अहं रुग्णः आसम्—रुग्णः मरणान्तं तेन दीर्घेन वेदनया; यदा च मां मोचयित्वा उपवेशयितुं अनुमतिं दत्तवन्तः, तदा मम इन्द्रियाः मां त्यजन्तीति अहं अनुभवम्। मरणदण्डः—सः भीषणः मरणदण्डः—सः एव अन्तिमः स्पष्टः स्वरः यः मम कर्णौ प्राप्तवान्। ततः परं, अन्वेषणकर्तृणां स्वराः एकस्मिन् स्वप्नवत् अनिश्चिते गुंजने मिलिताः इव प्रतीयन्ते स्म। तत् मम आत्मनि परिवर्तनस्य भावनां प्रेषितवत्—सम्भवतः तस्य कल्पनायां चक्रस्य घर्घरध्वनिना सह सम्बन्धात्। एतत् केवलं क्षणिकं कालं यावत्, यतः शीघ्रं एव अहं न किमपि श्रुतवान्। तथापि, किञ्चित्कालं यावत्, अहं दृष्टवान्—किन्तु कियत् भीषणं अतिशयेन! अहं कृष्णवस्त्रधारिणां न्यायाधीशानां ओष्ठान् दृष्टवान्। ते मम दृष्ट्या श्वेताः—श्वेततराः येषां पत्रे अहं एतानि शब्दानि लिखामि—तथा कृशाः यावत् विचित्रतां प्राप्ताः; कृशाः तेषां दृढतायाः—अचलनिश्चयस्य—मानवीययातनायाः कठोरतिरस्कारस्य तीव्रतया। अहं अनुभवम् यत् मम भाग्यं यत् आसीत् तस्य आदेशाः तेषां ओष्ठेभ्यः निर्गच्छन्ति स्म। अहं तान् घातकेन उच्चारणेन वक्रीभवन्तः दृष्टवान्। अहं तान् मम नाम्नः अक्षराणि रचयन्तः दृष्टवान्; तथा च अहं कम्पितवान् यतः कोऽपि ध्वनिः न उत्पन्नः। अहं अपि, किञ्चित्कालं यावत् उन्मादजनकभयस्य, कोमलान् सूक्ष्मान् च तेषां कृष्णवस्त्राणां तरङ्गणं दृष्टवान् यैः गृहस्य भित्तयः आवृताः आसन्। ततः मम दृष्टिः सप्तदीर्घदीपानां उपरि पतिता। प्रथमं ते दानस्य रूपं धारयन्ति स्म, तथा श्वेताः सूक्ष्माः देवदूताः इव प्रतीयन्ते स्म ये मां रक्षिष्यन्ति; किन्तु ततः एकदम एव मम आत्मनि अत्यन्तं घातकं वैरस्यं समागतम्, तथा च अहं मम शरीरे प्रत्येकं तन्तुं स्पन्दमानं अनुभवम् यथा यदि अहं विद्युत्कोषस्य तारं स्पृष्टवान्, यदा च देवदूताः अर्थहीनाः प्रेताः अभवन्, ज्वालामुखैः शिरोभिः, तथा च अहं अनुभवम् यत् तेभ्यः कोऽपि सहायः न भविष्यति। ततः मम कल्पनायां मधुरसंगीतस्वर इव, समाधौ यः मधुरः विश्रामः भवति तस्य चिन्ता प्रविष्टा। सा चिन्ता मृदुतया गुप्ततया च आगता, तथा च दीर्घकालं यावत् पूर्णं प्रतिफलं प्राप्तुं प्रतीक्षितवती; किन्तु यदा मम आत्मा अन्ततः तां सम्यक् अनुभवितुं स्वीकर्तुं च समर्थः अभवत्, तदा न्यायाधीशानां आकृतयः मम समक्षात् यथा मायावशात् अदृश्याः अभवन्; दीर्घदीपाः शून्यतां प्राप्ताः; तेषां ज्वालाः सम्पूर्णतया नष्टाः; अन्धकारस्य कृष्णता उत्पन्ना; सर्वाणि संवेदनानि एकस्मिन् उन्मत्ते पतने यथा आत्मा हडेस् प्रति गच्छति तस्मिन् निगीर्णानि इव प्रतीयन्ते स्म। ततः शान्तिः, निश्चलता, रात्रिः च विश्वम् अभवत्।
अहं मूर्च्छितः आसम्; किन्तु न वदामि यत् सर्वं चेतनं नष्टम् आसीत्। यत् चेतनं शेषम् आसीत् तत् अहं परिभाषितुं वा वर्णयितुं वा न प्रयतिष्ये; तथापि सर्वं न नष्टम् आसीत्। गाढे निद्रायाम्—न! उन्मादे—न! मूर्च्छायाम्—न! मरणे—न! समाधौ अपि सर्वं न नष्टम्। अन्यथा मनुष्यस्य अमरता नास्ति। गाढतमात् निद्रायाः प्रबोध्य, वयं कस्यचित् स्वप्नस्य सूक्ष्मजालं भञ्जामः। तथापि एकस्य सेकण्डस्य अनन्तरं, (तत् जालं कियत् सूक्ष्मं आसीत्) वयं न स्मरामः यत् स्वप्नं दृष्टवन्तः। मूर्च्छायाः जीवनं प्रति प्रत्यावर्तने द्वे अवस्थे भवतः; प्रथमा, मानसिकस्य वा आध्यात्मिकस्य संवेदनस्य; द्वितीया, शारीरिकस्य संवेदनस्य, अस्तित्वस्य। सम्भाव्यते यत् यदि, द्वितीयां अवस्थां प्राप्य, वयं प्रथमायाः अवस्थायाः संवेदनानि स्मरामः, तर्हि वयं तानि संवेदनानि परलोकस्य