शान्तं निर्वातं च अपराह्णकालः आसीत् यदा अहं एडिना-नगरे प्रतिष्ठिते सुशोभने नगरे विचरम्। रथ्यासु कोलाहलः भ्रमणं च भीषणम् आसीत्। पुरुषाः वदन्ति स्म। स्त्रियः क्रोशन्ति स्म। बालाः गलग्रहं प्राप्नुवन्। शूकराः शब्दं कुर्वन्ति स्म। रथाः खडखडायन्ते स्म। वृषभाः गर्जन्ति स्म। गावः रौन्ति स्म। अश्वाः हेषन्ते स्म। मार्जाराः कण्ठरवं कुर्वन्ति स्म। श्वानः नृत्यन्ति स्म। नृत्यन्ति स्म! किं तर्हि एतत् शक्यम् आसीत्? नृत्यन्ति स्म! हा, अहं चिन्तयम्, मम नृत्यदिनानि समाप्तानि! एवम् एव सदा भवति। कियन्तः शोकपूर्णाः स्मृतयः प्रतिक्षणं प्रबुद्धाः भवन्ति प्रतिभावतः कल्पनाशीलस्य च मनसि, विशेषतः प्रतिभावतः यः शाश्वतं नित्यं चिरन्तनं च, यथा वक्तुं शक्यते, चिरन्तनम्—आम्, चिरन्तनं निरन्तरं च, कटुकं, पीडाकरं, विघ्नकारकं च, यदि अहं अभिव्यक्तिं दातुं शक्नोमि, अत्यन्तं विघ्नकारकं प्रभावं शान्तस्य दैविकस्य स्वर्गीयस्य उन्नतस्य उच्चस्य शुद्धिकरस्य च प्रभावस्य यत् सर्वाधिकं ईर्ष्यायोग्यं, सर्वाधिकं सत्यम् ईर्ष्यायोग्यं—नहि! सर्वाधिकं सौम्यं सुन्दरं, सर्वाधिकं स्वादुं सूक्ष्मं च, यथा वक्तुं शक्यते, सर्वाधिकं सुन्दरम् (यदि अहं एतादृशीं साहसिकां अभिव्यक्तिं प्रयोक्तुं शक्नोमि) वस्तु (क्षम्यतां, सौम्य पाठक!) जगति—किन्तु अहं सदा मम भावनाभिः नीये। एतादृशे मनसि, पुनः वदामि, कियन्तः स्मृतयः लघुना कारणेन उत्तेजिताः भवन्ति! श्वानः नृत्यन्ति स्म! अहम्—अहं न शक्नोमि! ते उत्प्लुत्य क्रीडन्ति स्म—अहं रोदिमि। ते उत्प्लुत्य क्रीडन्ति स्म—अहं उच्चैः रोदिमि। मर्मस्पर्शिनः परिस्थितयः! याः शास्त्रीयपाठकस्य स्मृतिं आनयितुं न शक्नुवन्ति तं उत्कृष्टं अंशं वस्तूनां उपयुक्ततायाः विषये, यः तृतीये ग्रन्थे आरम्भे प्राप्यते तस्य आदरणीयस्य चिरन्तनस्य च चीनीयस्य उपन्यासस्य जो-गो-स्लो इति।
मम एकाकिन्यां भ्रमणे नगरे द्वौ नम्रौ किन्तु विश्वासयोग्यौ सहचरौ आस्ताम्। डायना, मम पूडल्! मधुरतमा प्राणिनाम्! तस्याः एके नेत्रे केशाः आसन्, नीलं रज्जुं च ग्रीवायां फैशनेबलं बद्धम् आसीत्। डायना पञ्चाङ्गुलपरिमिता एव आसीत्, किन्तु तस्याः शिरः शरीरात् किञ्चित् बृहत्तरम् आसीत्, तस्याः पुच्छं च अत्यन्तं समीपे छिन्नम् आसीत्, येन सा आहतनिर्दोषतायाः भावं प्राप्तवती, येन सा सर्वेषां प्रियः अभवत्।
पोम्पेयस् च, मम नीग्रो!—मधुरः पोम्पेयस्! कथं त्वां कदापि विस्मरिष्यामि? अहं पोम्पेयस्य बाहुं गृहीतवान्। सः त्रिपादपरिमितः आसीत् (अहं विशेषं प्रति रुचिं धरामि) सप्ततिं वा अष्टतिं वा वर्षाणां वयसः आसीत्। सः वक्रपादः आसीत् स्थूलशरीरश्च। तस्य मुखं लघु इति न वक्तव्यं, नापि तस्य कर्णौ ह्रस्वौ। तस्य दन्ताः तु मुक्तासदृशाः आसन्, तस्य बृहत्पूर्णनेत्रे च स्वादुश्वेतवर्णे आस्ताम्। प्रकृतिः तस्य ग्रीवां न दत्तवती, तस्य गुल्फौ च (तस्य जातेः सामान्यतया) पादस्य