पुरातनं कथां द्वयोः विरोधात्मकयोः आत्मनोः एकस्मिन् शरीरे निगडितयोः, समानबलयोः, पर्यायेण पूर्णं स्वामित्वं धारयतोः, एकस्य पुरुषस्य, यः देवेन च दानवेन च आविष्टः इति प्रतीयते, यदि सर्वं यत् श्रूयते तत् सत्यं तर्हि असाधारणस्य पुरुषस्य चरित्रे साकारितं प्रतीयते, यस्य नाम उपरि लिखितम्। अस्माकं स्वकीयं एड्गर ए. पो इति स्वभावस्य प्रभावः, किञ्चित् महत्त्वपूर्णे अंशे भिन्नः, तथापि, यः सामान्यतः तस्य मृत्योः सूचनासु प्रेषितः। अस्माभिः स्वकीयं तस्य विषये यत् ज्ञातं तत् कथयितुं पूर्वं, डॉ. रूफस् डब्ल्यू. ग्रिस्वोल्ड् इति लेखकस्य एकं चित्रात्मकं उच्चकोटेः चित्रणं, यत् ट्रिब्यून् इति समाचारपत्रस्य एकस्मिन् अंके प्रकटितम्, तत् उद्धरामः:
एताः टिप्पण्यः मि. विलिस् इति होम जर्नल् इति समाचारपत्रे, मि. पो इति मृत्योः अनन्तरं शनिवासरे प्रकाशिताः।
“एड्गर एलन पो इति मृतः। सः बाल्टिमोर् इति नगरे रविवासरे, अक्टोबर् मासस्य ७ दिनाङ्के मृतः। एतत् घोषणं बहूनां विस्मयम् उत्पादयिष्यति, किन्तु अल्पाः एव तेन दुःखिताः भविष्यन्ति। कविः व्यक्तिगतरूपेण वा कीर्तिरूपेण वा अस्मिन् देशे सर्वत्र प्रसिद्धः आसीत्; तस्य पाठकाः इङ्ग्लेण्ड् इति देशे च महाद्वीपस्य यूरोप् इति देशस्य अनेकेषु राज्येषु च आसन्; किन्तु तस्य मित्राणि अल्पानि वा नैव आसन्; तस्य मृत्योः शोकः प्रधानतः एतया विचारेण उत्पन्नः यत् तस्मिन् साहित्यकला स्वकीयानां प्रकाशमानानां किन्तु अनियमितानां तारकाणां एकं हरितवती।
“तस्य संभाषणं कदाचित् अतिमानुषं प्रायः तस्य वाक्पटुतायाम्। तस्य स्वरः आश्चर्यजनककौशलेन संयोजितः आसीत्, तस्य विशालानि च परिवर्तनशीलानि भावपूर्णानि नेत्राणि शान्तिं दर्शयन्ति स्म वा अग्निमयं कोलाहलं तेषां नेत्रेषु प्रक्षिपन्ति स्म ये तस्य वचनं शृण्वन्ति स्म, यावत् तस्य स्वकीयं मुखं प्रज्वलति स्म वा पाण्डुरतायां निर्विकारं भवति स्म, यथा तस्य कल्पना तस्य रक्तं प्रेरयति स्म वा हिमीभूतं हृदये नयति स्म। तस्य कल्पना तेषां लोकानां आसीत् यान् मर्त्याः केवलं प्रतिभायाः दृष्ट्या एव पश्यन्ति। एकस्मात् प्रस्तावात्, यः अत्यन्तं सरलैः स्पष्टैः शब्दैः निश्चितः, सः सहसा उत्थाय, सामान्यतर्कस्य रूपाणि निराकृत्य, एकेन स्फटिकसदृशेन संचयप्रक्रियया, तस्य दृष्टिप्रदर्शनानि निर्माति स्म अत्यन्तं भयानकानि विचित्राणि वा अत्यन्तं सुकुमाराणि मनोहराणि वा रूपेषु, एतावत् सूक्ष्मं स्पष्टं च, किन्तु एतावत् शीघ्रं, यत् तस्मै यत् ध्यानं दीयते स्म तत् तस्य आश्चर्यजनकानां सृष्टीनां मध्ये बद्धं भवति स्म, यावत् सः स्वयं मन्त्रं विसर्जयति स्म, तान् श्रोतॄन् सामान्यं नीचं च अस्तित्वं प्रति आनयति स्म, नीचैः कल्पनाभिः वा अधमानां भावानां प्रदर्शनैः।
