॥ ॐ श्री गणपतये नमः ॥

एइरोस्-चर्मिओन्-संवादःकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

Πυρ σοι προσοισω.

अहं ते अग्निं प्रापयामि

युरिपिडीयः, अण्ड्रोम.
एइरोस्

किमर्थं मां एइरोस् इति आह्वयसि?

चर्मिओन्

अतः परं सर्वदा एवं एव आह्वयिष्यसित्वं मम पार्थिवं नाम अपि विस्मर, चर्मिओन् इति मां सम्बोधय

एइरोस्

एतत् नूनं स्वप्नः नास्ति!

चर्मिओन्

अस्माकं स्वप्नाः सन्ति; किन्तु एतेषां गूढानां विषये अनन्तरं वक्ष्यामित्वां जीवन्तं युक्तियुक्तं पश्यन् प्रीतिं अनुभवामिछायायाः आवरणं तव नेत्रयोः अपगतम्धैर्यं धर, किमपि मा भैषीःतव मूर्च्छायाः निर्दिष्टाः दिवसाः समाप्ताः, श्वः अहं त्वां तव नूतनस्य अस्तित्वस्य पूर्णानां आनन्दानां आश्चर्याणां प्रवेशयिष्यामि

एइरोस्

सत्यम्, अहं मूर्च्छां अनुभवामि, किमपिउग्रा व्याधिः भीषणं तमः मां परित्यज्य गतम्, अहं तां उन्मत्तां, वेगवतीं, भयङ्करां ध्वनिं शृणोमि, यथा "बहूनां जलानां वाणी"। किन्तु मम इन्द्रियाणि नूतनस्य प्रत्यक्षस्य तीव्रतया विमूढानि सन्ति, चर्मिओन्

चर्मिओन्

कतिपयाः दिवसाः एतत् सर्वं अपनयिष्यन्ति;⁠—किन्तु अहं त्वां पूर्णतया अवगच्छामि, तव कृते अनुभवामि अधुना दश पार्थिवाः वर्षाणि यावत् अहं तत् अनुभवं यत् त्वं अनुभवसि⁠—तथापि तस्य स्मृतिः मया सह अस्तित्वं इदानीं सर्वं दुःखं अनुभूतवान् असि, यत् त्वं ऐडेन्-मध्ये अनुभविष्यसि

एइरोस्

ऐडेन्-मध्ये?

चर्मिओन्

ऐडेन्-मध्ये

एइरोस्

हे देव!⁠—मां दयस्व, चर्मिओन्!⁠—अहं सर्वेषां वस्तूनां महिम्ना अतिभारितः अस्मि⁠—अज्ञातस्य इदानीं ज्ञातस्य⁠—कल्पनात्मकस्य भविष्यस्य गम्भीरे निश्चिते वर्तमाने लीनस्य

चर्मिओन्

इदानीं एतादृशैः विचारैः संलग्नः भवश्वः अस्मिन् विषये वक्ष्यामःतव मनः चञ्चलम् अस्ति, तस्य आन्दोलनं सरलस्मृतिनां अभ्यासेन शान्तिं प्राप्स्यति चतुर्दिक् पश्य, अग्रे⁠—किन्तु पृष्ठतःअहं तस्य महत् घटनायाः विवरणानि श्रोतुं उत्कण्ठया दह्यमानः अस्मि, या त्वां अस्मासु न्यपातयत्तस्याः विषये कथयअस्माभिः परिचितानां वस्तूनां विषये संवदामः, यस्याः भयङ्करं नाशितायाः लोकस्य पुरातनपरिचितायाः भाषायाम्

एइरोस्

अत्यन्तं भयङ्करम्, भयङ्करम्!⁠—एतत् नूनं स्वप्नः नास्ति

चर्मिओन्

स्वप्नाः सन्तिमम कृते बहु शोकः अभवत् किम्, हे मम एइरोस्?

