॥ ॐ श्री गणपतये नमः ॥

एड्गर एलन पोएक प्रशंसाकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

कस्यचित् दुर्भाग्यशालिनः स्वामिनः गृहीतं यं निर्दयः विपत्तिः
शीघ्रं अनुसृत्य शीघ्रतरं अनुसृत्य यावत् तस्य गीतानि एकं भारं वहन्ति⁠—
यावत् तस्य आशायाः शोकगीतानि तं मलिनं भारं वहन्ति
“कदापि न⁠—कदापि न!” इति।

एतत् श्लोकंद काकःइति काव्यात् जेम्स रसेल लोवेल् इति महोदयः बाल्टिमोर-स्थितस्य स्मारकस्य अभिलेखं इति सूचितवान् यत् एड्गर एलन पो इति अमेरिकी-साहित्यस्य सर्वाधिक रोचकः मौलिकः व्यक्तिः तस्य शान्तिस्थलं सूचयतितस्य पो इति महाकवेः विशिष्टं संगीतात्मकं गुणं यत् प्रत्येकं पाठकं मोहयति तत् सूचयितुं श्रीमान् लोवेल् इतिद हॉन्टेड पैलेसइति काव्यात् अतिरिक्तं श्लोकं सूचितवान्:

सर्वं मुक्ताफलैः माणिक्यैः च प्रकाशमानम्
आसीत् सुन्दरं प्रासादद्वारम्,
यस्मात् प्रवहन्ति, प्रवहन्ति, प्रवहन्ति,
चिरं चमकन्ति,
प्रतिध्वनयः, येषां मधुरं कर्तव्यम्
आसीत् केवलं गायितुम्,
अतीव सुन्दरैः स्वरैः,
तस्य राज्ञः बुद्धिं ज्ञानं च।

बोस्टन-नगरे दरिद्रतायां जन्म प्राप्तवान्, जनवरी १९, १८०९, बाल्टिमोर-नगरे दुःखदायकपरिस्थितिषु मृतः, अक्टोबर , १८४९, तस्य सम्पूर्णं साहित्यिकं जीवनं प्रायः पञ्चदशवर्षाणि केवलं जीवननिर्वाहाय दयनीयः संघर्षः, तस्य स्मृतिः तस्य प्रथमजीवनीकारेण ग्रिस्वोल्ड् इति महोदयेन दुष्टतया विरूपिता, कथं सत्यं अन्ततः असत्यं पराजितवत् कथं पो इति महाकविः स्वकीयं स्थानं प्राप्तवान्। “द काकःइति काव्यं, प्रथमतः १८४५ तमे वर्षे प्रकाशितं, किञ्चित् मासानाम् अन्तराले एव पठितं, पाठितं, अनुकृतं यत्र कुत्रापि आङ्ग्लभाषा उच्चार्यते स्म, तस्य अर्धभुक्तः कविः $१० प्राप्तवान्! ततोऽपि एकवर्षात् न्यूनकाले तस्य सहोदरकविः एन्. पी. विलिस् इति महोदयः प्रतिभायाः प्रशंसकान् प्रति उपेक्षितस्य लेखकस्य, तस्य मृतप्रायायाः पत्न्याः तस्याः समर्पितायाः मातुः, ये तदा न्यूयर्क-नगरे फोर्डहम्-स्थिते लघुगृहे अतीव संकटपूर्णपरिस्थितिषु जीवन्ति स्म, तेषां पक्षे एतत् हृदयस्पर्शि निवेदनं प्रकाशितवान्:

अत्र अस्माकं देशस्य एकः उत्कृष्टः विद्वान्, एकः अत्यन्तं मौलिकः प्रतिभाशाली व्यक्तिः, अस्माकं साहित्यिकवृत्तेः एकः अत्यन्तं परिश्रमी व्यक्तिः, यस्य शारीरिकरोगात् कार्यस्य अस्थायी निलम्बनं तं तत्क्षणात् सार्वजनिकदानस्य सामान्यवस्तूनां स्तरं प्रति नयति कोऽपि मध्यवर्ती विश्रामस्थलम्, कोऽपि सम्मानपूर्णं आश्रयस्थलं, यत्र प्रतिभायाः संस्कृतेश्च सूक्ष्मतां ध्यात्वा सः साहाय्यं प्राप्नुयात्, यावत् स्वास्थ्येन सह तस्य कार्यं पुनः आरभेत, तस्य अविनाशितं स्वातन्त्र्यबोधं।”