“सः सर्वदा स्वप्नद्रष्टा आसीत्, यः स्वर्गे वा नरके आदर्शलोकेषु निवसति स्म, येषु तस्य मस्तिष्कस्य सृष्टयः च दुर्घटनाः च निवसन्ति स्म। सः मार्गेषु, उन्मादे वा विषादे, अस्पष्टशापैः चलितौ ओष्ठौ, वा उन्नतानि नेत्राणि उत्कटप्रार्थनायाम् (कदापि स्वकीयायाः, यतः सः अनुभवति स्म वा अनुभवितुं प्रतिज्ञां करोति स्म यत् सः पूर्वं एव नरकं प्राप्तवान्, किन्तु) तेषां सुखाय ये तस्मिन् काले तस्य आराधनायाः विषयाः आसन्; वा तस्य दृष्टिः अन्तर्मुखी भवति स्म हृदये दुःखेन क्षीयमाणे, च मुखे गाढे अन्धकारे आच्छादिते, सः प्रचण्डतमान् वातावरणान् सहसा, सर्वरात्रिं, आर्द्रवस्त्रैः, वायुं वर्षं च प्रहरद्भिः बाहुभिः, वदति स्म यथा तस्मिन् काले एव तेन आइडेन् इति स्थानात् आहूताः आत्मानः, यस्य द्वारसमीपे तस्य व्याकुलात्मा तस्य शरीरस्य दुःखानि विस्मर्तुं प्रयत्नं करोति स्म—आइडेन् इति स्थानस्य समीपे ये तस्य प्रियाः आसन्—आइडेन् इति स्थानं यत् सः कदापि न पश्येत्, किन्तु अनियमितदर्शनेषु, यथा तस्य द्वाराणि उद्घाट्यन्ते कमतिशयानां सुखिनां स्वभावानां ग्रहणाय येषां पापस्य नियतिः मृत्योः दण्डं न समाविशति।
“सः, यदा कदाचित् किञ्चित् अनियमितं प्रयत्नं तस्य इच्छां वशीकृत्य तस्य शक्तीं आकर्षति स्म तदा विना, सर्वदा कस्यचित् नियन्त्रणशीलस्य दुःखस्य स्मृतिं धारयति स्म। ‘द रेवेन्’ इति उल्लेखनीयं काव्यं तस्य स्वकीयायाः इतिहासस्य प्रतिबिम्बं प्रतिध्वनिः च अत्यधिकं निकटतरं आसीत् यत् यैः तेन अत्यन्तं स्निग्धाः आसन् तैः अपि अनुमितम्। सः आसीत् तस्य पक्षिणः
“ ‘दुःखितः स्वामी यं निर्दयः विपत्तिः
शीघ्रं अनुसरति स्म शीघ्रतरं च अनुसरति स्म यावत् तस्य गीतानि एकं भारं धारयन्ति स्म—
यावत् तस्य आशायाः शोकगीतानि तं मलिनं भारं धारयन्ति स्म
‘कदापि न—कदापि न अधिकम्।’
“प्रत्येकं प्रामाणिकः लेखकः अधिके वा अल्पे अंशे स्वकीयेषु कृतिषु, यत् किमपि तेषां उद्देश्यं, स्वकीयस्य व्यक्तित्वस्य चिह्नानि त्यजति: तस्य अमरस्य अस्तित्वस्य तत्त्वानि, येषु व्यक्तिः व्यक्तित्वात् अधिकं जीवति। यदा वयं ‘द हाउस् ऑफ् अस्हेर्’ इति, वा ‘मेस्मेरिक् रिवेलेशन्स्’ इति पृष्ठानि पठामः, वयं गम्भीरे गौरवपूर्णे च अन्धकारे यः एकं आवृणोति, उभयोः सूक्ष्मे तात्त्विके विश्लेषणे च, लेखकस्य बौद्धिकस्वभावस्य यत् अत्यन्तं उल्लेखनीयं विशिष्टं च आसीत् तस्य विशिष्टतायाः संकेतान् पश्यामः। किन्तु वयं अत्र केवलं तस्य स्वभावस्य उत्तमतराः अवस्थाः पश्यामः, केवलं तस्य न्याय्यक्रियायाः प्रतीकानि, यतः तस्य कठोरानुभवः तं मनुष्ये स्त्रियां वा सर्वेषु विश्वासात् वञ्चितवान्। सः सामाजिकलोकस्य