“तव महामहिमौ कदाचित् एकं नम्रं शिल्पिनं, नाम्ना हान्स् फाल्, व्यवसायेन च भस्त्रिकायाः संशोधकं, स्मरितुं शक्नुतः, यः त्रिभिः अन्यैः सह, रोटरडमतः, प्रायः पञ्चवर्षेभ्यः पूर्वं, एकेन प्रकारेण यः सर्वैः पक्षैः एकदा आकस्मिकः, तथा च अत्यन्तं अगोचरः इति मन्तव्यः, अदृश्यः अभवत्। यदि तु, तव महामहिमौ एवं इच्छतः, अहं, एतस्य सन्देशस्य लेखकः, सः एव हान्स् फाल् अस्मि। मम अधिकांशः सहनागरिकैः ज्ञातं यत् चत्वारिंशत् वर्षाणि यावत् अहं लघुं चतुष्कोणं ईष्टकानिर्मितं भवनं, सौअर्क्राउट् इति नामकस्य गलिकायाः शिरसि, यत्र अहं मम अदृश्यकाले निवसितवान्, आक्रान्तवान्। मम पूर्वजाः अपि तत्र स्मृतिकालात् परं निवसितवन्तः—ते, यथा अहं, भस्त्रिकायाः संशोधनस्य सम्माननीयं तथा च लाभदायकं व्यवसायं स्थिरं अनुसृतवन्तः। यतः सत्यं वक्तुं, अर्वाचीनवर्षेभ्यः यावत् सर्वेषां जनानां मस्तकानि राजनीत्या आन्दोलितानि, मम स्वकीयात् अधिकं व्यवसायं एकः ईमान्दारः रोटरडमनागरिकः इच्छितुं अर्हति वा योग्यः इति न। प्रतिष्ठा उत्तमा आसीत्, रोजगारः कदापि अभावः न आसीत्, तथा च सर्वत्र धनस्य सद्भावस्य च अभावः न आसीत्। परन्तु, यथा अहं उक्तवान्, वयं शीघ्रं स्वातन्त्र्यस्य दीर्घभाषणानां च, तथा च मूलवादस्य, तत्सदृशानां च, प्रभावान् अनुभवितुं प्रारभाम। जनाः ये पूर्वं जगतः अत्युत्तमाः ग्राहकाः आसन्, अधुना अस्माकं विषये चिन्तितुं एकं क्षणं अपि न आसीत्। ते, यथा ते उक्तवन्तः, यावत् ते क्रान्तीनां विषये पठितुं, बुद्धेः युगस्य च आत्मनः गतिं अनुसर्तुं शक्नुवन्ति, तावत् एव कर्तुं शक्नुवन्ति इति। यदि अग्निः वायुं इच्छति, तत् सहजेन वार्तापत्रेण वायुं दातुं शक्यते; तथा च सरकारे दुर्बले भूते, मम नास्ति सन्देहः यत् चर्म लोहं च अनुपातेन दृढतां प्राप्तवन्ति—यतः अत्यल्पे काले, रोटरडमे सर्वत्र एकं अपि भस्त्रिकायुगलं न आसीत् यत् कदापि सीवनस्य आवश्यकतां प्राप्तवत् वा हथौड्याः साहाय्यं याचितवत्। एतत् स्थितिः सहनीया न आसीत्। अहं शीघ्रं मूषक इव दरिद्रः अभवम्, तथा च पत्नीं बालकान् च पोषयितुं, मम भाराः अन्ते असह्याः अभवन्, तथा च अहं घण्टान् घण्टान् यावत् मम जीवनस्य अन्तं कर्तुं सर्वोत्तमं प्रकारं चिन्तयितुं व्यतीतवान्। दुण्डाः, तदानीं, मम चिन्तनाय अल्पं अवकाशं दत्तवन्तः। मम गृहं प्रातः सायंकाले यावत् आक्रान्तम् आसीत्, यत् अहं उन्मत्तः, फेनयुक्तः, चिन्ताकुलः च भूत्वा, एकः पिंजरबद्धः व्याघ्रः इव स्वस्य परिधेः शलाकाः प्रति क्रुद्धः अभवम्। त्रयः जनाः विशेषतः मां अत्यन्तं चिन्तितवन्तः, निरन्तरं मम द्वारं प्रति प्रहरीकृत्य, मां विधिना भीषयन्तः। एतेषु त्रिषु अहं आन्तरिकं कटुतमं प्रतिशोधं प्रतिज्ञातवान्, यदि कदापि अहं तान् मम पाशेषु प्राप्तुं सुखी भवेयम्; तथा च अहं विश्वसिमि यत् जगति किमपि नास्ति यत् एतस्य प्रत्याशायाः सुखात् मां मम आत्महत्यायाः योजनां तत्क्षणे कार्यान्वितुं निवारितवत्, एकेन ब्लण्डर्बसेन मम मस्तिष्कं उड्डाय्य। अहं मम क्रोधं छद्मं कर्तुं, तान् वचनैः सुन्दरैः च व्यवहर्तुं श्रेयः इति मत्वा, यावत् कस्यचित् भाग्यस्य सुप्रवृत्त्या, प्रतिशोधस्य अवसरः मम कृते प्रदत्तः भवेत्।
“एकदा, मम ऋणदातॄणां पलायनं कृत्वा, अतीव खिन्नः भूत्वा, अहं दीर्घकालं यावत् अत्यन्तं गूढानां वीथीनां विचरणं कृतवान्, यावत् अन्ते पुस्तकविक्रेतुः कोणे आपतितः। समीपे ग्राहकाणां उपयोगाय आसनं दृष्ट्वा, अहं तत्र दृढतया उपविष्टः, किमर्थं इति न जानन्, यत् प्रथमं ग्रन्थं मम हस्तगतं भूत्वा पृष्ठानि उद्घाटितवान्। तत् एकं लघु पुस्तिका आसीत्, स्पेक्युलेटिव् एस्ट्रोनॉमी इति विषये, यत् बर्लिन्-नगरस्य प्रोफेसर् एङ्के अथवा फ्रान्सदेशस्य कस्यचित् समाननामधेयस्य फ्रान्सीसिनः लिखितम् आसीत्। अहं एतादृशेषु विषयेषु किञ्चित् ज्ञानं प्राप्तवान् आसम्, तथा च शीघ्रं ग्रन्थस्य विषयेषु अधिकाधिकं निमग्नः भूत्वा, तं द्विवारं पठित्वा एव जागरितः, यत् मम परितः किं भवति इति स्मृतम्। एतावता समये तमः आरब्धम्, अहं गृहं प्रति गतवान्। किन्तु तत् ग्रन्थः (एकेन वायुविज्ञानस्य आविष्कारेण सह, यत् मम एकेन नान्त्-नगरस्य बन्धुना महत्त्वपूर्णं रहस्यं इति मम कथितम्) मम मनसि अमिटं प्रभावं कृतवान्, तथा च अहं तमसाच्छन्नानां वीथीनां विचरणं कुर्वन्, लेखकस्य उन्मत्तानां कदाचित् अगम्यानां तर्काणां स्मरणं सावधानतया कृतवान्। कतिचन विशिष्टाः अंशाः मम कल्पनां प्रबलतया असाधारणतया प्रभावितवन्तः। यावत् अहं एतेषु चिन्तनं कृतवान्, तावत् मम मनसि उत्पन्नः आसक्तिः अधिकाधिकं तीव्रा अभवत्। मम सामान्यशिक्षायाः सीमितः स्वभावः, तथा च प्राकृतिकदर्शनसम्बद्धेषु विषयेषु मम अज्ञानम्, मम स्वस्य क्षमतायाः विषये संशयं उत्पादयितुं अथवा उत्पन्नानां अनेकानां अस्पष्टानां विचाराणां विषये अविश्वासं जनयितुं न, किन्तु कल्पनायाः अधिकं प्रेरणां दत्तवन्तः; अहं अहङ्कारी आसम्, अथवा युक्तियुक्तः, यत् एते कर्कशाः विचाराः, ये अनियन्त्रितमनसां उत्पद्यन्ते, सर्वे दृश्याः भवन्ति, कदाचित् प्रभावे सर्वे बलं, वास्तविकतां, तथा च अन्याः स्वाभाविकाः गुणाः, प्रवृत्तेः अथवा अन्तःप्रज्ञायाः, धारयन्ति इति संशयः आसीत्।
“अहं गृहं प्राप्तवान् यदा अत्यन्तं विलम्बः आसीत्, तथा च अहं तत्क्षणं शयनं गतवान्। किन्तु मम मनः अत्यधिकं व्यस्तम् आसीत्, यत् निद्रां प्राप्तुं न शक्नोमि, तथा च अहं सर्वां रात्रिं चिन्तने निमग्नः भूत्वा शयितवान्। प्रातःकाले उत्थाय, पुनः मम ऋणदातॄणां सतर्कतां पलायित्वा, अहं उत्सुकतया पुस्तकविक्रेतुः स्थानं गतवान्, तथा च यत् अल्पं रोकडं धनं मम पासे आसीत्, तत् यान्त्रिकी-प्रायोगिक-खगोलशास्त्रस्य कतिपयानां ग्रन्थानां क्रये व्ययितवान्। एतान् सुरक्षिततया गृहं प्राप्य, अहं प्रत्येकं अवकाशकालं तेषां अध्ययने समर्पितवान्, तथा च शीघ्रं एतादृशेषु अध्ययनेषु एतावत् प्रगतिं कृतवान्, यत् मया एकस्य योजनायाः कार्यान्वयनाय पर्याप्तम् इति मन्यते स्म, यत् योजना मम उत्तमः प्रेरकः अथवा दैवः मम मनसि प्रेरितवान् आसीत्। एतस्य कालस्य अन्तरालेषु, अहं त्रयाणां ऋणदातॄणां प्रसादं प्राप्तुं प्रत्येकं प्रयत्नं कृतवान्, ये मम अतीव उपद्रवं कृतवन्तः आसन्। एतस्मिन् अन्ते अहं सफलः अभवम्—अंशतः मम गृहोपकरणानां विक्रयेण तेषां दावस्य अर्धं सन्तुष्टं कृत्वा, अंशतः एकस्य लघुप्रकल्पस्य समाप्तौ शेषं धनं दातुं वचनं दत्त्वा, यत् मया तेषां कथितम् आसीत्, तथा च यस्मिन् साहाय्ये तेषां सेवाः मया याचिताः आसन्। एतैः उपायैः (यत् ते अज्ञानिनः आसन्) मया तेषां मम उद्देश्ये अनुकूलं कर्तुं अल्पं कष्टं प्राप्तम्।
“एवं व्यवस्थितेषु विषयेषु, अहं मम पत्न्याः साहाय्येन, अत्यन्तं गोपनीयतया सावधानतया च, मम शेषं सम्पत्तिं विक्रयितुं, तथा च विविधानां बहानानां अन्तर्गतं, अल्पमात्रायां, मम भविष्यस्य प्रतिदानस्य साधनानां विषये कोऽपि ध्यानं न दत्त्वा (अहं लज्जितः अस्मि इति वक्तुं), अल्पं न भवति इति रोकडं धनं ऋणं प्राप्तवान्। एतैः साधनैः प्राप्तैः, अहं अन्तरालेषु, अत्यन्तं सूक्ष्मं, द्वादश-हस्त-प्रमाणस्य खण्डेषु कैम्ब्रिक् मस्लिन्; तन्तु; काउचूकस्य वार्निशस्य एकं समूहम्; आदेशानुसारं निर्मितं, बृहत् गभीरं विकरस्य टोकरी; तथा च असाधारण-परिमाणस्य एकस्य बैलूनस्य निर्माणे उपकरणे च आवश्यकाः अन्ये पदार्थाः प्राप्तवान्। एतत् मया मम पत्न्याः कथितम्, यत् शीघ्रतया निर्माणं करोतु, तथा च कार्यप्रणाल्याः विषये सर्वाः आवश्यकाः सूचनाः दत्ताः। एतावता अहं तन्तून् पर्याप्त-परिमाणस्य जालस्य रूपे परिवर्तितवान्; तस्य एकेन चक्रेण आवश्यकैः रज्जुभिः च योजितवान्; तथा च उच्चवायुमण्डलस्य उच्चप्रदेशेषु प्रयोगाय अनेकानि उपकरणानि पदार्थांश्च क्रीतवान्। ततः अहं रात्रौ, रॉटरडैम्-नगरस्य पूर्वस्य एकस्य निर्जनस्य स्थानस्य प्रति, पञ्च लोहबद्धानां पीपानां, प्रत्येकं पञ्चाशत् गैलन् धारयितुं समर्थानां, तथा च एकस्य बृहत्तरस्य पीपस्य; षट् टिनयुक्तानां नलिकानां, त्रयः इंचाः व्यासस्य, उचितरूपेण आकारितानां, दश-पाद-दीर्घानां; एकस्य विशिष्टस्य धातुपदार्थस्य, अथवा अर्धधातोः, एकस्य मात्रायाः, यत् मया नाम न उक्तम्, तथा च एकस्य सामान्यस्य अम्लस्य द्वादश डेमिजॉन्स्-च, प्रेषणस्य अवसरान् प्राप्तवान्। एतेषां पदार्थानां निर्मितः वायुः एकः वायुः आसीत्, यत् अन्येन कस्यचित् निर्मितः न, अथवा कदापि एतादृशस्य उद्देश्यस्य कृते प्रयुक्तः न। अहं केवलम् इह वक्तुं शक्नोमि, यत् तत् अजोटस्य एकः अंशः आसीत्, यत् दीर्घकालं यावत् अविघटनीयः इति मन्यते स्म, तथा च तस्य घनत्वं हाइड्रोजनस्य घनत्वस्य 37.4 गुणं न्यूनम् आसीत्। तत् निर्वासनं, किन्तु निर्गन्धं न; शुद्धं सत् हरितवर्णस्य ज्वालया दहति; तथा च प्राणिनां जीवनाय तत्क्षणं घातकं भवति। तस्य पूर्णं रहस्यं मया प्रकटीकर्तुं कोऽपि कष्टः न आसीत्, किन्तु तत् यथार्थतः (यत् मया पूर्वं सूचितम्) फ्रान्सदेशस्य नान्त्-नगरस्य एकस्य नागरिकस्य अधिकारे आसीत्, येन तत् मम कृते शर्तानुसारं प्रकटितम् आसीत्। एव एव व्यक्तिः मया मम इच्छानां विषये अज्ञातः सन्, एकस्य प्राणिनः त्वचायाः बैलूनस्य निर्माणस्य एकां पद्धतिं प्रस्तुतवान्, यस्य पदार्थस्य माध्यमेन वायोः निर्गमः प्रायः असम्भवः आसीत्। किन्तु मया तत् अत्यधिकं महत्त्वपूर्णं इति ज्ञातम्, तथा च समग्रतया, कैम्ब्रिक् मस्लिन् गम-काउचूकस्य आवरणेन सह, समानरूपेण उत्तमं न इति निश्चितं न आसीत्। अहं एतत् विषयं उल्लिखामि, यत् भविष्ये एषः व्यक्तिः मया उक्तेन नवीनवायुना पदार्थेन च बैलूनारोहणं प्रयत्नं कर्तुं शक्नोति इति मन्यते, तथा च अहं तस्य एकस्य अत्यन्तं विचित्रस्य आविष्कारस्य गौरवं वञ्चयितुं न इच्छामि।
“यत् स्थानं मया प्रत्येकस्य लघुपीपस्य बैलूनस्य फुलावस्य समये अधिकृतुं निश्चितम् आसीत्, तत्र अहं गुप्ततया द्विपादगभीरं एकं गर्तं खनितवान्; एते गर्ताः एवं प्रकारेण पञ्चविंशतिपादव्यासस्य एकं वृत्तं निर्मितवन्तः। एतस्य वृत्तस्य मध्ये, यत् बृहत्तरस्य पीपस्य स्थानं निश्चितम् आसीत्, अहं त्रिपादगभीरं एकं गर्तं अपि खनितवान्। पञ्च लघुगर्तेषु, अहं पञ्चाशत्पौण्डधारकानां कैनिस्टरानां, तथा च बृहत्तरे गर्ते एकशतपञ्चाशत्पौण्डधारकस्य एकस्य केगस्य, निक्षेपं कृतवान्। एते—केगः कैनिस्टराश्च—मया आवृतैः त्रैनैः उचितरूपेण योजिताः; तथा च एकस्य कैनिस्टरस्य चतुष्पाददीर्घस्य मन्दप्रज्वलनस्य अन्तं प्रवेश्य, अहं गर्तं आच्छादितवान्, तथा च पीपं तस्य उपरि स्थापितवान्, मन्दप्रज्वलनस्य अन्यं अन्तं एकं इंचं प्रोत्सार्य, पीपस्य पार्श्वे मुश्किलेन दृश्यमानं कृतवान्। ततः अहं शेषान् गर्तान् पूरितवान्, तथा च पीपानि तेषां निर्धारितस्थानेषु स्थापितवान्!