एतत् अमेरिकीजनैः तस्य स्वामिनः प्रति दत्तं सम्मानं यः तेभ्यः एतादृशानि मायावी-आकर्षणस्य, जादू-रहस्यस्य कथाः दत्तवान् यथाद फॉल ऑफ द हाउस ऑफ अशर” “लिजियाइति; एतादृशाः मोहकाः छलकथाः यथाद अनपैरेल्ड एडवेंचर ऑफ हान्स प्फाल,” “एमएस. फाउण्ड इन अ बॉटल,” “अ डिसेन्ट इन्टू द मेल्स्ट्रॉम” “द बैलून होक्सइति; एतादृशाः अन्तःकरणस्य कथाः यथाविलियम विल्सन,” “द ब्लैक कैट” “द टेल्टेल हार्टइति, येषु पश्चात्तापस्य प्रतिफलानि भयङ्करसत्यतया चित्रितानि; एतादृशाः प्राकृतिकसौन्दर्यस्य कथाः यथाद आइलैण्ड ऑफ द फे” “द डोमेन ऑफ आर्न्हाइमइति; एतादृशाः आश्चर्यजनकाः तर्कणायाः अध्ययनानि यथाद गोल्ड-बग,” “द मर्डर्स इन द रू मॉर्ग,” “द पर्लोइन्ड लेटर” “द मिस्टरी ऑफ मेरी रोजेइति, उत्तरं, तथ्यस्य वर्णनं, यत् लेखकस्य मानवमनस्य रहस्याणि सहीरूपेण विश्लेषणस्य अद्भुतं क्षमतां प्रदर्शयति; एतादृशाः भ्रमस्य व्यङ्ग्यस्य कथाः यथाद प्रीमेच्योर ब्यूरियल” “द सिस्टम ऑफ डॉ. टार एण्ड प्रोफेसर फेदरइति; एतादृशाः विलक्षणकथाः यथाद डेविल इन द बेल्फ्री” “द एन्जल ऑफ द ओडइति; एतादृशाः साहसकथाः यथा द नैरेटिव ऑफ आर्थर गॉर्डन पिम इति; एतादृशाः तीक्ष्णसमीक्षापत्राणि यैः पो इति महाकविः चार्ल्स डिकेन्स् इति महोदयस्य उत्साहपूर्णं प्रशंसां प्राप्तवान्, यद्यपि तैः सः अमेरिकीयलघुलेखकेषु अनेकान् शत्रून् अकरोत् ये तेन निर्दयतया उद्घाटिताः; एतादृशाः सौन्दर्यस्य मधुरतायाः काव्यानि यथाद बेल्स,” “द हॉन्टेड पैलेस,” “टेमरलेन,” “द सिटी इन द सी” “द काकःइतिकिम् आश्चर्यखण्डानां एतस्य मोहकक्षेत्रस्य पाठकस्य क्लान्तेन्द्रियाणां आनन्दः! किम् सौन्दर्यस्य, संगीतस्य, वर्णस्य वातावरणम्! किम् कल्पनायाः, निर्माणस्य, विश्लेषणस्य निरपेक्षकलायाः साधनानि! कोऽपि सारा हेलेन व्हिट्मन् इति महिलायाः सहानुभूतिं कुर्यात्, या पुरातनानां अनाग्रामस्य महत्त्वस्य अर्धविश्वासं स्वीकृत्य, एड्गर पो इति नाम्नः परिवर्तितवर्णेषु -पीयरइति शब्दान् अलभततस्य मनः, सा वदति, निश्चयेन न्टेड पैलेसइति आसीत्, यत् देवदूतानां राक्षसाणां पदचापान् प्रतिध्वनयति स्म

कोऽपि मनुष्यः,” पो इति महाकविः स्वयम् अलिखत्, “ कोऽपि मनुष्यः साहसवान् आसीत्, स्वस्य अन्तर्जीवनस्य आश्चर्याणि लिखितुम्।”

एतेषु विंशतिशताब्द्याः दिवसेषु⁠—प्रतिभायाः उदारं मान्यतायाः⁠—कलात्मकस्य, लोकप्रियस्य भौतिकस्य ⁠—किम् पुरस्कारान् पो इति महाकविः प्रार्थयेत!