असंख्यजटिलतासु निर्णयं कृतवान् आसीत्, तस्य पूर्णं व्यवस्था तस्य कृते एकं छलम् आसीत्। एषः निश्चयः तस्य चतुरस्य स्वाभाविकतः अप्रियस्य चरित्रस्य दिशां ददाति स्म। तथापि, यद्यपि सः समाजं सम्पूर्णतः दुष्टानां समूहः इति मन्यते स्म, तस्य बुद्धेः तीक्ष्णता न आसीत् या तं दुष्टतायाः सामना कर्तुं समर्थं करोति स्म, यावत् सः निरन्तरं अतिक्रमणैः सत्यस्य सफलतायाः अपि च्यवते स्म। सः बहुधा बुल्वर् इति लेखकस्य द कैक्स्टन्स् इति उपन्यासस्य फ्रान्सिस् विवियन् इति पात्रस्य समानः आसीत्। तस्मिन् भावः, मानवसुखाय विरोधिनां बहूनां अधमानां भावानां समावेशं करोति स्म। भवान् तं विरोधितुं न शक्नोति स्म, किन्तु भवान् शीघ्रं क्रोधम् उत्पादयति स्म; भवान् धनस्य विषये वक्तुं न शक्नोति स्म, किन्तु तस्य गण्डः क्षयकारिण्या ईर्ष्यया पाण्डुः भवति स्म। अस्मिन् दरिद्रबालके आश्चर्यजनकाः प्राकृतिकाः लाभाः—तस्य सौन्दर्यं, तस्य सज्जता, तस्य साहसिकः आत्मा यः तस्य समीपे अग्निमयवातावरणम् इव श्वसति स्म—तस्य संवैधानिकं आत्मविश्वासं अहङ्कारे परिवर्तितवन्तः यः तस्य प्रशंसायाः दावान् अपि तस्य विरुद्धं पूर्वाग्रहान् परिवर्तयति स्म। क्रोधनः, ईर्ष्यालुः—अत्यन्तं दुष्टः, किन्तु अधमः न, यतः एते उत्कटाः कोणाः सर्वे एकेन शीतेन प्रतिकूलेन निर्वेदेन आच्छादिताः आसन्, तस्य भावाः व्यङ्ग्येषु प्रकटिताः भवन्ति स्म। तस्मिन् नैतिकसंवेदनशीलता न प्रतीयते स्म; च, यत् अधिकं उल्लेखनीयं आसीत् गर्विष्ठे स्वभावे, सत्यस्य मानबिन्दोः अल्पं वा नैव। तस्मिन्, रोगात्मके अतिरेके, उत्थानस्य इच्छा आसीत् या सामान्यतः महत्त्वाकाङ्क्षा इति उच्यते, किन्तु तस्य जातेः आदरस्य प्रेमस्य वा इच्छा न आसीत्; केवलं कठोरा इच्छा सफलतायाः—प्रकाशितुं न, सेवितुं न—सफलतायाः, यत् सः तस्य आत्माभिमानस्य कषायितं जगत् तिरस्कर्तुं अधिकारं प्राप्नुयात्।
“अस्माभिः तस्य उद्देश्यानां परिवर्तनानां च तस्य साहित्ये प्रभावः सूचितः। तत् तस्य पश्चात्कालीनलेखनेषु अधिकं स्पष्टम् आसीत्। यत् किमपि तेन अन्तिमद्वित्रवर्षेषु लिखितम्—तस्य उत्तमकाव्यस्य बहुभागः समाविष्टः—किञ्चित् अर्थे आत्मचरित्रात्मकम् आसीत्; तस्य कल्पनायाः आवरणेषु, ये तस्य पदचिह्नानि अनुसर्तुं प्रयत्नं कृतवन्तः, ते स्वल्पं आच्छादितं, तस्य स्वकीयस्य आकृतिं प्रतिभातुं शक्नुवन्ति स्म।”
उपरिलिखितस्य सुलेखितस्य रेखाचित्रस्य निन्दात्मकस्य भागस्य प्रासङ्गिकतायां, वयं सत्यं वदामः:
चत्वारः पञ्च वा वर्षेभ्यः पूर्वं, अस्मिन् नगरे दैनिकपत्रस्य सम्पादनं कुर्वन्, श्रीमान् पोः अस्माभिः किञ्चित्कालं यावत् समीक्षकः उपसम्पादकः च नियुक्तः आसीत्। अस्माकं प्रथमं व्यक्तिगतं परिचयः तेन सह अभवत्। सः स्वपत्न्या मात्रा च सह फोर्डहामे निवसति स्म, नगरात् किञ्चिद् दूरे, किन्तु सः प्रातः नववादने आरभ्य सायंकाले पत्रिकायाः मुद्रणावधि कार्यालये स्वकीये मेजे उपविशति स्म। तस्य प्रतिभायाः उच्चतमं प्रशंसां कृत्वा, अधिकाधिकं अनियमिततायाः प्रायश्चित्तं कर्तुं सज्जाः भूत्वा, अस्माभिः सामान्यवार्तया तस्य कर्तव्येषु अत्यन्तं चञ्चलं ध्यानं, कदाचित् हिंसायाः कठिनतायाः च दृश्यं अपेक्षितम्। कालः अगच्छत्, तथापि सः सर्वदा समयानुसारं परिश्रमशीलः च आसीत्। तस्य पाण्डुरं, सुन्दरं, बौद्धिकं च मुखं, तस्यां प्रतिभायाः स्मारकं भूत्वा, तं सर्वदा आदरपूर्वकं व्यवहर्तुं अशक्यम् आसीत्, अस्माकं कदाचित् अनुरोधं यत् सः समीक्षायां अतिगभीरं न अन्विषेत्, अथवा समाजस्य मानवजातेः च प्रति तस्य कोपस्य अतिरञ्जितं अंशं मार्जयेत्, सः सहजतया आदरपूर्वकं च स्वीकृतवान्—अस्माभिः मन्यते यत् सः अधिकांशेषु पुरुषेषु अपेक्षया अधिकं नम्रः आसीत्, एतादृशेषु सुसंवेदनशीलेषु विषयेषु। अन्यस्मिन् पत्रिकायां नेतृत्वं स्वीकर्तुं प्रत्याशया, सः अन्ते स्वेच्छया अस्माकं सह स्वकीयं नियोजनं त्यक्तवान्, एतावत् दीर्घकालं यावत् अस्माभिः तस्य एकमात्रं रूपं दृष्टम्—शान्तः, धैर्यवान्, परिश्रमशीलः, अत्यन्तं सज्जनः च व्यक्तिः, यः स्वस्य अविचलितं व्यवहारं क्षमतां च द्वारा अत्युच्चं सम्मानं सद्भावं च प्राप्नोति स्म।
सः ग्रामे निवसन्, अस्माभिः श्रीमन्तं पोः विश्रामसमयेषु कदापि न मिलितवन्तः; किन्तु सः पश्चात् अस्माकं व्यापारस्थले अस्मान् प्रति अनेकवारं आगच्छति स्म, अस्माभिः च तं सर्वदा मार्गे मिलितवन्तः—सर्वदा एव सः एव दुःखितः, आकर्षकः, सुसंस्कृतः च सज्जनः, यं अस्माभिः सर्वदा ज्ञातवन्तः। तस्य मृत्युदिनपर्यन्तं केवलं वार्तया एव अस्माभिः तस्य व्यवहारस्य चरित्रस्य च अन्यं विकासं ज्ञातवन्तः। अस्माभिः तं सुज्ञातवतः एकस्मात् श्रुतवन्तः (यत् तस्य शोचनीयानां अनियमिततानां सर्वासु उल्लेखेषु उक्तव्यम्), यत्, एकं पात्रं मद्यस्य, तस्य सम्पूर्णं स्वभावः विपरीतः भवति स्म, असुरः प्रबलः भवति स्म, च, यद्यपि मद्यपानस्य सामान्याः चिह्नाः न दृश्यन्ते स्म, तस्य इच्छा स्पष्टतया उन्मत्ता भवति स्म। तस्य तर्कशक्तयः उत्तेजिताः सन्ति, तादृशेषु समयेषु, स्वस्य परिचितान् स्वस्य सामान्यं दृष्टिं स्मृतिं च अन्विषन्, सः सहजतया एव स्वस्य प्राकृतिकचरित्रस्य अन्यं रूपं धारयन् प्रतीयते स्म, तथा च तस्य अपमानजनकं अहंकारं दुष्टहृदयं च इति आक्षेपः कृतः। एतस्मिन् विपरीते चरित्रे, अस्माभिः पुनः कथयामः, अस्माकं कदापि तं द्रष्टुं अवसरः न अभवत्। अस्माभिः तत् श्रुत्या ज्ञातम्, अस्माभिः च तत् तस्य शारीरिकसंरचनायाः एतस्य दुःखदायकस्य दौर्बल्यस्य सह सम्बद्धं उल्लिखितवन्तः; यत् तत् अल्पकालिकं प्रायः अनुत्तरदायित्वपूर्णं च उन्मादं इति स्थापयति।