स्मृतिषु वक्तृत्वपूर्णानि प्राप्नुमः। सः परलोकः किम्? कथं वयं तस्य छायाः समाधेः छायाभ्यः विभजामः? किन्तु यदि मया प्रथमा अवस्था इति उक्तानि संवेदनानि इच्छया न स्मर्यन्ते, तथापि दीर्घकालानन्तरं तानि अनायासेन आगच्छन्ति, यदा वयं आश्चर्यं कुर्मः यत् तानि कुतः आगच्छन्ति। यः कदापि मूर्च्छितः न अभवत्, सः न तु यः अङ्गारेषु दीप्यमानेषु विचित्राणि प्रासादानि अत्यन्तं परिचितानि च मुखानि पश्यति; सः न तु यः मध्याकाशे तरन्त्यः दुःखदायिन्यः दृष्टीः पश्यति याः बहवः न पश्यन्ति; सः न तु यः कस्यचित् नूतनस्य पुष्पस्य सुगन्धं चिन्तयति; सः न तु यस्य मस्तिष्कं कस्यचित् संगीतस्य लयस्य अर्थेन विमूढं भवति यः पूर्वं कदापि तस्य ध्यानं न आकर्षितवान्।
स्मरणस्य प्रयत्नेषु बहुशः चिन्तनपूर्णेषु; मम आत्मा यां शून्यतायाः अवस्थां प्राप्तवती तस्याः किञ्चित् चिह्नं पुनः संग्रहीतुं प्रयत्नेषु, कदाचित् सफलतायाः स्वप्नं दृष्टवान्; कदाचित् अल्पकालं, अत्यल्पकालं यावत्, स्मृतयः उत्पादितवान् याः पश्चात्कालस्य स्पष्टबुद्धिः मां आश्वासयति यत् ताः केवलं तस्याः शून्यतायाः अवस्थायाः सन्दर्भे एव भवितुम् अर्हन्ति। ताः स्मृतेः छायाः अस्पष्टतया, दीर्घाणां आकृतीनां विषये कथयन्ति याः मां उन्नीय मौनेन अधः—अधः—अधः च नीतवन्तः, यावत् अवरोहणस्य अनन्ततायाः मात्रं चिन्तयित्वा एकं भीषणं भ्रमणं मां पीडितवत्। ताः मम हृदयस्य एकं अस्पष्टं भयं अपि कथयन्ति, तस्य हृदयस्य अप्राकृतिकनिश्चलतायाः कारणात्। ततः सर्वेषु वस्तुषु एका अचलतायाः संवेदना आगच्छति; यथा ये मां नीतवन्तः (एकं भीषणं समूहम्!) तेषां अवरोहणे अनन्तस्य सीमाः अतिक्रान्ताः, तथा च तेषां परिश्रमस्य क्लान्तेः कारणात् विरामं कृतवन्तः। ततः अहं समतलतां आर्द्रतां च स्मरामि; ततः सर्वं उन्मादः—एकस्य स्मृतेः उन्मादः या निषिद्धवस्तुषु व्यापृता भवति।
अत्यन्तं शीघ्रं मम आत्मनि गतिः ध्वनिः च पुनः आगतौ—हृदयस्य कोलाहलपूर्णा गतिः, तथा मम कर्णयोः तस्य स्पन्दनस्य ध्वनिः। ततः एका विरामः यस्मिन् सर्वं शून्यम्। ततः पुनः ध्वनिः, गतिः, स्पर्शः च—एका स्फुरणसंवेदना मम शरीरे व्याप्ता। ततः केवलं अस्तित्वस्य संवेदना, चिन्तारहिता—एका अवस्था या दीर्घकालं यावत् स्थिता। ततः अत्यन्तं शीघ्रं, चिन्ता, कम्पनपूर्णं भयं, तथा मम वास्तविकां अवस्थां सम्यक् अवगन्तुं प्रयत्नः। ततः अचेतनतायां पतितुं एका प्रबल इच्छा। ततः आत्मनः एका वेगवती पुनरुत्थानं तथा चलितुं एकः सफलः प्रयत्नः। तथा च अधुना परीक्षणस्य, न्यायाधीशानां, कृष्णवस्त्राणां, दण्डस्य, रोगस्य, मूर्च्छायाः च पूर्णा स्मृतिः। ततः तत् अनन्तरं यत् किमपि अभवत् तस्य सर्वस्य पूर्णा विस्मृतिः; यत् एकस्य पश्चात्कालस्य दिनस्य बहुप्रयत्नेन च अस्पष्टतया स्मर्तुं शक्यते।
अद्यावधि, अहं मम नेत्राणि न उद्घाटितवान्। अहं अनुभवम् यत् अहं मम पृष्ठे, अनबद्धः, शयितः आसम्। अहं मम हस्तं प्रसारितवान्, तथा च सः गुरुतया आर्द्रं कठिनं च किमपि उपरि पतितः। तत्र अहं तं बहुकालं यावत् स्थापितवान्, यावत् अहं कुत्र किम् च अहं भवेयम् इति कल्पयितुं प्रयत्नम् अकरवम्। अहं इच्छावान्, किन्तु मम दृष्टिं प्रयोक्तुं न साहसम् अकरवम्। अहं भीतः आसम् यत् मम सर्वप्रथमं दृष्टिः मम परिवेशस्य वस्तुषु पतिष्यति। न तु यत् अहं भीषणवस्तूनां दर्शनात् भीतः आसम्, किन्तु यत् अहं भीतः आसम् यत् किमपि द्रष्टुं न भविष्यति। अन्ते, एकया उन्मत्तया निराशया हृदये, अहं शीघ्रं मम नेत्राणि उद्घाटितवान्। मम सर्वाधिकाः