उर्ध्वभागस्य मध्ये स्थापितवती। सः सरलतया वस्त्रधारी आसीत्। तस्य एकमात्रं वस्त्रं नवाङ्गुलपरिमितः स्टॉक् आसीत्, नूतनप्रायं च धूसरं ओवरकोट् यः पूर्वं दीर्घस्य गम्भीरस्य च प्रख्यातस्य डॉ. मनीपेन्नी-महोदयस्य सेवायां आसीत्। सः उत्तमः ओवरकोट् आसीत्। सः सुकृतः आसीत्। सः सुनिर्मितः आसीत्। कोटः नूतनप्रायः आसीत्। पोम्पेयस् तं मलिनात् उभाभ्यां हस्ताभ्यां उन्नतं धृतवान्।
अस्माकं समूहे त्रयः जनाः आसन्, तेषां द्वौ पूर्वं वर्णितौ। तृतीयः आसीत्—सः जनः अहम् आसम्। अहं सिग्नोरा साइकी जेनोबिया अस्मि। अहं न सुकी स्नोब्स् अस्मि। मम रूपं प्रभावशाली। यस्मिन् स्मरणीये अवसरे अहं वर्णयामि, अहं रक्तवर्णस्य साटिन्-वस्त्रेण आच्छादिता आसम्, नीलवर्णेन अरबीयेन मान्टेलेटेन च। वस्त्रं च हरितवर्णस्य अग्रफास्-त्रिम्मिङ्गैः सप्तभिः सुन्दरैः ओरञ्जवर्णस्य ओरिकुला-फ्लाउन्सैः च अलंकृतम् आसीत्। एवं अहं समूहस्य तृतीया अभवम्। पूडल् आसीत्। पोम्पेयस् आसीत्। अहम् आसम्। वयम् त्रयः आस्म। एवं कथ्यते यत् मूलतः तिस्रः एव फ्यूरीस् आसन्—मेल्टी, निम्मी, हेट्टी च—ध्यानं, स्मृतिः, वादनं च।
वीरस्य पोम्पेयस्य बाहुं आश्रित्य, डायना च सम्माननीये दूरे अनुगच्छन्ती, अहं एकां जनाकीर्णां सुखदां च रथ्यां प्रति अधुना परित्यक्तस्य एडिना-नगरस्य अगच्छम्। एकस्मिन् क्षणे, एकः गिर्जाघरः—गोथिक्-महागिर्जाघरः—विशालः, पूज्यः, उच्चशिखरयुक्तः च, यः आकाशं प्रति उन्नतः आसीत्, दृष्टिपथे प्रकटितः। कः मदः माम् अधुना आविष्टवान्? किमर्थं अहं मम दैवं प्रति धावितवान्? अहं उन्मत्तायाः इच्छायाः अधीनः अभवम् यत् गिर्जाघरस्य उच्चं शिखरं आरोह्य, ततः नगरस्य विशालं विस्तारं अवलोकयेयम्। गिर्जाघरस्य द्वारं आमन्त्रणपूर्वकं उद्घाटितम् आसीत्। मम दैवं प्रबलम् अभवत्। अहं अशुभं तोरणं प्रविष्टवान्। कुत्र आसीत् मम रक्षकदेवः?—यदि तादृशाः देवाः सन्ति। यदि! दुःखदः एकाक्षरः! कियत् रहस्यं, अर्थः, संशयः, अनिश्चितता च तव द्वयोः अक्षरयोः निहिताः सन्ति! अहं अशुभं तोरणं प्रविष्टवान्! अहं प्रविष्टवान्; मम ओरञ्जवर्णस्य ओरिकुलासु किमपि हानिं विना, अहं द्वारस्य अधः गत्वा, प्रवेशद्वारे प्रकटितवान्। एवं कथ्यते यत् विशालः नदः अल्फ्रेडः समुद्रस्य अधः अक्षतं अशुष्कं च गतवान्।
अहं चिन्तयम् यत् सोपानमार्गः कदापि समाप्तः न भविष्यति। वृत्ताकारः! आम्, ते वृत्ताकारेण उर्ध्वं च गच्छन्ति स्म, वृत्ताकारेण उर्ध्वं च गच्छन्ति स्म, वृत्ताकारेण उर्ध्वं च गच्छन्ति स्म, यावत् अहं न शक्नोमि स्म, बुद्धिमता पोम्पेयेन सह, यस्य साहाय्यबाहुं अहं प्रारम्भिकप्रेमस्य सर्वविश्वासेन आश्रितवान्—अहं न शक्नोमि स्म अनुमानं कर्तुं यत् सततसर्पिलसोपानस्य उच्चं अन्तं आकस्मिकतया, वा कदाचित् उद्देश्यपूर्वकं, निष्कासितम् आसीत्। अहं श्वासाय विरामं दत्तवान्; तदानीं, एकः दुर्घटनाः घटितः, यः