एइरोस्

शोकः, चर्मिओन्?⁠—अहो गभीरःतस्याः अन्तिमायाः घटिकायाः यावत् तव गृहे गाढं म्लानिः भक्तिपूर्णं दुःखं आसीत्

चर्मिओन्

तस्याः अन्तिमायाः घटिकायाः⁠—तस्याः विषये कथयस्मर, यत् विपत्तेः नग्नसत्यात् परं, अहं किमपि जानामियदा, मानवेषु मध्ये आगत्य, श्मशानेन रात्रिं प्रविष्टवान्⁠—तस्मिन् काले, यदि स्मरामि, या विपत्तिः त्वां आक्रान्तवती सा अत्यन्तं अप्रत्याशिता आसीत्किन्तु, नूनं अहं तस्याः दिवसस्य कल्पनात्मकायाः दर्शनस्य अल्पं जानामि

एइरोस्

व्यक्तिगता विपत्तिः यथा वदसि तथा अत्यन्तं अप्रत्याशिता आसीत्; किन्तु तुल्याः दुर्घटनाः खगोलशास्त्रिभिः चिरकालं चर्चायाः विषयः आसन्हे मम मित्र, अहं त्वां कथयितुं आवश्यकं, यत्, यदा त्वं अस्मान् त्यक्तवान्, तदा अपि मानवाः तान् पवित्रलेखानां अंशान् सम्यक् अवगच्छन्ति स्म, ये सर्वेषां वस्तूनां अग्निना अन्तिमनाशं वदन्ति, यथा पृथिवीमात्रस्य विषयेकिन्तु विनाशस्य तात्कालिककारणस्य विषये, तस्मिन् काले खगोलविज्ञाने धूमकेतूनां अग्निभयानां विमुक्तेः काले एव चर्चा दोषपूर्णा आसीत्एतेषां शरीराणां अत्यल्पः घनत्वः सुस्थापितः आसीत्एते जुपिटरस्य उपग्रहेषु मध्ये गच्छन्तः दृष्टाः, तेषां द्रव्यमानेषु कक्षासु किमपि सुस्पष्टं परिवर्तनं आनयन्तःअस्माभिः चिरकालं यावत् एतेषां भ्रमराणां अचिन्त्यसूक्ष्मतायाः वाष्पमयानि सृष्टानि इति मन्यते स्म, तथा अस्माकं स्थूलस्य गोलस्य अपि हानिं कर्तुं असमर्थानि इतिकिन्तु संयोगः कस्यचित् अपि प्रकारेण भीतः आसीत्; यतः सर्वेषां धूमकेतूनां तत्त्वानि सूक्ष्मतया ज्ञातानि आसन्तेषु मध्ये वयं अग्निना विनाशस्य कारणं अन्वेष्टुं अनेकवर्षेभ्यः अग्राह्यं विचारं मन्यामहे स्मकिन्तु आश्चर्याणि विकृताः कल्पनाः अधुना मानवेषु विचित्ररूपेण प्रचुराः आसन्; तथा , यद्यपि केवलं अल्पेषु अज्ञेषु एव वास्तविकं भयं आसीत्, खगोलशास्त्रिभिः नूतनस्य धूमकेतोः घोषणायां, तथापि एषा घोषणा सामान्यतः अज्ञातेन आन्दोलनेन अविश्वासेन स्वीकृता आसीत्