“उपर्युक्तानां पदार्थानाम् अतिरिक्तम्, अहं डिपो-प्रति प्रेषितवान्, तथा च तत्र गोपितवान्, वायुमण्डलस्य संघननस्य उपकरणस्य उपरि M. ग्रिम्-स्य एकं सुधारम्। किन्तु मया एतत् यन्त्रं प्राप्तम्, यत् मया तस्य उपयोगाय अभिप्रेतानां उद्देश्यानां अनुकूलं कर्तुं अत्यधिकं परिवर्तनं आवश्यकम् आसीत्। किन्तु कठोरपरिश्रमेण अविरतसाहसेन च, अहं अन्ते मम सर्वेषु तैयारीषु पूर्णं सफलतां प्राप्तवान्। मम बैलूनः शीघ्रं सम्पूर्णः अभवत्। तत् चत्वारिंशत्सहस्रं घनपादानां वायोः धारयितुं समर्थम् आसीत्; मया गणितम्, यत् तत् मां सर्वैः उपकरणैः सह सहजतया उन्नेतुं शक्नोति, तथा च यदि अहं यथार्थतया प्रबन्धं करोमि, तर्हि एकशतपञ्चाशत्पौण्डपरिमितं बैलास्ट् अपि धारयितुं शक्नोति। तस्य त्रयः आवरणाः वार्निशस्य आसन्, तथा च मया कैम्ब्रिक् मस्लिन् रेशमस्य सर्वाणि उद्देश्यानि पूरयितुं समर्थम् इति ज्ञातम्, यत् तत् समानं बलवत्, तथा च अत्यल्पं व्ययेन निर्मितम्।
“सर्वं सम्प्रति सज्जं भूत्वा, मया स्वपत्नीं प्रति गोपनीयतायाः शपथं गृहीतं, यत् मम क्रियाणां विषये सर्वेषां दिवसानां प्रथमदर्शनात् पुस्तकविक्रेतुः स्थानकात् आरभ्य गोपनीयं भविष्यति इति। च परिस्थितयः अनुकूलाः भवेयुः तावत् शीघ्रं प्रत्यागमनं करिष्यामि इति वचनं दत्त्वा, मया स्वल्पं धनं यत् अवशिष्टं आसीत् तत् दत्त्वा, तां विदायं दत्त्वा गतः। निश्चयेन मम तस्याः विषये भयं न आसीत्। सा जनैः उत्तमा इति उच्यते स्म, च मम साहाय्यं विना अपि संसारे व्यवहारं निर्वाहयितुं शक्नोति स्म। सत्यं वक्तुं, सा मां सर्वदा आलस्यपूर्णं शरीरं इति मन्यते स्म—एकं केवलं भारं—आकाशे क्रीडागृहानि निर्मातुं श्रेष्ठं, च मां त्यक्तुं प्रसन्ना आसीत्। यदा मया तस्याः विदायं दत्तं, तदा कृष्णा रात्रिः आसीत्, च मया त्रयः ऋणदातारः ये मम बहु क्लेशं दत्तवन्तः ते सहायकाः इति गृहीत्वा, वायुयानं, यानं च सामग्रीं च गृहीत्वा, एकं वक्रं मार्गं अनुसृत्य, स्थानकं प्रति नीतवन्तः, यत्र अन्याः वस्तवः संगृहीताः आसन्। तत्र ताः सर्वाः अक्षताः इति दृष्ट्वा, मया तत्क्षणं कार्यं आरब्धम्।
“अप्रैलमासस्य प्रथमः दिवसः आसीत्। रात्रिः, यथा पूर्वं उक्तं, कृष्णा आसीत्; न कश्चित् तारकः दृश्यते स्म; च एका स्तनितवृष्टिः, अन्तरालेषु पतन्ती, अस्मान् अतीव असुखं कृतवती। परं मम प्रधानं चिन्ता वायुयानस्य विषये आसीत्, यत्, वार्निशेन यत् रक्षितं आसीत् तत् अपि आर्द्रतया भारवत् भवितुं आरब्धम्; चूर्णं अपि हानिकरं भवितुं शक्नोति स्म। अतः मया मम त्रयः ऋणदातारः अतीव परिश्रमेण कार्यं कर्तुं प्रेरिताः, मध्यमं पीपं परितः हिमं पेषयन्तः, च अन्येषु अम्लं चालयन्तः। ते तु न विरमन्ति स्म, मां प्रति प्रश्नान् कुर्वन्तः यत् अहं एतत् सर्वं साधनं किमर्थं करोमि इति, च भयंकरं परिश्रमं यत् अहं तान् कर्तुं प्रेरयामि तस्मिन् अतीव असन्तुष्टाः आसन्। ते न प्रत्यक्षीकुर्वन्ति स्म (यथा ते अवदन्) यत् तेषां त्वचां आर्द्रतायाः किम् शुभं भविष्यति, केवलं एतादृशेषु भयंकरेषु मन्त्रेषु भागं ग्रहीतुम्। अहं अस्थिरः भवितुं आरब्धं, च सर्वेण बलेन कार्यं कर्तुं आरब्धं, यत् अहं निश्चयेन मन्ये यत् मूर्खाः मन्यन्ते स्म यत् अहं यमेन सह समझौतं कृतवान्, च संक्षेपेण, यत् अहं इदानीं करोमि तत् श्रेष्ठं न आसीत्। अतः, अहं तेषां मां सम्पूर्णं त्यक्तुं भयं महत् अनुभवं। परं, मया तान् शान्तं कर्तुं यत्नः कृतः, यत् अहं सर्वाणि ऋणानि पूर्णतः प्रतिदातुं वचनं दत्त्वा, यावत् अहं वर्तमानं कार्यं समाप्तुं शक्नोमि। एतेषु वचनेषु ते स्वकीयं व्याख्यानं दत्तवन्तः; निश्चयेन मन्यन्ते स्म यत् सर्वथा अहं विशालं मुद्रासंचयं प्राप्स्यामि; च यदि अहं तेभ्यः सर्वं यत् ऋणं दत्तवान्, च स्वकीयाः सेवायाः विचारेण अल्पं अधिकं ददामि, तर्हि अहं निश्चयेन मन्ये यत् ते अल्पं अपि चिन्तयन्ति स्म यत् मम आत्मा वा शरीरं किं भविष्यति इति।
“चतुर्षु घण्टेषु अर्धघण्टे च मया वायुयानं पर्याप्तं फुल्लितं इति दृष्टम्। अतः, मया यानं संयोजितं, च सर्वाणि साधनानि तस्मिन् स्थापितानि: एकं दूरदर्शनं; एकं वायुदाबमापकं, किञ्चित् महत्त्वपूर्णाः परिवर्तनाः सह; एकं तापमापकं; एकं विद्युद्दाबमापकं; एकं दिग्दर्शकं; एकं चुम्बकसूची; एकं सेकण्डदर्शकं; एकं घण्टां; एकं वक्तृनलिकां, इत्यादि, इत्यादि, इत्यादि; च एकं काचगोलकं, वायुहीनं, च सावधानेन एकेन अवरोधकेन संवृतम्—संघननसाधनं, अनशितं चूर्णं, एकं मुद्रालाक्षायाः दण्डं, जलस्य प्रचुरं पूर्तिं, च प्रचुरं खाद्यसामग्रीं, यथा पेमिकनं, यस्मिन् अधिकं पोषणं अल्पे आयतने निहितं भवति, न विस्मृतवान्। मया याने एकं युग्मं कपोतयोः च एकं मार्जारं च सुरक्षितं कृतम्।
“इदानीं प्रायः प्रभातं आसीत्, च मया मम प्रस्थानं कर्तुं उचितः समयः इति मन्यते स्म। एकं प्रज्वलितं सिगारं भूमौ पातयित्वा, यथा दुर्घटनया, मया अवसरः गृहीतः, तत् उन्नम्य ग्रहीतुं, मन्दप्रज्वलनस्य एकं खण्डं गुप्तं प्रज्वलितं कृतं, यस्य अन्तः, यथा पूर्वं उक्तं, एकस्य लघुतरस्य पीपस्य अधः परिधेः अल्पं अतिक्रम्य निर्गतं आसीत्। एषः युक्तिः त्रयः ऋणदातारः पूर्णतः अनवगताः आसन्; च, याने उत्प्लुत्य, मया एकं मात्रं रज्जुं या मां भूमौ धारयति स्म तत् छित्त्वा, च अहं अचिन्त्यं वेगेन उर्ध्वं गच्छन् इति प्रसन्नः अभवं, यत् मया सुखेन एकशतं पञ्चसप्ततिं पौण्डानां सीसबल्लभं वहितुं शक्तः आसम्, च अधिकं अपि वहितुं शक्तः आसम्। यदा अहं भूमिं त्यक्तवान्, तदा वायुदाबमापकं त्रिंशत् इङ्गुलानि इति स्थितं आसीत्, च सेण्टिग्रेडतापमापकं १९° इति स्थितं आसीत्।
“किन्तु, अहं पञ्चाशत् यार्डानाम् उच्चतां प्राप्तवान् इति नैव, मम पश्चात् भयंकरं कोलाहलेन उत्थितः एकः घनः अग्निप्रवाहः, कङ्कराः, दग्धं काष्ठं, प्रज्वलितं धातुं, च विच्छिन्नाः अङ्गानि सह, यत् मम हृदयं अन्तः पतितं, च अहं यानस्य अधः पतितः, भयेन कम्पमानः। निश्चयेन, अहं इदानीं अनुभवं यत् अहं कार्यं अतिशयितं कृतवान्, च आघातस्य मुख्याः परिणामाः अनुभवितव्याः आसन्। तदनुसारं, एकस्य सेकण्डस्य अल्पे, मया सर्वं रक्तं मम शरीरे मम कपोलयोः प्रवहन्तं अनुभूतं, च तत्क्षणं एव, एकः आघातः, यं अहं कदापि न विस्मरिष्यामि, रात्रिं अकस्मात् विदारयित्वा आकाशं विदारयितुं प्रतीतवान्। यदा अहं पश्चात् चिन्तनाय समयं प्राप्तवान्, तदा अहं विस्फोटस्य अत्यधिकं हिंसां, यत् मम विषये आसीत्, तस्य उचितं कारणं—मम स्थितिः तस्य उपरि, च तस्य महत्तमं शक्तेः रेखायाम्—न विस्मृतवान्। परं तदा, अहं केवलं मम जीवनं रक्षितुं चिन्तयामि। वायुयानं प्रथमं संकुचितं, ततः उग्रं विस्तृतं, ततः भयंकरं वेगेन घूर्णितं, अन्ते, मत्तः इव लड्डयमानं च अट्टहासं कुर्वत्, मां महता बलेन यानस्य परिधेः उपरि प्रक्षिप्तवान्, च मां भयंकरं उच्चतायां, मम शिरः अधः, च मम मुखं बहिः, एकेन सूक्ष्मं रज्जुना यत् त्रयः पादानाम् आयतनं आसीत्, यत् यानस्य तलस्य समीपे एकस्य छिद्रस्य माध्यमेन आकस्मिकं निर्गतं आसीत्, च यस्मिन्, अहं पतितः इति, मम वामः पादः अतीव सौभाग्येन उलञ्घितः। मम स्थितेः भयंकरतायाः किमपि पर्याप्तं धारणां कर्तुं अशक्यम्—पूर्णतः अशक्यम्। अहं आकस्मिकं श्वासं ग्रहीतुं प्रयत्नं कृतवान्—एकः कम्पः यः ज्वरस्य आक्रमणं सदृशः आसीत् सः मम शरीरस्य सर्वाणि स्नायूनि च मांसपेशीः च कम्पितवान्—मया मम नेत्राणि स्वकीयाः कोटरात् निर्गच्छन्ति इति अनुभूतम्—एकं भयंकरं वमनं मां आवृणोत्—च अन्ते अहं सर्वं चेतनां मूर्च्छायां त्यक्तवान्।
“कियत्कालं यावत् अहं एतस्मिन् अवस्थायां आसम् इति वक्तुं अशक्यम्। तथापि, अल्पकालः न भवेत्, यतः यदा अहं अस्तित्वस्य संज्ञां अंशतः प्राप्तवान्, तदा दिवसः उदयमानः आसीत्, बलूनः महती उच्चतायां समुद्रस्य अरण्यस्य उपरि आसीत्, च विशालस्य क्षितिजस्य सीमायां दूरं दूरं च भूमेः लक्षणं न दृष्टम्। तथापि, एवं प्रतिसंज्ञां प्राप्य मम संवेदनाः न तु यथा अपेक्षितं तथा पीडापूर्णाः आसन्। वस्तुतः, मम स्थितेः शान्तं परीक्षणं यत् अहं आरभे तत्र बहु मदस्य आसीत्। अहं मम हस्तौ एकैकशः नेत्रयोः समीपं आकृष्य, किं घटनया शिरासु स्फीतिः नखानां भीषणः कृष्णवर्णः च उत्पन्नः इति चिन्तितवान्। ततः अहं मम शिरः सावधानेन परीक्षितवान्, तं बहुवारं कम्पयित्वा सूक्ष्मतया स्पृश्य, यावत् अहं स्वयं सन्तुष्टः अभवम् यत् तत् न तु यथा अहं अर्धाधिकं संशयितवान् तथा मम बलूनतः बृहत्तरम् आसीत्। ततः ज्ञानपूर्वकं अहं मम उभयोः पायजामयोः पाकेटयोः स्पृष्टवान्, तत्र गोलकानां समूहः दन्तधावनयन्त्रस्य च पेटिका न दृष्ट्वा, तेषां अदर्शनस्य कारणं निरूपयितुं प्रयत्नं कृतवान्, तत् कर्तुं असमर्थः सन् अवर्णनीयं खेदं अनुभूतवान्। इदानीं मम वामस्य गुल्फस्य सन्धौ महती अस्वस्थता अनुभूता इति मम मनसि आगतम्, च मम स्थितेः अस्पष्टा संज्ञा मम मनसि प्रकाशितुम् आरभत। परं आश्चर्यं वदामि! अहं न आश्चर्यचकितः न भयाकुलः च अभवम्। यदि अहं किमपि भावं अनुभूतवान्, तत् एतस्मात् संकटात् स्वयं मोचयितुं प्रदर्श्यमानायाः चतुरतायाः प्रति प्रसन्नतायाः आसीत्; च अहं कदापि मम अन्तिमं सुरक्षितत्वं संशयस्य विषयः इति न मन्ये। कियन्तः कालं यावत् अहं गम्भीरतमे ध्याने निमग्नः आसम्। मम ओष्ठौ बहुवारं संपीडयित्वा, मम तर्जनीं नासिकायाः पार्श्वे स्थापयित्वा, अन्याः चेष्टाः मुखविकाराः च कुर्वन् इति मम स्पष्टं स्मरणम् अस्ति, ये सुखेन स्वासने उपविष्टाः जनाः जटिलानां महत्त्वपूर्णानां च विषयाणां चिन्तनं कुर्वन्ति। यथा मया चिन्तितम्, तथा मम विचाराः पर्याप्तं संगृहीताः इति मत्वा, अहं इदानीं महता सावधानेन विचारेण च मम हस्तौ पृष्ठतः स्थापयित्वा, मम पायजामायाः कटिसूत्रस्य महान् लौहकाठिन्यं मुक्तवान्। एतस्य काठिन्यस्य त्रयः दन्ताः आसन्, ये किञ्चित् जर्जरिताः सन्तः स्वस्य अक्षे अतीव कठिनतया परिवर्तन्ते स्म। तथापि, किञ्चित् कष्टेन अहं तान् काठिन्यस्य शरीरस्य समकोणे आनीतवान्, च तान् तस्मिन् स्थाने दृढतया स्थितान् इति प्रसन्नः अभवम्। एवं प्राप्तं साधनं मम दन्तेषु धारयित्वा, अहं इदानीं मम क्रवाटस्य ग्रन्थिं मोचयितुं प्रवृत्तः। अहं एतत् कार्यं समापयितुं पूर्वं बहुवारं विश्रान्तिं स्वीकृतवान्, परं अन्ते तत् समाप्तम्। क्रवाटस्य एकं अन्तं काठिन्येन बद्धवान्, च अन्यं अन्तं अधिकं सुरक्षितत्वाय मम मणिबन्धे दृढतया बद्धवान्। इदानीं मम शरीरं उर्ध्वं आकृष्य, स्नायुबलस्य महता प्रयत्नेन, अहं प्रथमे प्रयासे एव काठिन्यं कारस्य उपरि प्रक्षिप्य, तत् यथा अपेक्षितं तथा विकरकार्यस्य वृत्ताकारे किनारे उलझयित्वा सफलः अभवम्।
“मम शरीरं इदानीं कारस्य पार्श्वे पञ्चचत्वारिंशत् अंशस्य कोणेन झुकितम् आसीत्; परं न तु एतत् बोध्यं यत् अतः अहं केवलं पञ्चचत्वारिंशत् अंशः लम्बस्य अधः आसम्। ततः दूरं, अहं अद्यापि क्षितिजस्य तलस्य समीपे शयितः आसम्; यतः मया प्राप्तस्य स्थितेः परिवर्तनेन कारस्य तलं मम स्थितेः बहिः बहु दूरं नीतम् आसीत्, यत् तदा अत्यन्तं संकटपूर्णम् आसीत्। तथापि, स्मरणीयं यत् यदि अहं प्रथमे प्रसंगे कारात् पतितः, यदि मम मुखं बलूनस्य दिशि परिवर्तितम् आसीत्, न तु यथा वस्तुतः आसीत् तथा बहिः परिवर्तितम्; अथवा यदि द्वितीये स्थाने, येन अहं निलम्बितः आसम् सः रज्जुः कारस्य अधः स्थितेः छिद्रेण स्थितः आसीत्, न तु कारस्य उपरितनस्य किनारे—अहं वदामि यत् एतयोः कल्पितयोः स्थित्योः कस्यां अपि अहं यत् इदानीं समापितवान् तत् अपि कर्तुं असमर्थः अभविष्यम्, च इदानीं कृताः प्रकटनाः पूर्णतया उत्तरकालीनानां हस्तगताः न अभविष्यन्, अतः अहं कृतज्ञः भवितुं सर्वं कारणम् आसीत्; यद्यपि, वस्तुतः, अहं अद्यापि मूर्खः आसम् यत् किमपि भवितुं, च कदाचित् पादोनकालं यावत् तस्यां असाधारणां रीत्या निलम्बितः आसम्, किमपि अधिकं प्रयत्नं विना, च मूर्खतायाः आनन्दस्य विचित्रे अवस्थायाम्। परं एषः भावः शीघ्रं नाशितुं न अशक्तः आसीत्, च ततः भयः, विषादः, च पूर्णं असहायत्वं विनाशः च अनुसृताः। वस्तुतः, मम शिरः कण्ठस्य च नाडीषु दीर्घकालं संचितं रक्तम्, यत् अद्यापि मम मनः उन्मादेन प्रलापेन च उन्नतं कृतवत् आसीत्, इदानीं स्वेषु मार्गेषु प्रत्यावर्तितुम् आरभत, च संकटस्य मम प्रत्यक्षीकरणे यत् स्पष्टता योजिता, सा केवलं मां तस्य सामना कर्तुं आत्मसंयमं साहसं च विना कर्तुं सेवितवती। परं एषः दौर्बल्यः, मम सौभाग्येन, न तु दीर्घकालिकः आसीत्। समये निराशायाः भावः मम रक्षायै आगतः, च उन्मत्तैः आक्रोशैः संघर्षैः च, अहं शारीरिकरूपेण उर्ध्वं झटिति गतवान्, यावत् अन्ते दीर्घकालप्रार्थितं किनारं कठोरेण ग्रहणेन गृहीत्वा, अहं तस्य उपरि वक्रीभूय, च कारे अन्तः शिरसा पतितः कम्पितः च अभवम्।