भीषणाः चिन्ताः, तदा, सत्याः अभवन्। अनन्तरात्र्याः कृष्णता मां आवृणोत्। अहं श्वासाय संघर्षम् अकरवम्। अन्धकारस्य तीव्रता मां पीडयित्वा प्रतिबध्नाति इव प्रतीयते स्म। वायुमण्डलम् असह्यं निकटं आसीत्। अहं अद्यापि शान्तं शयितः, तथा च मम बुद्धिं प्रयोक्तुं प्रयत्नम् अकरवम्। अहं अन्वेषणकर्तृणां कार्यविधिं स्मरामि, तथा च ततः आरभ्य मम वास्तविकां अवस्थां निरूपयितुं प्रयत्नम् अकरवम्। दण्डः दत्तः आसीत्; तथा च मम दृष्ट्या दीर्घः कालः अतीतः आसीत्। तथापि क्षणमात्रं अपि अहं न मन्ये यत् अहं वास्तविकं मृतः आसम्। एतादृशी कल्पना, यद्यपि वयं कथासु पठामः, वास्तविकस्य अस्तित्वस्य सह न सम्भवति;—किन्तु कुत्र कस्यां च अवस्थायां अहं आसम्? मरणदण्डिताः, अहं जानामि, सामान्यतः आतो-दा-फे इव नश्यन्ति, तथा च मम परीक्षणस्य दिनस्य एव रात्रौ एकः आतो-दा-फे आयोजितः आसीत्। किम् अहं मम कारागारं प्रति प्रेषितः, यावत् अग्रिमं बलिदानं, यत् बहुभिः मासैः न भविष्यति? एतत् अहं तत्क्षणं एव अनुभवम् यत् न सम्भवति। बलिदानार्थिनः तत्कालं आवश्यकाः आसन्। तथा च मम कारागारं, तोलेडो नगरे सर्वेषां मरणदण्डितानां कक्षाणां इव, प्रस्तरतलं आसीत्, तथा च प्रकाशः सम्पूर्णतया न निषिद्धः आसीत्।
एकं भयानकं विचारं सहसा मम हृदयं प्रति रुधिरप्रवाहं प्रेरितवान्, क्षणं च अहं पुनः संज्ञाशून्यतां प्राप्तवान्। संज्ञां प्राप्य, अहं सहसा उत्थितवान्, सर्वेषु स्नायुषु कम्पमानः। अहं मम बाहून् उर्ध्वं चतुर्दिक्षु प्रचण्डं प्रसारितवान्। अहं किमपि न अनुभूतवान्; तथापि एकं पदं चलितुं भीतवान्, यतः मम गतिर् गृहभित्तिभिः प्रतिबद्धा भवेत्। स्वेदः सर्वेभ्यः रोमकूपेभ्यः निर्गतवान्, शीतलाः महान्तः बिन्दवः मम ललाटे स्थितवन्तः। अनिश्चयस्य वेदना अन्ते असह्या अभवत्, अहं सावधानतया अग्रे गतवान्, मम बाहून् प्रसार्य, मम नेत्राणि नेत्रगोलकात् बहिः प्रसार्य, किञ्चित् दुर्बलं प्रकाशकिरणं ग्रहीतुं आशया। अहं बहूनि पदानि गतवान्; तथापि सर्वत्र अंधकारः शून्यता च आसीत्। अहं स्वच्छन्दतया श्वसितवान्। एतत् स्पष्टम् आसीत् यत् मम दैवं नूनं न अतिभयानकम् आसीत्।
अधुना, यावत् अहं सावधानतया अग्रे गच्छामि, तावत् टोलेडोस्य भयानकानां कथानां सहस्राणि स्मृतौ समागतानि। तत्र कारागारेषु विचित्राणि वृत्तान्ताः कथिताः आसन्—कथाः इति अहं सदैव मन्यमानः आसम्—तथापि विचित्राणि, अतिभयानकानि च, यानि क्षिप्रं विना उच्चारितुं न शक्यानि। किम् अहं अस्य अंधकारस्य भूमिगतलोके क्षुधया नाशं प्राप्नोमि; अथवा किं भयानकतरं दैवं मम प्रतीक्षते? फलं मरणं भविष्यति, अतिकटुकं च मरणम् इति अहं मम न्यायाधीशानां स्वभावं ज्ञात्वा निश्चितवान्। प्रकारः समयः च एव मां व्यापृतं व्याकुलं च कृतवन्तौ।
मम प्रसारिताः हस्ताः अन्ते किञ्चित् घनं प्रतिबन्धं स्पृष्टवन्तः। एतत् भित्तिः आसीत्, प्रस्तरनिर्मिता इव—अतीव स्निग्धा, पिच्छिला, शीतला च। अहं तां अनुसृतवान्; पुरातनकथाभिः प्रेरितः सावधानतया पदानि न्यस्यन्। एतत् प्रक्रिया तु मम कारागारस्य परिमाणं ज्ञातुं न अवकाशं दत्तवती; यतः अहं तस्य परिधिं कृत्वा, यतः प्रस्थितवान् तत्र एव प्रत्यागच्छेयम्, तथापि तत् न जानेयम्; भित्तिः एवं समाना आसीत्। अतः अहं छुरिकां अन्वेषितवान् या मम पार्श्वे आसीत्, यदा अहं न्यायालयं प्रविष्टवान्; सा तु गतवती; मम वस्त्राणि निकृष्टस्य सर्जवस्त्रस्य आवरणेन परिवर्तितानि आसन्। अहं छुरिकां भित्तेः कस्याश्चित् सूक्ष्माः विदारे प्रवेशयितुं