एड्गरस्य पिता, जनरल् डेविड् पो इति अमेरिकीक्रान्तिकारिप्रजाप्रियस्य लाफायेट् इति महोदयस्य मित्रस्य पुत्रः, श्रीमती प्किन्स् इति आङ्ग्लनट्याः विवाहं कृतवान्, तस्य विवाहः पितृमातृअनुमतिं प्राप्तुं शक्तवान्, स्वयम् नाटकवृत्तिं स्वीकृतवान्श्रीमती पो इति महिलायाः सौन्दर्यं प्रतिभां ध्यात्वा अपि युवयोः दम्पत्योः अस्तित्वाय दयनीयः संघर्षः आसीत्यदा एड्गरः द्विवर्षीयः अनाथः अभवत्, तदा परिवारः अत्यन्तं दरिद्रतायाम् आसीत्प्रत्यक्षतः भविष्यकविः गृहहीनः मित्रहीनः संसारे प्रक्षिप्तः भविष्यति इति प्रतीयते स्मकिन्तु भाग्येन तस्य जीवने किञ्चित् सूर्यप्रकाशः प्रकाशितुं निश्चितवान्, यतः बालकः न् एलन् इति रिचमण्ड-नगरस्य धनिकव्यापारिणा दत्तकः स्वीकृतःएकः भ्राता एका भगिनी, शेषाः बालकाः, अन्यैः पालिताः

नवगृहे एड्गरः धनेन प्रदातुं शक्याः सर्वाः विलासिताः सुविधाः प्राप्तवान्सः लालितः, बिगडितः अज्ञातजनेभ्यः प्रदर्शितःश्रीमती एलन् इति महिलायां सः निःसन्तानायाः पत्न्याः प्रदातुं शक्यां सर्वां स्नेहं प्राप्तवान्श्रीमान् एलन् इति महोदयः मोहकस्य, प्रागल्भ्यस्य बालकस्य प्रति अत्यन्तं गर्वं अनुभूतवान्पञ्चवर्षीये बालके एलन्-गृहस्य आगन्तुकान् प्रति आङ्ग्लकाव्यस्य अंशान् सुन्दरप्रभावेण पाठितवान्

तस्य अष्टमतः त्रयोदशवर्षपर्यन्तं सः लण्डन-नगरस्य उपनगरे स्टोक्-न्यूइङ्टन्-स्थितं मेनर् हाउस् विद्यालयं गतवान्तस्य विद्यालयस्य प्रधानः रेवरेन्ड् ॉ. ब्रान्स्बी इति महोदयः आसीत् यं पो इति महाकविःविलियम विल्सनइति कथायां विचित्ररूपेण चित्रितवान्१८२० तमे वर्षे रिचमण्ड-नगरं प्रत्यागत्य एड्गरः प्रोफेसर् जोसेफ् एच्. क्लार्क् इति महोदयस्य विद्यालयं प्रेषितःसः उत्कृष्टः छात्रः इति प्रमाणितवान्वर्षानन्तरं प्रोफेसर् क्लार्क् इति महोदयः एवं लिखितवान्:

यदा अन्ये बालकाः केवलं यान्त्रिकपद्यानि लिखन्ति स्म, पो इति बालकः वास्तविकं काव्यं लिखति स्म; बालकः जन्मतः कविः आसीत्छात्रः इति सः उत्कृष्टं भवितुं महत्त्वाकाङ्क्षी आसीत्सः स्वाभिमानेन विशिष्टः आसीत्, किन्तु अहङ्काररहितःसः सुकुमारहृदयः कोमलहृदयः आसीत्, सः मित्राय किमपि कर्तुं सज्जः आसीत्तस्य स्वभावः स्वार्थपरित्यागेन पूर्णः आसीत्।”

सप्तदशवर्षीये वयसि पो इति महाकविः चार्लट्सविल्-स्थितं वर्जिनिया-विश्वविद्यालयं प्रविष्टवान्सः एकसत्रानन्तरं तत् संस्थानं त्यक्तवान्सरकारीलेखानि सूचयन्ति यत् सः निष्कासितः आसीत्विपरीतं, सः छात्रः इति श्रेयस्करं लेखं प्राप्तवान्, यद्यपि स्वीक्रियते यत् सः ऋणानि संगृहीतवान्ताशक्रीडायाः अनियन्त्रितं आसक्तिं प्राप्तवान्एते ऋणानि श्रीमान् एलन् इति महोदयेन सह तस्य विवादस्य कारणं भवितुं शक्नुवन्ति यत् अन्ततः तं स्वयं संसारे मार्गं कर्तुं बाधितवान्

