मा शब्दानां प्रदेशात् उपरि उड्डयते, किन्तु तस्य शरीरं, पद्यं, तेषां समूहे निराशं समाधिं प्राप्नोति। काउली-स्य प्रारम्भिकनिरसताः केवलं तुकबन्धस्य छन्दोविन्यासस्य च क्षमतां दर्शयन्ति, या सूक्ष्मशारीरिकसंरचनायाः दुर्भाग्यपूर्णस्मृतिशक्तेश्च अवलम्बिता अस्ति। प्रारम्भिककविता केवलं तदा विशेषा भवति यदि सा तर्कस्य प्रयत्नं दर्शयति, तथा च येषु कवितायाः उद्देश्यानां किञ्चित् अवबोधं अनुसर्तुं शक्नुमः, ते सर्वे सुगमयौवनकवितानां चमत्कारेभ्यः अधिकं मूल्यवन्तः सन्ति। विद्यालयबालकः, इति वक्तुं शक्यते, पोप्-स्य नियमितदोलनं केवलं क्रीडाङ्गणस्य झूलायाः गतिसहितं सम्बन्धेन प्राप्नोति।
श्रीमतः पो इत्यस्य प्रारम्भिकरचनाः दर्शयन्ति यत् सः पद्यस्य अधः स्थितं आत्मानं द्रष्टुं शक्नोति, तथा च सः पूर्वं एव अनुभवति यत् एकस्य सर्वं जीवनं सौन्दर्यं च अन्यस्य इच्छया नियन्त्रितं भवितव्यम्। वयं ताः अस्माभिः पठिताः सर्वाधिक विशिष्टाः बालककविताः इति वदामः। वयं तादृशाः कृतयः जानीमः याः उद्देश्यस्य परिपक्वतायाः भाषायाः छन्दस्य च प्रभावानां सूक्ष्मबोधेन तुलनीयाः स्युः। तादृशाः कृतयः केवलं तदा मूल्यवन्तः भवन्ति यदि ताः यत् वयं सहजानुभवः इति विरोधाभासेन व्यक्तुं शक्नुमः, तत् दर्शयन्ति। वयं तस्य एकां लघुकवितां प्रतिलिखामः, या लेखकस्य चतुर्दशवर्षे लिखिता। पूरणे किञ्चित् अस्पष्टता अस्ति, किन्तु रेखाचित्रस्य सौन्दर्यं सममितिः च अनेकैः कविभिः प्राप्तुं दुर्लभाः सन्ति। तस्य सुरभिः अस्ति।
हेलेन्, तव सौन्दर्यं मम कृते
ताः निसियन्-नौकाः इव सन्ति,
याः सुगन्धितसमुद्रे मन्दं,
श्रान्तं पथिकं नयन्ति
तस्य स्वकीयतटं प्रति।
निराशासमुद्रेषु दीर्घकालं भ्रमित्वा,
तव हयासिन्थकेशाः, तव शास्त्रीयमुखं,
तव नायाड्-वायवः मां नीतवन्तः
ग्रीस्-देशस्य यशः प्रति
रोम्-देशस्य महिमां प्रति च।
अहो! तस्मिन् दीप्तिमति गवाक्ष-कोणे
कथं प्रतिमेव त्वां पश्यामि स्थिताम्!
अगस्त्य-दीपं करे धृत्वा,
अहो! साइके, त्वं तस्मात् प्रदेशात् आगच्छसि
यः पवित्रभूमिः अस्ति!
तरुणकवेः यः प्रवृत्तिः सा अस्मान् प्रभावयति। अत्र न कश्चित् “शुष्क-तिरस्कारः,” न हृदयं “विलीनम्” यावत् तस्य किशोरावस्था सुरक्षिता न भवति, न च सभागृहस्य संस्कुलोटिज्मः यं बायरन् प्रचलितं कृतवान्। सर्वं स्वच्छं शान्तं च, यूनानी-हेलिकोनस्य सुखदं संसर्गं सह। समग्रस्य मधुरता अपि विशिष्टा। सा न तादृशी या अङ्गुल्यग्रैः अङ्कगणितेन प्रदर्शितुं शक्यते। सा सूक्ष्मतरा, यां केवलं अन्तःकर्णः एव मूल्यं निरूपयितुं शक्नोति। सा सरला इव प्रतिभाति, यूनानी-स्तम्भवत्, तस्य परिपूर्णत्वात्। “लिजीया” इति नामकं काव्ये, यस्याधः सः प्रकृतेः संगीतं व्यक्तित्वेन प्रस्तोतुम् इच्छति, अस्माकं बालकविः अस्मभ्यं इमां उत्कृष्टां छविं ददाति:
लिजीया! लिजीया!