“कियत्कालं यावत् अहं स्वयं पुनः प्राप्तुं समर्थः अभवम् इति बलूनस्य सामान्यानां चिन्तानां प्रति ध्यानं दातुं। ततः अहं तं सावधानेन परीक्षितवान्, च मम महतीं राहतिं प्राप्य, तं अक्षतं इति अवगतवान्। मम साधनानि सर्वाणि सुरक्षितानि आसन्, च सौभाग्येन, न तु मया बल्लास्टः न आहारः च हृतः। वस्तुतः, अहं तान् स्वस्थानेषु एवं सुरक्षितान् कृतवान् यत् एतादृशः दुर्घटनः पूर्णतया असम्भवः आसीत्। मम घटिकां दृष्ट्वा, अहं तां षट् वादनं इति अवगतवान्। अहं अद्यापि द्रुतगत्या उर्ध्वं गच्छन् आसम्, च मम बैरोमीटरः त्रयः सार्धत्रयः मीलानां वर्तमानां उच्चतां दत्तवान्। मम अधः समुद्रे एकं लघु कृष्णवर्णं वस्तु आसीत्, किञ्चित् दीर्घाकारं, यत् प्रायः एकस्य बालक्रीडनकस्य डोमिनो इति नाम्नः आकारं सर्वथा सादृश्यं च धारयत्। मम दूरदर्शकं तस्य उपरि स्थापयित्वा, अहं तत् एकं ब्रिटिशनवतिचतुःषष्टिः तोपानां जहाजं इति स्पष्टतया अवगतवान्, यत् निकटं आकृष्टं आसीत्, च समुद्रे पश्चिमदक्षिणपश्चिमदिशि मुखं कृत्वा भारीतया झुकितं आसीत्। एतस्मात् जहाजात् अन्यत्, अहं समुद्रं आकाशं च सूर्यं च दृष्टवान्, यः दीर्घकालात् उदितः आसीत्।
“इदानीं उच्चतमः समयः यत् अहं भवतां महत्तमानां प्रति मम संकटपूर्णस्य यात्रायाः उद्देश्यं व्याख्यातुं। भवन्तः महत्तमाः स्मरिष्यन्ति यत् रोटरडैमस्य दुःखदाः परिस्थितयः अन्ते मां आत्महत्यां कर्तुं निश्चयं कर्तुं प्रेरितवत्यः। तथापि, न तु जीवनस्य प्रति मया किमपि सकारात्मकं घृणा आसीत्, परं मम स्थितेः सहगताः आकस्मिकाः दुःखाः मां सहनातीतं पीडितवत्यः। एतस्मिन् मनोभावे, जीवितुं इच्छन्, तथापि जीवनेन क्लान्तः, पुस्तकविक्रेतुः स्थानिके ग्रन्थः, नान्त्जस्य मम चचेः सुयोग्यस्य आविष्कारेण समर्थितः, मम कल्पनायै एकं साधनं उद्घाटितवान्। ततः अहं अन्तिमं निश्चयं कृतवान्। अहं प्रस्थातुं, तथापि जीवितुं—संसारं त्यक्तुं, तथापि अस्तित्वं धारयितुं—संक्षेपेण, पहेलीं त्यक्तुं, अहं निश्चितवान्, यत् किमपि भवेत्, यदि शक्यं, चन्द्रं प्रति मार्गं बलात् कर्तुं। इदानीं, यत् अहं यथा वास्तविकं ततः अधिकं उन्मत्तः इति न मन्ये, अहं यथाशक्ति विवरणं दास्यामि, यानि विचाराः मां एतादृशस्य सिद्धेः, यद्यपि निस्सन्देहं कठिनं संकटपूर्णं च, न तु साहसिकस्य आत्मनः सम्भाव्यस्य सीमायाः बहिः इति विश्वासं कर्तुं प्रेरितवन्तः।
“चन्द्रस्य पृथिव्याः वास्तविकं दूरं प्रथमं ध्यातव्यम् आसीत्। अधुना, द्वयोः ग्रहयोः केन्द्रयोः मध्यमं अन्तरालं पृथिव्याः विषुवतीय-व्यासार्धानां ५९.९६४३ भागः, अथवा केवलं २३७,००० मीलानि। अहं मध्यमं अन्तरालं वदामि; परं स्मरणीयं यत् चन्द्रस्य कक्षायाः आकारः उच्चविक्षेपस्य ०.०५४८४ भागस्य दीर्घार्धस्य उच्चविक्षेपस्य दीर्घवृत्तं भवति, पृथिव्याः केन्द्रं च तस्य नाभौ स्थितम्, यदि अहं कथंचित् चन्द्रं तस्य उपग्रहेण सह मिलितुं शक्नोमि, तर्हि उक्तं दूरं निश्चयेन अल्पीभवति। परं, अस्य सम्भावनायाः विषये अधुना न किमपि वदामि, निश्चितं यत् २३७,००० मीलात् पृथिव्याः व्यासार्धं ४,०००, चन्द्रस्य व्यासार्धं १,०८०, इति सर्वं ५,०८०, मीलानि न्यूनीकृत्य, मध्यमपरिस्थितिषु २३१,९२० मीलानि अन्तरालं गन्तव्यं भवति। अधुना, अहं चिन्तयामि, इदं न अतिशयोक्तिपूर्णं दूरम्। भूमौ यात्रा षष्टिः मीलानि प्रतिघण्टं इति वेगेन बहुवारं सम्पादितम्; तथा च अधिकः वेगः अपेक्षितः। परं एतस्मिन् वेगे अपि, अहं १६१ दिनेषु चन्द्रस्य पृष्ठं प्राप्नुयाम्। तथापि, बहवः विशेषाः मां विश्वासयन्ति यत् मम यात्रायाः मध्यमवेगः षष्टिः मीलानि प्रतिघण्टं इति वेगात् अधिकः भवितुं शक्नोति, एते चिन्तनानि मम मनसि गभीरं प्रभावं कुर्वन्ति, अतः अहं तानि विस्तरेण पश्चात् वक्ष्यामि।
“अग्रिमः विषयः अत्यन्तं महत्त्वपूर्णः आसीत्। बैरोमीटरस्य संकेतैः ज्ञायते यत्, पृथिव्याः पृष्ठतः उन्नतौ, १,००० पादेषु, वायुमण्डलस्य सम्पूर्णस्य द्रव्यस्य त्रिंशतांशः अधः अवशिष्यते, १०,६०० पादेषु तृतीयांशः, १८,००० पादेषु, यत् कोटोपाक्सि-पर्वतस्य उन्नतितः अधिकं नास्ति, अर्धं द्रव्यं, अथवा निश्चयेन अर्धं गुरु वायुं अतिक्रान्तवन्तः। तथा च गणितं यत् पृथिव्याः व्यासस्य शतांशं (८० मीलानि) अतिक्रम्य, वायोः विरलता इतिशयः भवति यत् प्राणिनां जीवनं न शक्यते, तथा च वायुमण्डलस्य सूक्ष्मतमाः साधनाः अपि तस्य अस्तित्वं निश्चितुं न शक्नुवन्ति। परं अहं न अवगच्छं यत् एते गणनाः वायोः गुणानां, तस्य विस्तारस्य संकोचस्य च यान्त्रिकनियमानां प्रायोगिकज्ञाने आधारिताः, यत् पृथिव्याः सन्निकटे प्रदेशे भवति; तथा च गृह्यते यत् प्राणिनां जीवनं पृथिव्याः पृष्ठात् अप्राप्ये दूरे निश्चयेन अपरिवर्तनीयं भवति। अधुना, एतादृशं तर्कणं तथा एतादृशैः आधारैः निश्चयेन केवलं सादृश्यात्मकं भवति। मनुष्यैः प्राप्तः अत्युच्चः स्तरः २५,००० पादाः, यत् मेसिएर्स गे-लुसाक्-बियोत्-योः वायुयानप्रयाणे प्राप्तम्। एषः मध्यमः उच्चः स्तरः, ८० मीलैः तुल्ये अपि; अहं चिन्तयामि यत् एषः विषयः संशयस्य स्थानं ददाति, तथा च अत्यन्तं चिन्तनस्य स्थानं ददाति।
“परं, वस्तुतः, यदि कश्चित् उच्चः स्तरः प्राप्यते, तर्हि अधिके उच्चे स्तरे अतिक्रान्तः वायोः गुरुतरः परिमाणः अतिरिक्तस्य उच्चस्य स्तरस्य अनुपाते न भवति (यत् पूर्वं उक्तात् स्पष्टं दृश्यते), परं निरन्तरं ह्रासमाने अनुपाते भवति। अतः स्पष्टं यत्, यावत् उच्चं गच्छामः, वायुमण्डलस्य अभावस्य सीमां न प्राप्नुमः। अवश्यं अस्ति, अहं तर्कयामि; यद्यपि सः अनन्तविरलतायां स्थितः भवेत्।
“अन्यतः, अहं अवगच्छं यत् वायुमण्डलस्य वास्तविकायाः निश्चितायाः सीमायाः अस्तित्वं प्रमाणयितुं तर्काः न अभाविताः। परं ये सीमायाः पक्षे तर्कयन्ति, तैः दृष्टेः बहिः स्थितः एकः विषयः मम दृष्ट्या, यद्यपि तेषां मतस्य साक्षात् खण्डनं नास्ति, तथापि गम्भीरतया चिन्तनीयः आसीत्। एन्के-धूमकेतोः उपसौरिके क्रमिकागमनस्य अन्तरालानि तुलयित्वा, ग्रहाणां आकर्षणस्य सर्वेषां विघ्नानां सूक्ष्मतया समायोजनं कृत्वा, ज्ञायते यत् कालावधयः क्रमेण ह्रसन्ति; अर्थात् धूमकेतोः दीर्घवृत्तस्य दीर्घाक्षः मन्दं परं नियमितं ह्रसति। अधुना, एतत् निश्चयेन एवं भवितव्यं, यदि वयं कल्पयामः यत् धूमकेतोः कक्षायाः प्रदेशेषु विद्यमानात् अत्यन्तं विरले आकाशीयमाध्यमात् प्रतिरोधः अनुभूयते। स्पष्टं यत् एतादृशं माध्यमं धूमकेतोः वेगं मन्दीकुर्वत्, तस्य केन्द्राभिमुखं बलं वर्धयति, केन्द्रापसारिणं बलं च दुर्बलं करोति। अन्यशब्देषु, सूर्यस्य आकर्षणं निरन्तरं अधिकं शक्तिं प्राप्नोति, धूमकेतुः च प्रतिपरिक्रमणे सूर्यस्य समीपं आकृष्यते। वस्तुतः, प्रश्नगतं परिवर्तनं व्याख्यातुं अन्यः उपायः नास्ति। परं पुनःः—तस्यैव धूमकेतोः नीहारिकायाः वास्तविकः व्यासः सूर्यस्य समीपे आगच्छतः शीघ्रं संकुचति, तथा च सूर्यात् दूरं गच्छतः शीघ्रं विस्तारते। किं अहं मि. वाल्ज्-सह एतत् मन्ये यत् आयतनस्य एषः स्पष्टः संकोचः पूर्वं उक्तस्य आकाशीयमाध्यमस्य संकोचात् उत्पन्नः, यत् सूर्यस्य समीपे सान्द्रतरं भवति? यष्टिकाकारं दृश्यं, यत् राशिचक्रप्रकाशः इति अपि उच्यते, ध्यानार्हः विषयः आसीत्। एषः प्रकाशः, यः उष्णकटिबन्धेषु स्पष्टः भवति, तथा च कस्यचित् उल्काप्रभातः भिन्नः भवति, क्षितिजात् तिर्यक् उर्ध्वं गच्छति, सामान्यतः सूर्यस्य विषुववृत्तस्य दिशां अनुसरति। एषः मम दृष्ट्या स्पष्टं सूर्यात् बहिः विस्तृतस्य विरलस्य वायुमण्डलस्य स्वरूपः आसीत्, यत् शुक्रस्य कक्षां अतिक्रम्य, तथा च अनिश्चितं दूरं विस्तृतं भवति।
राशिचक्रप्रकाशः एव प्राचीनैः त्रबेस् इति उच्यते।
एमिकान्त् त्रबेस् क्वोस् डोकोस् वोकान्त्।
—प्लिनी, लिब् २, प् २६।
वस्तुतः, अहं एतत् माध्यमं धूमकेतोः दीर्घवृत्तस्य मार्गे, अथवा सूर्यस्य सन्निकटे प्रदेशे एव सीमितं न मन्ये। तत् सरलं, विपरीतं, अस्माकं ग्रहप्रणाल्याः सम्पूर्णेषु प्रदेशेषु विस्तृतं, ग्रहेषु वायुमण्डलरूपेण संघनितं, तथा च केषुचित् ग्रहेषु भूवैज्ञानिक-कारणैः परिवर्तितं भवितुं शक्नोति; अर्थात् तेषां ग्रहाणां वाष्पीभूतद्रव्यैः परिवर्तितं भवितुं शक्नोति।
“एतां दृष्टिं स्वीकृत्य, अहं अधिकं संशयं न अकरवम्। यदि मम यात्रायां पृथिव्याः पृष्ठे विद्यमानेन वायुमण्डलेन सदृशं वायुमण्डलं प्राप्नोमि, तर्हि मि. ग्रिम्-स्य अत्यन्तं प्रवीणस्य यन्त्रस्य साहाय्येन अहं तत् श्वसनार्थं पर्याप्तपरिमाणे संघनितुं शक्नोमि। एतत् चन्द्रयात्रायाः मुख्यं बाधकं निवारयति। अहं निश्चयेन किञ्चित् धनं, तथा च अत्यन्तं परिश्रमं तस्य यन्त्रस्य उद्देश्यानुकूलं करणे व्ययितवान्, तथा च यदि अहं यात्रां युक्तिसंगतकाले समाप्तुं शक्नोमि, तर्हि तस्य सफलप्रयोगस्य आशां करोमि। एतत् मां पुनः यात्रायाः वेगस्य विषये आनयति।
“सत्यं यत् बलूनानि, पृथिव्याः उत्थानस्य प्रथमावस्थायां, मन्दवेगेन उत्थानं कुर्वन्ति इति ज्ञायते। अधुना, उत्थानस्य शक्तिः सम्पूर्णतया वायुमण्डलीयवायोः गुरुत्वे निहिता अस्ति, यत् बलूनस्य गैसस्य तुलनायां अधिकं भवति; तथा च, प्रथमदृष्ट्या, न प्रतीयते यत्, बलूनस्य उच्चतायाः प्राप्त्या, तथा च क्रमेण घनत्वस्य वायुमण्डलीयस्तरेषु प्रवेशेन—अहं वदामि, नैव प्रतीयते यत्, अस्य उत्थानस्य प्रगतौ, मूलवेगः वर्धेत। अन्यथा, अहं न जानामि यत्, कस्यचित् लिखितोत्थाने, उत्थानस्य निरपेक्षवेगे ह्रासः प्रकटः अभवत्; यद्यपि एवं भवितव्यम् आसीत्, यदि अन्यस्य कस्यचित् कारणस्य अभावे, बलूनस्य दुर्निर्मितस्य, तथा च सामान्यवार्निशेन वार्निशितस्य गैसस्य निर्गमनस्य कारणेन। तस्मात्, एतादृशस्य निर्गमनस्य प्रभावः केवलं कस्यचित् वेगवर्धकशक्तेः प्रभावं प्रतिसन्तुलयितुं पर्याप्तः इति प्रतीतम्। अधुना अहं चिन्तयामि यत्, यदि मम गमने अहं कल्पितं माध्यमं प्राप्नोमि, तथा च यदि तत् वास्तवतः तथा च मूलतः वायुमण्डलीयवायुः इति सिद्ध्यति, तर्हि अत्यन्तविरलावस्थायां तत् प्राप्तुं किमपि महत्त्वपूर्णं भेदं न करिष्यति—अर्थात्, मम उत्थानशक्तेः सम्बन्धे—यतः बलूनस्य गैसः न केवलं स्वयं आंशिकविरलतायाः अधीनः भविष्यति (यस्य अनुपातेन, अहं विस्फोटं निवारयितुं आवश्यकं निर्गमनं सहिष्ये), अपि तु, यत् तत् आसीत्, सर्वथा नाइट्रोजन-ऑक्सीजनस्य कस्यचित् यौगिकस्य तुलनायां विशिष्टतः लघुतरः एव तिष्ठेत्। एवं एकः अवसरः आसीत्—वस्तुतः एकः प्रबलः सम्भावना आसीत्—यत्, मम उत्थानस्य कस्यचित् कालखण्डे, अहं एकं बिन्दुं प्राप्नोमि यत्र मम विशालबलूनस्य, तस्य अविश्वसनीयविरलगैसस्य, रथस्य, तस्य च सामग्रीस्य संयुक्तं भारं परिवर्तितवायुमण्डलस्य भारस्य समानं भवेत्; तथा च एतत् सहजं रूपेण अवगन्तुं शक्यते यत् एतत् एकमात्रं अवस्था यस्यां मम उर्ध्वगमनं निवारितं भवेत्। किन्तु, यदि एतत् बिन्दुः प्राप्तः अपि भवेत्, अहं बैलास्ट् तथा अन्यं भारं सुमारं त्रिशतपौण्डपर्यन्तं त्यक्तुं शक्नोमि। एतावता, गुरुत्वाकर्षणस्य बलं दूरतायाः वर्गानुपातेन निरन्तरं ह्रासं प्राप्नोति, तथा च अत्यधिकवेगेन वर्धमानेन, अहं अन्ततः तान् दूरस्थान् प्रदेशान् प्राप्नोमि यत्र पृथिव्याः आकर्षणबलं चन्द्रस्य आकर्षणबलेन प्रतिस्थापितं भवेत्।