नैतिकदृष्ट्या, तत्त्वमीमांसादृष्ट्या च अत्यन्तं महत्त्वपूर्णः आसीत्, यत् अवगणनां विना न शक्यते। मम डायनायाः गतिविधिं किञ्चित्कालं सावधानतया चिन्तापूर्वकं च अवलोक्य, अहं निश्चितवान्—अहं न भ्रान्तः अस्मि—नहि! अहं किञ्चित्कालं यावत् सावधानतया चिन्तापूर्वकं च मम डायनायाः गतिविधिं अवलोकितवान्—अहं वदामि यत् अहं न भ्रान्तः अस्मि—डायना मूषकं जिघ्रति स्म! तत्क्षणम् एव अहं पोम्पेयस्य ध्यानं तस्मिन् विषये आकृष्टवान्, सः च—सः मया सह सहमतः अभवत्। ततः न किमपि संशयस्य स्थानम् आसीत्। मूषकः जिघ्रितः आसीत्—डायनया। हे देवाः! किं अहं तस्य क्षणस्य तीव्रं उत्तेजनं कदापि विस्मरिष्यामि? मूषकः!—सः अत्र आसीत्—अर्थात्, सः कुत्रचित् आसीत्। डायना मूषकं जिघ्रति स्म। अहं—अहं न शक्नोमि स्म! एवं कथ्यते यत् प्रशियन्-आइसिस्, केषाञ्चित् मधुरं अत्यन्तं प्रभावशालं च सुगन्धं धरति, अन्येषां प्रति तु निर्गन्धः एव भवति।
सोपानमार्गः अतिक्रान्तः, अस्माकं च शिखरस्य मध्ये त्रयः चतुरः वा उर्ध्वपदानि एव अवशिष्टानि आसन्। वयं अद्यापि आरोहणं कुर्मः, एकं पदं एव अवशिष्टम्। एकं पदं! एकं लघु, लघु पदं! मानवजीवनस्य महासोपाने एतादृशे लघुपदे कियती मानवस्य सुखदुःखयोः राशिः निर्भरति! अहं स्वस्य चिन्तां कृतवान्, ततः पोम्पेयस्य, ततः अस्मान् परिवेष्टयन्त्याः गूढायाः अव्याख्येयायाः दैवगत्याः चिन्तां कृतवान्। अहं पोम्पेयस्य चिन्तां कृतवान्!—हा, अहं प्रेम्णः चिन्तां कृतवान्! अहं मम बहूनां मिथ्या पदानां चिन्तां कृतवान् यानि गृहीतानि, पुनः च गृहीतुं शक्यानि। अहं अधिकं सावधानः, अधिकं संयतः भवितुं निश्चितवान्। अहं पोम्पेयस्य बाहुं त्यक्त्वा, तस्य साहाय्यं विना, एकं शेषं पदं अतिक्रम्य, घण्टागृहस्य कोष्ठं प्राप्तवान्। मम कुक्कुरः तत्क्षणम् एव मम अनुगतः अभवत्। पोम्पेयः एकाकी एव पृष्ठतः अवशिष्टः। अहं सोपानमार्गस्य शिरसि स्थित्वा, तं आरोहणाय प्रोत्साहितवान्। सः मम प्रति स्वस्य हस्तं प्रसारितवान्, दुर्भाग्येन एतत् कुर्वन् सः स्वस्य कोटस्य दृढं ग्रहणं त्यक्तुं बाध्यः अभवत्। किं देवाः स्वस्य उत्पीडनं निवर्तयिष्यन्ति? कोटः पतितः, तस्य एकेन पादेन पोम्पेयः कोटस्य दीर्घं प्रसारितं चीरं पादेन स्पृष्टवान्। सः स्खलित्वा पतितः—एतत् परिणामः अवश्यंभावी आसीत्। सः अग्रे पतितः, स्वस्य शापितेन शिरसा मां पूर्णतः—वक्षसि आहत्य, स्वेन सह कठोरे, मलिने, घृण्ये च घण्टागृहस्य भूतले शिरःप्रथमं पातितवान्। किन्तु मम प्रतिशोधः निश्चितः, त्वरितः, पूर्णः च आसीत्। अहं तं क्रोधेन उभाभ्यां हस्ताभ्यां केशैः गृहीत्वा, बहु मात्रां कृष्णानां, कर्कशानां, कुन्तलितानां च पदार्थानां उत्पाटनं कृत्वा, तान् सर्वप्रकारेण तिरस्कारेण दूरे क्षिप्तवान्। ते घण्टागृहस्य रज्जुषु पतिताः तत्रैव अवशिष्टाः। पोम्पेयः उत्थाय, न किमपि उक्तवान्। किन्तु सः मां करुणया स्वस्य