मम सुन्दरि,
यस्याः कठोरतमा कल्पना
मधुरतां प्रति धावति,
कथय, किं तव इच्छा,
मारुतेषु विसर्जितुम्,
अथवा चञ्चलतया स्थिरा,
एकाकिनी अल्बाट्रॉस् इव,
रात्रौ आधृता,
सा यथा वायौ,
तत्र सुखेन रक्षणं कर्तुम्
तत्रत्यं सङ्गीतम्?
जॉन् नीलः, स्वयम् प्रतिभाशाली, यस्य वीणा चञ्चलतया दीर्घकालं मौनं धृतवती, एतेषां तादृशानां च अंशानां उच्चं गुणं प्रशंसितवान्, तेषां कर्तुः गर्वितं भविष्यं च अकथयत्।
श्रीमान् पोः तत् अवर्णनीयं किमपि आसीत् यत् मनुष्याः प्रतिभा इति संज्ञां दत्तवन्तः। न कोऽपि अस्मान् निश्चितं कथयितुं शक्नोति यत् किम् अस्ति, तथापि न कोऽपि अस्ति यः तस्य उपस्थितिं तस्य च शक्तिं च अनिवार्यतया न जानाति। प्रतिभा यथा यथा वक्रीभवेत् विकृतिं च प्राप्नोतु, तस्य तादृशं आकर्षणं नास्ति। अस्थिस्नायुभ्यां बृहत्तरा भवेत्, परं पक्षौ न स्तः। प्रतिभा पृथिव्यां दृढं लग्ना, तस्याः परिपूर्णतमानि कार्याणि अपि एकं मृत्तिकापादं धरन्ति। प्रतिभा प्रकृतेः क्रियाभिः सह बन्धुत्वं दावयति, येन सूर्यास्तः दान्तेः उद्धरणम् इव प्रतीयते, यदि शेक्स्पियरः समुद्रस्यैव समक्षं पठ्यते, तदा तस्य पद्यानि समुद्रस्य उच्चतमं समीक्षणं कृत्वा उत्कृष्टतराणि प्रतीयन्ते। प्रतिभा स्वस्य मित्राणि कर्तुं शक्नोति, परं केवलं प्रतिभा एव स्वस्य सृष्टिभ्यः दिव्यां शक्तिं दातुं शक्नोति यत् प्रेमं श्रद्धां च जयति। उत्साहः तस्मिन् न लग्नं शक्नोति यत् स्वयं उत्साहरहितम्, न च सः कदापि शिष्यान् प्राप्नोति यः स्वयं प्रेरक-उत्साहं न धरति यत् शिष्यः भवेतु। महाप्राज्ञाः उन्मादेन केवलं तावत् सम्बद्धाः यावत् ते स्वस्य दैवेन आविष्टाः प्रेरिताः च, यदा प्रतिभा तं, यथा पारासेल्सस्, सुरक्षितं कारागृहे स्वस्य खड्गस्य मुष्टौ धरति। प्रतिभायाः दृष्टौ, आध्यात्मिकजगतः आवरणं सदा विदीर्णं भवति यत् सा शुभाशुभयोः सेवकान् द्रष्टुं शक्नोति ये सततं तस्याः समीपे भ्रमन्ति। न कोऽपि केवल-प्रतिभाशाली पुरुषः स्वस्य मषिकूर्चिकां शैतानं प्रति प्रक्षिप्तवान्।
यदा वयं कथयामः यत् श्रीमान् पोः प्रतिभां धरति, तदा वयं न इच्छामः यत् सः उच्चतमस्य प्रमाणं उत्पादितवान् इति। परं यत् सः तां धरति इति कथयितुं एतत् कथयितुं यत् सः केवलं उत्साहं, परिश्रमं, तस्योपरि न्यस्तस्य विश्वासस्य च आदरं च आवश्यकं धरति, यत् गर्वितानां विजयानां हरितानां च लौर्लानां प्राप्तुं शक्नोति। यदि वयं अस्माकं समाचारपत्राणां