अहं कल्पनाशक्तेः उत्साहस्य च जातिं प्राप्तवान्। मां मनुष्याः उन्मत्तं कथयन्ति; किन्तु प्रश्नः एतावत् निर्णीतः नास्ति, यत् उन्मादः उच्चतमं बुद्धिमत्त्वं वा न वा—यत् बहुत् गौरवपूर्णं—यत् सर्वं गम्भीरं—चिन्तनस्य व्याधेः न उद्भवति—यत् मनोभावाः सामान्यबुद्धेः मूल्येन उन्नताः भवन्ति। ये दिवसस्य स्वप्नं पश्यन्ति, ते बहूनि जानन्ति, यानि केवलं रात्रौ स्वप्नं पश्यन्तः न जानन्ति। तेषां धूसरदृष्टिषु ते अनन्तस्य झलकान् प्राप्नुवन्ति, प्रबोधे च कम्पन्ते, यत् ते महत् रहस्यस्य सीमायां आसन्। खण्डशः ते शुभस्य ज्ञानस्य किञ्चित् जानन्ति, अधिकं च अशुभस्य ज्ञानस्य। ते तु निर्दिश्य निर्दिग्धं “अवर्णनीयप्रकाशस्य” विशालसागरं प्रविशन्ति, पुनश्च नूबियनभूगोलविदः इव, “agressi sunt mare tenebrarum, quid in eo esset exploraturi।”
तर्हि वयं वदामः, यत् अहं उन्मत्तः अस्मि। अहं स्वीकरोमि, यत् मम मानसिकस्थितेः द्वे विशिष्टे अवस्थे स्तः—एका स्पष्टबुद्धेः अवस्था, या विवादाय नास्ति, मम जीवनस्य प्रथमयुगस्य स्मृतिं प्रति सम्बद्धा—द्वितीया च छायासन्देहयोः अवस्था, वर्तमानस्य स्मृतिं प्रति सम्बद्धा, मम अस्तित्वस्य द्वितीयमहायुगस्य स्मृतिं प्रति। अतः, यत् अहं पूर्वकालस्य विषये वर्णयामि, तत् विश्वसितुं योग्यम्; यत् च उत्तरकालस्य विषये वर्णयामि, तस्य योग्यं मानं ददातु, वा सर्वथा संशयं कुरुत, वा यदि संशयं कर्तुं न शक्नुथ, तर्हि तस्य प्रहेलिकायै ईडिपस् इव क्रीडत।
या मया यौवने प्रेम कृतः, यस्याः स्मृतिं अहं शान्तं स्पष्टं च लिखामि, सा मम मातुः एकमात्रायाः भगिन्याः एकमात्रा पुत्री आसीत्। मम सहोदर्या नाम एलियोनोरा आसीत्। वयं सर्वदा उष्णकटिबन्धीयसूर्यस्य अधः, बहुवर्णघासस्य घाट्यां सह निवसामः। तस्यां घाट्यां कदापि अनिर्दिष्टपदचिह्नं न आगच्छत्; यतः सा विशालपर्वतश्रेण्याः मध्ये स्थिता आसीत्, ये तां परितः लम्बमानाः आसन्, तस्याः मधुरनिकुञ्जान् सूर्यप्रकाशात् बहिः कुर्वन्तः। तस्याः समीपे कोऽपि मार्गः न आसीत्; अस्माकं सुखगृहं प्रति गन्तुं बहूनां वनवृक्षानां पर्णानि बलेन पृष्ठतः कर्तव्यानि आसन्, बहूनां सुगन्धिपुष्पाणां शोभाः मृत्युं प्रति नेष्टव्याः आसन्। एवं वयं सर्वे एकाकिनः निवसामः, घाट्याः बाह्यजगतः किमपि न जानन्तः—अहं, मम सहोदरी, तस्याः माता च।
अस्माकं परिवेष्टितक्षेत्रस्य उच्चभागे पर्वतानां पारे अंधकारप्रदेशात् एकः सङ्कीर्णः गभीरः च नदः निर्गच्छति, यः एलियोनोरायाः नेत्राणां विना सर्वेभ्यः उज्ज्वलतरः आसीत्; सः गुप्तं भ्रमरमार्गेण भ्रमन् अन्ते एकस्यां छायामय्यां घाट्यां मध्ये पर्वतेभ्यः अधिकं अंधकारमयेभ्यः पर्वतेभ्यः निर्गच्छति। वयं तं “मौननदीम्” इति अकथयामः; यतः तस्य प्रवाहे एकः शान्तिप्रदः प्रभावः आसीत्। तस्य तलात् कोऽपि मर्मरः न उद्भवति, सः इतिशान्तं प्रवहति, यत् तस्य हृदये गभीरं स्थिताः मुक्ताफलसदृशाः कंकणाः किञ्चित् अपि न चलन्ति, किन्तु निश्चलसुखेन स्वस्वस्थानेषु शाश्वतं दीप्यमानाः तिष्ठन्ति।