अद्भुतगोलस्य तत्त्वानि तत्कालं गणितानि, तथा सर्वैः द्रष्टृभिः एतत् स्वीकृतं, यत् तस्य पथः, सूर्यसमीपे, पृथिव्या सह अत्यन्तं समीपं संयोगं आनेष्यतिद्वौ त्रयः वा खगोलशास्त्रिणः, द्वितीयश्रेण्याः, ये दृढतया अवदन् यत् संयोगः अवश्यं भविष्यतिअहं तव कृते एतस्याः सूचनायाः प्रभावं सुस्पष्टं व्यक्तुं शक्नोमिकतिपयेषु अल्पेषु दिवसेषु ते तां घोषणां विश्वसन्ति स्म, यां तेषां बुद्धिः चिरकालं लौकिकविचारेषु नियोजिता कथंचित् अपि ग्रहीतुं शक्नोति स्मकिन्तु अत्यावश्यकस्य तथ्यस्य सत्यं सर्वाधिकं स्थिरबुद्धीनां अपि बुद्धौ शीघ्रं प्रविशतिअन्ते, सर्वे मानवाः अवगच्छन् यत् खगोलविज्ञानं मृषा वदति, ते धूमकेतुं प्रतीक्षन्ते स्मतस्य आगमनं प्रथमतः तीव्रं आसीत्; तस्य आकृतिः अपि अत्यन्तं असामान्या आसीत्सः मन्दलोहितः आसीत्, तस्य अल्पः पुच्छः आसीत्सप्त अष्टौ वा दिवसान् यावत् अस्माभिः तस्य आभासमाने व्यासे कोऽपि सुस्पष्टः वृद्धिः दृष्टा, तस्य वर्णे आंशिकः परिवर्तनः एवएतावता, मानवाणां सामान्याः व्यापाराः त्यक्ताः, सर्वाणि अभिरुचयः तर्कवादिभिः प्रवर्तितायां वर्धमानायां चर्चायां लीनानि आसन्, धूमकेतोः स्वभावस्य विषयेयथा अत्यन्तं अज्ञाः अपि स्वकीयानि मन्दानि सामर्थ्यानि एतादृशेषु विचारेषु प्रबोधितवन्तःविद्वांसः इदानीं स्वकीयां बुद्धिं⁠—आत्मानं⁠—भयनिवारणाय प्रियसिद्धान्तस्य पोषणाय वा ददति स्मते सम्यक् दृष्टिं अन्वेष्टुं⁠—तृष्णया पिपासिताः आसन्ते परिपूर्णज्ञानाय करुणां कुर्वन्ति स्मसत्यम् स्वकीयायाः शुद्धायाः शक्तेः अतिशयमहिम्नः उदिता, विद्वांसः नमन्तः अर्चन्ति स्म

यत् अस्माकं गोले तस्य निवासिनां वा भौतिकहानिः भविष्यति, एषः विचारः विद्वत्सु प्रतिघटिकां भूमिं हरति स्म; तथा विद्वांसः इदानीं स्वतन्त्रतया जनसमूहस्य बुद्धिं कल्पनां शासितुं अनुमताः आसन्प्रदर्शितम् आसीत्, यत् धूमकेतोः केन्द्रकस्य घनत्वं अस्माकं सर्वाधिकं विरलस्य वायोः अपि अत्यल्पम् आसीत्; तथा जुपिटरस्य उपग्रहेषु मध्ये समानस्य अतिथेः निरापदः गमनं बलेन उक्तम् आसीत्, यत् भयं निवारयितुं बहु साहाय्यं कृतवत्भयप्रज्वलिताः धर्मशास्त्रिणः बाइबलीयानि भविष्यवाणानि आधारीकृत्य, जनानां कृते सरलतया स्पष्टतया व्याख्यातवन्तः, यस्याः पूर्वं कोऽपि उदाहरणं आसीत्यत् पृथिव्याः अन्तिमः विनाशः अग्निना एव भविष्यति, एषः विचारः येन सर्वत्र विश्वासः प्राप्तः; तथा यत् धूमकेतवः अग्निस्वभावाः सन्ति (यत् सर्वे मानवाः इदानीं जानन्ति) एतत् सत्यं सर्वान् महतीं मात्रां यावत् पूर्वकथितायाः महत्या विपत्तेः भयात् मुक्तान् अकरोत्एतत् द्रष्टव्यं, यत् धूमकेतोः प्रत्येकं दर्शने प्रचलिताः लोकप्रत्ययाः मूर्खताः महामारीयुद्धयोः विषये इदानीं सर्वथा अज्ञाताः आसन्यथा कस्यचित् आकस्मिकस्पन्दनप्रयत्नेन, बुद्धिः एकदा अधर्मं स्वकीयात् सिंहासनात् न्यक्कृतवतीअत्यधिकायाः अभिरुचेः कारणात् अत्यल्पा बुद्धिः अपि बलं प्राप्तवती