चिन्तितवान्, येन मम प्रस्थानबिन्दुः ज्ञातुं शक्यः। कठिनता तु अल्पा एव आसीत्; यद्यपि मम कल्पनायाः व्याकुलतायां प्रथमं दुर्जेया इव प्रतीता। अहं वस्त्रस्य कञ्चुकस्य किञ्चित् भागं विदार्य, तं खण्डं पूर्णदैर्घ्येण, भित्तेः समकोणे स्थापितवान्। कारागारस्य परिधिं कुर्वन्, अहं एतं चिथडं निश्चितं स्प्रष्टुं शक्नोमि इति। एवं अहं चिन्तितवान्: तथापि अहं कारागारस्य विस्तारं स्वस्य दौर्बल्यं च न चिन्तितवान्। भूमिः आर्द्रा पिच्छिला च आसीत्। अहं किञ्चित् कालं यावत् अग्रे चलितवान्, यावत् अहं स्खलित्वा पतितवान्। मम अतिशयः श्रान्तिः मां भूमौ शयितुं प्रेरितवती; निद्रा च शीघ्रं मां आवृतवती।
प्रबोध्य, बाहुं प्रसार्य, अहं मम पार्श्वे एकं पूपकं जलपात्रं च अलभे। अहं अतिशयेन श्रान्तः आसम्, अतः एतत् विषयं चिन्तितुं न शक्तवान्, तथापि लोलुपतया भक्षितवान् पीतवान् च। तत् अनन्तरं, अहं पुनः कारागारस्य परिधिं गतवान्, बहुना परिश्रमेण चिथडं प्राप्तवान्। यावत् अहं पतितवान् तावत् अहं द्विपञ्चाशत् पदानि गणितवान्, पुनः चलित्वा अष्टचत्वारिंशत् पदानि गणितवान्—यावत् चिथडं प्राप्तवान्। सर्वेषां पदानां संख्या शतम् आसीत्; द्वे पदे एकस्य गजस्य इति मत्वा, अहं कारागारस्य परिधिं पञ्चाशत् गजानाम् इति अनुमितवान्। तथापि, अहं भित्तेः बहूनि कोणानि दृष्टवान्, अतः अहं गृहस्य आकारं अनुमातुं न शक्तवान्, यतः गृहम् इति अनुमातुं न शक्तवान्।
मम एतेषु अन्वेषणेषु अल्पं प्रयोजनम्—निश्चितं न आशा—आसीत्; तथापि एका अस्पष्टा जिज्ञासा मां तान् अनुवर्तितुं प्रेरितवती। भित्तिं त्यक्त्वा, अहं आवरणस्य क्षेत्रं तिर्यक् गन्तुं निश्चितवान्। प्रथमं अहं अतीव सावधानतया गतवान्, यतः भूमिः, यद्यपि घना इव प्रतीता, पिच्छिला आसीत्। अन्ते तु, अहं साहसं कृतवान्, दृढतया पदानि न्यस्यितुं न संकोचितवान्; यथा शक्यं सरलरेखायां तिर्यक् गन्तुं प्रयतितवान्। एवं गच्छन् अहं दश द्वादश वा पदानि गतवान्, यदा मम वस्त्रस्य चिथडं मम पादयोः मध्ये उलझितम्। अहं तस्मिन् पदं न्यस्यितवान्, प्रचण्डतया मुखेन पतितवान्।
मम पतने व्याकुलतायां, अहं एकं चमत्कारिकं विषयं तत्क्षणं न ज्ञातवान्, यत् किञ्चित् कालानन्तरम्, यावत् अहं भूमौ शयितः आसम्, मम ध्यानं आकृष्टवान्। एतत् आसीत्: मम चिबुकं कारागारस्य भूमौ स्थितम्, तथापि मम ओष्ठौ शिरसः उर्ध्वभागः च, यद्यपि चिबुकात् न्यूनोन्नतौ इव प्रतीयेते, किमपि न स्पृष्टवन्तौ। तदैव मम ललाटं एकेन शीतलेन वाष्पेण आर्द्रीकृतम् इव प्रतीतम्, कुणपस्य गन्धः च मम नासिकां प्रति आगतवान्। अहं बाहुं प्रसारितवान्, एकस्य वृत्ताकारस्य गर्तस्य तीरं प्रति पतितवान् इति ज्ञात्वा कम्पितवान्, यस्य विस्तारं तु तत्क्षणं ज्ञातुं न शक्तवान्। भित्तेः तीरस्य अधः स्पृशन्, अहं एकं लघुं खण्डं विदार्य, तं अगाधे पातितवान्। बहुकालं यावत् अहं तस्य प्रतिध्वनिं श्रुतवान्, यत् गर्तस्य पार्श्वेषु आहत्य जले पतितम्; अन्ते एकः गम्भीरः प्लवनध्वनिः, तदनन्तरं प्रचण्डाः प्रतिध्वनयः च श्रुताः। तदैव एकः ध्वनिः श्रुतः, यः उर्ध्वस्थस्य द्वारस्य शीघ्रं उद्घाटनं तदनन्तरं तत्क्षणं बन्धनम् इव प्रतीतः, एकः दुर्बलः प्रकाशकिरणः च अंधकारे सहसा दृष्टः, तत्क्षणं च अदृश्यः अभवत्।