नद्याः तीरं, तस्याः प्रवाहं प्रति विविधमार्गेण प्रवहन्तीनां बहूनां दीप्तिमतां सरितां तीरं, तीरात् प्रवाहस्य गभीरतां प्रति विस्तृताः स्थानानि यावत् तलस्थकंकणानां तलं प्राप्नुवन्ति—एते स्थानाः घाट्याः सम्पूर्णसतलस्य समानं मृदुहरितघासेन आच्छादिताः आसन्, घनाः, ह्रस्वाः, पूर्णतया समाः, वनिलासुगन्धयुक्ताः, किन्तु पीतबटरकप्पेन, श्वेतडेजीभिः, नीलवायलेटेन, रक्तरक्तास्फोडेलेन च इतिशोभिताः, यत् तस्याः अत्यधिकसौन्दर्यं अस्माकं हृदयेषु प्रभुप्रेमस्य प्रभुगौरवस्य च उच्चैः स्वरेण वदति।
अत्र तत्र, एतस्य घासस्य समीपे स्वप्नानां वनानां इव, विचित्रवृक्षाः उद्भवन्ति, येषां उच्चाः सूक्ष्माः स्तम्भाः ऊर्ध्वं न तिष्ठन्ति, किन्तु मध्याह्ने घाट्याः मध्ये प्रविशतः प्रकाशं प्रति मनोहरं झुकन्ति। तेषां चिह्नं एबोनीरजतयोः उज्ज्वलपर्यायशोभया चित्रितं आसीत्, एलियोनोरायाः गण्डयोः विना सर्वेभ्यः अधिकं मृदु आसीत्; यत्, यदि न स्यात् तेषां शिखरात् विस्तृतानां विशालहरितपत्राणां दीप्तिः, यानि दीर्घाः कम्पमानाः रेखाः इव जेफिरैः सह क्रीडन्ति, तर्हि कोऽपि तान् सूर्यस्य प्रभुत्वं प्रति नमन्तः सीरियादेशस्य विशालसर्पान् इति मन्येत।
एतस्यां घाट्यां हस्ते हस्तं कृत्वा पञ्चदशवर्षाणि यावत् अहं एलियोनोरया सह भ्रमितवान्, प्रेम अस्माकं हृदयेषु प्रविष्टं च। तस्याः जीवनस्य तृतीयलुस्ट्रमस्य अन्ते, मम चतुर्थलुस्ट्रमस्य अन्ते, एकस्मिन् सायंकाले वयं सर्पसदृशवृक्षानां अधः परस्परं आलिङ्ग्य स्थित्वा मौननद्याः जले अस्माकं प्रतिबिम्बानि अवलोकितवन्तौ। तस्य मधुरदिनस्य शेषे वयं कोऽपि वाक्यं न उक्तवन्तौ, परदिने अपि अस्माकं वाक्यानि कम्पमानानि अल्पानि च आसन्। वयं तस्मात् तरङ्गात् प्रेमदेवं आकर्षितवन्तौ, इदानीं च वयं अनुभवामः, यत् सः अस्माकं पूर्वजानां अग्निमयान् आत्मान् अस्मासु प्रज्वालितवान्। याः वंशस्य विशेषताः शताब्द्यः यावत् आसन्, ताः तेषां कल्पनाभिः सह समागत्य बहुवर्णघासस्य घाट्यां उन्मादपूर्णं सुखं प्राप्तवत्यः। सर्वेषु वस्तुषु परिवर्तनं जातम्। विचित्राः दीप्तिमन्तः पुष्पाः, तारकाकाराः, येषां पूर्वं न कदापि दृष्टाः आसन्, तेषां वृक्षेषु प्रादुर्भूताः। हरितघासस्य वर्णाः गाढाः अभवन्; यदा एकैकशः श्वेतडेजीपुष्पाणि अन्तर्हितानि अभवन्, तदा तेषां स्थाने दशदश रक्तरक्तास्फोडेलपुष्पाणि उद्भूतानि। अस्माकं मार्गेषु जीवनम् उद्भूतम्; यतः उच्चः फ्लेमिङ्गो, यः पूर्वं न