अहंकारः, मिथ्याभिमानः, हृदयस्य च दुष्टता, येषां विषये श्रीमान् पोः सामान्यतः आक्षेपः कृतः, अस्माभिः तत् सम्पूर्णतया तस्य विपरीतचरित्रस्य कारणं इति मन्यते। तस्य मद्यपानस्य तस्य सत्यस्य धर्मस्य च ज्ञानं असुरीकरणेन मात्रं प्रभावितं कुर्वतः, सः निश्चितं बहु किमपि अकथयत् अकरोत् च यत् तस्य उत्तमस्वभावेन सह सम्पूर्णतया असङ्गतम् आसीत्; किन्तु, यदा सः स्वयं, अस्माभिः च तं केवलं ज्ञातवन्तः, तस्य विनयः स्वस्य योग्यतायाः प्रति अकृत्रिमं नम्रता च तस्य चरित्रस्य निरन्तरं आकर्षणम् आसीत्। तस्य पत्राणि, येषां स्वाक्षराणां निरन्तरं अनुरोधः अस्माकं बहुभागं अपहृतवान्, अस्माभिः खेदेन स्वीकृतवन्तः, एतं गुणं अत्यन्तं प्रबलतया प्रदर्शितवन्तः। अस्माभिः येषु किञ्चित् असावधानेन लिखितेषु टिप्पणीषु एकस्याः अद्यापि स्वामित्वं धारयन्तः, उदाहरणार्थं, सः “द काकः” इति उल्लिखति—सा असाधारणा कविता या कल्पनाशीलानां पाठकानां जगत् विद्युतीकृतवती, स्वस्यैव काव्यशालायाः प्रतीकं च अभवत्—च, स्पष्टतया गम्भीरतया, तस्य सफलतां अस्माभिः एतस्मिन् पत्रे याः किञ्चित् प्रशंसायाः शब्दाः पूर्वं उक्तवन्तः तेषां कारणं इति निर्दिशति। तस्य स्थिरचरित्रस्य प्रकाशनाय तस्य टिप्पण्याः शाब्दिकं प्रतिलिपिं दातुं योग्यम् अस्ति:
“प्रिय विलिस—यां कवितां अहं समर्पयामि, यां अहं अत्यन्तं मिथ्याभिमानेन आशां कुर्वन् अस्मि यत् त्वं किञ्चित् अंशेन रोचिष्यसे, सा अधुना एव पत्रिकायां प्रकाशिता अस्ति यस्यां निरपेक्षा आवश्यकता मां कदाचित् लिखितुं बाधयति। समयानुसारं सा सुप्रतिफलं ददाति—किन्तु निश्चितं सा दशगुणं प्रतिफलं दातुं योग्या अस्ति; यत् किमपि अहं प्रेषयामि तत् कपुलेटानां समाधिं प्रति समर्पयन् अनुभवामि। एतस्य सह गच्छन्त्यः पद्याः, किमहं त्वां प्रार्थये यत् त्वं ताः समाधेः निष्कास्य प्रकाशे आनयसि होम जर्नल् इति पत्रिकायां? यदि त्वं मां एतावता अनुग्रहं कर्तुं शक्नोषि यत् ताः प्रतिलिखसि, अहं न मन्ये यत् ‘⸻ इति पत्रिकातः’ इति वक्तुं आवश्यकता अस्ति, तत् अत्यन्तं निन्दनीयं भवेत्; किन्तु, ‘अर्वाचीन⸻ पत्रिकातः’ इति शक्यम्।
“अहं न विस्मृतवान् यत् त्वया उचितसमये उक्तः ‘शुभः शब्दः’ ‘द काकः’ इति कृतवान्, ‘उलालुमे’ इति च (यत् मार्गे, जनाः मां सम्मानं कृतवन्तः यत् तत् त्वया रचितम् इति), अतः, अहं त्वां प्रार्थयेय (यदि अहं साहसं कुर्याम्) यत् त्वं एतेषां पङ्क्तीनां विषये किमपि वदसि यदि ताः त्वां रोचन्ते।