१८२७ तमे वर्षे आरम्भे पो इति महाकविः स्वस्य प्रथमं साहित्यिकं प्रयासं कृतवान्सः काल्विन् मस् इति दरिद्रं युवकं मुद्रकं प्रेरितवान् यत् तस्य पद्यानां लघुग्रन्थं टेमरलेन एण्ड अदर पोएम्स इति शीर्षकेण प्रकाशयेत्१८२९ तमे वर्षे पो इति महाकविः बाल्टिमोर-नगरे अन्यं पद्यग्रन्थं सह प्राप्तवान्, यः शीघ्रं प्रकाशितःतस्य शीर्षकम् आसीत् अल आराफ, टेमरलेन एण्ड अदर पोएम्स इतिएतयोः प्रयासयोः कश्चित् विशेषः ध्यानं आकर्षितवान् इति प्रतीयते

श्रीमत्याः एलन्-मरणानन्तरं, यत् १८२९ तमे वर्षे अभवत्, पो, श्रीमतः एलन्-साहाय्येन, वेस्ट् पोइण्ट्-स्थिते संयुक्तराज्यसैन्यप्रशिक्षणालये प्रवेशं प्राप्तवान्कदेट्-जीवने यः कश्चित् आकर्षणं पो-नेत्रयोः आसीत्, तत् शीघ्रं नष्टम् अभवत्, यतः वेस्ट् पोइण्ट्-स्थिते अनुशासनं कदापि एतावत् कठोरं आसीत्, आवासः एतावत् निकृष्टः आसीत्पो-स्य रुचिः साहित्ये अधिकाधिकं प्रवृत्ता अभवत्प्रशिक्षणालये जीवनं दिने दिने अधिकाधिकं अप्रियं जातम्शीघ्रं सः स्वाध्यायं विहाय स्वकर्तव्यानि उपेक्षितुं प्रारभत, तस्य उद्देश्यं संयुक्तराज्यसेवायाः निष्कासनं प्राप्तुम् आसीत्एतस्मिन् सः सफलः अभवत्१८३१ तमे वर्षे मार्च-मासस्य दिनाङ्के पो स्वतन्त्रः अभवत्श्रीमतः एलन्-स्य द्वितीयविवाहः तं बालकं स्वसाधनेषु न्यक्षिपत्तस्य साहित्यिकजीवनं प्रारभ्येत

पो-स्य प्रथमं सत्यं विजयः १८३३ तमे वर्षे अभवत्, यदा सः बाल्टिमोर्-नगरस्य एकस्य पत्रिकायाः $१०० पुरस्कारस्य सफलः प्रतियोगी अभवत्। “एकस्य बोतल्-स्थिते लिखितम्इति विजयिनी कथा आसीत्पो षट् कथाः एकस्मिन् ग्रन्थे प्रेषितवान् आसीत्। “अस्माकं एकमात्रं कठिनम्,” इति श्रीमान् लाट्रोब्, एकः निर्णायकः, अवदत्, “ग्रन्थस्य समृद्धसामग्रीतः चयनं कर्तुम् आसीत्।”

तस्य साहित्यिकजीवनस्य पञ्चदशवर्षेषु पो रिच्मण्ड्, फिलाडेल्फिया, न्यूयार्क्-नगरेषु विविधेषु पत्रिकासु सम्बद्धः आसीत्सः निष्ठावान्, समयसाधकः, परिश्रमी, पूर्णः आसीत्एन्. पी. विलिस्, यः किञ्चित् कालं पो-महोदयं इवनिङ्ग् मिरर्-पत्रिकायां समीक्षकं उपसम्पादकं नियुक्तवान् आसीत्, एवं लिखितवान्:

पो-स्य प्रतिभायाः उच्चतमं प्रशंसां कृत्वा, सामान्यात् अधिकं अनियमिततायाः कृते तां त्यक्तुं इच्छां प्रकट्य, अस्माभिः सामान्यवार्तया तस्य कर्तव्येषु अत्यन्तं चञ्चलं ध्यानं, कदाचित् हिंसायाः दृश्यं अपेक्षितम् आसीत्कालः अगच्छत्, परं सः सर्वदा समयसाधकः परिश्रमी आसीत्अस्माभिः एकमात्रं तस्य पूर्वाभासः दृष्टः⁠—शान्तः, धैर्यवान्, परिश्रमी, अत्यन्तं सज्जनः व्यक्तिः