विशालनेत्राभ्यां अवलोक्य—निःश्वसितवान्। हे देवाः—सः निःश्वासः! सः मम हृदये निमग्नः अभवत्। केशाः—केशाः! अहं तान् केशान् प्राप्तुं शक्तवान् चेत्, अहं तान् मम अश्रुभिः स्नापयित्वा, खेदस्य प्रमाणं दत्तवान् अस्मि। किन्तु हा! ते अद्य मम पहुँचात् दूरे आसन्। ते घण्टायाः रज्जुषु लम्बमानाः सन्तः, अहं तान् सजीवान् कल्पितवान्। अहं कल्पितवान् यत् ते क्रोधेन उत्थिताः आसन्। एवं जावाद्वीपस्य हैप्पीडैण्डी फ्लोस् एरिस् इति, कथ्यते, एकं सुन्दरं पुष्पं धारयति, यत् मूलात् उत्पाटितं सत् अपि जीवति। निवासिनः तं छादस्य नीचे रज्जुना निलम्ब्य, वर्षाणि यावत् तस्य सुगन्धं अनुभवन्ति।
अस्माकं कलहः अद्य निवारितः, वयं नगरस्य एडिना इति नगरस्य सर्वेक्षणाय कोष्ठे एकं छिद्रं अन्वेष्टुं पर्यटितवन्तः। वातायनानि न आसन्। तिमिरमये कोष्ठे प्रवेशितः एकमात्रः प्रकाशः भूतलात् सप्तपादोन्नते एकस्य चतुरस्रस्य छिद्रात्, यत् एकपादव्यासस्य आसीत्, आगच्छति स्म। किन्तु सत्यप्रतिभायाः ऊर्जा किं न करिष्यति? अहं एतत् छिद्रं आरोहितुं निश्चितवान्। चक्राणां, पिनियनानां, अन्येषां काबालिस्टिक-आकृतिकाणां यन्त्राणां विशालः परिमाणः छिद्रस्य सम्मुखे, तस्य समीपे एव स्थितः आसीत्; छिद्रेण च यन्त्रात् एकः लौहदण्डः गच्छति स्म। चक्राणां भित्तेश्च मध्ये यत्र छिद्रं आसीत् तत्र मम शरीरस्य निमित्तं स्थानं किञ्चित् एव आसीत्—किन्तु अहं निराशः आसम्, धैर्यं धारयितुं निश्चितवान्। अहं पोम्पेयं मम पार्श्वे आहूतवान्।
“त्वं एतत् छिद्रं पश्यसि, पोम्पेय। अहं तत् दृष्टुं इच्छामि। त्वं अत्र छिद्रस्य अधः स्थास्यसि—एवम्। अधुना, पोम्पेय, एकं हस्तं प्रसारय, मया तस्मिन् पदं न्यस्तुं दीयताम्—एवम्। अधुना, अपरं हस्तं, पोम्पेय, तस्य साहाय्येन अहं तव स्कन्धेषु आरोहिष्यामि।”
सः यत् किमपि अहं इच्छामि स्म तत् सर्वं कृतवान्, अहं च आरोहणे सति ज्ञातवान् यत् अहं सुखेन स्वस्य शिरः ग्रीवां च छिद्रेण प्रेषयितुं शक्तवान्। दृश्यं अतीव उत्कृष्टम् आसीत्। न किमपि अधिकं भव्यं भवितुं शक्नोति। अहं केवलं एकं क्षणं विरम्य, डायानां स्वव्यवहारं कर्तुं आदिष्टवान्, पोम्पेयं च आश्वासितवान् यत् अहं विचारशीलः भविष्यामि, तस्य स्कन्धेषु यथा शक्यं लघुतया भारं धारयिष्यामि। अहं तं उक्तवान् यत् अहं तस्य भावनानां कोमलः भविष्यामि—ओस्सि टेण्डर् क्वे बीफ्स्टेक्। एतत् न्यायं मम विश्वासपात्रं मित्रं प्रति कृत्वा, अहं स्वयं महता उत्साहेन तस्य दृश्यस्य आनन्दं गृहीतवान् यत् एतावता सहजतया मम नेत्राभ्यां प्रसारितम् आसीत्।