किंचित् अल्पानि पापानि संयोगात् उत्पद्येरन् इति विस्तृतप्रश्नस्य विषयः आसीत्विद्वांसः सूक्ष्मान् भूवैज्ञानिकान् विघ्नान्, संभाव्यान् वातावरणपरिवर्तनान्, ततश्च वनस्पतिषु परिवर्तनान्, संभाव्यान् चुम्बकीयविद्युत्प्रभावान् अकथयन्बहवः मन्यन्ते स्म यत् कोऽपि दृश्यः प्रत्यक्षः वा प्रभावः कथंचित् उत्पद्येतएतादृशेषु विचारेषु प्रवृत्तेषु सत्सु, तेषां विषयः क्रमेण समीपं गच्छन्, दृश्यव्यासे वर्धमानः, अधिकं दीप्तिमान् अभवत्मानवजातिः तस्य समीपगमने पाण्डुरा अभवत्सर्वाः मानवक्रियाः निरुद्धाः अभवन्

एकः कालः आसीत् यदा सामान्यभावनायाः गतौ धूमकेतुः अन्ततः पूर्वं लिखितानां सर्वेषां दर्शनानां आकारं अतिक्रम्य अवर्धतजनाः इदानीं यत् खगोलविदः अशुद्धाः इति शेषां आशां त्यक्त्वा, सर्वं पापस्य निश्चयम् अनुभवन्ति स्मतेषां भयस्य काल्पनिकः आकारः गतःअस्माकं जातेः स्थिरतमानां हृदयानि स्वेषु वक्षःस्थलेषु प्रचण्डं स्पन्दन्ते स्मतथापि अत्यल्पानि दिनानि एव तादृशानि भावनानि अपि असह्यतरेषु भावेषु लीनानि अकुर्वन्वयं तस्य विचित्रस्य गोलकस्य कस्यचित् अभ्यस्तस्य विचारस्य प्रयोगं अकुर्मःतस्य ऐतिहासिकाः गुणाः अदृश्याः अभवन्सः अस्मान् भीषणेन नूतनेन भावेन पीडयति स्मवयं तं खगोलीयघटनारूपेण आकाशे अपितु अस्माकं हृदयेषु अधःस्थितं राक्षसं, अस्माकं मस्तिष्केषु छायां अपश्यामसः अचिन्त्यया वेगेन दुर्लभस्य ज्वालायाः विशालस्य आच्छादनस्य स्वरूपं गृहीतवान्, यत् क्षितिजात् क्षितिजं यावत् विस्तृतम् आसीत्

तथापि एकं दिनं, मनुष्याः अधिकं स्वतन्त्रतया श्वसितुम् आरब्धवन्तःस्पष्टम् आसीत् यत् वयं धूमकेतोः प्रभावे एव आस्मः; तथापि वयं जीविताः आस्मःवयं शरीरस्य असामान्यं लघुतां मनसः चेतनतां अनुभवामःअस्माकं भयस्य विषयस्य अत्यधिकं सूक्ष्मता स्पष्टा आसीत्; यतः सर्वाणि खगोलीयवस्तूनि तस्य माध्यमेन स्पष्टतया दृश्यन्ते स्मएतावता अस्माकं वनस्पतिः प्रत्यक्षतया परिवर्तिता आसीत्; तथा अस्माभिः एतस्मात् पूर्वकथितात् परिस्थितेः विदुषां दूरदर्शितायां विश्वासः प्राप्तःपूर्वं अज्ञातं पर्णानां वन्यं वैभवं सर्वेषु वनस्पतिवस्तुषु प्रादुर्बभूव

तथापि अन्यत् दिनं⁠— पापं सर्वथा अस्मासु आसीत्इदानीं स्पष्टम् आसीत् यत् तस्य केंद्रं प्रथमं अस्मान् प्राप्स्यतिसर्वेषु मनुष्येषु वन्यः परिवर्तनः आगतः; तथा वेदनायाः प्रथमः अनुभवः सामान्यशोकभयस्य वन्यः संकेतः आसीत्वेदनायाः एषः प्रथमः अनुभवः वक्षःस्थलफुफ्फुसयोः कठोरसंकोचने त्वचायाः असह्यशुष्कतायां आसीत्अस्माकं वातावरणं मूलतः प्रभावितम् इति निषेधितुं शक्यम् आसीत्; एतस्य वातावरणस्य संरचना तस्य संभाव्याः परिवर्तनाः इदानीं चर्चायाः विषयाः आसन्अन्वेषणस्य परिणामः मानवस्य सार्वत्रिकहृदये अत्यन्तभयस्य विद्युत्स्पन्दनं प्रेषितवान्