अस्माभिः एकस्य तं ज्ञातवतः (यत् तस्य दुःखदायकानां अनियमिततानां सर्वेषु उल्लेखेषु उक्तव्यम्) श्रुतम्, यत् एकस्य मद्यस्य पात्रेण तस्य सम्पूर्णं स्वभावः विपरीतः अभवत्, दानवः प्रबलः अभवत्, , यद्यपि मद्यस्य सामान्याः चिह्नाः दृश्यमानाः आसन्, तस्य इच्छा स्पष्टं विकृतिग्रस्ता आसीत्एतस्मिन् विपरीते स्वभावे, अस्माभिः पुनः कथयामः, तं मिलितुं अस्माकं अवसरः कदापि अभवत्।”

१८३५ तमे वर्षे सितम्बर-मासस्य २२ दिनाङ्के पो बाल्टिमोर्-नगरे स्वस्य चचेरीभगिनीं वर्जिनिया क्लेम्-महोदयां परिणीतवान्सा त्रयोदशवर्षीया एव आसीत्, पो स्वयं षड्विंशतिवर्षीयः एव आसीत्तदा सः रिच्मण्ड्-नगरे निवासी आसीत्, सदर्न् लिटरेरी मेसेन्जर्-पत्रिकायाः नियमितः योगदाता आसीत्एकवर्षानन्तरम् एव वधूः तस्य विधवा माता तत्र अनुगतवत्यौ

पो-स्य बालवध्वाः प्रति अनुरागः तस्य जीवनस्य एकं सुन्दरतमं वैशिष्ट्यम् आसीत्तस्याः सौन्दर्येण आकर्षणेन तस्य बहवः प्रसिद्धाः काव्यरचनाः प्रेरिताःक्षयरोगः तां स्वस्य शिकारं चिह्नितवान् आसीत्, पतिः माता तस्याः सर्वान् सुखान् सन्तोषान् प्राप्तुं प्रयत्नं कुर्वन्तौ आस्ताम्, यावत् तयोः अल्पसाधनैः शक्यम् आसीत्वर्जिनिया १८४७ तमे वर्षे जनवरी-मासस्य ३० दिनाङ्के, पञ्चविंशतिवर्षीया एव, दिवङ्गताकुटुम्बस्य एकः मित्रं मरणशय्यायाः दृश्यं चित्रितवान्⁠—माता पतिः तस्याः हस्तपादौ मर्दयित्वा तस्याः उष्णतां प्रदातुं प्रयत्नं कुर्वन्तौ, यावत् तस्याः प्रियः मार्जारः तस्याः वक्षःस्थले उष्णतायाः अतिरिक्ताय कृते नीडं कृतवान्

पो-स्य १८४९ तमे वर्षे, तस्य जीवनस्य अन्तिमे वर्षे, लिखितस्यअनाबेल् लीइति काव्यस्य एते श्लोकाः तस्य बालवध्वाः वियोगस्य शोकं वर्णयन्ति:

अहम् बालकः आसम्, सा बालिका आसीत्,
समुद्रस्य एकस्मिन् राज्ये;
परं वयं प्रेम्णा प्रेमात् अधिकेन प्रेम्णा प्रेमितवन्तौ⁠—
अहं च मम अनाबेल् ली;
प्रेम्णा यत् स्वर्गस्य पक्षिणः
तां मां च ईर्ष्यां कृतवन्तः।
एतत् एव कारणं यत्, बहुकालात् पूर्वम्,
एतस्मिन् समुद्रस्य राज्ये,
मेघात् एकः वायुः निर्गत्य, शीतलः अभवत्
मम सुन्दरीम् अनाबेल् लीम्;
येन तस्याः उच्चकुलीनाः बान्धवाः आगतवन्तः
तां मत् दूरं नीतवन्तः,
तां एकस्मिन् समाधौ निगूढुं
एतस्मिन् समुद्रस्य राज्ये।