लोङ्गिनस्-आरिस्टोटल्-वर्यानां विश्वासं कुर्मः, तर्हि अस्माकं पास्ससस्य उच्चतमस्य शिखरस्य स्थानं प्राप्तुं अतीव कठिनत्वात् एकान्तत्वात् च अतीव अवांछनीयं भवति। अस्माकं पार्नासस्य उच्चतमं शिखरं, एतेषां महोदयानां अनुसारं, देशस्य सर्वाधिकं निवासितं भागं अस्ति, यत् कवित्वस्य स्वभावस्य व्यक्तिभ्यः असुखकरं निवासं कर्तुं शक्नोति, यदि एकान्तस्य प्रेम, यथा शाश्वतं परम्परा कथयति, तेषां स्वभावस्य आवश्यकः अंशः अस्ति।
श्रीमान् पोः प्रतिभायाः द्वौ प्रमुखौ गुणौ धरति, सशक्तं सूक्ष्मं च विश्लेषणं कर्तुं क्षमता, चित्रकल्पनायाः च अद्भुतं प्रचुरता। एतेषां प्रथमः गुणः शब्दकलाकाराय अपेक्षितः, यथा वर्णकलाकाराय वा शिलाकलाकाराय वा शरीररचनाविज्ञानं। एतत् तं सत्यं कल्पयितुं, अंशानां उचितं सम्बन्धं रक्षितुं, सहीतां रूपरेखां च आकर्षितुं समर्थं करोति, यदा द्वितीयः समूहीकरोति, पूरयति वर्णयति च। एतौ द्वौ श्रीमान् पोः स्वस्य गद्यकृतिषु विशिष्टतया प्रदर्शितवान्, उत्तरकालीनकथासु प्रथमः प्रबलः, पूर्वकालीनकथासु द्वितीयः। कस्यचित् लेखकस्य गुणं निरूपयितुं, अस्माकं गृहदेवतानां मध्ये तस्य स्थानं निर्दिष्टुं च, अस्माकं दृष्टिकोणात् तं द्रष्टुं, अस्माकं मानदण्डेन च तं मापयितुं अस्माकं अधिकारः अस्ति। परं तस्य कृतिषु प्रदर्शितायाः शक्तेः परिमाणं निरूपयितुं, तस्य स्वस्य योजनानुसारं नियन्त्रिताः भवितव्याः, ताः तस्य स्वस्य आदर्शस्य समीपे स्थापयित्वा, किं न्यूनं अस्ति इति ज्ञातव्यम्। वयं श्रीमान् पोः कलायाः उद्देश्येषु तस्य मतैः भिन्नाः। सः तं उद्देश्यं सौन्दर्यस्य सृष्टिं मन्यते, तस्य शब्दस्य परिभाषायां एव वयं तेन सह असहमताः भवामः। परं यत् वयं तस्य लेखनेषु वक्ष्यामः, तत्र तस्य स्वस्य मानदण्डं मार्गदर्शकं कुर्मः। गीतदेवस्य मन्दिरं सर्वतः समानरूपेण प्राप्यं अस्ति, तत्र च सर्वेषां स्थानं अस्ति ये आहुतीः आनयन्ति, उपदेशं च इच्छन्ति।
तस्य कथासु, श्रीमान् पोः स्वस्य शक्तिं प्रदर्शयितुं तस्मिन् अस्पष्टे प्रदेशे प्रायः इच्छति यः सम्भाव्यस्य अत्यन्तं सीमातः अतिप्राकृतिकतायाः अवास्तविकतायाः च विचित्रसीमापर्यन्तं विस्तृतः। सः द्वे क्षमते अतीव विशिष्टरूपेण संयोजयति ये सहिताः दुर्लभाः; पाठकस्य मनः अमूर्तरहस्यस्य छायाभिः प्रभावितं कर्तुं शक्तिः, सूक्ष्मविवरणं च यत् पिनं बटनं च अपि अनवलोकितं न करोति। उभे अपि, सत्यतः, तस्य मनः