“अन्यः एकः कठिनाई आसीत्, यत् मम किञ्चित् अशान्तिं जनयति स्म। अवलोकितं यत्, कस्यचित् महत्त्वपूर्णोच्चतायाः बलूनोत्थानेषु, श्वासोच्छ्वासस्य पीडायाः सहितं, शिरसि तथा शरीरे महती अस्वस्थता अनुभूयते, प्रायः नासिकायाः रक्तस्रावः, तथा च अन्याः भयावहाः लक्षणाः, तथा च प्राप्तोच्चतायाः अनुपातेन अधिकाधिकं असुविधाजनकाः भवन्ति।
हान्स् प्फाल्लस्य मूलप्रकाशनात् अनन्तरं, अहं पश्यामि यत् नासौ-बलूनप्रसिद्धः मिस्टर् ग्रीन्, तथा च अन्ये अर्वाचीनाः वायुयानिकाः, हम्बोल्टस्य एतादृशाः कथनाः निषेधन्ति, तथा च ह्रासमानायाः असुविधायाः विषये वदन्ति—अत्र प्रस्तुतायाः सिद्धान्तस्य अनुसारं निश्चितरूपेण।
एतत् किञ्चित् भयावहः प्रतिबिम्बः आसीत्। किं न सम्भाव्यं यत् एतानि लक्षणाः अनिश्चितकालं वर्धेरन्, अथवा मृत्युपर्यन्तं निवर्तेरन्? अन्ततः अहं न चिन्तयामि। एतानां उत्पत्तिः शरीरस्य सततं वायुमण्डलीयदाबस्य ह्रासे, तथा च त्वक्-रक्तवाहिनीनां विस्तारे—न तु प्राणिसंस्थायाः कस्यचित् सकारात्मकविकारे, यथा श्वासोच्छ्वासस्य कठिनाई, यत्र वायुमण्डलीयघनत्वं हृदयस्य निलये रक्तस्य यथोचितं नवीकरणं कर्तुं रासायनिकरूपेण अपर्याप्तं भवति। एतस्य नवीकरणस्य अभावे विना, अहं न किमपि कारणं पश्यामि यत् जीवनं शून्ये अपि न स्थापयितुं शक्यते; यतः वक्षःस्थलस्य विस्तारः तथा संकोचः, सामान्यतः श्वासोच्छ्वासः इति उच्यते, सः केवलं स्नायुक्रिया अस्ति, तथा च श्वासोच्छ्वासस्य कारणं, न तु प्रभावः। एकेन शब्देन, अहं चिन्तयामि यत्, शरीरं वायुमण्डलीयदाबस्य अभावस्य अभ्यस्तं भवेत्, पीडायाः संवेदनाः क्रमेण ह्रासं प्राप्नुयुः—तथा च ताः यावत् सन्ति तावत् सहितुं, अहं मम शरीरस्य लौहसहिष्णुतायां विश्वासं कृतवान्।
“एवं, भवन्तः महोदयाः प्रसादं कुर्वन्तु, अहं कानिचित्, यद्यपि न सर्वाणि, विचाराणि विवृतवान् यैः मया चन्द्रयात्रायाः योजना निर्मिता। अधुना अहं भवद्भ्यः एकस्य प्रयासस्य परिणामं प्रस्तोतुं प्रवृत्तः अस्मि, यः दृष्ट्या अत्यन्तं साहसिकः आसीत्, तथा च मानवजातेः इतिहासे सर्वथा अनुपमः।
“पूर्वोक्तोच्चतां प्राप्य—अर्थात् त्रयाणां मीलानां त्रयाणां च चतुर्थांशानां—अहं रथात् किञ्चित् पक्षिसमूहं निष्कासितवान्, तथा च अहं यथेष्टवेगेन उत्थानं कुर्वन् आसम्; अतः बैलास्ट् त्यागस्य कोऽपि आवश्यकता न आसीत्। अहं एतस्मिन् प्रसन्नः आसम्, यतः अहं यावत् भारं धारयितुं शक्नोमि तावत् सहितुं इच्छामि स्म, यतः अहं चन्द्रस्य गुरुत्वाकर्षणस्य वा वायुमण्डलीयघनत्वस्य वा विषये निश्चितः न आसम्। अहं अद्यापि कस्यचित् शारीरिकासुविधायाः अनुभवं न कृतवान्, अत्यन्तं स्वतन्त्रतया श्वासं कुर्वन्, तथा च शिरसि किमपि पीडां न अनुभवन्। मार्जारः मम कोटे, यं अहं त्यक्तवान्, अत्यन्तं शान्ततया शयितः आसीत्, तथा च कपोतान् उदासीनतया पश्यन् आसीत्। एते कपोताः पादेन बद्धाः, तेषां पलायनं निवारयितुं, रथस्य अधः तेषां कृते विकीर्णान् तण्डुलान् उच्चाटयन्तः आसन्।
“षड्वादनपञ्चविंशतिमिनटेषु, बैरोमीटरः 26,400 पादानां, अथवा पञ्चमीलानां, उच्चतां दर्शितवान्। दृश्यम् अत्यन्तं विस्तृतम् आसीत्। वस्तुतः, गोलीयज्यामित्या सहजं गणयितुं शक्यते यत् पृथिव्याः कियती विस्तृता भूमिः मया दृष्टा। गोलस्य कस्यचित् खण्डस्य उत्तलपृष्ठम्, सम्पूर्णगोलस्य पृष्ठस्य तुलनायां, खण्डस्य वर्स्ड् साइन् गोलस्य व्यासस्य तुलनायां भवति। अधुना, मम स्थितौ, वर्स्ड् साइन्—अर्थात् मम अधः स्थितस्य खण्डस्य मोटाई—मम उच्चतायाः, अथवा दृष्टिबिन्दोः पृष्ठात् उच्चतायाः, तुल्यम् आसीत्। ‘पञ्चमीलानां, ततः अष्टसहस्रानां,’ इति मया दृष्टायाः पृथिव्याः भूमेः अनुपातं व्यक्तं करिष्यति। अन्यशब्देषु, अहं सम्पूर्णगोलस्य पृष्ठस्य षोडशशतांशं दृष्टवान्। समुद्रः दर्पणवत् निर्विकारः आसीत्, यद्यपि दूरदर्शकेन अहं तं प्रचण्डसंचलनावस्थायां पश्यामि। नौका न दृश्यते स्म, प्रायः पूर्वदिशि प्रवाहिता। अहं अधुना अन्तरालेषु, शिरसि, विशेषतः कर्णयोः, तीव्रां पीडां अनुभवितुं प्रारभे—तथापि, यथेष्टं स्वतन्त्रतया श्वासं कुर्वन्। मार्जारः कपोताः च कस्यचित् असुविधायाः अनुभवं न कृतवन्तः।
“सप्तसप्ततिमिनटात्पूर्वं, बलूनः दीर्घश्रेणीं घनमेघस्य प्रविष्टवान्, यत् मां महतीं क्लेशं प्रापयत्, मम संघननयन्त्रं दूषयित्वा मां च त्वचि आर्द्रं कृतवान्। एतत् निश्चयेन एकं विचित्रं संयोगम् आसीत्, यत् अहं न विश्वसिमि यत् एतादृशः मेघः एतावत् उन्नतस्थाने स्थातुं शक्नुयात्। अहं तु श्रेयः मन्ये यत् द्वे पञ्चपौण्डिके बल्लास्टखण्डे निष्कासयामि, एकशतपञ्चषष्टिपौण्डपरिमाणं भारं च सुरक्षितं करोमि। एतत् कृत्वा, अहं शीघ्रं क्लेशात् उपरि उत्थितवान्, तत्क्षणं च अहं प्राप्तवान् यत् मम उत्थानवेगः महान् वृद्धिं प्राप्तवान्। मेघात् निर्गमनानन्तरं कतिपयक्षणेषु, एकः तीव्रः विद्युत्प्रभा तस्य एकस्मात् अन्तात् अपरं अन्तं प्रति प्रसारितवती, तं च विशालपरिमाणेन प्रज्वालितं ज्वलन्तं अङ्गारसमूहं इव प्रकाशयत्। एतत् स्मरणीयं यत् एतत् दिवसस्य प्रकाशे अभवत्। न कोऽपि कल्पयितुं शक्नोति यत् एतादृशः घटनाः रात्र्याः अन्धकारे घटमानाः कियत् उत्कृष्टाः भवेयुः। नरकः अपि उचितं प्रतिबिम्बं भवेत्। यद्यपि एतत् आसीत्, मम केशाः उत्थिताः, यावत् अहं दूरं यावत् विवृताः अगाधाः अन्तः अवलोकयामि, कल्पनां च अवतारयामि, यथा सा विचित्राः गुम्बजाकाराः सभाः, रक्तवर्णाः गर्ताः, रक्ताः भीषणाः अगाधाः अग्नेः विवरेषु विचरेत्। अहं निश्चयेन अल्पेन अन्तरेण उद्धृतवान्। यदि बलूनः मेघे अल्पकालं अपि स्थितवान् भवेत्—अर्थात् यदि आर्द्रतायाः असुविधा मां बल्लास्टं निष्कासयितुं न निर्दिष्टवती भवेत्—अवश्यं विनाशः एव फलितः भवेत्। एतादृशाः संकटाः, यद्यपि अल्पं विचारिताः, सम्भवतः महत्तमाः ये बलूनेषु सम्मुखीकर्तव्याः भवन्ति। अहं तु एतावता एतावत् उन्नतस्थानं प्राप्तवान् यत् एतस्मिन् विषये अधिकं चिन्तितुं न अर्हामि।
“अहं इदानीं शीघ्रं उत्थायमानः आसम्, सप्तवादने च बैरोमीटरः नवमीलपरिमाणं अर्धमीलपरिमाणं च उन्नतिं सूचितवान्। अहं श्वासं ग्रहीतुं महतीं क्लेशं अनुभवितुं आरभे। मम शिरः अपि अत्यन्तं पीडितम् आसीत्; कतिपयकालं यावत् गण्डयोः आर्द्रतां अनुभूय, अन्ते अहं तां रक्तं इति अवगतवान्, यत् मम कर्णयोः ड्रमतः शीघ्रं स्रवत् आसीत्। मम नेत्रे अपि मां महतीं असुविधां प्रदत्तवन्तौ। हस्तेन स्पृष्ट्वा तौ नेत्रकोटिभ्यः न अल्पं प्रस्थितौ इव प्रतीयेते स्म; याने सर्वे वस्तवः, बलूनः अपि, मम दृष्टौ विकृताः प्रतीयन्ते स्म। एतानि लक्षणानि मम अपेक्षितात् अधिकानि आसन्, मां च किञ्चित् भयभीतं कृतवन्ति। एतस्मिन् समये, अत्यन्तं अविवेकपूर्वकं, विचारं विना, अहं यानात् त्रीणि पञ्चपौण्डिकानि बल्लास्टखण्डानि निष्कासितवान्। एतत् कृत्वा प्राप्तः त्वरितः उत्थानवेगः मां अत्यन्तं विरलं वायुमण्डलस्य स्तरं प्रति अत्यन्तं शीघ्रं, पर्याप्तं क्रमं विना, नीतवान्, फलं च मम यात्रायै मम च प्रायः घातकं भवेत्। अहं अकस्मात् एकेन स्पास्मेन गृहीतः, यः पञ्चमिनटात् अधिकं यावत् स्थितवान्, एतत् अपि किञ्चित् शान्तं भूत्वा, अहं श्वासं केवलं दीर्घान्तरालेषु, उच्छ्वसितप्रकारेण ग्रहीतुं शक्तवान्—नासिकायां कर्णयोः च प्रचुरं रक्तस्रावं कुर्वन्, नेत्रयोः अपि किञ्चित्। कपोताः अत्यन्तं पीडिताः प्रतीयन्ते स्म, पलायितुं च प्रयत्नं कुर्वन्तः स्म; मार्जारः करुणं मियायित्वा, तस्याः जिह्वा मुखात् निर्गतायाः, याने इतस्ततः चलन्ती, यथा विषस्य प्रभावे स्थिता। अहं इदानीं बल्लास्टं निष्कास्य महतीं अविवेकपूर्वकतां कृतवान् इति अवगतवान्, मम च अत्यन्तं चिन्ता आसीत्। अहं मृत्युं एव अपेक्षितवान्, कतिपयमिनटेषु च मृत्युं। मम शारीरिकं कष्टं अपि मम जीवनरक्षणाय किञ्चित् कर्तुं असमर्थं कृतवान्। अहं निश्चयेन अल्पं चिन्तनशक्तिं एव अवशिष्टवान्, शिरः पीडा च अत्यन्तं वर्धमाना प्रतीयते स्म। एवं अहं अवगतवान् यत् मम इन्द्रियाः शीघ्रं एव सम्पूर्णं नष्टाः भवेयुः, अहं च एकं वाल्वरज्जुं गृहीतवान्, यत् अवतरणं प्रयत्नं कर्तुं इच्छा आसीत्, यदा मम त्रयः ऋणदातृभिः कृतं छलं, मम च सम्भाविताः परिणामाः, यदि अहं प्रत्यागच्छेयम्, मां क्षणं यावत् निवारितवन्तः। अहं यानस्य अधः शयितवान्, मम बुद्धिं संग्रहीतुं प्रयत्नं कृतवान्। एतत् कृत्वा अहं रक्तं त्यक्तुं प्रयोगं कर्तुं निश्चितवान्। लान्सेटं न अस्ति इति, अहं एतत् कार्यं यथा शक्नोमि तथा कर्तुं बाधितः, अन्ते च मम दक्षिणबाहौ एकं शिरां उद्घाटितवान्, मम लेखनीचाकुधारेण। रक्तं प्रवहितुं आरभमाणे एव अहं सुस्पष्टं राहतिं अनुभूतवान्, यावत् अहं मध्यमपात्रस्य अर्धपरिमाणं रक्तं त्यक्तवान्, तावत् अधिकांशाः दुष्टलक्षणाः मां सम्पूर्णं त्यक्तवन्तः। अहं तु इदानीं एव उत्थातुं प्रयत्नं कर्तुं उचितं न मन्ये; परन्तु मम बाहुं यथा शक्नोमि तथा बद्ध्वा, अहं स्थिरः शयितवान्, प्रायः पादघण्टायाः चतुर्थांशं यावत्। एतस्य समयस्य अन्ते अहं उत्थितवान्, मम च कस्यापि प्रकारस्य निरपेक्षं पीडा अहं अन्तिमघण्टायाः पादघण्टायाः चतुर्थांशे यावत् अनुभूतवान् ततः अधिकं मुक्तः आसम्। श्वासग्रहणस्य क्लेशः तु अत्यन्तं अल्पं कमीकृतः आसीत्, अहं च अवगतवान् यत् शीघ्रं एव मम संघननयन्त्रं उपयोक्तव्यं भवेत्। एतदन्तरं, मार्जारं प्रति अवलोक्य, या पुनः मम कोटे सुखेन स्थिता आसीत्, अहं मम अनन्तं आश्चर्यं प्राप्तवान् यत् सा मम अस्वस्थतायाः अवसरं गृहीतवती, त्रयः शिशुमार्जारान् प्रकाशे आनीतवती। एतत् मम यात्रिणां संख्यायां अप्रत्याशितं योगं आसीत्; परन्तु अहं एतस्य घटनायाः प्रसन्नः आसम्। एतत् मम एकस्य अनुमानस्य सत्यतां परीक्षितुं अवसरं प्रदास्यति, यत् अन्यत् किमपि न, मम एतत् उत्थानं प्रयत्नं कर्तुं प्रेरितवान्। अहं कल्पितवान् यत् पृथिव्याः पृष्ठे वायुमण्डलीयदाबस्य नित्यं सहनं एव कारणं, अथवा प्रायः एव, पृष्ठात् दूरे जीविनां पीडायाः। यदि शिशुमार्जाराः मातुः समानं क्लेशं अनुभवेयुः, अहं मम सिद्धान्तं दोषपूर्णं मन्येयम्, परन्तु एतत् न भवेत् चेत्, अहं एतत् मम विचारस्य दृढं समर्थनं मन्येयम्।
“अष्टवादने अहं वास्तवतः पृथिव्याः पृष्ठात् सप्तदशमीलपरिमाणं उन्नतिं प्राप्तवान्। एवं मम उत्थानवेगः न केवलं वर्धमानः आसीत्, अपितु यदि अहं बल्लास्टं न निष्कासितवान् भवेयम्, तथापि एतस्य प्रगतिः अल्पं प्रत्यक्षा भवेत् इति मम प्रतीतिः आसीत्। मम शिरः कर्णयोः च पीडा अन्तरालेषु तीव्रतया पुनः आगतवती, अहं च नासिकायां कदाचित् रक्तस्रावं कर्तुं निरन्तरं आसम्; परन्तु समग्रेण, अहं अपेक्षितात् अधिकं कमीकृतं कष्टं अनुभूतवान्। अहं तु प्रतिक्षणं अधिकाधिकं क्लेशेन श्वासं गृह्णामि, प्रत्येकं श्वासग्रहणं च वक्षःस्थलस्य कष्टदायकेन स्पास्मोडिकक्रियया सहितं भवति। अहं इदानीं संघननयन्त्रं उद्घाटितवान्, तत् च तत्कालं उपयोगाय सज्जं कृतवान्।
“मम उत्थानस्य एतस्य काले पृथिव्याः दृश्यं निश्चयेन सुन्दरम् आसीत्। पश्चिमदिशि, उत्तरदिशि, दक्षिणदिशि च, यावत् अहं पश्यामि, तावत् अपरिमितः प्रशान्तः समुद्रः आसीत्, यः प्रतिक्षणं गहनतरं नीलवर्णं प्राप्नोति, सूक्ष्मं उन्नतं रूपं च प्राप्तुं आरभते स्म। पूर्वदिशि अत्यन्तं दूरे, यद्यपि स्पष्टं दृश्यमानं, ग्रेटब्रिटनस्य द्वीपाः, फ्रान्सस्य स्पेनस्य च सम्पूर्णाः अटलाण्टिकतटाः, आफ्रिकाखण्डस्य उत्तरभागस्य च अल्पः भागः विस्तृताः आसन्। व्यक्तिगतभवनानां न कोऽपि चिह्नं दृश्यमानम् आसीत्, मानवजातेः गर्विताः नगराः च पृथिव्याः पृष्ठात् सम्पूर्णं लुप्ताः आसन्।