अस्य विषये तु, अहं विस्तारं त्यक्ष्यामि। अहं एडिन्बर्गनगरस्य वर्णनं न करिष्यामि। प्रत्येकः एडिन्बर्गनगरं गतवान् अस्ति। प्रत्येकः एडिन्बर्गं—शास्त्रीयां एडिनां गतवान् अस्ति। अहं स्वस्य दुःखदायकस्य साहसस्य महत्त्वपूर्णानां विवरणानां सीमायां स्वयं स्थास्यामि। नगरस्य विस्तारं, स्थितिं, सामान्यं च रूपं प्रति मम कौतूहलं किञ्चित् परिमाणे तृप्तं कृत्वा, अहं यां गिर्जाघरं आसम् तस्य, शिखरस्य च सूक्ष्मवास्तुकलायाः सर्वेक्षणं कर्तुं अवकाशं प्राप्तवान्। अहं अवलोकितवान् यत् येन छिद्रेण अहं स्वस्य शिरः प्रेषितवान् तत् एकस्य विशालस्य घटिकायाः डायल-प्लेटस्य छिद्रम् आसीत्, मार्गात् च एकं विशालं कुंजीछिद्रं इव दृश्येत, यत् फ्रांसीसीनां घटिकानां मुखे दृश्यते। निस्सन्देहं तस्य वास्तविकं उद्देश्यं आसीत् यत् एकस्य परिचारकस्य बाहुं प्रवेशयितुं, आवश्यकतायां अन्तः तस्य घटिकायाः सूचिकाः समायोजयितुं। अहं आश्चर्येण एतासां सूचिकानां विशालं परिमाणं अपि अवलोकितवान्, येषां दीर्घतमा दशपादात् न्यूनतमा न आसीत्, यत्र विस्तृततमा आसीत् तत्र अष्टनव इंचात्मिका आसीत्। ताः घनलौहस्य आसन् इति प्रतीयते स्म, तासां किनाराः तीक्ष्णाः आसन् इति प्रतीयते स्म। एतानि विवरणानि, अन्यानि च किञ्चित् विवरणानि अवलोक्य, अहं पुनः तस्य गौरवमयस्य दृश्यस्य अधः नेत्रं न्यस्तवान्, शीघ्रं च चिन्तनस्य आसक्तः अभवम्।
एतस्मात्, किञ्चित् कालानन्तरम्, अहं पोम्पेयस्य वाण्या प्रबुद्धः, यः उक्तवान् यत् सः अधिकं सोढुं न शक्नोति, याचितवान् च यत् अहं कृपया अधः आगच्छेयम्। एतत् अयुक्तम् आसीत्, अहं च तं एतावता दीर्घेण भाषणेन उक्तवान्। सः उत्तरं दत्तवान्, किन्तु मम विचारेषु स्पष्टं मिथ्याबोधेन। अहं ततः क्रुद्धः अभवम्, तं स्पष्टशब्देषु उक्तवान् यत् सः मूर्खः आसीत्, यत् सः एकं इग्नोरामस् इ-क्लेन्च्-आय् इति कृतवान्, यत् तस्य धारणाः केवलं इन्सम्मरी बोविस् इति आसन्, तस्य च शब्दाः एन्नेम्य्वेरीबोर्’एम् इति शब्दात् अधिकं श्रेष्ठाः न आसन्। एतेन सः सन्तुष्टः इति प्रतीयते स्म, अहं च पुनः मम चिन्तनं आरब्धवान्।
एतस्य विवादस्य अर्धघण्टापर्यन्तम् एव भवितुं शक्नोति, यदा अहं मम अधः स्वर्गीयदृश्ये गभीरतया आसक्तः आसम्, तदा अहं किमपि अतीव शीतलं वस्तु यत् मम ग्रीवायाः पृष्ठे मृदुना दाबेन दाबितवान् तेन चकितः अभवम्। अहं अवर्णनीयं भयभीतः अभवम् इति वक्तुं नावश्यकम्। अहं ज्ञातवान् यत् पोम्पेयः मम पादयोः अधः आसीत्, डायाना च मम स्पष्टनिर्देशानुसारं स्वस्य पश्चिमपादयोः उपविष्टा, कोष्ठस्य दूरस्थे कोणे आसीत्। किम् एतत् भवितुं शक्नोति? हा! अहं शीघ्रम् एव ज्ञातवान्। मम शिरः मृदुतया एकस्य पार्श्वे परिवर्त्य, अहं मम अत्यन्तं भयेन अवलोकितवान् यत् घटिकायाः विशाला, दीप्तिमती, करवालसदृशी मिनिट्-सूचिका तस्य प्रतिघण्टा परिभ्रमणस्य गत्या, मम ग्रीवायाम् अवरोहितवती। अहं ज्ञातवान् यत् एकः क्षणः अपि नष्टः न भवितुं शक्नोति। अहं तत्क्षणम् एव पृष्ठतः आकृष्टवान्—किन्तु तत् अतिविलम्बेन आसीत्। मम शिरः तस्य भयानकस्य जालस्य मुखात् बलात् निष्कासयितुं न कोऽपि अवसरः आसीत्, यस्मिन् तत् एतावता सम्यक् गृहीतम् आसीत्, यत् च अवर्णनीयया वेगेन