तस्य स्वस्य उत्तमं कर्तुं गम्भीरं प्रवृत्तिं, तस्य विश्वासपूर्णं कृतज्ञं च स्वभावं च इति यत् तस्मै निषिद्धम्, अस्माभिः तस्य टिप्पणीनां त्रयाणां अन्यां दद्मः याः अस्माभिः अद्यापि धारयन्तः:
“प्रिय श्रीमन् विलिस—अहं साहित्यिकजगति स्वयं पुनः स्थापयितुं प्रयत्नं करिष्यामि, च अनुभवामि यत् अहं तव साहाय्यं प्रति निर्भरः अस्मि।
“मम सामान्यं लक्ष्यम् अस्ति यत् द स्टाइलस् इति पत्रिकां प्रारभे, किन्तु सा मम उपयोगिनी न भवेत्, यदि सा स्थापिता अपि प्रकाशकस्य नियन्त्रणात् पूर्णतया मुक्ता न भवेत्। अतः, अहं एकां पत्रिकां प्रारभे या सर्वेषु बिन्दुषु मम स्वीया भवेत्। एतस्य उद्देश्येन, अहं कमसेकमं पञ्चशतं ग्राहकाणां सूचीं प्राप्तुं आवश्यकः अस्मि; प्रायः द्विशतं अहं प्राप्तवान् अस्मि। अहं प्रस्तावयामि, किन्तु, दक्षिणं पश्चिमं च गच्छामि, मम व्यक्तिगतानां साहित्यिकानां च मित्राणां मध्ये—प्राचीनविद्यालयस्य वेस्ट पोइण्टस्य च परिचितानां मध्ये—च पश्यामि यत् अहं कर्तुं शक्नोमि। प्रथमं पदं स्वीकर्तुं साधनानि प्राप्तुं, अहं सोसाइटी लाइब्रेरीतः, फेब्रुवरीमासस्य तृतीये दिने, गुरुवारे, व्याख्यानं दातुं प्रस्तावयामि, च, यत् कलहस्य कारणं न भवेत्, मम विषयः साहित्यिकः न भवेत्। अहं विशालं विषयं चितवान्: ‘द युनिवर्स्।’
“एवं तुभ्यं तथ्यानि दत्त्वा, अहं शेषं तव स्वस्य सूक्ष्मबुद्धेः उदारतायाः च सुझावानां प्रति त्यजामि। कृतज्ञतया, अत्यन्तं कृतज्ञतया,
यद्यपि एतानि पत्राणि संक्षिप्तानि आकस्मिकानि च सन्ति, अस्माभिः मन्यन्ते यत् तानि श्रीमतः पोः निषिद्धानां गुणानां—नम्रतायाः, परिश्रमस्य इच्छायाः, अन्यस्य मित्रतायाः विश्वासस्य, हार्दिकस्य कृतज्ञतायुक्तस्य च मित्रतायाः क्षमतायाः च अस्तित्वं पर्याप्ततया प्रमाणयन्ति। सः निश्चितं एवं आसीत् यदा सः स्थिरः आसीत्। एवं एव सः अस्माभिः सर्वदा प्रतीतः, अस्माभिः तं व्यक्तिगततया ज्ञातवत्सु सर्वेषु, पञ्चषष्टिवर्षाणां मित्रतायां। च, यत् अस्माभिः दृष्टं ज्ञातं च तत् विश्वसितुं एवं सुलभं यत् अस्माभिः तं केवलं प्रशंसया सम्मानेन च स्मरामः; तस्य एताः वर्णनाः, यदा सः नैतिकरूपेण उन्मत्तः आसीत्, अस्माभिः रोगे चित्रितस्य पुरुषस्य चित्राणि इव प्रतीयन्ते, यं अस्माभिः केवलं स्वास्थ्ये ज्ञातवन्तः।
किन्तु अन्यं, अधिकं मर्मस्पर्शि, अधिकं बलवत् च प्रमाणं अस्ति यत् एड्गर ए. पोः मध्ये सद्गुणः आसीत्। तत् प्रकटीकर्तुं अस्माभिः दुःखस्य सुसंस्कृतस्य च दरिद्रतायाः पवित्रं आवरणं उत्थापितुं साहसं कर्तुं आवश्यकम्; किन्तु अस्माभिः मन्यन्ते यत् तत् क्षम्यम्, यदि एवं अस्माभिः कवेः स्मृतिं प्रकाशयितुं शक्नुमः, यद्यपि तस्य मृत्युना भग्नस्य निकटतमस्य सम्बन्धस्य अधिकं आवश्यकं तात्कालिकं च सेवनं न भवेत्।