प्रबलगुणस्य स्वाभाविकाः परिणामाः, यत् वयं पूर्वं उल्लेखितवन्तः, विश्लेषणम्। एतत् एव कलाकारं विशिष्टं करोति। तस्य मनः तत्क्षणं प्रभावं उत्पादयितुं अग्रे गच्छति। पाठके कानिचित् भावान् उत्पादयितुं निश्चित्य, सः सर्वान् अधीनांशान् सामान्यकेन्द्रं प्रति कठोरतया नयति। तस्य रहस्यं अपि तस्य स्वस्य मनः गणितीयं भवति। तस्य कृते X सर्वदा ज्ञातः परिमाणः अस्ति। यां कां चित् चित्रं सः रचयति, तस्य सर्वेषां वर्णानां रासायनिकगुणान् जानाति। यद्यपि तस्य कानिचित् आकृतयः अस्पष्टाः प्रतीयन्ते, यद्यपि छायाः आकाररहिताः, तस्य कृते रूपरेखा यथा ज्यामितीय-आरेखस्य स्पष्टा सुस्पष्टा च अस्ति। एतस्य कारणात् श्रीमान् पोः रहस्यवादेन सह सहानुभूतिं न धरति। रहस्यवादी रहस्ये निवसति, तेन आवृतः भवति; तत् तस्य सर्वाः चिन्ताः वर्णयति; तत् तस्य दृष्टिनाडीं विशेषतया प्रभावितं करोति, सामान्यतमाः वस्तवः अपि तस्मात् इन्द्रधनुषीयां धारां प्राप्नुवन्ति। श्रीमान् पोः, अन्यतः, बाह्यदृष्टिः अस्ति। सः विश्लेषयति, विच्छेदयति, पश्यति
“शान्तनेत्रेण,
यन्त्रस्य नाडीम्,”
यत् तस्य कृते व्यावहारिकतया एतत् अस्ति, चक्रैः दन्तैः पिस्टनदण्डैः च, सर्वं निश्चितं परिणामं उत्पादयितुं कार्यं कुर्वद्भिः।
तस्य मनः एतत् विश्लेषणप्रवृत्तिः काव्यप्रवृत्तिं संतुलयति, सूक्ष्मं भवितुं धैर्यं दत्त्वा, तस्य अवास्तविकतमान् कल्पनान् अपि अद्भुतं वास्तविकतां प्रक्षेप्तुं समर्थं करोति। एकाग्रतां सः महाशक्त्या चित्रयति। सः मनः एतेषां कर्कटानां एकं विच्छेदयितुं इच्छति, तस्य मूलानां सर्वाणि सूक्ष्माणि शाखानां अनुसरणं च कर्तुम्। भयानकानां प्रतिमानां उत्थापने अपि, सः विचित्रं सफलतां प्राप्नोति, अस्मभ्यं कदाचित् अस्पष्टसूचनया किञ्चित् भयंकरं संशयं संप्रेषयति यत् सर्वस्य भयस्य रहस्यं अस्ति। सः कल्पनायै चित्रं समापयितुं कार्यं ददाति, यत् केवलं सा एव समर्था।
“यतः बहु काल्पनिकं कार्यं तत्र आसीत्;
मिथ्याकल्पना, एतावत् संहिता, एतावत् स्निग्धा,
यत् अकिल्लेसस्य प्रतिमायाः स्थाने तस्य शूलं
सशस्त्रहस्ते गृहीतम्; स्वयं पृष्ठतः
अदृश्यः अवशिष्टः, केवलं मनोदृष्टेः।”
कल्पनायाः गुणात् अतिरिक्तं, श्रीमान् पोः लेखनेषु रूपस्य गुणः अपि अस्ति।