संकुचितं भवति स्म। तस्य क्षणस्य वेदना कल्पयितुं न शक्यते। अहं स्वस्य हस्तौ उत्थाप्य, सर्वेण बलेन भारवन्तं लौहदण्डं उर्ध्वं बलात् कर्तुं प्रयतितवान्। अहं गिर्जाघरम् एव उत्थापयितुं प्रयतितवान् चेत् अपि समानम् एव आसीत्। तत् अधः, अधः, अधः आगच्छत्, समीपतरं च समीपतरं च। अहं पोम्पेयं साहाय्याय आक्रन्दितवान्; किन्तु सः उक्तवान् यत् अहं तं “एकं अज्ञानं वृद्धं स्क्विन्ट्-आय्” इति आह्वानेन तस्य भावनाः आहताः इति। अहं डायानां आक्रन्दितवान्; किन्तु सा केवलम् उक्तवती “बाउ-वाउ-वाउ”, अहं च तां उक्तवान् “कदापि कोणात् चलितुं न” इति। एवं अहं मम सहयोगिभ्यः किमपि साहाय्यं प्राप्तुं न अपेक्षितवान्।
एतावता भारवत् भयानकं च कालस्य दण्डः (यत् अहं अद्य तस्य शास्त्रीयवाक्यस्य शाब्दिकं अर्थं ज्ञातवान्) न अवरुद्धः, न च अवरोद्धुं सम्भावितः आसीत्, तस्य गतौ। अधः, अधः च आगच्छत्। तत् तस्य तीक्ष्णं किनारं मम मांसे पूर्णं इंचं निमग्नं कृतवान्, मम संवेदनाः अस्पष्टाः विभ्रमिताः च अभवन्। एकस्मिन् समये अहं स्वयं फिलाडेल्फियायां स्थित्वा, गौरवान्वितेन डॉ. मनीपेन्नी इति सह, अपरे समये श्री. ब्लैकवुडस्य पश्चिमे कक्षे तस्य अमूल्यानां निर्देशानां प्राप्तिं कल्पितवान्। ततः पुनः श्रेयसां पूर्वकालीनानां च स्मृतिः मम उपरि आगच्छत्, अहं च तस्य सुखस्य कालस्य चिन्तां कृतवान् यदा जगत् सर्वं मरुभूमिः न आसीत्, पोम्पेयः च सर्वथा निर्दयः न आसीत्।
यंत्रस्य घटिकायाः शब्दः मां प्रमुदितवान्। प्रमुदितवान्, इति वदामि, यतः मम संवेदनाः इदानीं परमसुखस्य सीमायां आसन्, अल्पतमाः अपि परिस्थितयः मम आनन्दं जनयन्ति स्म। घटिकायाः नित्यः टिक्-टक्, टिक्-टक्, टिक्-टक् इति शब्दः मम कर्णयोः मधुरतमः संगीतम् आसीत्, कदाचित् डॉ. ओलापोडस्य सुशोभनप्रवचनानां स्मरणम् अपि जनयति स्म। ततः घटिकापट्टे स्थिताः महान्तः अंकाः—कथं बुद्धिमन्तः, कथं बौद्धिकाः, ते सर्वे दृश्यन्ते स्म! ततः ते मजुर्का नृत्यं कर्तुं प्रारब्धवन्तः, मम मते V इति अंकः सर्वाधिकं मम सन्तोषं जनयति स्म। सा निश्चयेन कुलीनवंशीया आसीत्। न कोऽपि अभिमानी, न च तस्याः चेष्टासु किमपि अश्लीलम् आसीत्। सा पिरुएट् नृत्यं स्तुत्यं कृतवती—स्वस्य शिखरे परिवर्तमाना। अहं तस्यै आसनं दातुं प्रयत्नं कृतवान्, यतः अहं दृष्टवान् यत् सा स्वस्य परिश्रमेण क्लान्ता प्रतीयते स्म—तावत् एव अहं स्वस्य दुःखदायकं स्थितिं पूर्णतया अवगतवान्। दुःखदायकं निश्चयेन! शिक्षः मम ग्रीवायां द्वौ अङ्गुलौ निमग्नः आसीत्। अहं सूक्ष्मवेदनायाः संवेदनायाः प्रबुद्धः अभवम्। अहं मृत्युं प्रार्थितवान्, तस्य क्षणस्य वेदनायां मिगेल् डे सर्वान्टेस् कवेः तान् सूक्ष्मान् श्लोकान् पुनः पुनः वक्तुं न शक्तवान्:
वन्नी बुरेन्, तन् एस्कोन्दिदा
क्वेरी नो ते सेन्ती वेन्नी
पोर्क् एण्ड् प्लेजर्, डेल्ली मोर्री
नोम्मी, टोर्नी, डार्री, विड्डी!