अस्माकं प्रथमं ज्ञानं श्रीमतः पो इति महोदयस्य अस्मिन् नगरे आगमनस्य एकया महिलया सह समागमेन अभवत्, या स्वयं अस्मभ्यं स्वस्य पत्न्याः माता इति परिचितवती। सा तस्य कृते रोजगारं अन्विषन्ती आसीत्, सा च स्वस्य प्रयोजनं न्याय्यीकृतवती यत् सः रोगग्रस्तः आसीत्, स्वस्य पुत्री च निरन्तरं रोगग्रस्ता आसीत्, तेषां च परिस्थितयः एतावत्यः आसन् यत् सा एतत् स्वयं स्वीकर्तुं बाध्याभवत्। एतस्याः महिलायाः मुखमण्डलं, यत् स्पष्टतया स्वस्य जीवनस्य त्यागेन दुःखेन च सुन्दरं पवित्रं च अभवत्, तस्याः मृदुः शोकपूर्णः स्वरः स्वस्य याच्ञां प्रस्तौति, तस्याः दीर्घकालं विस्मृताः किन्तु स्वभावतः अचेतनतया परिष्कृताः आचाराः, तस्याः आवाहनपूर्णं किन्तु प्रशंसापूर्णं स्वस्य पुत्रस्य दावानां क्षमतानां च उल्लेखः, एकस्याः तादृश्याः दिव्यायाः स्त्रियाः उपस्थितिं साक्षात् प्रकटयति याः विपत्तौ स्त्रियः भवितुं शक्नुवन्ति। सा कठिनां दैवां विलोकयन्ती आसीत्। श्रीमान् पोः सूक्ष्मदृष्ट्या कठिनतया लिखति स्म, शैली च लोकप्रियस्तरात् अधिका आसीत् यत् सुप्रतिफलं प्राप्तुं न शक्यते स्म। सः सर्वदा आर्थिककष्टेषु आसीत्, स्वस्य रोगग्रस्तया पत्न्या सह, प्रायः जीवनस्य अत्यावश्यकानां वस्तूनां अभावे स्थितः आसीत्। वर्षे वर्षे शीतकाले, अस्माकं कृते, अस्य समग्रनगरस्य सर्वाधिक हृदयस्पर्शी दृश्यम् आसीत् यत् अस्याः अथकायाः प्रतिभायाः सेविकायाः, अल्पं अपर्याप्तं च वस्त्रधारिण्याः, कार्यालयं कार्यालयं गच्छन्त्याः, काव्यं वा किञ्चित् साहित्यिकविषये लेखं वा विक्रेतुं, कदाचित् केवलं भग्नस्वरेण याचन्त्याः यत् सः रोगग्रस्तः आसीत्, तस्य कृते याचन्त्याः, किमपि न उल्लिखन्त्याः यत् "सः रोगग्रस्तः आसीत्", यत् किमपि कारणं भवेत् यत् सः किमपि न लिखति स्म, तस्याः सर्वेषु अश्रुषु दुःखवर्णनेषु च, तस्य विषये संशयं वा शिकायतं वा तस्य प्रतिभायाः शुभेच्छायाः च गर्वस्य ह्रासं वा सूचयितुं शक्नुवत् एकमपि अक्षरं तस्याः ओष्ठेभ्यः न निर्गतम्। तस्याः पुत्री अर्धवर्षात् पूर्वं मृता, किन्तु सा तं न परित्यक्तवती। सा तस्य सेविकादेवी भूत्वा तिष्ठति स्म—तस्य सह निवसन्ती, तस्य पालनं कुर्वन्ती, तं प्रकाशनात् रक्षन्ती, यदा च सः प्रलोभनेन अपहृतः, दुःखेन अप्रतिक्रियात्मकभावानां एकाकित्वेन च, स्वस्य आत्मत्यागात् निर्धनतायां दुःखे च प्रबुद्धः, तदापि तस्य कृते याचन्ती। यदि स्त्रियाः भक्तिः, प्रथमप्रेम्णा जनिता, मानवीयवासनया पोषिता, तस्य विषयं पवित्रं करोति, यथा कर्तुं अनुमन्यते, तर्हि एतादृशी भक्तिः—शुद्धा, निःस्वार्था, अदृश्यात्मनः रक्षणवत् पवित्रा—तस्य विषये किं न वदति यः एतां प्रेरितवान्?