“यत् मां प्रधानतः आश्चर्यचकितं कृतवान्, तत् भूतलस्य प्रतिभासमानः अवतलता आसीत्। अहं चिन्ताविहीनः भूत्वा, यावत् उच्चं गच्छामि तावत् भूतलस्य वास्तविकः उत्तलता प्रकटा भविष्यति इति अपेक्षितवान्; किन्तु अल्पं चिन्तनमेव विसंगतिं व्याख्यातुं पर्याप्तम् आसीत्। मम स्थानात् भूमौ लम्बः रेखा निपातिता चेत्, समकोणत्रिभुजस्य लम्बः भविष्यति, यस्य आधारः समकोणात् क्षितिजपर्यन्तं विस्तृतं भविष्यति, तथा कर्णः क्षितिजात् मम स्थानपर्यन्तं भविष्यति। किन्तु मम उच्चता मम दृष्टिक्षेत्रस्य तुलनायां अल्पा वा नगण्या आसीत्। अन्यशब्देषु, कल्पितस्य त्रिभुजस्य आधारः कर्णः च मम स्थितौ लम्बस्य तुलनायां इतावन्तौ दीर्घौ भविष्यतः, यत् तौ प्रायः समानान्तरौ इति गण्येताम्। एतया रीत्या वायुयानिकस्य क्षितिजः सर्वदा यानस्य तुल्यस्तरे प्रतिभासते। किन्तु यत् बिन्दुः तस्य अधः तत्क्षणात् प्रतीयते, सः च तस्य अधः महती दूरी इति प्रतीयते, अतः सः क्षितिजस्य अधः महती दूरी इति प्रतीयते। एतस्मात् अवतलतायाः प्रतिभासः; एषः प्रतिभासः तावत् तिष्ठेत्, यावत् उच्चता दृष्टिक्षेत्रस्य तुलनायां इतावती महती भवति, यत् आधारस्य कर्णस्य च प्रतिभासमानः समानान्तरता अदृश्यं भवति।
“एतस्मिन् काले कपोताः बहु कष्टं अनुभवन्तः प्रतीयन्ते स्म, अतः अहं तेषां मुक्तिं दातुं निश्चितवान्। अहं प्रथमं तेषां एकं, शुभ्रधूम्रचित्रितं कपोतं, मुक्त्वा तं विकरनिर्मितस्य यानस्य प्रान्ते स्थापितवान्। सः अत्यन्तं अस्वस्थः प्रतीयते स्म, चिन्तापूर्णं सर्वतः पश्यन्, तस्य पक्षौ स्फुरयन्, उच्चं कूजनं कुर्वन्, किन्तु यानात् स्वयं मुक्तुं न प्रेरितः। अहं अन्ते तं गृहीत्वा बेलूनात् अर्धदर्जनपरिमितं योजनान्तरे प्रक्षिप्तवान्। किन्तु सः मम अपेक्षितवत् अधः गन्तुं न प्रयतितवान्, किन्तु महता वेगेन पुनः प्राप्तुं प्रयतितवान्, साथै अत्युच्चं तीक्ष्णं च कूजनं कुर्वन्। सः अन्ते स्वस्य पूर्वस्थानं प्रान्ते प्राप्तवान्, किन्तु तत् कृतवान् एव यावत् तस्य शिरः वक्षःस्थले पतितं, सः च याने मृतवान्। अन्यः कपोतः तादृशः दुर्भाग्यशाली न आसीत्। तस्य सहचरस्य अनुकरणं कर्तुं पुनः प्राप्तुं च निवारयितुं, अहं तं सर्वबलेन अधः प्रक्षिप्तवान्, तं च स्वस्य पक्षयोः सहजतया सुखेन च प्रयोगं कुर्वन्तं अधः गच्छन्तं दृष्ट्वा प्रसन्नः अभवम्। अल्पकालेन सः दृष्टिपथात् बहिः अभवत्, अहं च निश्चितः अस्मि यत् सः सुरक्षितं गृहं प्राप्तवान्। मार्जारी, या प्रायः स्वस्य व्याधेः उपरि आसीत्, इदानीं मृतस्य पक्षिणः पूर्णं भोजनं कृतवती, ततः प्रसन्नतया निद्रां गतवती। तस्याः शावकाः अत्यन्तं चञ्चलाः आसन्, तथा च किञ्चित् अपि अस्वस्थतायाः चिह्नं न प्रदर्शितवन्तः।
“अष्टवादनपञ्चदशांशे, असह्यं वेदनां विना श्वासं ग्रहीतुं असमर्थः भूत्वा, अहं तत्क्षणं यानस्य चतुर्दिक्षु संघनित्रस्य उपकरणं संयोजितुं प्रवृत्तवान्। एतत् उपकरणं किञ्चित् व्याख्यां अपेक्षते, तथा च भवन्तः स्मरन्तु यत् मम उद्देश्यं प्रथमतः आसीत् स्वयं मां च मार्जारीं च अत्यन्तं विरलितवायुः यस्मिन् अहं वसामि तस्य विरुद्धं परिवेष्टनं कर्तुं, ततः एतस्मिन् परिवेष्टने संघनित्रस्य साहाय्येन एतस्यैव वायोः संघनितं परिमाणं प्रवेशयितुं, यत् श्वसनस्य उद्देश्याय उपयुक्तं भवेत्। एतस्य उद्देश्यस्य दृष्ट्या अहं अत्यन्तं दृढं पूर्णतः वायुरोधकं, किन्तु लचीलं गोमय-लौहस्य थैलीं निर्मितवान्। एतस्यां थैल्यां, या पर्याप्तपरिमाणा आसीत्, सम्पूर्णं यानं प्रकारेण स्थापितम् आसीत्। अर्थात्, सा (थैली) यानस्य सम्पूर्णाधारे, तस्य पार्श्वेषु, तथा रज्जूनां बाह्यतः, ऊर्ध्वप्रान्ते वा वलये यत्र जालकं संलग्नं आसीत् तत्र आकृष्टा आसीत्। एवं थैलीं उपरि आकृष्य, सर्वतः तथा अधः पूर्णं परिवेष्टनं निर्मितवान्, इदानीं तस्याः शीर्षं वा मुखं बद्धुं आवश्यकम् आसीत्, तस्य सामग्रीं जालकस्य वलये उपरि प्रेषयित्वा — अर्थात् जालकस्य वलयस्य च मध्ये। किन्तु यदि जालकं वलयात् विभक्तं कृतं एतत् प्रवेशं स्वीकर्तुं, तर्हि यानं किम् आधारयेत्? इदानीं जालकं वलये स्थायित्वेन बद्धं न आसीत्, किन्तु धावनलूपैः वा पाशैः संलग्नम् आसीत्। अतः अहं एककाले केवलं कतिपयान् लूपान् मुक्तवान्, शेषैः यानं निलम्बितं स्थापितवान्। एवं थैल्याः ऊर्ध्वभागस्य वस्त्रस्य अंशं प्रवेशयित्वा, लूपान् पुनः बद्धवान् — वलये न, यत् असम्भवम् आसीत्, यतः वस्त्रं अन्तरायम् आसीत् — किन्तु वस्त्रे एव संलग्नानां महतां बटनानां श्रेण्यां, थैल्याः मुखात् त्रिपादान्तरे; बटनानां मध्ये अन्तरालानि लूपानां मध्ये अन्तरालैः अनुरूपाणि कृतानि आसन्। एतत् कृतवान्, कतिपयान् अधिकान् लूपान् प्रान्तात् मुक्तवान्, वस्त्रस्य अधिकं अंशं प्रवेशयित्वा, ततः मुक्तान् लूपान् स्वकीयैः बटनैः संयोजितवान्। एवं जालकस्य वलयस्य च मध्ये थैल्याः सम्पूर्णं ऊर्ध्वभागं प्रवेशयितुं शक्यम् आसीत्। स्पष्टम् आसीत् यत् वलयः इदानीं याने अधः पतिष्यति, यानस्य सम्पूर्णं भारं च तस्य सर्वेषां सामग्रीणां सह केवलं बटनानां बलेन धारितं भविष्यति। एतत् प्रथमदृष्ट्या अपर्याप्तं आधारं प्रतीयेत, किन्तु तत् कदापि न आसीत्, यतः बटनाः न केवलं स्वयं अत्यन्तं दृढाः आसन्, किन्तु इतने निकटस्थाः आसन् यत् सम्पूर्णभारस्य अत्यल्पः अंशः कस्यचित् एकस्य बटनस्य आधारेण धारितः आसीत्। वस्तुतः, यदि यानं सामग्री च त्रिगुणं भारयुक्तं आसीत्, तर्हि अहं किञ्चित् अपि अस्वस्थः न अभविष्यम्। इदानीं अहं गोमय-लौहस्य आवरणे वलयं पुनः उपरि उत्थापितवान्, तथा तस्य पूर्वोच्चतायाः समीपे त्रिभिः लघुस्तम्भैः आधारितवान्। एतत् निश्चयेन कृतम् आसीत्, यत् थैल्याः शीर्षं विस्तृतं तिष्ठेत्, तथा जालकस्य अधोभागः स्वकीये स्थाने तिष्ठेत्। इदानीं केवलं परिवेष्टनस्य मुखं बद्धुं शेषम् आसीत्; एतत् सुखेन सिद्धम् अभवत्, सामग्रीस्य सङ्कोचान् एकत्र संगृह्य, तान् अन्तः अत्यन्तं दृढतया मरोडित्वा स्थिरस्य टूर्निकेटस्य साहाय्येन।
“यानस्य चतुर्दिक्षु संयोजिते आवरणे, त्रयः वृत्ताकाराः स्थूलाः किन्तु स्पष्टाः काचपट्टाः प्रविष्टाः आसन्, येषु माध्यमेन अहं सर्वतः क्षैतिजदिशि सुखेन पश्यितुं शक्नोमि स्म। वस्त्रस्य अधोभागे अपि, चतुर्थः वातायनः तादृशः एव आसीत्, यः यानस्य अधोभागे स्थितेन लघुना छिद्रेण अनुरूपः आसीत्। एतत् मां अधः लम्बदिशि पश्यितुं समर्थं कृतवत्, किन्तु ऊर्ध्वदिशि एतादृशं यन्त्रं स्थापयितुं असम्भवं दृष्ट्वा, तत्र उद्घाटनस्य विशिष्टं प्रकारं वस्त्रस्य सङ्कोचान् च कारणतः, अहं मम शिरोबिन्दौ स्थितान् वस्तून् पश्यितुं न अपेक्षितवान्। एतत् निश्चयेन अल्पमहत्त्वस्य विषयः आसीत्; यतः यदि अहं ऊर्ध्वे अपि वातायनं स्थापयितुं शक्नोमि, तर्हि बेलूनः एव मां तस्य उपयोगात् निवारयेत्।
“एकस्य पार्श्ववातायनस्य अधः पादप्रमाणेन अष्टाङ्गुलव्यासस्य वृत्ताकारं छिद्रम् आसीत्, यत्र पीतलस्य वलयः स्थापितः आसीत्, यस्य अन्तःप्रान्तः स्क्रूस्य वलनानि अनुकूलयति स्म। अस्मिन् वलये संघनकस्य महान् नलः आरोपितः आसीत्, यन्त्रस्य शरीरं च गोमयरबरस्य कोष्ठकस्य अन्तः आसीत्। अस्मिन् नले दुर्लभवायुमण्डलस्य प्रमाणं यन्त्रस्य शरीरे निर्वातं निर्माय आकृष्य, संघनितावस्थायां कोष्ठकस्य अन्तः विद्यमानं विरलवायुं सह मिश्रितं कृतम्। एतत् कर्म बहुवारं पुनरावृत्तं सत् अन्ते कोष्ठकं श्वसनाय उपयुक्तं वायुमण्डलेन पूर्णं कृतम्। किन्तु एतादृशे संकीर्णे स्थाने शीघ्रं एव दूषितं भूत्वा फुफ्फुसस्पर्शेन अयोग्यं भवति स्म। तदा तत् यानस्य अधः स्थितेन लघुवाल्वेन निष्कासितम् — घनवायुः विरलतरवायुमण्डलस्य अधः सहजतया अवतरति स्म। कोष्ठकस्य अन्तः कदापि पूर्णनिर्वातं निर्मातुं असुविधां परिहर्तुं एतत् शोधनं कदापि एकदा न, अपि तु क्रमेण सम्पादितम् — वाल्वः केवलं कतिपयक्षणानि उद्घाट्य पुनः निरुद्धः, यावत् संघनकस्य पम्पस्य एकद्वयाघातेन निष्कासितवायुमण्डलस्य स्थानं पूरितम्। प्रयोगार्थं अहं मार्जारं शावकांश्च लघुटोकर्यां स्थापयित्वा यानस्य बाह्यतः अधःस्थितेन बटनेन आलम्बितवान्, वाल्वस्य समीपे, येन आवश्यकतानुसारं तान् पोषयितुं शक्नोमि स्म। अहं एतत् किञ्चित् जोखिमेन कृतवान्, कोष्ठकस्य मुखं निरुद्ध्वा पूर्वोक्तेन दण्डेन यानस्य अधः आकृष्य, यस्मिन् अङ्कुशः आरोपितः आसीत्।
“यदा अहं एतानि व्यवस्थानि पूर्णतया सम्पाद्य कोष्ठकं पूरितवान्, तदा नववादनस्य दशमिनिटानि एव अवशिष्टानि आसन्। एतावत्कालं यावत् अहं एतत् कर्म कुर्वन् आसम्, तावत् श्वसनकष्टेन अतीव दुःखं अनुभूतवान्, चिन्तां च कृतवान् यत् अहं एतावत् महत्त्वपूर्णं कार्यं अन्तिमक्षणे यावत् विलम्बितवान् इति मूर्खतायाः दोषः आसीत्। किन्तु अन्ते तत् सम्पाद्य अहं शीघ्रं एव मम आविष्कारस्य लाभं प्राप्तवान्। पुनः अहं स्वतन्त्रतया सुखेन च श्वसितुं आरब्धवान् — किमर्थं न? अहं च आश्चर्यचकितः अभवं यत् अहं महापीडायाः अधिकांशतः मुक्तः अभवम्, या मां इतोऽपि पीडयति स्म। लघुशिरःशूलं, मणिबन्धेषु, गुल्फेषु, कण्ठे च पूर्णतायाः संवेदनया सह, एतावत् एव अधुना मम शिकायतम् आसीत्। एवं प्रतीतम् यत् वायुमण्डलीयदाबह्रासस्य अधिकांशः असुखं यथा अपेक्षितम् अस्तीव नष्टः, यत् अन्तिमद्वयघण्टानां पीडा अपूर्णश्वसनस्य प्रभावः एव आसीत् इति।
“नववादनस्य विंशतिमिनिटानि पूर्वम् — अर्थात् कोष्ठकस्य मुखं निरुद्ध्वा अल्पकालात् पूर्वम्, पारदः बैरोमीटरे स्वस्य सीमां प्राप्तवान्, यत् अहं पूर्वं उक्तवान् यत् विस्तृतनिर्माणस्य आसीत्। तदा तत् मम उच्चतां १,३२,००० पादानि, अथवा पञ्चविंशतियोजनानि, इति सूचितवान्, तदा अहं पृथिव्याः त्रिशतविंशतितमांशं परिमाणं सर्वतः अवलोकितवान्। नववादने पुनः अहं पूर्वदिशि भूमिं दृष्टेः अतीतं कृतवान्, किन्तु तत् पूर्वं एव अहं अवगतवान् यत् बैलूनः शीघ्रं उत्तरोत्तरपश्चिमदिशि प्रवहति स्म। मम अधः स्थितस्य सागरस्य उत्तलता अतीव स्पष्टा आसीत्, यद्यपि मम दृष्टिः बहुधा मेघसमूहैः आवृता आसीत्।
“सार्धनववादने अहं वाल्वेन पक्षसमूहं निष्कास्य प्रयोगं कृतवान्। ते यथा अपेक्षितं न उत्प्लुतवन्तः, अपि तु गोलिकायाः इव सर्वे एकत्रिताः भूत्वा अधः पतितवन्तः, अतीव वेगेन — अल्पकालेन एव दृष्टेः अतीताः। अहं प्रथमं एतस्य असाधारणस्य घटनायाः अर्थं न अवगतवान्; न शक्तवान् यत् मम आरोहणवेगः इतोऽपि अतीव वेगेन वर्धितः इति विश्वसितुम्। किन्तु शीघ्रं एव मम मनसि आगतं यत् वायुमण्डलम् इदानीं अतीव विरलं भूत्वा पक्षसमूहस्य अपि धारणायाः अयोग्यम् आसीत्; यत् ते यथा दृश्यन्ते तथा वेगेन पतितवन्तः; मम आरोहणस्य तेषां च अवतरणस्य संयुक्तवेगेन अहं आश्चर्यचकितः अभवम्।
“दशवादने अहं अवगतवान् यत् मम तात्कालिकं ध्यानं आकर्षयितुं अल्पम् एव आसीत्। सर्वं सुचारुतया प्रचलति स्म, अहं च विश्वसिमि यत् बैलूनः क्षणक्षणं वेगेन आरोहति स्म, यद्यपि अहं वेगवृद्धेः प्रगतिं ज्ञातुं किमपि साधनं न अवाप्नोमि। अहं कस्यापि प्रकारस्य पीडां वा असुखं वा न अनुभूतवान्, रोटरडैमतः प्रस्थानात् इतः परं यावत् कस्यापि कालस्य अपेक्षया उत्तमं मनःस्थितिं अनुभूतवान्, इदानीं मम विविधयन्त्राणां स्थितिं परीक्ष्य, इदानीं कोष्ठकस्य अन्तः वायुमण्डलं पुनर्जनयन् व्यापृतवान्। अन्तिमं बिन्दुं नियमितान्तरालेषु चत्वारिंशत्मिनिटानि पालयितुं निश्चितवान्, मम स्वास्थ्यस्य रक्षणाय अधिकं, न तु एतावत् बारंबारं नवीकरणं नितान्तं आवश्यकम् इति। एतावत्कालं अहं कल्पनां कर्तुं न शक्तवान्। कल्पना चन्द्रस्य वन्यस्वप्निलप्रदेशेषु विहरति स्म। कल्पना स्वयं एकवारं मुक्ता भूत्वा छायामयस्य अस्थिरस्य देशस्य सततपरिवर्तनशीलाः आश्चर्याणि मनोवृत्त्या अन्विष्यति स्म। इदानीं श्वेतकेशाः प्राचीनाः वनानि, दुर्गमाः प्रपाताः, अधः अगाधेषु महाशब्देन पतन्तः जलप्रपाताः आसन्। तदा अहं सहसा मध्याह्नस्य निर्जनस्थानेषु आगतवान्, यत्र स्वर्गस्य वायुः कदापि न प्रविशति स्म, यत्र विस्तृताः पोस्तकक्षेत्राणि, सूक्ष्माः कुमुदसदृशाः पुष्पाणि दूरं यावत् विस्तृतानि, सर्वं शान्तं निश्चलं च सदैव। तदा पुनः अहं दूरं अन्यदेशं प्रति गतवान्, यत्र सर्वं एकं धूमिलं अस्पष्टं च सरः आसीत्, मेघानां सीमारेखया सह। किन्तु एतादृशाः कल्पनाः एव मम मस्तिष्कस्य एकमात्राः स्वामिनः न आसन्। अतीव कठोराः भयङ्कराः च भावनाः बहुधा मम मनसि आक्रम्य, तेषां सम्भावनामात्रेण एव मम आत्मानं कम्पयन्ति स्म। किन्तु अहं मम चिन्ताः कदापि दीर्घकालं यावत् एतासु चिन्तासु स्थापयितुं न इच्छवान्, यात्रायाः वास्तविकाः स्पष्टाः च जोखिमाः एव मम अविभक्तध्यानस्य योग्याः इति यथार्थं निर्णीय।