दीर्घकालात् ज्ञातम् आसीत् यत् अस्मान् परितः वायुःक्सीजननाइट्रोजनवायूनां मिश्रणम् आसीत्, यत् प्रत्येकं शतं वातावरणे एकविंशतिःक्सीजनस्य उन्नतिः, एकोनाशीतिः नाइट्रोजनस्य उन्नतिः आसीत्। ऑक्सीजनः, यः दहनस्य सिद्धान्तः, उष्णतायाः वाहकः आसीत्, प्राणिजीवनस्य समर्थनाय अत्यावश्यकः आसीत्, तथा प्रकृतौ सर्वाधिकं शक्तिशाली ऊर्जावान् कारकः आसीत्नाइट्रोजनः, विपरीततया, प्राणिजीवनं दहनं वा समर्थयितुं असमर्थः आसीत्। ऑक्सीजनस्य अप्राकृतिकाधिक्यस्य परिणामः, यथा अस्माभिः अर्वाचीनकाले अनुभूतः, तादृशः एव प्राणिचेतनायाः उन्नतिः भवति इति निश्चितम् आसीत्एषः अन्वेषणः, विचारस्य विस्तारः एव भयम् उत्पादितवान्नाइट्रोजनस्य सम्पूर्णनिष्कासनस्य परिणामः कः भवेत्? अप्रतिहतं, सर्वभक्षकं, सर्वव्यापकं, तात्कालिकं दहनम्;⁠—अग्निमयानां भयप्रदानां पवित्रग्रन्थस्य भविष्यवाणीनां सर्वेषां सूक्ष्मभीषणविवरणानां सम्पूर्णपूर्तिः

हे चार्मियन्, इदानीं मोचितस्य मानवजातेः उन्मादं किमर्थं वर्णयामि? धूमकेतोः सा सूक्ष्मता या पूर्वं अस्मासु आशां जनयति स्म, सा इदानीं निराशायाः कटुतायाः स्रोतः आसीत्तस्य अप्रत्यक्षे वायुरूपे स्वरूपे वयं स्पष्टतया भाग्यस्य परिणामं प्रत्यक्षीकुर्मःएतावता एकं दिनं पुनः गतम्⁠—तया सह आशायाः अन्तिमां छायां अपि नीतवान्वयं वायोः तीव्रपरिवर्तने श्वसितुम् आरब्धवन्तःरक्तं तस्य कठोरमार्गेषु कोलाहलेन प्रवहति स्मसर्वेषु मनुष्येषु उग्रः उन्मादः आसीत्; तथा भीषणं आकाशं प्रति कठोरं प्रसारिताभ्यां बाहुभ्यां ते कम्पन्ते स्म उच्चैः क्रोशन्ति स्मकिन्तु विनाशकस्य केंद्रं इदानीं अस्मासु आसीत्; अत्र एडेन्-नगरेऽपि, अहं कथयन् कम्पेमया संक्षेपेण कथ्यताम्⁠—यथा विनाशः अभवत् तथा संक्षेपेणक्षणं यावत् एकं वन्यं भीषणं प्रकाशं मात्रं आसीत्, यत् सर्वाणि वस्तूनि आगत्य प्रविशति स्मततः⁠—हे चार्मियन्, महतः ईश्वरस्य अत्यधिकं वैभवं प्रति नमामः!⁠—ततः, एकः कोलाहलः व्यापकः शब्दः आगतः, यथा तस्य मुखात् एव; यावत् अस्माभिः यस्मिन् निवसामः तस्य सम्पूर्णं आकाशस्य भारः एकदा तीव्रज्वालायाः प्रकारे विस्फोटितः अभवत्, यस्य अतुल्यं दीप्तिं सर्वोष्णतां शुद्धज्ञानस्य उच्चस्वर्गेऽपि देवाः नाम जानन्तिएवं सर्वं समाप्तम्


Standard EbooksCC0/PD. No rights reserved