किन्तु इदानीं नवं भयं प्रकटितम्, यत् निश्चयेन बलवतां अपि नाडीषु कम्पनं जनयितुं समर्थम् आसीत्। यन्त्रस्य क्रूरदबावात् मम नेत्रौ स्वस्य स्थानात् निर्गन्तुं प्रारब्धवन्तौ। अहं चिन्तयन् आसम् यत् कथं तौ विना व्यवहरिष्यामि, तदा एकं नेत्रं मम शिरसः निर्गतं भूत्वा, स्तूपस्य प्रपातस्य पार्श्वेण अवरुह्य, मुख्यभवनस्य प्रपायाः नालिकायां स्थितम्। नेत्रस्य हानिः तादृशी न आसीत् यादृशः तस्य स्वातन्त्र्यस्य अवहेलनायाः भावः यः तत् निर्गतं भूत्वा मां प्रति दर्शितवत्। तत् नालिकायां मम नासिकायाः अधः स्थितम्, तस्य व्यवहारः यदि घृणितः न भवति स्म तर्हि हास्यास्पदः भवति स्म। एतादृशं मिष्टं नेत्रस्य व्यवहारं पूर्वं न दृष्टम्। नालिकायां स्थितं मम नेत्रं तस्य प्रकटितं अवहेलनं लज्जाकरं कृतघ्नतां च कारणतः केवलं क्रुद्धं न आसीत्, अपितु तस्य अपि अत्यन्तं असुविधाजनकम् आसीत्, यतः एकस्य शिरसः द्वयोः नेत्रयोः मध्ये सदैव सहानुभूतिः भवति, यद्यपि ते दूरे स्थिते स्तः। अहं बलात् मिष्टं कर्तुं बाधितः अभवम्, इच्छया अनिच्छया वा, मम नासिकायाः अधः स्थितेन तेन दुष्टेन सह समानतया। किन्तु शीघ्रं एव अन्यस्य नेत्रस्य निर्गमनेन अहं मुक्तः अभवम्। पतनसमये तत् स्वस्य सहचरस्य दिशां गतवत् (सम्भवतः सङ्केतितः षड्यन्त्रः)। उभे अपि नालिकायाः बहिः एकत्र गतवन्ते, निश्चयेन अहं ताभ्यां मुक्तः भूत्वा अतीव प्रसन्नः अभवम्।
इदानीं शिक्षः मम ग्रीवायां चतुरङ्गुलाधिकं अर्धाङ्गुलं निमग्नः आसीत्, त्वचायाः अल्पं भागं एव छेदनाय शिष्टम् आसीत्। मम संवेदनाः परमसुखस्य आसन्, यतः अहं अनुभवितवान् यत् अल्पेषु मिनिषु एव अहं स्वस्य अप्रियस्थितेः मुक्तः भविष्यामि। एतस्यां आशायां अहं निश्चयेन न विमोहितः अभवम्। अपराह्ने पञ्चवादनपञ्चविंशतिमिनिषु, निश्चितरूपेण, महती मिनिट्-हस्तः स्वस्य भयङ्करपरिभ्रमणे पर्याप्तं गतवती यत् मम ग्रीवायाः अल्पं शेषं छेदयितुं शक्तवती। अहं तं शिरः यत् मम इतिवृत्तं इतिवृत्तं कृतवत् तस्य अन्तिमं विभाजनं दृष्ट्वा खिन्नः न अभवम्। तत् प्रथमं स्तूपस्य पार्श्वेण अवरुह्य, ततः कतिपयक्षणान् नालिकायां स्थित्वा, ततः प्लवेन सह मार्गस्य मध्ये प्रविष्टवत्।