“पञ्चवादने सायंकाले, कोष्ठस्य वायुमण्डलस्य पुनर्जननकार्ये निरतः सन्, अहं तदवसरं प्राप्य वाल्वद्वारेण मार्जारं तस्याः शावकांश्च अवलोकितवान्। मार्जारा स्वयं पुनः बहु कष्टं अनुभवति स्म, तस्याः अस्वस्थतायाः मुख्यं कारणं श्वासग्रहणे कष्टं इति निर्णेतुं अहं न किञ्चित् संकोचितवान्; किन्तु मम शावकैः सह प्रयोगः अतीव विचित्रं फलं प्रदत्तवान्। अहं निश्चितं मन्ये स्म यत् ते कष्टस्य अनुभवं प्रकटयेयुः, यद्यपि मातुः अपेक्षया न्यूनतरं, एतत् एव मम मतं वायुमण्डलीयदाबस्य सहजसहिष्णुतायाः विषये दृढीकर्तुं पर्याप्तं भविष्यति। किन्तु सूक्ष्मपरीक्षणेन तेषां उच्चतमं स्वास्थ्यं, सुखेन श्वासग्रहणं, नियमिततया च श्वसनं, कस्यापि अस्वस्थतायाः लेशमात्रं च अभावः इति दृष्ट्वा अहं आश्चर्यचकितः अभवम्। अहं एतत् सर्वं व्याख्यातुं मम सिद्धान्तं विस्तार्य, अत्यन्तं विरलितं वायुमण्डलं, यत् अहं निश्चितं मन्ये स्म यत् जीवनस्य उद्देश्यानां कृते रासायनिकदृष्ट्या अपर्याप्तं भवेत्, तत् कदाचित् तथ्यं न भवेत् इति, तथा च एतस्मिन् माध्यमे जातः जनः तस्य आकर्षणस्य कस्यापि असुविधायाः अनभिज्ञः भवेत्, यावत् पृथिव्याः निकटस्थं सघनतरं स्तरं प्रति स्थानान्तरितः सन् सः मया अतीव समीपे अनुभूतानां तादृशानां यातनानां सहनं कुर्यात् इति अनुमानं कृतवान्। तदनन्तरं मम गहनं खेदः अभवत् यत् एतस्मिन् समये एकः अशोभनः दुर्घटनायाः कारणेन मम मार्जारकुटुम्बस्य हानिः अभवत्, तथा च एतस्य विषयस्य अवगतिं प्रति यत् निरन्तरप्रयोगः प्रदातुं शक्नुयात् तत् अपि मया वञ्चितः अभवम्। वाल्वद्वारेण हस्तं प्रेषयन्, जरतीमार्जाराय जलस्य पात्रं दातुं, मम शर्टस्य आस्तरणं टोकरीं धारयन्त्याः पाशे उलञ्घितं, तथा च एकक्षणेन तां अधः स्थानात् मुक्तवत्। यदि समग्रं वस्तुतः वायौ विलीनं अभविष्यत्, तर्हि तत् मम दृष्टेः अग्रे अधिकं आकस्मिकं तात्कालिकं च प्रकारेण उत्क्षिप्तं न अभविष्यत्। निश्चितं, टोकर्याः मुक्तिः तस्याः सर्वसहितायाः पूर्णनाशः च इत्योः मध्ये दशमांशः सेकण्डः अपि न अन्तरितः अभविष्यत्। मम शुभाशयाः तां पृथिवीं प्रति अनुगताः, किन्तु निश्चितं, मम आशा न आसीत् यत् मार्जारः वा शावकाः वा तेषां दुर्भाग्यस्य कथां कथयितुं जीविताः भवेयुः।
“षड्वादने, पृथिव्याः दृश्यमानायाः पूर्वदिशि बहुभागः घनछायया आवृतः इति अहं अवलोकितवान्, या अतीव वेगेन अग्रे प्रसरन्ती सप्तवादनात् पञ्चमिनूटपूर्वं समग्रं दृश्यमानं स्थलं रात्र्याः अन्धकारेण आवृत्तं अभवत्। किन्तु एतस्मिन् समयेऽपि सूर्यस्य अस्तगमनस्य किरणाः बेलूनं प्रकाशयन्तः न अवसन्; एतत् परिस्थितिः, यद्यपि निश्चितं पूर्वानुमेया आसीत्, तथापि मम अतीव सन्तोषं न अददात्। स्पष्टं आसीत् यत् प्रातःकाले अहं उदयमानं प्रकाशकं रोटरडैमनगरस्य नागरिकैः अपेक्षया बहुभिः घण्टाभिः पूर्वं द्रक्ष्यामि, यद्यपि ते पूर्वदिशि अधिकं दूरे स्थिताः सन्ति, तथा च दिने दिने उच्चतरं गच्छन् अहं सूर्यस्य प्रकाशं दीर्घतरं दीर्घतरं च कालं यावत् अनुभविष्यामि। अहं इदानीं मम यात्रायाः दैनन्दिनी लिखितुं निश्चितवान्, दिनानि एकतः चतुर्विंशतिघण्टापर्यन्तं निरन्तरं गणयन्, अन्धकारस्य अन्तरालानां विचारं न कुर्वन्।
“दशवादने, निद्रालुः अनुभूय, अहं रात्रिशेषं यावत् शयितुं निश्चितवान्; किन्तु अत्र एकः कष्टः उद्भूतः, यत् स्पष्टं प्रतीयमानं अपि मम ध्यानात् एतावत्कालं यावत् निस्सृतं न आसीत्। यदि अहं यथा प्रस्तावितं निद्रां गच्छेयम्, तर्हि कोष्ठस्य वायुमण्डलं कथं पुनर्जनितं भवेत्? एकघण्टापर्यन्तं, अधिकतमं, तस्य श्वासग्रहणं असम्भवं भवेत्, अथवा यदि एतत् कालावधिः एकघण्टा-चतुर्थांशपर्यन्तं विस्तारितं भवेत्, तर्हि अत्यन्तं विनाशकारिणः परिणामाः भवेयुः। एतस्य द्वन्द्वस्य विचारः मम अतीव अस्वस्थतां प्रदत्तवान्; तथा च एतत् कठिनं विश्वसितुं यत् मया अनुभूतानां संकटानां अनन्तरम् अपि अहं एतत् कार्यं इतिवत् गम्भीरतया दृष्ट्वा मम अन्तिमं उद्देश्यं साधयितुं सर्वाः आशाः त्यक्त्वा अवतरणस्य आवश्यकतायाः निर्णयं कृतवान्। किन्तु एषः संकोचः क्षणिकः एव आसीत्। अहं चिन्तितवान् यत् मनुष्यः संस्कारस्य अत्यन्तं दासः भवति, तथा च तस्य अस्तित्वस्य दिनचर्यायां बहवः बिन्दवः आवश्यकाः इति मन्यन्ते, ये केवलं तस्य संस्कारेण एव तादृशाः भवन्ति। निश्चितं आसीत् यत् अहं निद्रां विना कर्तुं न शक्नोमि; किन्तु अहं स्वयं सुखेन अनुभवितुं शक्नोमि यत् मम निद्रायाः सम्पूर्णकालस्य मध्ये प्रतिघण्टां जागरणात् किञ्चित् अपि असुविधा न भवेत्। पूर्णतया वायुमण्डलं पुनर्जनयितुं अधिकतमं पञ्चमिनूटानि एव आवश्यकानि भवेयुः—तथा च एकमात्रं वास्तविकं कष्टं आसीत् यत् अहं स्वयं समुचिते समये जागरणस्य उपायं चिन्तयेयम्। किन्तु एषः प्रश्नः, यत् अहं स्वीकर्तुं इच्छामि, मम अतीव कष्टं प्रदत्तवान्। निश्चितं, अहं श्रुतवान् आसीत् यत् छात्रः, स्वस्य पुस्तकेषु निद्रां गन्तुं निवारयितुं, एकस्य हस्ते ताम्रस्य गोलकं धारयति स्म, यस्य पात्रे पतनस्य ध्वनिः तस्य आसनस्य समीपे भूमौ स्थिते ताम्रस्य पात्रे पतनस्य ध्वनिः तं प्रभावितं जागरितं करोति स्म, यदि कस्यापि क्षणे सः निद्रालुः भवेत्। मम स्वस्य परिस्थितिः तु अतीव भिन्ना आसीत्, तथा च मम कृते तादृशस्य विचारस्य कोऽपि अवकाशः न आसीत्; यतः अहं जागरितः रहितुं न इच्छामि, किन्तु नियमितकालान्तराले निद्रातः जागरणं इच्छामि। अन्ते अहं एतत् उपायं प्राप्तवान्, यत् सरलं प्रतीयमानं अपि, अविष्कारस्य क्षणे, दूरदर्शकस्य, वाष्पयन्त्रस्य, वा मुद्रणकलायाः स्वयमेव समानं आविष्कारं इति मया प्रशंसितम्।
“एतत् पूर्वनिरूपणं आवश्यकं यत् बेलूनः, इदानीं प्राप्तायां उच्चतायां, समानेन निरन्तरं च उर्ध्वगमनेन स्वस्य पथं अनुसरति स्म, तथा च कारः अपि अत्यन्तं स्थिरतया अनुसरति स्म यत् तस्मिन् लेशमात्रं अपि चञ्चलतां अनुभवितुं असम्भवं आसीत्। एतत् परिस्थितिः मम निश्चितं स्वीकृतं प्रकल्पं प्रति अतीव अनुकूला आसीत्। मम जलस्य आपूर्तिः पञ्चगैलनपरिमितानां पीपानां मध्ये नौकायां स्थापिता आसीत्, तथा च कारस्य अन्तःभागे अतीव सुरक्षितं व्यवस्थिता आसीत्। अहं तेषां एकं मुक्त्वा, द्वे रज्जू गृहीत्वा ते विकरकर्मणः किनारे एकतः अन्यतः सुदृढं बद्धवान्; ते एकपादं दूरे समानान्तरे च स्थापित्वा एकप्रकारस्य शेल्फं निर्मितवान्, यस्मिन् पीपं स्थापित्वा तं क्षैतिजस्थितौ स्थिरं कृतवान्। एताभ्यां रज्जुभ्यां अष्टाङ्गुलं अधः, तथा च कारस्य अधःभागात् चतुःपादं दूरे, अहं अन्यां शेल्फं स्थापितवान्—किन्तु तनुकाष्ठस्य निर्मितां, यत् मम पासे एकमात्रं तादृशं काष्ठं आसीत्। एतस्यां शेल्फे, तथा च पीपस्य एकस्याः किनारायाः अधः, एकः लघुः मृण्मयः घटः स्थापितः। अहं इदानीं पीपस्य अन्ते घटस्य उपरि एकं छिद्रं कृतवान्, तथा च मृदुकाष्ठस्य एकं प्लगं, शंक्वाकारं वा तीक्ष्णं, तत्र योजितवान्। एतं प्लगं अहं अन्तः प्रवेशयित्वा वा बहिः निष्कासयित्वा, यथा भवेत्, तथा कृतवान्, यावत् कियन्तः प्रयोगानन्तरं तत् तस्य निश्चितं तनुतायाः स्थितिं प्राप्तवान्, यस्मिन् छिद्रात् स्रवत् जलं अधःस्थितं घटं षष्टिमिनूटेषु पूर्णं करोति स्म। एतत्, निश्चितं, कस्यापि दत्तकाले घटस्य पूर्णतायाः अनुपातं दृष्ट्वा सरलतया निर्णेतुं शक्यम्। एतत् सर्वं व्यवस्थितं कृत्वा, शेषः योजनाः स्पष्टाः। मम शय्या कारस्य भूमौ एवं व्यवस्थिता आसीत् यत् शयनकाले मम शिरः घटस्य मुखस्य अधः एव भवेत्। स्पष्टं आसीत् यत् एकघण्टायाः समाप्तौ घटः पूर्णः सन् अतिप्रवाहितुं बाध्यः भविष्यति, तथा च मुखात् अतिप्रवाहितुं, यत् किनारायाः अपेक्षया किञ्चित् निम्नं आसीत्। स्पष्टं आसीत् यत् चतुःपादाधिकं उच्चतायाः पतत् जलं मम मुखे एव पतितुं न शक्नोति, तथा च निश्चितं परिणामः भविष्यति यत् अहं तत्क्षणात् जागरितः भविष्यामि, यद्यपि जगति सर्वाधिकं गाढं निद्रितः अस्मि।
“एकादशसमये एव अहं एतानि व्यवस्थापनानि समाप्तवान्, तत्क्षणमेव शयनं प्रति प्रस्थितवान्, मम आविष्कारस्य कार्यक्षमतायां पूर्णविश्वासेन। एतस्मिन् विषये निराशः न अभवम्। प्रत्येकं षष्टिमिनटान्ते मम विश्वसनीयः कालमापकः मां प्रबोधयति स्म, यदा घटिकां कुण्डस्य छिद्रे निक्षिप्य, संघनित्रस्य कर्तव्यानि सम्पाद्य, पुनः शयनं प्रति गच्छामि। एताः नियमिताः मम निद्रायाः विघ्नाः यथा अपेक्षितं ततः अपि अल्पतरं कष्टं जनयन्ति स्म; यदा अहं अन्ततः दिनाय उत्थितवान्, सप्तवादनसमयः आसीत्, सूर्यः च मम क्षितिजस्य रेखायाः उपरि बहु अंशान् प्राप्तवान्।
“अप्रैलमासस्य तृतीयदिनम्। अहं वायुयानं अत्युच्चे स्थाने दृष्टवान्, पृथिव्याः स्पष्टः उत्तलत्वः च महता प्रमाणेन वृद्धिं प्राप्तवान्। मम अधः समुद्रे कृष्णबिन्दूनां समूहः आसीत्, ये निश्चयेन द्वीपाः आसन्। उत्तरदिशायां दूरे क्षितिजस्य किनारे एकः तनुः, श्वेतः, अत्यन्तं दीप्तिमान् रेखा वा धारा दृष्टा, तां ध्रुवसमुद्रस्य हिमस्य दक्षिणीयः चक्रः इति अनुमानं कर्तुं न किञ्चित् संशयः अभवत्। मम जिज्ञासा अत्यधिका जागरिता, यतः अहं उत्तरदिशायां अधिकं दूरं गन्तुं आशां कृतवान्, कदाचित् कस्यचित् काले ध्रुवस्य उपरि स्वयं स्थितः भवितुं शक्नोमि इति। अहं इदानीं खेदं प्राप्तवान् यत् मम अत्युच्चः उन्नतिः एतस्मिन् विषये यथेष्टं सूक्ष्मं सर्वेक्षणं कर्तुं प्रतिबन्धं करिष्यति। तथापि बहु किञ्चित् ज्ञातुं शक्यम्।
“दिने अन्यत् किञ्चित् असाधारणं न घटितम्। मम यन्त्राणि सर्वाणि सुव्यवस्थितानि आसन्, वायुयानं च कस्यचित् स्पष्टस्य चञ्चलतायाः विना अधिकं उन्नतं प्राप्तवान्। शीतं अत्यन्तं तीव्रम् आसीत्, अतः अहं एकस्य कोटस्य अन्तः सङ्कोच्य स्थितवान्। यदा पृथिव्यां तमः आगतम्, अहं शयनं प्रति गतवान्, यद्यपि मम समीपस्थे स्थाने अनेकानि घण्टानि प्रकाशः आसीत्। जलघटिका स्वस्य कर्तव्ये नियमिता आसीत्, अहं च प्रातःकाले यावत् सुषुप्तवान्, नियमितविघ्नानां अपवादेन।
“अप्रैलमासस्य चतुर्थदिनम्। स्वस्थः प्रसन्नः च उत्थितवान्, समुद्रस्य रूपे यः विचित्रः परिवर्तनः जातः तेन अत्यन्तं आश्चर्यचकितः अभवम्। तस्य गाढः नीलः वर्णः बहु प्रमाणेन हीनः जातः, इदानीं धूसरश्वेतः, नेत्रयोः दीप्तिमान् आसीत्। द्वीपाः न दृश्यन्ते स्म; किम् ते क्षितिजस्य दक्षिणपूर्वदिशायां गताः, अथवा मम वर्धमानः उन्नतिः तान् दृष्टेः बहिः नीतवती इति निश्चयेन वक्तुं न शक्यते। तथापि अहं उत्तरस्य मतं प्रति झुकितः आसम्। उत्तरदिशायां हिमस्य किनारः अधिकाधिकं स्पष्टः भवति स्म। शीतं न तथा तीव्रम्। किमपि महत्त्वपूर्णं न घटितम्, अहं च दिनं पुस्तकानि पठित्वा यापितवान्, पुस्तकानि स्वीकर्तुं सावधानः अभवम्।
“अप्रैलमासस्य पञ्चमदिनम्। सूर्यस्य उदयस्य विचित्रं दृश्यं दृष्टवान्, यदा पृथिव्याः सम्पूर्णं दृश्यमानं पृष्ठं तमसि आवृतम् आसीत्। कालान्तरे प्रकाशः सर्वत्र विस्तृतवान्, अहं च पुनः उत्तरदिशायां हिमस्य रेखां दृष्टवान्। इदानीं सा अत्यन्तं स्पष्टा आसीत्, समुद्रस्य जलानां तुलनायां अधिकं कृष्णवर्णा प्रतीयते स्म। अहं स्पष्टतः तस्य समीपं गच्छन् आसम्, अत्यधिकं वेगेन। पूर्वदिशायां भूमेः एकः पट्टः, पश्चिमदिशायां अपरः पट्टः इति पुनः विभक्तुं शक्नोमि इति अनुमानं कृतवान्, तथापि निश्चितं वक्तुं न शक्नोमि। वातावरणं मध्यमम्। दिने किमपि महत्त्वपूर्णं न घटितम्। शीघ्रं शयनं प्रति गतवान्।
“अप्रैलमासस्य षष्ठदिनम्। हिमस्य किनारः अत्यल्पे दूरे दृष्टः, उत्तरदिशायां क्षितिजपर्यन्तं तस्यैव विशालः क्षेत्रः विस्तृतवान् इति दृष्ट्वा आश्चर्यचकितः अभवम्। स्पष्टम् आसीत् यदि वायुयानं स्वस्य वर्तमानं मार्गं धारयति, तर्हि शीघ्रं हिमसमुद्रस्य उपरि आगमिष्यति, अहं च अन्ततः ध्रुवं द्रष्टुं अल्पं संशयं धारयामि। सम्पूर्णं दिनं हिमस्य समीपं गच्छन् आसम्। रात्रौ मम क्षितिजस्य सीमाः अत्यन्तं शीघ्रं महता प्रमाणेन वृद्धिं प्राप्तवान्, निश्चयेन पृथिव्याः आकारः चपटः गोलकः इति, अहं च आर्कटिकवृत्तस्य समीपस्थे चपटे प्रदेशे उपरि आगतवान् इति। यदा अन्ततः तमः मां आवृणोत्, अहं महतीं चिन्तां कृत्वा शयनं गतवान्, यतः एतावत् कौतूहलस्य विषयं अवलोकनस्य अवसरं विना अतिक्रम्य गच्छेयम् इति भीतः आसम्।