अस्माकं समक्षं एकं पत्रं अस्ति, यत् एतया महिलया, श्रीमत्या क्लेम इति, तस्याः अथकसेवायाः विषयस्य मरणस्य समाचारं श्रुत्वा प्रातःकाले लिखितम्। एतत् केवलं निवेदनम् अस्ति यत् वयं तां द्रष्टुं आगच्छेम, किन्तु वयं तस्याः किञ्चित् शब्दान्—तस्य गोपनीयतायाः पवित्रतायाः योग्यान्—उपरि वर्णितस्य चित्रस्य सत्यतां प्रमाणितुं, तस्याः कृते याच्ञायाः बलं वर्धयितुं च नकलं करिष्यामः:
“अहम् अद्य प्रातः मम प्रियस्य एड्डी इति मरणस्य समाचारं श्रुतवती। … किं भवन्तः मम कृते किञ्चित् परिस्थितिं विवरणं वा दातुं शक्नुवन्ति? … हा! मम दुःखितं मित्रं तस्य कटुविपत्तौ न परित्यजतु! … श्रीमन्तं ⸻ इति आगन्तुं प्रार्थयताम्, यतः अहं मम दीनस्य एड्डी इति तस्मै सन्देशं दातव्यं धारयामि। … अहं भवन्तः तस्य मरणं प्रति ध्यानं दातुं तस्य शुभं वक्तुं च न प्रार्थये, अहं जानामि यत् भवन्तः करिष्यन्ति। किन्तु वदतु यत् सः मम प्रति कियान् स्नेहशीलः पुत्रः आसीत्, मम दीनायाः विधवायाः मातुः प्रति …”
समाधिं सम्मानेन परिवेष्टितुं, कः विकल्पः अस्ति, जगतः त्यक्तधनसम्मानानां एतादृश्याः स्त्रियाः अप्रतिफलितभक्तेः कथायाः च मध्ये! यत् वयं सूक्ष्मतायां जोखिमं स्वीकुर्मः, तत् सार्वजनिकं कुर्वन्तः, वयं अनुभवामः—अन्यकारणानि परित्यज्य—यत् जगतः भ्रष्टानां प्रतिभावतां च कृते एतादृशाः सेवाः सन्ति इति ज्ञापयित्वा जगत् उत्तमं भवति। यत् वयं उक्तवन्तः, तत् किञ्चित् हृदयानि प्रति वदिष्यति। केचन सन्ति ये ज्ञातुं प्रसन्नाः भविष्यन्ति यत् कथं दीपः, यस्य काव्यस्य प्रकाशः तेषां दूरस्थानां मान्यतायां प्रकाशितः, सः सावधानतया दुःखेन च रक्षितः आसीत्, यत् ते तस्याः प्रति, या तस्य निर्वापणेन तेभ्यः अधिकं अन्धकारिता अस्ति, सहानुभूतेः किञ्चित् चिह्नं प्रेषयितुं शक्नुवन्ति। सा निर्धना एकाकिनी च अस्ति। यदि कोऽपि, दूरस्थः समीपस्थः वा, अस्मभ्यं प्रेषयेत् यत् तस्याः शेषजीवनं सहाय्यं प्रोत्साहनं च दातुं शक्नोति, वयं प्रसन्नतया तत् तस्याः हस्ते स्थापयिष्यामः।