दृष्टः, सर्वैः रम्यैः दीप्तिमद्भिः पक्षिभिः सह, अस्माकं पुरतः स्वस्य रक्तवर्णं पक्षं प्रदर्शितवान्। सुवर्णरजतमत्स्याः नद्यां निवसन्ति, यस्याः हृदयात् क्रमेण मर्मरः निर्गच्छति, यः अन्ते एओलसस्य वीणायाः स्वरात् अधिकं दिव्यं, एलियोनोरायाः स्वरस्य विना सर्वेभ्यः मधुरतरं, लालनीयं स्वरं प्राप्तवान्। इदानीं च एकः विशालः मेघः, यं वयं हेस्परप्रदेशेषु दीर्घकालं यावत् अवलोकितवन्तः, ततः निर्गत्य, रक्तसुवर्णयोः सर्वत्र दीप्तिमान्, अस्माकं उपरि शान्तिं प्राप्य, दिने दिने निम्नतरः भूत्वा, अन्ते पर्वतानां शिखरेषु स्थित्वा, तेषां सर्वं अंधकारं वैभवं प्रति परिवर्त्य, अस्मान् युगान्तरं यावत् एकस्यां वैभवस्य गौरवस्य च मायाविन्यां कारागृहे निगडितवान्।
एलियोनोरायाः सौन्दर्यं सेराफिम् इव आसीत्; किन्तु सा पुष्पेषु नीतस्य तस्याः अल्पजीवनस्य इव निष्कपटा निर्दोषा च आसीत्। तस्याः हृदयं प्रेमोत्साहेन प्रेरितं, किन्तु कोऽपि कपटः तं न आच्छादयति, सा मया सह बहुवर्णघासस्य घाट्यां सह भ्रमित्वा तस्याः अन्तरतमानि कोणानि अन्विष्य, तत्र अभूतपूर्वाणि महान्ति परिवर्तनानि विषये चर्चां कृतवती।
अन्ते, एकदा अश्रुभिः मानवजातेः अन्तिमं दुःखदं परिवर्तनं विषये उक्त्वा, सा ततः प्रभृति केवलं एतस्यै दुःखदस्य विषयस्य विषये चिन्तितवती, अस्माकं सर्वेषु संवादेषु तं समाविष्टं कृतवती, यथा शिराजस्य कवेः गीतेषु समानाः प्रतिमाः पुनः पुनः प्रत्येकं प्रभावशालिनि वाक्यविन्यासे दृश्यन्ते।
सा दृष्टवती यत् मृत्योः अङ्गुलिः तस्याः वक्षःस्थले आसीत्—यत्, क्षणिकायाः इव, सा सौन्दर्ये परिपूर्णा कृता आसीत् केवलं मरणाय; परं श्मशानस्य भयाः तस्याः कृते केवलं एकस्मिन् विचारे आसन् यं सा मां प्रति एकस्मिन् सायंकाले, नीरवनद्याः तीरे, प्रकटितवती। सा चिन्तितवती यत्, बहुवर्णघासस्य उपत्यकायां तां समाधिस्थं कृत्वा, अहं तस्याः सुखदान् गह्वरान् सर्वदा त्यक्ष्यामि, प्रेम यत् इदानीं तस्याः प्रति इतोऽपि उत्कटं आसीत् तत् बाह्यस्य सामान्यस्य जगतः कस्याश्चित् कन्यायाः प्रति स्थानान्तरयिष्यामि। तदा तत्र च अहं शीघ्रं एलियोनोरायाः चरणयोः पतितवान्, तस्यै स्वर्गाय च प्रतिज्ञां कृतवान् यत् अहं कस्याश्चित् पृथिव्याः पुत्र्याः सह विवाहं न करिष्यामि—यत् अहं कथंचित् तस्याः प्रियस्मरणस्य, तस्याः भक्तिपूर्णप्रेमस्य स्मरणस्य च विश्वासघातं न करिष्यामि। अहं विश्वस्य महान्तं शासकं आह्वयितवान् यत् सः मम प्रतिज्ञायाः पवित्रगम्भीरतां साक्षी भवेत्। यः शापः अहं तस्य तस्याः च आह्वयितवान्, यदि अहं तस्याः प्रतिज्ञायाः विश्वासघातकः भवेयं तर्हि हेलुसियनस्य सन्तः भवेयम्, सः दण्डः अत्यन्तं भयानकः आसीत् यस्य महान् भयः मां इह लेखितुं न