“चैत्रस्य सप्तमी। प्रातः प्रबुद्धः, महान् आनन्दः अभवत्, यतः अन्ततः उत्तरध्रुवः इति निश्चयेन अचिन्तयम्। सः निश्चितं तत्र आसीत्, मम पादयोः अधः; किन्तु, हा! अहं इदानीं अत्युच्चं स्थानं प्राप्तवान्, यतः किमपि स्पष्टतया द्रष्टुं न शक्यते। वस्तुतः, मम विविधोच्चतानां संख्यानां प्रगतिं निरूप्य, चैत्रस्य द्वितीये दिवसे प्रातः षड्वादने, तस्यैव दिवसे नववादनात् पूर्वं विंशतिमिनिषु (यस्मिन् समये बैरोमीटरः अधः अगच्छत्), निर्णेतुं शक्यते यत्, चैत्रस्य सप्तमे दिवसे प्रातः चतुर्वादने, बलूनः समुद्रस्य सतहात् नूनं ७,२५४ मैलानि उच्चतां प्राप्तवान्। एतत् उच्चतां अत्यधिकं प्रतीयते, किन्तु यत् गणितं कृतं तस्य फलं सत्यात् न्यूनतरं भवितुम् अर्हति। यद्यपि, अहं निश्चितं पृथिव्याः सम्पूर्णं महाव्यासं दृष्टवान्; सम्पूर्णं उत्तरगोलार्धं मम अधः मानचित्रस्य इव आसीत्; भूमध्यरेखायाः महावृत्तं मम क्षितिजस्य सीमारेखां निर्मितवत्। भवन्तः, तथापि, सहजं कल्पयितुं शक्नुवन्ति यत्, आर्क्टिकवृत्तस्य सीमासु अद्यावधि अनन्वेषिताः प्रदेशाः, यद्यपि मम अधः स्थिताः, अतः संक्षिप्ततया दृश्यमानाः, तथापि ते स्वयम् अपेक्षया अत्यल्पाः, दृष्टिस्थानात् अत्यधिकदूरे च आसन्, यतः अत्यधिकसूक्ष्मपरीक्षणं कर्तुं न शक्यते। तथापि, यत् द्रष्टुं शक्यते तत् अद्भुतं रोमाञ्चकरं च आसीत्। पूर्वोक्तात् विशालात् वलयात् उत्तरतः, यत् सामान्यतया मानवस्य अन्वेषणस्य सीमा इति उच्यते, एकः अखण्डः, अथवा प्रायः अखण्डः, हिमस्य पटलः विस्तृतोऽस्ति। तस्य प्रथमेषु कतिपयेषु अंशेषु, तस्य सतहः अत्यन्तं समतलः, पश्चात् समतलं निम्नं, अन्ते नूनं अवतलं भवति, ध्रुवे एव तीक्ष्णं परिभाषितं वृत्ताकारं केन्द्रं प्राप्नोति, यस्य स्पष्टव्यासः बलूनस्य षट्पञ्चाशत् सेकण्डान् कोणं निर्माति, यस्य च धूसरवर्णः, तीव्रतायां भिन्नः, सर्वदा दृश्यगोलार्धस्य अन्यस्मात् कस्मात् अपि स्थानात् अधिकं कृष्णः आसीत्, कदाचित् अत्यन्तं निरपेक्षं अप्रवेश्यं च कृष्णतां प्राप्नोति। एततः अधिकं किमपि निश्चितं कर्तुं न शक्यते। द्वादशवादने वृत्ताकारं केन्द्रं परिधौ स्पष्टतया ह्रसितम्, सायं सप्तवादने तत् सर्वथा दृष्टेः अपगतम्; बलूनः हिमस्य पश्चिमं किनारं अतिक्रम्य, भूमध्यरेखायाः दिशायां शीघ्रं प्रवहति।
“अप्रैल ८। पृथिव्याः दृश्यमानव्यासे सुस्पष्टं क्षयम् अलक्षितम्, तस्य सामान्यवर्णस्य रूपस्य च मूलभूतपरिवर्तनं च। सम्पूर्णदृश्यक्षेत्रं पीतवर्णस्य विविधप्रमाणैः व्याप्तम् आसीत्, किञ्चित् भागेषु तु नेत्रयोः पीडाकरं तेजः अपि प्राप्तम्। अधः दृष्टिः अपि पृथिव्याः समीपस्थस्य घनवायुमण्डलस्य मेघैः आवृत्तत्वात् बहुधा प्रतिबद्धा आसीत्, येषां मध्ये कदाचित् एव पृथिव्याः दर्शनं प्राप्तुं शक्नोमि स्म। एषा प्रत्यक्षदृष्टेः कठिनता मां अष्टचत्वारिंशत् घण्टाः यावत् बहुधा व्याकुलीकृतवती आसीत्; किन्तु मम वर्तमानः अत्युच्चः उन्नतिः मेघानां तरङ्गमानानां पिण्डान् समीपं आनीतवान् इव, तथा च मम उन्नतिः यावत् एषः असुविधा अधिकाधिकं स्पष्टा अभवत्। तथापि, अहं सुस्पष्टं ज्ञातुं शक्तवान् यत् बेलूनः इदानीं उत्तरामेरिकाखण्डस्य महासरोवराणां श्रेण्याः उपरि स्थितः आसीत्, दक्षिणदिशि गतिं धारयन्, या मां उष्णकटिबन्धं प्रति नेतुं शक्नोति स्म। एतत् परिस्थितिः मम हृदयं परमसन्तोषेण पूरयत्, अन्तिमसफलतायाः शुभसूचकत्वेन च अभिनन्दितवान्। वस्तुतः, यां दिशां अहं अद्यावधि गतवान्, सा मां चिन्तया पूरयति स्म; यतः स्पष्टम् आसीत् यत्, यदि अहं तां दिशां अधिककालं यावत् अनुसृतवान्, तर्हि चन्द्रं प्रति पहुंचने कापि सम्भावना न आसीत्, यस्य कक्षा क्रान्तिवृत्तस्य सापेक्षं केवलं ५° ८′ ४८″ कोणेन नताऽस्ति। यद्यपि इदं विचित्रं प्रतीयते, तथापि एतावत् विलम्बेन एव अहं महतीं भ्रान्तिं बोधितवान् यत् पृथिव्याः कस्याश्चित् स्थानात् चन्द्रकक्षायाः तलस्य समतले प्रस्थानं न कृतवान्।
“अप्रैल ९। अद्य पृथिव्याः व्यासः अत्यधिकं क्षीणः अभवत्, तस्य पृष्ठस्य वर्णः प्रतिघण्टं गाढपीतवर्णं प्राप्नोत्। बेलूनः दक्षिणदिशि स्थिरतया गतिं धारयन् आसीत्, सायं नववादने मेक्सिकोखाडस्य उत्तरकिनारे आगतवान्।
“अप्रैल १०। प्रातः पञ्चवादने अहं एकेन महता, कर्कशेन, भयानकेन शब्देन निद्रायाः आकस्मिकं प्रबोधितः, यस्य कारणं अहं कथंचित् न ज्ञातुं शक्तवान्। सः अत्यल्पकालिकः आसीत्, किन्तु यावत् सः अवर्तत, तावत् मम पूर्वानुभवस्य कस्यचित् वस्तुनः सादृश्यं न आसीत्। अहं अत्यधिकं भीतः अभवम्, प्रथमतः शब्दस्य कारणं बेलूनस्य विस्फोटत्वेन मन्यमानः। तथापि, अहं सर्वाणि मम यन्त्राणि सावधानतया परीक्षितवान्, किन्तु किमपि दोषं न दृष्टवान्। दिनस्य बहुभागं एतादृशस्य अद्भुतस्य घटनायाः चिन्तने व्यतीतवान्, किन्तु तस्य कारणं निरूपयितुं किमपि उपायं न प्राप्तवान्। असन्तुष्टः, अत्यधिकचिन्तितः, व्याकुलः च शयनं गतवान्।
“अप्रैल ११। पृथिव्याः दृश्यमानव्यासे आश्चर्यजनकः क्षयः दृष्टः, चन्द्रस्य व्यासे च प्रथमवारं दृश्यमानः वृद्धिः, यः पूर्णिमायाः केवलं किञ्चित् दिनानि दूरे आसीत्। इदानीं जीवनधारणाय कक्षायां पर्याप्तं वायुं संघनयितुं दीर्घकालिकं अत्यधिकं परिश्रमं आवश्यकम् आसीत्।
“अप्रैल १२। बेलूनस्य दिशायां एकः विचित्रः परिवर्तनः अभवत्, यद्यपि सः पूर्णतया प्रत्याशितः आसीत्, तथापि सः मम परमसन्तोषं जनितवान्। पूर्वगतौ दक्षिणस्य विंशतितमं अक्षांशं प्राप्य, सः एकेन तीक्ष्णकोणेन पूर्वदिशि आकस्मिकं मुक्तः, तथा च दिनं यावत् प्रायः, यदि न तु सम्पूर्णतया, चन्द्रकक्षायाः तलस्य समतले गतिं कृतवान्। यत् उल्लेखनीयं आसीत्, मार्गपरिवर्तनस्य परिणामत्वेन रथे एकः सुस्पष्टः दोलनः अभवत्—एषः दोलनः बहुभिः घण्टाभिः यावत् विविधप्रमाणैः प्रचलितः आसीत्।
“अप्रैल १३। दशमे दिने येन महता कर्कशशब्देन अहं भीतः आसम्, तस्य पुनरावृत्त्या पुनः अत्यधिकं भीतः अभवम्। विषये दीर्घकालं चिन्तितवान्, किन्तु किमपि सन्तोषजनकं निर्णयं कर्तुं न शक्तवान्। पृथिव्याः दृश्यमानव्यासे महान् क्षयः, यः इदानीं बेलूनात् केवलं पञ्चविंशतिः अंशान् अधिकं कोणं व्याप्नोति स्म। चन्द्रः सर्वथा दृश्यः न आसीत्, यतः सः मम मस्तकस्य उपरि आसीत्। अहं अद्यापि कक्षायाः तले एव आसम्, किन्तु पूर्वदिशि अल्पं प्रगतिं कृतवान्।
“अप्रैल १४। पृथिव्याः व्यासे अत्यधिकवेगेन क्षयः। अद्य अहं एकया विचारेण अत्यधिकं प्रभावितः अभवम्, यत् बेलूनः इदानीं वस्तुतः अपसिद्धान्तस्य रेखां अनुसृत्य उपभूस्थानं प्रति धावति स्म—अन्यशब्देषु, सः तां दिशां धारयति स्म या तं चन्द्रं प्रति तस्य कक्षायाः पृथिव्याः समीपस्थे भागे नेतुं शक्नोति स्म। चन्द्रः साक्षात् मम मस्तकस्य उपरि आसीत्, अतः मम दृष्टेः अगोचरः आसीत्। वायुमण्डलस्य संघननाय महान् दीर्घकालिकः परिश्रमः आवश्यकः आसीत्।
“अप्रैल १५। इदानीं पृथिव्याः महाद्वीपानां समुद्राणां च रेखाः किमपि स्पष्टतया अनुसर्तुं न शक्याः आसन्। मध्याह्ने द्वादशवादने अहं तृतीयवारं तस्य भयानकस्य शब्दस्य साक्षी अभवम्, यः मां पूर्वं अत्यधिकं विस्मयितवान् आसीत्। इदानीं तु सः किञ्चित् कालं यावत् अवर्तत, तथा च तस्य तीव्रता वर्धिता। अन्ते, भयाकुलः, आश्चर्यचकितः च अहं कस्यचित् भीषणस्य विनाशस्य प्रतीक्षायां स्थितः, रथः अत्यधिकवेगेन कम्पितः, एकः विशालः ज्वलन् पदार्थः, यं अहं विशेषयितुं न शक्तवान्, सहस्रगर्जनानां ध्वनिना गर्जन् नादयन् बेलूनस्य समीपे आगतवान्। यदा मम भयः आश्चर्यं च किञ्चित् शान्तं अभवत्, तदा अहं तं कस्यचित् महतः ज्वालामुखीयखण्डस्य इति अनुमातुं न अकठिनं मन्ये, यः तस्मात् लोकात् निर्गतः, यं प्रति अहं अत्यधिकवेगेन अगच्छम्, तथा च सम्भवतः तेषां विचित्रवर्गस्य पदार्थानां एकः, ये कदाचित् पृथिव्यां प्राप्यन्ते, उत्तमनामाभावात् उल्कापातरूपेण उच्यन्ते।
“अप्रैल १६। अद्य, यथाशक्ति उपरि दृष्ट्वा, प्रत्येकं पार्श्ववातायनं पर्यायेण उपयुज्य, अहं मम परमसन्तोषाय चन्द्रस्य बिम्बस्य अत्यल्पं भागं दृष्टवान्, यः बेलूनस्य विशालपरिधेः सर्वतः प्रसारितः इव आसीत्। मम व्याकुलता अत्यधिका आसीत्; यतः इदानीं मम संकटपूर्णयात्रायाः अन्तस्य शीघ्रप्राप्तौ अल्पसन्देहः आसीत्। वस्तुतः, संघनकस्य आवश्यकः परिश्रमः इदानीं अत्यधिकपीडाकरः अभवत्, मां परिश्रमात् विरामं दातुं न शक्तवान्। निद्रा प्रायः असम्भवा आसीत्। अहं अत्यधिकं रुग्णः अभवम्, मम शरीरं श्रमेण कम्पितम् आसीत्। मानवप्रकृतेः एतादृशं तीव्रं दुःखं अधिककालं यावत् सोढुं असम्भवम् आसीत्। अद्यापि अल्पे अंधकारस्य अन्तराले एकः उल्कापातः पुनः मम समीपे गतवान्, तथा च एतेषां घटनानां आवृत्तिः मां अत्यधिकं भयाकुलं करोति स्म।
“अप्रैलस्य सप्तदशः। अद्य प्रातः मम यात्रायाः एकः युगान्तरकारीः प्रसंगः अभवत्। स्मरणीयं यत्, त्रयोदशे दिने, पृथिवी पञ्चविंशतिः अंशानां कोणीयविस्तारं व्याप्नोत्। चतुर्दशे दिने एतत् अत्यधिकं क्षीणं जातम्; पञ्चदशे दिने अधिकं विस्मयजनकं क्षयः दृष्टः; षोडशे दिने रात्रौ शयनसमये सप्त अंशाः पञ्चदश कलाः इति कोणः एव दृष्टः। तस्मात्, अद्य सप्तदशे दिने प्रातः अल्पकालिकं विचलितं च निद्रां त्यक्त्वा, अहं यदा प्रबुद्धः, तदा अहं अत्यन्तं विस्मितः अभवम्, यत् अधः स्थितं पृष्ठं इतोऽपि अचानकं अद्भुतं च प्रमाणेन वृद्धिं प्राप्तं, यत् नूनं एकोनचत्वारिंशत् अंशानां कोणीयव्यासं व्याप्नोत्। अहं विद्युता आहतः इव अभवम्। न कोऽपि शब्दः मम अत्यन्तं, परमं च भयम् आश्चर्यं च येन अहं गृहीतः, आविष्टः, सम्पूर्णतया च अभिभूतः अभवम्, तस्य पर्याप्तं चित्रं दातुं शक्नोति। मम जानुनी मम अधः कम्पिते; मम दन्ताः खटखटायन्ते; मम केशाः उत्थिताः। ‘तर्हि, बेलूनः निश्चयेन स्फुटितः अस्ति!’ इति प्रथमाः अव्यवस्थिताः विचाराः मम मनसि धाविताः: ‘बेलूनः निश्चयेन स्फुटितः अस्ति!—अहं पतन् अस्मि—अत्यन्तं तीव्रया, अद्वितीयया च गत्या पतन् अस्मि! यदि अधिकाधिकं दूरं शीघ्रं गतं इति निर्णीयते, तर्हि दश मिनटानाम् अन्तराले एव अहं पृथिव्याः पृष्ठं प्राप्स्यामि, चूर्णीभूतः च भविष्यामि!’ किन्तु अन्ते चिन्तनं मम उद्धाराय आगतम्। अहं विरमितवान्; अहं विचारितवान्; अहं संशयितुं प्रारब्धवान्। एतत् असम्भवम् आसीत्। अहं कथंचित् अपि इतिशीघ्रं अधः आगतवान् इति न युक्तियुक्तम् आसीत्। अपि च, यद्यपि अहं स्पष्टतया अधः स्थितं पृष्ठं प्रति अगच्छम्, तथापि एषा गतिः मया प्रथमं भीषणतया कल्पितायाः गतेः सदृशी न आसीत्। एतत् चिन्तनं मम मनः व्याकुलतां शान्तं कर्तुं साहाय्यं कृतवत्, अन्ते च अहं एतत् घटनां तस्य योग्ये दृष्टिकोणे द्रष्टुं सफलः अभवम्। वस्तुतः, विस्मयः मम इन्द्रियाणि निश्चयेन हृतवान्, यत् अहं अधः स्थितं पृष्ठं मम मातृभूमेः पृष्ठं च इति मध्ये विशालं भेदं द्रष्टुं न शक्तवान्। मातृभूमिः निश्चयेन मम शिरसि आसीत्, बेलूनेन पूर्णतया आच्छादिता च आसीत्, यदा चन्द्रः—चन्द्रः एव स्वस्य सर्वेण वैभवेन—मम अधः, मम चरणयोः च आसीत्।
“परिस्थितीनां असाधारणे परिवर्तने मम मनसि उत्पन्नः मूर्च्छा आश्चर्यं च एतस्य अभियानस्य सर्वाधिकं व्याख्यातुं दुर्घटः भागः आसीत्। यतः एतत् उलटफेरः स्वयं केवलं प्राकृतिकः अनिवार्यः च आसीत्, किन्तु दीर्घकालात् प्रत्याशितः आसीत्, यत् यदा अहं मम यात्रायाः तत् निश्चितं स्थानं प्राप्स्यामि, यत्र ग्रहस्य आकर्षणं उपग्रहस्य आकर्षणेन परास्तं भविष्यति—अथवा अधिकं निश्चिततया, यत्र बेलूनस्य पृथिव्याः प्रति गुरुत्वाकर्षणं चन्द्रस्य प्रति गुरुत्वाकर्षणात् न्यूनं भविष्यति। निश्चयेन अहं सुषुप्तेः प्रबुद्धः, मम सर्वाः इन्द्रियाः विचलिताः सन्तः, एकस्य अत्यन्तं चमत्कारिकस्य घटनायाः चिन्तनं कृतवान्, यत् प्रत्याशितम् आसीत्, किन्तु तस्मिन् क्षणे प्रत्याशितं न आसीत्। एतत् परिवर्तनं निश्चयेन सुगमं क्रमिकं च रूपेण अभवत्, तथा च एतत् स्पष्टं नास्ति यत्, यदि अहं तस्मिन् समये जागरितः आसम्, तर्हि किमपि आन्तरिकं प्रमाणं उलटफेरस्य ज्ञातुं शक्तवान् अस्मि—अर्थात्, किमपि असुविधां वा अव्यवस्थां वा, मम शरीरे वा मम उपकरणेषु वा।