अहं स्पष्टं स्वीकरोमि यत् मम भावनाः इदानीं अत्यन्तं विचित्राः—न, अत्यन्तं रहस्यमयाः, अत्यन्तं चिन्ताजनकाः, अगम्याः च आसन्। मम इन्द्रियाः एकस्मिन् एव क्षणे इतस्ततः आसन्। मम शिरसा अहं कल्पयामि स्म यत् अहं, शिरः, वास्तविका सिग्नोरा साइकी जेनोबिया आसम्—अन्यस्मिन् समये अहं निश्चितवान् यत् अहं, शरीरम्, उचितः अस्ति। एतस्य विषयस्य विषये मम विचारान् स्पष्टीकर्तुं अहं मम स्नफबॉक्सं प्राप्तुं प्रयत्नं कृतवान्, किन्तु तं प्राप्य, तस्य सन्तोषजनकं सामग्रीं सामान्यप्रकारेण प्रयोक्तुं प्रयत्नं कुर्वन्, अहं तत्क्षणं एव मम विशिष्टं अभावं ज्ञातवान्, तं बॉक्सं तत्क्षणं एव मम शिरसि निक्षिप्तवान्। तत् सन्तोषेण स्नफं गृहीतवत्, मम प्रति कृतज्ञतां स्मितेन प्रदर्शितवत्। ततः शीघ्रं एव तत् मम प्रति भाषणं कृतवत्, यत् अहं कर्णौ विना अस्पष्टतया श्रोतुं शक्तवान्। अहं पर्याप्तं ज्ञातवान् यत् तत् आश्चर्यचकितम् आसीत् यत् अहं एतादृशेषु परिस्थितिषु जीवितुं इच्छामि। अन्तिमवाक्येषु तत् आरियोस्टोस्य उदारवाक्यानि उद्धृतवत्—
इल् पोवेर् होम्मी चे नोन् सेरा कोर्ती
एण्ड् हैव् ए कम्बैट् टेन्टी एर्री मोर्ती;
इति मां तं नायकं सह तुलयति यः युद्धस्य उष्णतायां मृतं भूत्वा अपि अजेयसाहसेन युद्धं करोति स्म। इदानीं मम उच्चस्थानात् अवरोहणाय किमपि न आसीत्, अतः अहं तथा कृतवान्। पोम्पेयः मम रूपे किं विशिष्टं दृष्टवान् इति अहं अद्यापि ज्ञातुं न शक्तवान्। सः स्वस्य मुखं कर्णात् कर्णं विस्तार्य, स्वस्य द्वे नेत्रे यथा नटस्य पट्टिकायाः मध्ये फलानि भञ्जयति तथा मुद्रितवान्। अन्ते स्वस्य ओवरकोटं त्यक्त्वा, सः सोपानाय एकं लम्बं कृतवान्, ततः अदृश्यः अभवत्। अहं तं दुष्टं प्रति डेमोस्थेनीस्य तीव्रवाक्यानि प्रक्षिप्तवान्—
एण्ड्र्यू ओ’फ्लेगेथन्, त्वं वास्तवं शीघ्रं पलायनं करोषि।
ततः अहं मम हृदयस्य प्रियां, एकनेत्रां! रोमशकेशीं डायनां प्रति अगच्छम्। हा! कः भयङ्करः दृष्टिः मम नेत्रयोः सम्मुखम् आगतः? किम् एषः मूषकः आसीत् यं अहं स्वस्य बिले प्रविशन्तं दृष्टवान्? किम् एते चयनिताः अस्थीनि तस्य लघुकन्यकायाः यां क्रूरतया तेन राक्षसेन भक्षितवत्? हे देवाः! किं अहं पश्यामि—किम् एषः विगतप्राणः, छाया, प्रेतः, मम प्रियस्य श्वानस्य, यं अहं कोणे एतादृश्या शोकपूर्णया शोभया उपविष्टं प्रतीक्षे? श्रूयताम्! यतः सा वदति, हे स्वर्गाः! शिल्लरस्य जर्मनभाषायाम्—
“उण्ट् स्टब्बी डुक्, सो स्टब्बी डुन्
डुक् शे! डुक् शे!”
हा! किम् तस्याः वाक्यानि अपि सत्यानि न सन्ति?
“एण्ड् इफ् आई डायड्, एट् लीस्ट् आई डायड्
फोर् थी—फोर् थी।”
मधुरं प्राणि! सा अपि मम पक्षे स्वयं त्यक्तवती। श्वानरहिता, निग्गररहिता, शिरोरहिता, इदानीं दुःखितायाः सिग्नोरा साइकी जेनोबियायाः किं शेषम्? हा—किमपि न! अहं कृतवान्।