अहं स्पष्टतया मम निमित्तं निर्धारितं दैवं दृष्टवान्, येन अहं सावधानतया पतितवान् इति स्वयं प्रशंसितवान्। मम पतनात् पूर्वं एकं पदं चलितवान् चेत्, जगत् मां पुनः न दृष्टवत्। अहं यत् मरणं नूनं नाशितवान्, तत् एवं प्रकारस्य आसीत् यत् अहं न्यायालयस्य कथासु काल्पनिकं तुच्छं च मन्यमानः आसम्। तस्य अत्याचारस्य शिकाराणां समक्षं द्वे विकल्पे आस्ताम्—शारीरिकवेदनायुक्तं मरणं, अथवा नैतिकभयानकतायुक्तं मरणम्। मम निमित्तं उत्तरं निर्धारितम् आसीत्। दीर्घकालीनं दुःखं मम स्नायून् शिथिलीकृतवत्, यावत् अहं मम स्वरस्य ध्वनिं श्रुत्वा कम्पितवान्, सर्वेषु अंशेषु यातनायाः उपयुक्तः विषयः अभवम्।
सर्वेषु अङ्गेषु कम्पमानः, अहं भित्तिं प्रति गतवान्—तत्र नाशं प्राप्तुं निश्चितवान्, गर्तानां भयानकतायाः जोखिमं न स्वीकर्तुम्, येषां मम कल्पना अधुना कारागारे विविधस्थानेषु अनेकान् चित्रितवती। अन्यमनस्कतायां अहं एतेषु अगाधेषु एकस्मिन् प्लुत्य मम दुःखं समापयितुं साहसं कर्तुं शक्तवान्; तथापि अधुना अहं अतिशयेन भीरुः आसम्। नापि अहं एतान् गर्तान् विषये यत् पठितवान् तत् विस्मर्तुं शक्तवान्—यत् जीवनस्य सहसा नाशः तेषां अतिभयानकस्य योजनायाः अंशः न आसीत्।
मनसः व्याकुलता मां बहुकालं यावत् जागरितं कृतवती, तथापि अन्ते अहं पुनः निद्रां प्राप्तवान्। प्रबोध्य, अहं मम पार्श्वे, पूर्ववत्, एकं पूपकं जलपात्रं च अलभे। मां एकः दाहः व्याप्तवान्, अहं च पात्रं एकेन पानेन शून्यीकृतवान्। तत् निश्चितं मादकद्रव्ययुक्तम् आसीत्—यतः अहं पीत्वा एव अवश्यं निद्रालुः अभवम्। एका गाढा निद्रा मां आवृतवती—मरणतुल्या निद्रा। कियत्कालं यावत् सा अवर्तत इति अहं न जानामि; तथापि यदा पुनः अहं नेत्राणि उन्मीलितवान्, तदा मम परितः वस्तूनि दृश्यानि आसन्। एकेन प्रचण्डेन गन्धकप्रकाशेन, यस्य उत्पत्तिं प्रथमं न ज्ञातवान्, अहं कारागारस्य विस्तारं स्वरूपं च द्रष्टुं शक्तवान्।
अस्य परिमाणे अहं महता भ्रमेण आसम्। तस्य भित्तीनां सम्पूर्णः परिधिः पञ्चविंशतियार्डपरिमितः न अतिक्रान्तवान्। कतिपयक्षणानि एतत् तथ्यं मम लोकं व्यर्थक्लेशस्य कारणम् अभवत्; व्यर्थम् एव! किम् अल्पतरं महत्त्वं भवितुम् अर्हति, भयानकपरिस्थितिषु याः माम् अवृण्वन्, तदा मम कारागारस्य केवलं परिमाणम् इति? किन्तु मम आत्मा तुच्छेषु उन्मत्तरुचिः आसीत्, च मया स्वमापने कृतं त्रुटिं कथयितुं प्रयत्नेषु व्यस्तः अभवम्। सत्यं अन्ते मयि प्रकाशितम्। मम प्रथमे अन्वेषणप्रयासे अहं द्विपञ्चाशत्पदानि गणितवान्, यावत् अहं पतितः; तदा अहं सर्जखण्डस्य एकद्विपदान्तरितः एव आसम्; वस्तुतः, अहं गुहायाः परिधिं प्रायः सम्पादितवान्। तदा अहं निद्रितः—च, प्रबोधे, अहं मम पदानि प्रत्यावृत्तवान्—इति मत्वा परिधिं प्रायः द्विगुणं यत् वास्तविकं आसीत्। मम मनःविभ्रमः मया प्रारम्भिकं भ्रमं निरीक्षितुं निवारितवान् यत् अहं वामभित्त्या प्रारभ्य दक्षिणभित्त्या समापितवान्।
अहं अपि आवरणस्य आकारेण विपर्यस्तः आसम्। मम मार्गे स्पर्शने अहं बहून् कोणान् प्राप्तवान्, च एवं महती अनियमितता इति निष्कर्षं प्राप्तवान्; एतावत् प्रबलः सम्पूर्णान्धकारस्य प्रभावः यः निद्रायाः अथवा आलस्यात् प्रबोधमानस्य जनस्य उपरि भवति! कोणाः केवलं कतिपयलघुनिम्नतानां, अथवा निचेष्टानां, विषमान्तरालानां आसन्। कारागारस्य सामान्यः आकारः चतुरस्रः आसीत्। यत् अहं प्रस्तरनिर्माणं मत्वा आसम् तत् इदानीं लोहम्, अथवा अन्यं धातुम्, विशालपट्टेषु, येषां सीवनाः अथवा संधयः निम्नताः कारणं अभवन्। एतस्य धात्विकावरणस्य सम्पूर्णं पृष्ठं सर्वेषु भीषणेषु प्रतिकूलेषु च चित्रेषु क्रूरतया लिप्तम् आसीत् येषां मठस्य अस्थिसंचयविषयकं अंधविश्वासः उत्पन्नः। भयप्रदाकारेषु दानवानां चित्राणि, अस्थिसंरचनाः, च अन्यानि अधिकं वास्तविकभयानकचित्राणि, भित्तिषु व्याप्तानि विकृतानि च आसन्। अहं अवलोकितवान् यत् एतेषां विकृतानां रेखाः पर्याप्तं स्पष्टाः आसन्, किन्तु वर्णाः म्लानाः अस्पष्टाः च आसन्, यथा आर्द्रवायुमण्डलस्य प्रभावात्। अहं इदानीं भूमिं अपि अवलोकितवान्, या प्रस्तरनिर्मिता आसीत्। मध्ये वर्तुलं गर्तं विदारितम् आसीत् यस्य मुखात् अहं पलायितः आसम्; किन्तु तत् कारागारे एकमात्रम् आसीत्।