“एतत् कथयितुं प्रायः अनावश्यकं यत्, मम स्थितेः योग्यं ज्ञानं प्राप्य, तस्य भयात् उद्भूतः, यत् मम आत्मनः प्रत्येकं शक्तिं अवशोषितवत्, मम ध्यानं प्रथमतः चन्द्रस्य सामान्यं भौतिकं स्वरूपं चिन्तयितुं सम्पूर्णतया निर्दिष्टम् आसीत्। सः मम अधः मानचित्रम् इव आसीत्—यद्यपि अहं तस्य दूरं न गणयितवान्, तथापि तस्य पृष्ठस्य खातानि मम दृष्टेः अत्यन्तं विस्मयजनकं अकथनीयं च स्पष्टतया परिभाषितानि आसन्। समुद्रस्य सागरस्य वा, तथा कस्यचित् सरसः नद्याः वा जलाशयस्य वा सम्पूर्णं अभावः, प्रथमदृष्ट्या, तस्य भूवैज्ञानिकस्थितेः सर्वाधिकं असाधारणं लक्षणम् इति मया दृष्टम्। किन्तु, आश्चर्यजनकं यत्, अहं विशालानि समतलानि प्रदेशानि दृष्टवान्, येषां स्वरूपं निश्चयेन जलोढम् आसीत्, यद्यपि दृष्टगोलार्धस्य अधिकांशः असंख्यैः ज्वालामुखीपर्वतैः आच्छादितः आसीत्, ये शंक्वाकाराः आसन्, प्राकृतिकात् अधिकं कृत्रिमाः इति प्रतीयन्ते स्म। तेषु उच्चतमः त्रयः सार्धत्रयः मीलानाम् उर्ध्वं उन्नतिं न अतिक्रामति; किन्तु कम्पि फ्लेग्रायी इति ज्वालामुखीप्रदेशानां मानचित्रं महामहिमभ्यः तेषां सामान्यं पृष्ठं मम कस्यचित् अयोग्यस्य वर्णनात् अधिकं स्पष्टं चित्रं दातुं शक्नोति। तेषां अधिकांशः स्पष्टतया उद्गिरणावस्थायाम् आसन्, तथा च तेषां क्रोधः शक्तिः च मया भीषणतया ज्ञाताः, यत् मिथ्या उल्कापातशिलाः इति नामिताः शिलाः बेलूनेन सह पुनः पुनः उर्ध्वं धावन्तः, अधिकाधिकं भयङ्कराः भवन्तः।
“अप्रैलस्य अष्टादशः। अद्य चन्द्रस्य दृश्यमानः आकारः अत्यधिकं वृद्धिं प्राप्तवान् इति मया दृष्टम्—तथा च मम अवरोहणस्य स्पष्टतया वेगवती गतिः मां भयेन पूरयितुं प्रारब्धवती। स्मरणीयं यत्, चन्द्रं प्रति यात्रायाः सम्भावनायाः प्रारम्भिके चरणे, तस्य समीपे वायुमण्डलस्य अस्तित्वं, यत् ग्रहस्य आकारस्य अनुपातेन घनं आसीत्, मम गणनायां प्रमुखं स्थानं प्राप्तवत्; एतत् अपि बहूनां विपरीतसिद्धान्तानां साक्षात्, तथा च सम्भवतः चन्द्रस्य वायुमण्डलस्य अस्तित्वे सामान्यं अविश्वासः साक्षात्। किन्तु, एन्के धूमकेतुः क्रान्तिवलयप्रकाशः च इति विषये यत् अहं पूर्वं प्रस्तुतवान्, तस्य अतिरिक्तं अहं लिलिएन्थालस्य श्रोएटरमहोदयस्य कतिपयैः निरीक्षणैः मम मते दृढीकृतवान्। सः चन्द्रं द्विदिनार्धपुरातनं सूर्यास्तस्य अनन्तरं सायंकाले, यदा तमःभागः दृश्यः न आसीत्, तदा निरीक्षितवान्, तथा च यावत् सः दृश्यः अभवत् तावत् तस्य निरीक्षणं कृतवान्। द्वौ शृङ्गौ अत्यन्तं तीक्ष्णं मन्दं च प्रसारं प्रदर्शितवन्तौ, प्रत्येकं तस्य दूरस्थं अन्तं सौरकिरणैः मन्दं प्रकाशितं प्रदर्शितवत्, यावत् तमःगोलार्धस्य कश्चित् भागः दृश्यः अभवत्। तत् अनन्तरं, सम्पूर्णः तमःभागः प्रकाशितः अभवत्। शृङ्गयोः अर्धवृत्तात् परं प्रसारः, अहं मन्ये, चन्द्रस्य वायुमण्डलेन सौरकिरणानां अपवर्तनात् उत्पन्नः अभवत्। अहं अपि वायुमण्डलस्य उच्चतां (यत् प्रकाशं तस्य तमःगोलार्धे अपवर्तयितुं शक्तम् आसीत्, यत् पृथिव्याः प्रतिफलितात् प्रकाशात् अधिकं प्रकाशमयं प्रभातं उत्पादयितुं शक्तम् आसीत्, यदा चन्द्रः नवचन्द्रात् ३२° दूरे आसीत्) १,३५६ पेरिसपादानि इति गणितवान्; एतस्मिन् दृष्टिकोणे, अहं सौरकिरणं अपवर्तयितुं शक्तस्य वायुमण्डलस्य सर्वोच्चं उच्चतां ५,३७६ पादानि इति मन्ये स्म। एतस्मिन् विषये मम विचाराः फिलोसोफिकल ट्रान्जैक्शन्स् इति ग्रन्थस्य द्व्यशीतितमे खण्डे एकेन उद्धरणेन अपि दृढीकृताः, यत्र उक्तं यत् गुरोः उपग्रहाणाम् एकस्य अवरोधे, तृतीयः उपग्रहः १″ वा २″ समयस्य अनन्तरं अस्पष्टः भूत्वा अदृश्यः अभवत्, चतुर्थः च उपग्रहः शृङ्गस्य समीपे अदृश्यः अभवत्।
हेवेलियस् लिखति यत् सः अनेकवारं निर्मलेषु आकाशेषु, यदा षष्ठसप्तममहत्त्वानां ताराणां अपि स्पष्टतया दृश्याः आसन्, तदा चन्द्रस्य तस्यैव उच्चतायां, पृथिव्याः तस्यैव दूरतायां, एकेनैव उत्कृष्टेन दूरदर्शकेन, चन्द्रः तस्य च धबलाः सर्वदा समानं प्रकाशमयाः न आसन् इति दृष्टवान्। निरीक्षणस्य परिस्थितेः अनुसारं, एतस्य घटनायाः कारणं न अस्माकं वायुमण्डले, न नलिकायां, न चन्द्रे, न द्रष्टुः नेत्रे, किन्तु चन्द्रस्य समीपे किमपि (वायुमण्डलम्?) विद्यमानं इति अन्वेष्टव्यम् इति स्पष्टम्।
कैसिनी शनिः गुरुः नक्षत्राणि च, यदा चन्द्रस्य अवरोधं प्रति अगच्छन्, तदा तेषां वृत्ताकारं स्वरूपं अण्डाकारं परिवर्तितं इति अनेकवारं निरीक्षितवान्; अन्येषु अवरोधेषु, सः स्वरूपस्य किमपि परिवर्तनं न दृष्टवान्। तस्मात् अनुमातुं शक्यते यत् कदाचित्, न सर्वदा, चन्द्रं परितः घनं पदार्थः विद्यते, यत्र ताराणां किरणाः अपवर्तिताः भवन्ति।
“प्रतिरोधे, अधिकं योग्यतया, घनतायाः अवस्थायां विद्यमानस्य वायुमण्डलस्य आधारे, मम अन्तिमस्य अवतरणस्य सुरक्षायाः विषये अहं निश्चितः आसम्। यदि अहं सर्वथा भ्रान्तः स्याम्, तर्हि मम साहसस्य समाप्तिः उपग्रहस्य कर्कशस्य पृष्ठस्य विरुद्धं खण्डशः भवितुं शक्यते इति मम अपेक्षा आसीत्। तथा च, अहं इदानीं सर्वथा भीतः आसम्। मम चन्द्रात् दूरं तु अल्पम् आसीत्, यावत् संघनकस्य कार्यं न्यूनं न जातम्, वायोः विरलतायाः ह्रासस्य कोऽपि संकेतः न दृष्टः।
“अप्रैलमासस्य १९ तमः दिनः। अद्य प्रातः, मम महान् आनन्दः, नववादने, चन्द्रस्य पृष्ठं भीषणतया समीपं, मम भयः च परमं जागरितः, मम संघनकस्य पम्पः अन्ततः वायुमण्डलस्य परिवर्तनस्य स्पष्टानि चिह्नानि दत्तवान्। दशवादने, अहं तस्य घनतायाः वृद्धिं विश्वसिमि। एकादशवादने, यन्त्रे अल्पं कार्यं आवश्यकम् आसीत्; द्वादशवादने, किञ्चित् संकोचेन, अहं टर्निकेटं विमोचितुं साहसं कृतवान्, यदा, तत् कृत्वा कोऽपि असुविधा न दृष्टा, अन्ततः गम-इलास्टिक-कक्षं उन्मुक्तं कृतवान्, तं च रथात् विमुक्तवान्। यथा अपेक्षितम्, स्पास्म्स् तीव्रशिरःशूलं च तस्य प्रयोगस्य तात्कालिकाः परिणामाः आसन्। परन्तु एतानि अन्यानि च श्वासस्य कठिनानि, यत् तानि जीवनस्य संकटं न आसन्, अहं तानि सहिष्ये इति निश्चितवान्, यतोहं तानि पृष्ठतः त्यक्त्वा चन्द्रस्य समीपस्थं घनतरं स्तरं प्रति अगच्छम्। एतत् समीपगमनं तु अत्यन्तं वेगवत् आसीत्; शीघ्रं एव भीषणं निश्चितं जातं, यत् यद्यपि अहं उपग्रहस्य घनतायाः अपेक्षायां भ्रान्तः न आसम्, तथापि अहं तस्य घनतायाः विषये, यावत् पृष्ठेऽपि, मम बैलूनस्य रथस्य गुरुभारं धारयितुं योग्यं न इति मन्ये। तथापि एतत् भवितव्यम् आसीत्, पृथिव्याः पृष्ठे यथा, तथा चन्द्रस्य पृष्ठेऽपि, यतोहं द्वयोः ग्रहयोः वस्तूनां गुरुत्वाकर्षणं वायुमण्डलस्य संघननस्य अनुपाते भवति। यत् एतत् न आसीत्, तु मम अवतरणस्य वेगः तस्य प्रमाणम् आसीत्; किमर्थं एतत् न आसीत्, तत् केवलं तैः भूवैज्ञानिकविकारैः व्याख्यातुं शक्यते, येषां विषये अहं पूर्वं उक्तवान्। यद्यपि अहं इदानीं ग्रहस्य समीपे आसम्, अत्यन्तं भीषणवेगेन अवतरन् आसम्। अहं क्षणं न त्यक्त्वा, प्रथमं मम बैलास्टं, ततः जलपात्राणि, ततः संघनकयंत्रं गम-इलास्टिक-कक्षं च, अन्ततः रथस्य सर्वाणि पदार्थानि त्यक्तवान्। परन्तु सर्वं निष्फलम् आसीत्। अहं अद्यापि भीषणवेगेन पतन् आसम्, इदानीं पृष्ठात् अर्धमीलमात्रं दूरे आसम्। अन्तिमोपायरूपेण, अहं मम कोटं, टोपीं, बूटान् च त्यक्त्वा, बैलूनात् रथं स्वयं विमुक्तवान्, यत् अल्पभारं न आसीत्, एवं द्वाभ्यां हस्ताभ्यां जालं धृत्वा, अहं केवलं दृष्टवान्, यत् समग्रं देशं, यावत् दृष्टिः गच्छति, लघूनि गृहाणि सघनतया विद्यन्ते, यावत् अहं एकस्य कल्पनात्मकनगरस्य हृदये, विशालस्य कुरूपलघुजनस्य मध्ये च पतितवान्, ये केचन एकं वाक्यं न उक्तवन्तः, मम साहाय्यं कर्तुं किञ्चित् प्रयत्नं न कृतवन्तः, परन्तु मूर्खाः इव हास्यकरं मुखं कृत्वा, मां मम बैलूनं च वक्रदृष्ट्या पश्यन्तः, हस्तौ कट्यां स्थापितवन्तः। अहं तेषां तिरस्कारेण मुखं परावृत्य, पृथिवीं, यां अहं अल्पकालात् पूर्वं त्यक्तवान्, शायद सर्वदा त्यक्तवान्, तां विशालं, मन्दं, ताम्रस्य ढालं इव, द्विडिग्रीव्यासं, आकाशे स्थिरं स्थापितं, तस्य एकस्य किनारे उज्ज्वलसुवर्णस्य अर्धचन्द्राकारेण चिह्नितं दृष्टवान्। भूमेः जलस्य च कोऽपि चिह्नं न दृष्टम्, समग्रं च परिवर्तनशीलैः धबलैः आच्छादितं, उष्णकटिबन्धीयैः विषुवतीयैः च मेखलाभिः परिवेष्टितं च आसीत्।
“एवं, भवन्तः महोदयाः, महान्तः चिन्ताः, अदृष्टपूर्वाः संकटाः, अतुल्याः उद्धाराः च अनुभूय, अहं अन्ततः, रॉटरडैमतः मम प्रस्थानस्य एकोनविंशतितमे दिने, निश्चितं सुरक्षितं, अवश्यं सर्वेषां पृथिवीवासिनां कृतस्य, आरब्धस्य, चिन्तितस्य च सर्वाधिकं असाधारणं, सर्वाधिकं महत्त्वपूर्णं च यात्रायाः समाप्तौ आगतवान्। परन्तु मम साहसानि अद्यापि वर्णनीयानि सन्ति। तथा च भवन्तः महोदयाः कल्पयितुं शक्नुवन्ति, यत् पञ्चवर्षाणां निवासानन्तरं, यः ग्रहः न केवलं स्वस्य विशिष्टस्वभावेण गहनरूपेण रोचकः, अपितु उपग्रहरूपेण मानवनिवासितस्य जगतः सह घनिष्ठसम्बन्धेन द्विगुणितरूपेण रोचकः, तत्र निवासानन्तरं, अहं राज्यस्य खगोलशास्त्रज्ञानां कर्णाय अधिकं महत्त्वपूर्णं ज्ञानं प्राप्तवान् अस्मि, यत् मम यात्रायाः विवरणात्, यद्यपि आश्चर्यजनकं, अधिकं महत्त्वपूर्णम्। एतत् तु सत्यम्। मम बहु – अत्यधिकं वक्तव्यं विद्यते, यत् मम महान् आनन्दः भवेत्। मम बहु वक्तव्यं विद्यते ग्रहस्य वातावरणस्य विषये; तस्य उष्णताशीतलतयोः आश्चर्यजनकाः परिवर्तनाः, एकस्य पक्षस्य अप्रतिहतं दहनशीलं सूर्यप्रकाशं, परपक्षस्य ध्रुवीयशीतलतातः अधिकं शीतलतां च; सूर्यस्य अधःस्थितस्य बिन्दोः सूर्यात् दूरस्थस्य बिन्दोः निर्वाते आसवनस्य इव निरन्तरं आर्द्रतायाः स्थानान्तरणं; परिवर्तनशीलस्य जलस्य मेखलायाः; जनानां स्वयम्; तेषां आचारविचाराः, रीतिरिवाजाः, राजनीतिकसंस्थाः; तेषां विशिष्टं शारीरिकं संरचनं; तेषां कुरूपतां; तेषां कर्णयोः अभावं, ये तादृशे वायुमण्डले निरर्थकाः; तेषां वाक्यस्य उपयोगस्य गुणानां च अज्ञानं; तेषां वाक्यस्य स्थाने एकस्य विचित्रस्य संचारस्य विधिं; चन्द्रे प्रत्येकस्य व्यक्तेः पृथिव्यां कस्यचित् व्यक्तेः सह अगाधसम्बन्धं – यः सम्बन्धः ग्रहस्य उपग्रहाणां च सम्बन्धेन सदृशः, तेन च निर्भरः, येन एकस्य निवासिनां जीवनं भाग्यं च अन्यस्य निवासिनां जीवनेन भाग्येन च सम्बद्धं भवति; तथा च, यदि भवन्तः महोदयाः अनुमन्यन्ते – सर्वोपरि, तेषां अन्धकारस्य भयानकस्य रहस्यानां, यानि चन्द्रस्य बाह्यप्रदेशेषु स्थितानि – ये प्रदेशाः, उपग्रहस्य स्वस्य अक्षे परिभ्रमणस्य तस्य नक्षत्रीयपरिभ्रमणस्य सह अत्यन्तं चमत्कारिकं सामञ्जस्येन, कदापि मानवस्य दूरदर्शकैः निरीक्षिताः न सन्ति, ईश्वरस्य कृपया कदापि निरीक्षिताः न भविष्यन्ति। एतत् सर्वं, अधिकं च – बहु अधिकं – अहं सहर्षं वर्णयेयम्। परन्तु संक्षेपेण, मम पुरस्कारः भवितव्यः। अहं मम कुटुम्बं गृहं च प्रति प्रत्यागमनाय उत्कण्ठितः अस्मि; तथा च मम पक्षात् कस्यचित् अधिकस्य संचारस्य मूल्यरूपेण – भौतिकमानसिकविज्ञानस्य बहूनां महत्त्वपूर्णानां शाखानां विषये प्रकाशं प्रसारयितुं मम शक्तेः विचारेण – अहं भवतां माननीयसमितेः प्रभावेण, रॉटरडैमतः मम प्रस्थानस्य काले ऋणदातृणां मृत्योः मम अपराधस्य क्षमायाः याचनां करोमि। एतत् तु अस्य पत्रस्य उद्देश्यः। एतस्य वाहकः, चन्द्रस्य निवासी, यं अहं प्रभावितवान्, उचितं निर्देशं च दत्तवान्, यत् सः मम दूतः पृथिव्यां भवेत्, भवतां महोदयानां आज्ञां प्रतीक्षिष्यते, तथा च प्रश्नस्य क्षमां सह मम पुरतः प्रत्यागमिष्यते, यदि सा कस्यचित् प्रकारेण प्राप्तुं शक्यते।