अनुमन्यते। एलियोनोरायाः दीप्तनेत्रे मम वचनैः अधिकं दीप्ते अभवताम्; सा निःश्वस्य इव यत् प्राणघातकं भारः तस्याः वक्षःस्थलात् अपनीतः आसीत्; सा कम्पितवती अत्यन्तं कटुतया रुरोद; परं सा प्रतिज्ञां स्वीकृतवती, (का आसीत् सा यदि न बालिका?) तत् तस्याः मरणशय्यां सुखदं कृतवत्। सा मां अवदत्, न बहवः दिवसाः अनन्तरं, शान्त्या म्रियमाणा, यत् यत् अहं तस्याः आत्मनः सुखाय कृतवान् तत्कारणात् सा तस्याः आत्मना गते सति मां रक्षिष्यति, यदि तत् तस्याः अनुमतं भवेत् तर्हि रात्रौ दृश्यरूपेण मां प्रति आगमिष्यति; परं यदि एतत् वस्तुतः स्वर्गस्य आत्मनां शक्तेः परं भवेत्, तर्हि सा न्यूनातिन्यूनं स्वस्य उपस्थितेः बहूनि संकेतानि दास्यति, सायंकाले वायुषु मयि निःश्वस्य, वा यत् अहं श्वसामि तत् वायुं देवदूतानां धूपपात्राणां सुगन्धेन पूरयन्ती। एतैः वचनैः तस्याः ओष्ठेषु, सा तस्याः निर्दोषं जीवनं त्यक्तवती, मम स्वस्य प्रथमयुगस्य अन्तं कृतवती।
अद्यावधि अहं विश्वासपूर्वकं वदितवान्। परं यदा अहं कालमार्गस्य अवरोधं प्रियायाः मरणेन निर्मितं अतिक्रम्य, मम अस्तित्वस्य द्वितीययुगस्य प्रगतिं करोमि, अहं अनुभवामि यत् छाया मम मस्तिष्कं आवृणोति, अहं लेखस्य पूर्णं मानसिकस्वास्थ्यं विश्वसितुं न शक्नोमि। परं मां प्रति अग्रे गच्छतु।—वर्षाणि गुरुतरं गतानि, अहं अद्यापि बहुवर्णघासस्य उपत्यकायां निवसामि; परं द्वितीयं परिवर्तनं सर्वेषु वस्तुषु आगतम्। ताराकारपुष्पाणि वृक्षाणां काण्डेषु संकुचितानि, न पुनः दृश्यन्ते। हरितस्य आस्तरणस्य वर्णाः म्लानाः अभवन्; एकैकशः माणिक्यरक्ताः अस्फोडेलाः शुष्काः अभवन्; तेषां स्थाने दशदशशः कृष्णाः, नेत्रसदृशाः वायोलेटाः उत्पन्नाः, ये अस्वस्थतया वक्रीभूताः आसन् सर्वदा तुषारेण आवृताः आसन्। जीवनं अस्माकं मार्गात् अपगतम्; यतः उन्नतः फ्लेमिङ्गोः अस्माकं पुरतः अधिकं तस्य रक्तवर्णं पक्षं न प्रदर्शितवान्, परं सः दुःखेन उपत्यकात् पर्वतान् प्रति उड्डयितवान्, सर्वैः उत्साहपूर्णैः दीप्तैः पक्षिभिः सह ये तस्य सहचराः आगताः आसन्। सुवर्णरजतमत्स्याः अस्माकं क्षेत्रस्य निम्नभागस्य गह्वरेण प्रवहन्तः मधुरां नदीं पुनः न अलङ्कृतवन्तः। यः मन्दः स्वरः एओलसस्य वायुवीणातः मृदुतरः आसीत्, एलियोनोरायाः स्वरात् अन्यत् सर्वं दिव्यं आसीत्, सः क्रमेण क्रमेण मन्दः मन्दः भूत्वा अन्ते पूर्णतया नदी मूलस्य नीरवतायाः प्रति प्रत्यागतवती। ततः अन्ते विशालः मेघः उत्थितः, पर्वतानां शिखराणि पुरातनस्य म्लानतायै त्यक्त्वा, हेस्परस्य प्रदेशेषु पुनः पतितः, बहुवर्णघासस्य उपत्यकायाः सर्वाणि बहुविधानि सुवर्णानि दिव्यानि वैभवानि अपनीतवान्।