इदं सर्वं अहं अस्पष्टतया च प्रयासेण अवलोकितवान्—यतः मम व्यक्तिगतं स्थितिः निद्राकाले महता परिवर्तितम् आसीत्। अहं इदानीं मम पृष्ठे, च पूर्णदैर्घ्ये, काष्ठनिर्मिते निम्नसंरचनायां शयितः आसम्। अस्मिन् अहं दीर्घपट्टकेन सुरक्षिततया बद्धः आसम् यत् सर्सिंगलसदृशम् आसीत्। तत् मम अङ्गेषु शरीरे च बहुवारं वलितं गतवान्, मम शिरः च मम वामबाहुं केवलं मुक्तं कुर्वन् यावत् अहं प्रयासेन मम पार्श्वे भूमौ स्थितात् मृण्मयपात्रात् आहारं स्वयं प्राप्तुं शक्नोमि स्म। अहं भयेन अवलोकितवान् यत् घटः अपसारितः आसीत्। अहं भयेन कथयामि—यतः अहं असह्यतृष्णया व्याप्तः आसम्। एषा तृष्णा मम उत्पीडकानां योजना प्रेरयितुं प्रतीतवती—यतः पात्रे आहारः तीक्ष्णरसयुक्तं मांसं आसीत्।
ऊर्ध्वं दृष्ट्वा अहं मम कारागारस्य छादनं निरीक्षितवान्। तत् त्रिंशत् अथवा चत्वारिंशत् पादोन्नतं आसीत्, च पार्श्वभित्तिभिः सदृशं निर्मितम् आसीत्। तस्य एकस्मिन् पट्टे एकं अत्यन्तं विचित्रं चित्रं मम सम्पूर्णं ध्यानं आकृष्टवान्। तत् समयस्य चित्रितं चित्रम् आसीत् यथा सामान्यतया प्रदर्शितः, सिव्याः स्थाने, यत् सामान्यदृष्ट्या अहं मत्वा आसम् यत् तत् प्राचीनघटिकासु दृश्यमानस्य विशालपेन्डुलमस्य चित्रितं चित्रम् आसीत्। किन्तु एतस्य यन्त्रस्य आकारे किमपि आसीत् यत् मया तत् अधिकं सावधानतया निरीक्षितुं कारणम् अभवत्। यदा अहं तस्य ऊर्ध्वं प्रत्यक्षं दृष्ट्वा आसम् (यतः तस्य स्थितिः मम स्वस्य ऊर्ध्वं आसीत्) अहं मत्वा आसम् यत् अहं तत् गतिमत् दृष्टवान्। तत्क्षणात् अनन्तरं कल्पना सत्यापिता आसीत्। तस्य विस्तारः अल्पः आसीत्, च निश्चयेन मन्दः। अहं तत् कतिपयक्षणानि निरीक्षितवान्, किञ्चित् भयेन, किन्तु अधिकं आश्चर्येण। तस्य मन्दगतिं निरीक्ष्य अन्ते क्लान्तः सन् अहं मम दृष्टिं कक्षस्य अन्यवस्तुषु प्रत्यावृत्तवान्।
एकः लघुशब्दः मम ध्यानं आकृष्टवान्, च, भूमिं दृष्ट्वा, अहं बहून् विशालमूषकान् तां अतिक्रामन्तः दृष्टवान्। ते कूपात् निर्गताः आसन्, यः मम दक्षिणे दृष्टिपथे आसीत्। तदा अपि, यदा अहं दृष्ट्वा आसम्, ते समूहेन, शीघ्रतया, लुब्धनेत्रैः, मांसस्य गन्धेन आकृष्टाः, आगताः। एतस्मात् तान् भग्नुं बहुप्रयासः ध्यानं च आवश्यकम् आसीत्।
अर्धघण्टा, सम्भवतः एकः घण्टा अपि (यतः अहं कालं केवलं अपूर्णतया निर्देष्टुं शक्नोमि स्म), यावत् अहं पुनः मम दृष्टिं ऊर्ध्वं प्रत्यावृत्तवान्। यत् अहं तदा दृष्टवान् तत् मां विस्मितं च आश्चर्यचकितं कृतवान्। पेन्डुलमस्य विस्तारः प्रायः एकयार्डपरिमितेन वृद्धिं प्राप्तवान् आसीत्। स्वाभाविकपरिणामतः, तस्य वेगः अपि अधिकः आसीत्। किन्तु यत् मुख्यतया मां व्याकुलं कृतवान् तत् विचारः आसीत् यत् तत् स्पष्टतया अवरोहितवान् आसीत्। अहं इदानीं अवलोकितवान्—कियत् भयेन इति कथयितुं न आवश्यकम्—यत् तस्य अधोभागः दीप्तिमान् स्तीलस्य अर्धचन्द्राकारेण निर्मितः आसीत्, प्रायः एकपादपरिमितः शृङ्गात् शृङ्गं यावत्; शृङ्गानि ऊर्ध्वं, च अधोभागः स्पष्टतया क्षुरस्य धारायाः सदृशं तीक्ष्णम् आसीत्। क्षुरस्य इव, तत् भारी च गुरु च प्रतीतवान्, धारातः ऊर्ध्वं एकं ठोसं विस्तृतं च संरचनां यावत् शनैः शनैः। तत् पीतलस्य भारवत् दण्डेन संलग्नम् आसीत्, च सम्पूर्णं वायौ दोलायमानं सन् सीत्कारं कृतवान्।