तस्य शैलिः अत्यन्तं परिष्कृतः, मनोहरः, सत्यं च शास्त्रीयः अस्ति। जीवितः लेखकः यः एतादृशाः विविधाः शक्तयः प्रदर्शितवान् इति दुर्लभं भवेत्। तस्य शैलेः उदाहरणं प्रति वयं तस्य एकं कथां “द हाउस् ऑफ् उशर्,” इति तस्य टेल्स् ऑफ् द ग्रोटेस्क् एण्ड् अरबेस्क् इति प्रथमे खण्डे उदाहरामः। अस्माकं प्रति तस्य एकविशेषं मोहकत्वं अस्ति, वयं च मन्यामहे यत् तां पठित्वा कः अपि तस्य शान्तस्य गम्भीरस्य सौन्दर्यस्य प्रभावेण दृढं प्रेरितः न भवेत्। यदि तस्य लेखकः अन्यत् किमपि न लिखितवान्, तर्हि एतत् एकमेव तं प्रतिभाशालिनः पुरुषस्य, शास्त्रीयशैलेः स्वामिनः इति मुद्रां दातुं पर्याप्तं भवेत्। अस्मिन् कथायां तस्य काव्यानां मध्ये सर्वसुन्दरं काव्यं भवति।
कल्पनायाः महामहिमानः सामान्यतः अस्पष्टं अवास्तविकं च प्रभावस्य स्रोतं प्रति न गतवन्तः। ते भयम् भीतिं च केवलं न प्रयुक्तवन्तः, अपि तु अन्यगुणैः सह संयोज्य, तेषां पाठकानां कल्पनाः वशीकर्तुं साधनत्वेन। उच्चतमा मूसा सदैव गृहस्थस्य अग्निस्थानस्य मोहकत्वं धारयति। श्रीमतः पो इति महोदयस्य रहस्यं प्रायः तस्य कौशल्ये निहितं येन सः रहस्यस्य भयस्य च विचित्रं मोहकत्वं प्रयुक्तवान्। अस्मिन् तस्य सफलता इतिपरिमिता च आकर्षकी यत् तां कलायाः नाम दातुं योग्यं, न तु कृत्रिमतायाः। वयं तस्य सामग्रीः उत्कृष्टतमाः शुद्धतमाः वा इति न वक्तुं शक्नुमः, परन्तु तस्मै निर्माणस्य उच्चतमं गुणं स्वीकर्तुं अवश्यं वदामः।
समीक्षकत्वेन श्रीमान् पो इति महोदयः सौन्दर्यशास्त्रदृष्ट्या न्यूनः आसीत्। शब्दप्रयोगस्य, छन्दसां, कथानकानां च विश्लेषणे अचूकः सः कलायाः गम्भीरतरान् नैतिकान् गुणान् अनुभवितुं शक्तिं इच्छन् इव प्रतीयते। तथापि तस्य समीक्षाः वैज्ञानिकसूक्ष्मतया तर्कस्य सुसंगततया च विशिष्टाः सन्ति। ताः गणितीयप्रमाणानां सूक्ष्मतां, साथैव, शीतलतां च धारयन्ति। तथापि ताः अद्यतनस्य अस्पष्टसामान्यतावादस्य तीक्ष्णव्यक्तित्वस्य च विरुद्धं आकर्षकं विरोधं प्रदर्शयन्ति। यदि ताः उष्णतायां न्यूनाः, ताः पक्षपातस्य उष्णतायाः अपि विना सन्ति। ताः विशेषतः महत्त्वपूर्णाः सन्ति यत् ताः विश्लेषणशक्तिः समीक्षकस्य गौणः गुणः इति महत्त्वपूर्णं सत्यं, यत् सामान्यतः उपेक्षितं भवति, इति दर्शयन्ति।
सर्वतः, निश्चितं मन्यते यत् श्रीमान् पो इति महोदयः अस्माकं साहित्ये व्यक्तिगतं श्रेष्ठतां प्राप्तवान् यां सः धारयिष्यति। सः शक्तेः मौलिकतायाः च प्रमाणं दत्तवान्। सः तत् कृतवान् यत् एकवारं सफलतया सुरक्षितं वा कर्तुं शक्यते, तस्य अनुकरणं पुनरावृत्तिः वा क्लान्तिं जनयेत्।