पो विविधकालेषु विविधपदेषु रिच्मण्ड्-नगरे सदर्न् लिटरेरी मेसेन्जर्, फिलाडेल्फिया-नगरे ग्राहम्स् म्यागजिन् जेण्टल्मन्स् म्यागजिन्, न्यूयार्क्-नगरे इवनिङ्ग् मिरर्, ब्रॉड्वे जर्नल्, गोडेज् लेडीज् बुक् इत्यादिषु पत्रिकासु सम्बद्धः आसीत्सर्वत्र पो-स्य जीवनं अविरतपरिश्रमस्य आसीत् कथाः काव्यानि एतावत् मस्तिष्कस्य आत्मनः मूल्येन कदापि निर्मितानि

पो-स्य सदर्न् लिटरेरी मेसेन्जर्-पत्रिकायाः प्रारम्भिकः वेतनः, यस्यां सः स्वस्य बहूनां प्रसिद्धानां कथानां प्रथमप्रारूपान् योगदत्तवान्, $१० प्रतिसप्ताहम् आसीत्! द्विवर्षानन्तरं तस्य वेतनः $६०० प्रतिवर्षम् एव आसीत्१८४४ तमे वर्षे अपि, यदा तस्य साहित्यिकप्रतिष्ठा सुदृढा आसीत्, सः एकस्य मित्रं प्रति लिखितवान्, यत् एकस्य पत्रिकायाः, यस्यां सः योगदाता आसीत्, द्वयोः पृष्ठयोः समीक्षायाः कृते $२० प्रतिमासं दातुं सहमतायाः कृते सः प्रसन्नः आसीत्

तानि अमेरिकासाहित्यस्य निराशाजनकानि कालेः आसन्, परं पो कदापि विश्वासं त्यक्तवान्सः अन्ततः विजयं प्राप्तवान्, यत्र प्रमुखाः प्रतिभाः प्रशंसकान् जयन्तितस्य प्रतिभायाः वर्णनं विलियम् विन्टर्-स्य काव्यस्य एतस्मात् श्लोकात् अधिकं सुन्दरं अस्ति, यत् १८८५ तमे वर्षे मे-मासस्य दिनाङ्के न्यूयार्क्-नगरे पो-महोदयस्य अभिनेतृस्मारकस्य उद्घाटनसमारोहे पठितम्:

सः सौन्दर्यस्य शोकस्य च वाणी आसीत्,
आवेगस्य रहस्यस्य च भयानकस्य अज्ञातस्य च;
शुद्धः यथा नित्यहिमाच्छादितानां पर्वतानाम्,
शीतलः यथा तेषां परितः शीतलाः वायवः,
अन्धकारः यथा भूमेः गर्जनानां गुहाः,
उन्मत्तः यथा ऊर्ध्वाकाशस्य वात्याः,
मधुरः यथा दूरस्थः दिव्यः स्वरः देवदूतानां कर्णे कथयताम्,
कोमलः यथा प्रेम्णः अश्रु यदा यौवनं सौन्दर्यं च म्रियेते।

पो-स्य मरणात् द्वार्धशताब्द्याः काले सः पूर्णतया स्वस्य स्थानं प्राप्तवान्किञ्चित् कालं ग्रिस्वोल्ड्-स्य दुष्टाः मिथ्यावर्णनाः पो-महोदयस्य मनुष्यत्वस्य लेखकत्वस्य सार्वजनिकमूल्याङ्कनं प्रभावितवत्यःपरं जे. एच्. इङ्ग्राम्, डब्ल्यू. एफ्. गिल्, यूजीन् डिडियर्, सारा हेलेन् व्हिट्मन् इत्यादीनां कृते एताः कलङ्ककथाः नष्टाः, पो यथार्थरूपेण दृष्टः⁠— दोषरहितः मनुष्यः, परं अमेरिकासाहित्यस्य सर्वोत्तमः मौलिकः प्रतिभावान्काले गच्छति सति तस्य कीर्तिः वर्धतेतस्य कृतयः बहुषु विदेशीयभाषासु अनूदिताःसः फ्रान्स्-देशे इङ्ग्लण्ड्-देशे गृहनाम अस्ति⁠—वस्तुतः, उत्तरदेशः बहुधा एतां निन्दां कृतवान्, यत् पो-स्य स्वदेशः तं मन्यते इति मन्दं अस्तिपरं सा निन्दा, यदि कदापि उचिता आसीत्, निश्चयेन असत्यम् अस्ति

डब्ल्यू. एच्. आर्.


Standard EbooksCC0/PD. No rights reserved