अहं न अधिकं सन्देहं कर्तुं शक्तवान् यत् मम निमित्तं मठवासिनां यातनायाः कौशलेन निर्मितः विनाशः आसीत्। मम गर्तस्य ज्ञानं जिज्ञासुकार्यकर्तृभिः ज्ञातम् आसीत्—गर्तः, यस्य भयानकताः मम इव साहसिकनास्तिकस्य निमित्तं नियताः आसन्—गर्तः, नरकस्य प्रतीकः, च श्रुत्या तेषां सर्वेषां दण्डानां अन्तिमसीमा इति मन्यमानः। एतस्मिन् गर्ते पतनं अहं केवलं दुर्घटनया निवारितवान्, अहं जानामि स्म यत् आश्चर्यम्, अथवा यातनायां फँसानं, एतेषां कारागारमृत्यूनां सर्वेषां विचित्रतायाः महत्त्वपूर्णं अंशं आसीत्। पतितुं असफलः सन्, असुरयोजनायाः अंशः न आसीत् यत् मां अगाधे क्षिप्तुं; च एवं (अन्यविकल्पाभावात्) भिन्नः च मृदुतरः विनाशः मम निमित्तं प्रतीक्षमाणः आसीत्। मृदुतरः! अहं मम वेदनायां अर्धस्मितं कृतवान् यदा अहं एतस्य पदस्य एतादृशं प्रयोगं चिन्तितवान्।
किम् आवश्यकं यत् मानवाधिकभयानकस्य दीर्घदीर्घघण्टानां वर्णनं क्रियेत, येषु अहं स्तीलस्य शीघ्रकम्पनानि गणितवान्! इञ्चेन इञ्चेन—रेखया रेखया—अवरोहणेन केवलं युगानां सदृशान्तरालेषु ज्ञातुं शक्येन—अधः च अधः च तत् आगतम्! दिनानि गतानि—सम्भवतः बहूनि दिनानि गतानि—यावत् तत् मम ऊर्ध्वं इतिनिकटं दोलितं यत् मां तस्य तीक्ष्णश्वासेन वीजितवान्। तीक्ष्णस्तीलस्य गन्धः मम नासिकायां प्रविष्टवान्। अहं प्रार्थितवान्—अहं स्वर्गं मम प्रार्थनया तस्य अधिकं शीघ्रं अवरोहणाय क्लान्तं कृतवान्। अहं उन्मत्तः उन्मत्तः अभवम्, च भयानकखड्गस्य विस्तारस्य विरुद्धं स्वयं ऊर्ध्वं बलात् प्रयत्नं कृतवान्। तदा अहं सहसा शान्तः अभवम्, च दीप्तिमन्तं मृत्युं स्मित्वा शयितवान्, यथा बालः कस्यचित् दुर्लभखिलौने।
अन्यः अन्तरालः सम्पूर्णजडतायाः आसीत्; तत् अल्पम् आसीत्; यतः, पुनः जीवने प्रविष्टे सति पेन्डुलमस्य कोऽपि स्पष्टः अवरोहः न आसीत्। किन्तु तत् दीर्घं भवितुम् अर्हति स्म; यतः अहं जानामि स्म यत् असुराः आसन् ये मम मूर्च्छां निरीक्षितवन्तः, च ये कम्पनं इच्छानुसारं रोद्धुं शक्तवन्तः आसन्। मम पुनर्प्राप्तौ, अहं अपि अत्यन्तम्—अहो! अवर्णनीयम्—रुग्णः दुर्बलः च अनुभूतवान्, यथा दीर्घकालीनभोजनाभावेन। एतस्य कालस्य वेदनामध्ये अपि, मानवप्रकृतिः आहारं इच्छति स्म। क्लेशेन अहं मम वामबाहुं यावत् मम बन्धनानि अनुमतवन्ति तावत् प्रसारितवान्, च मूषकैः मम निमित्तं रक्षितस्य लघुशेषस्य अधिकारं प्राप्तवान्। यदा अहं तस्य अंशं मम ओष्ठयोः स्थापितवान्, मम मनसि आनन्दस्य—आशायाः च—अर्धनिर्मितः विचारः आगतवान्। किन्तु मम सह आशायाः किम् कार्यम् आसीत्? तत्, यथा अहं कथयामि, अर्धनिर्मितः विचारः आसीत्—मनुष्यः बहून् एतादृशान् धारयति, ये कदापि पूर्णाः न भवन्ति। अहं अनुभूतवान् यत् तत् आनन्दस्य—आशायाः च आसीत्; किन्तु अनुभूतवान् अपि यत् तत् तस्य निर्माणे नष्टम् आसीत्। व्यर्थं अहं तत् पूर्णं कर्तुं—प्राप्तुं च प्रयत्नं कृतवान्। दीर्घकालीनदुःखेन मम सामान्यमानसिकशक्तयः प्रायः नष्टाः आसन्। अहं मूर्खः—मूढः आसम्।
```xml