तथापि एलियोनोरायाः वचनानि न विस्मृतानि; यतः अहं देवदूतानां धूपपात्राणां घूर्णनस्य शब्दान् श्रुतवान्; पवित्रस्य सुगन्धस्य धाराः सर्वदा उपत्यकायां प्रवहन्ति आसन्; एकान्तसमयेषु, यदा मम हृदयं गुरुतरं स्पन्दते, ये वायवः मम ललाटं स्नापयन्ति ते मां प्रति कोमलनिःश्वासैः युक्ताः आगच्छन्ति; अस्पष्टाः मर्मराः अनेकवारं रात्रिवायुं पूरयन्ति, एकवारम्—अहो, केवलं एकवारम्! अहं मरणस्य निद्रायाः इव निद्रायाः जागृतवान्, आत्मनः ओष्ठानां स्पर्शेन मम ओष्ठेषु।
परं मम हृदयस्य शून्यता एवं अपि पूर्णा भवितुं न इच्छति। अहं प्रेम इच्छामि यत् पूर्वं तत् अतिपूरितं कृतवत्। अन्ते उपत्यका एलियोनोरायाः स्मृतिभिः मां पीडितवती, अहं तां सर्वदा त्यक्तवान् जगतः मिथ्यावैभवानां उत्तेजनानां च विजयानां प्रति।
अहं एकस्य विचित्रस्य नगरस्य अन्तः स्वयं प्राप्तवान्, यत्र सर्वाणि वस्तूनि बहुवर्णघासस्य उपत्यकायां दीर्घकालं स्वप्नितानि मधुरस्वप्नानां स्मरणात् मार्जयितुं शक्नुवन्ति आसन्। एकस्य राजकीयस्य दरबारस्य वैभवानि, शस्त्राणां उन्मत्तः घोषः, स्त्रीणां दीप्तं सौन्दर्यं मम मस्तिष्कं विमूढं मत्तं च कृतवन्ति। परं अद्यापि मम आत्मा स्वस्य प्रतिज्ञायाः प्रति सत्यं सिद्धवती, एलियोनोरायाः उपस्थितेः संकेताः रात्रौ मां प्रति दीयन्ते स्म। अकस्मात् एतानि प्रकटनानि निवृत्तानि, जगत् मम नेत्रयोः पुरतः अन्धकारं गतम्, अहं भयभीतः अभवं यानि दहनशीलाः विचाराः मां आविष्टवन्तः, याः भयानकाः प्रलोभनाः मां आक्रान्तवन्तः; यतः कस्यचित् दूरस्य दूरस्य अज्ञातस्य देशात्, यं राजानं अहं सेवितवान् तस्य उत्साहपूर्णस्य दरबारस्य प्रति, एका कन्या आगता यस्याः सौन्दर्ये मम सर्वं विश्वासघातकं हृदयं एकदा नमितवत्—यस्याः पादपीठे अहं संघर्षं विना नमितवान्, प्रेमस्य अत्यन्तं उत्कटे, अत्यन्तं नम्रे आराधने। किम्, वस्तुतः, उपत्यकायाः युवत्या प्रति मम उत्कटता तुलनायां किं आसीत् यत् अहं मम सम्पूर्णं आत्मानं अश्रुभिः एथेरियल् एर्मेन्गार्डस्य चरणयोः अर्पितवान्?—अहो, दीप्तः सेराफ् एर्मेन्गार्डः! तस्य ज्ञाने मम कृते अन्यस्य कस्यचित् स्थानं न आसीत्। अहो, दिव्यः देवदूतः एर्मेन्गार्डः! यदा अहं तस्याः स्मारकनेत्रयोः गह्वरेषु अवलोकितवान्, अहं केवलं तेषां—तस्याः च चिन्तितवान्।
अहं विवाहितवान्—न च शापं भीतवान् यं अहं आह्वयितवान्; तस्य कटुता मां प्रति न आगता। एकवारम्—परं पुनः एकवारं रात्रौ नीरवतायाम्; मम जालकात् कोमलाः निःश्वासाः आगताः ये मां त्यक्तवन्तः आसन्; ते परिचितं मधुरं स्वरं कृतवन्तः, वदन्तः:
“शान्त्या स्वप! यतः प्रेमस्य आत्मा राजते शासते च, एर्मेन्गार्डा या तव उत्कटहृदयं गृह्णाति तां गृहीत्वा, त्वं एलियोनोरायाः प्रति तव प्रतिज्ञायाः विमुक्तः असि, कारणैः ये स्वर्गे तव प्रति प्रकटिताः भविष्यन्ति।”