दोलकस्य कम्पनं मम दैर्घ्यस्य समकोणे आसीत्। अहं दृष्टवान् यत् अर्धचन्द्राकारः हृदयप्रदेशं छेदितुं निर्मितः आसीत्। सः मम वस्त्रस्य सर्जं विदारयेत्—सः पुनः पुनः तस्य क्रियाः पुनरावर्तयेत्—पुनः—पुनः च। तस्य अत्यन्तं विस्तृतं वीक्षणं (किञ्चित् त्रिंशत् पादानाम् अधिकं वा), तस्य अवतरणस्य उष्णं वेगं च, यत् एतानि लौहभित्तीन् अपि विदारयितुं समर्थं, तथापि मम वस्त्रस्य विदारणं एव, किञ्चित् कालं यावत्, सः सम्पादयेत्। एतस्मिन् विचारे अहं विरमितवान्। अहं एतस्मात् चिन्तनात् अधिकं गन्तुं न अशक्नुवम्। अहं तस्मिन् अवधानस्य दृढतया चिन्तितवान्—यथा, एवं चिन्तयन्, अहं अत्र स्तम्भस्य अवतरणं निवारयितुं शक्नुयाम्। अहं स्वयं बलात् चिन्तितवान् यत् अर्धचन्द्राकारस्य शब्दः वस्त्रं प्रति गच्छन् कथं भवेत्—वस्त्रस्य घर्षणं तन्तूनां उपरि यत् विशिष्टं रोमाञ्चकं संवेदनं जनयति। अहं एतत् सर्वं लघुतया चिन्तितवान् यावत् मम दन्ताः कष्टेन भवन्ति।
अधः—स्थिरतया अधः सः सर्पति स्म। अहं तस्य अधोगतिं तस्य पार्श्वगतिं च तुलयित्वा उन्मत्तं सुखं प्राप्तवान्। दक्षिणं—वामं—दूरं च विस्तृतं च—नरकस्य आत्मनः क्रन्दनेन! मम हृदयं प्रति व्याघ्रस्य गुप्तगत्या! अहं एकस्य वा अन्यस्य विचारस्य प्राधान्ये वर्धमाने विकल्पेन हसितवान् च क्रन्दितवान् च।
अधः—निश्चितं, निर्दयतया अधः! सः मम वक्षःस्थलात् त्रयः अङ्गुलान् अन्तरे कम्पितवान्! अहं प्रचण्डं, उग्रं च, मम वामबाहुं मुक्तं कर्तुं प्रयतितवान्। एषः केवलं कूर्परात् हस्तं यावत् मुक्तः आसीत्। अहं उत्तरं, मम समीपस्थं पात्रं, मम मुखं प्रति, महता प्रयत्नेन, स्पर्शितुं शक्नोमि, किन्तु न अधिकं। यदि अहं कूर्परस्य उपरि बन्धनानि भञ्जितुं शक्नुयाम्, तर्हि अहं दोलकं गृहीत्वा तस्य अवतरणं निवारयितुं प्रयत्नं कृतवान्। अहं हिमस्खलनं निवारयितुं प्रयत्नं कृतवान् इव!
अधः—अविरतं—अवश्यं अधः! अहं प्रत्येकं कम्पने श्वासं गृहीत्वा प्रयत्नं कृतवान्। अहं तस्य प्रत्येकं वीक्षणे आकुञ्चितवान्। मम नेत्रे तस्य बाह्यं वा ऊर्ध्वं भ्रमणं अनर्थकनिराशायाः उत्कण्ठया अनुसृतवन्ते; ते अवतरणे सहसा निमीलितवन्ते, यद्यपि मृत्युः उद्धारः भवेत्, अहो, कथं अनिर्वचनीयः! तथापि अहं प्रत्येकं तन्तौ कम्पितवान् यत् यन्त्रस्य अल्पं निमज्जनं तत् तीक्ष्णं, दीप्तिमत् कुठारं मम वक्षःस्थले प्रक्षेपयेत्। आशा एव तन्तुं कम्पयितुं प्रेरितवती—शरीरं आकुञ्चितुं। आशा एव—आशा या यन्त्रणायां विजयते—या मृत्युदण्डितस्य अपि इन्क्विजिशनस्य कारागारेषु कर्णे कथयति।
अहं दृष्टवान् यत् दश वा द्वादश कम्पनानि स्तम्भं मम वस्त्रेण वास्तविकं संयोगं करिष्यन्ति, एतस्मिन् निरीक्षणे मम आत्मनि सर्वं तीक्ष्णं, संगृहीतं निराशायाः शान्तिं आगतवती। प्रथमवारं बहुभिः घण्टाभिः—वा कदाचित् दिनैः—अहं चिन्तितवान्। इदानीं मम मनसि आगतं यत् बन्धनं, वा सर्सिङ्गलं, यत् मां आवृणोति, विशिष्टं आसीत्। अहं कस्यापि पृथक् रज्जुना बद्धः न आसम्। तीक्ष्णस्य अर्धचन्द्राकारस्य प्रथमः प्रहारः बन्धनस्य कस्यापि भागं प्रति, तत् विच्छेदयेत् यत् मम वामहस्तेन मम शरीरात् विमोचितुं शक्यते। किन्तु तस्मिन् काले, स्तम्भस्य समीपता कियत् भयङ्करा! अल्पस्य प्रयत्नस्य परिणामः कियत् घातकः! किं च, यातनाकर्तुः सेवकाः एतां सम्भावनां न पूर्वदृष्टवन्तः न प्रबन्धितवन्तः वा? किं सम्भवं यत् बन्धनं मम वक्षःस्थलं दोलकस्य मार्गे छेदयति? मम मन्दं, च, यथा प्रतीयते, मम अन्तिमं आशां निरस्तं द्रष्टुं भीतः, अहं मम शिरः उन्नतं कृतवान् यत् मम वक्षःस्थलस्य स्पष्टं दृष्टिं प्राप्नुयाम्। सर्सिङ्गलं मम अङ्गानि शरीरं च सर्वतः निकटं आवृणोति—विनाशकारिणः अर्धचन्द्राकारस्य मार्गे विना।
अहं मम शिरः मूलस्थाने पुनः न्यस्तवान्, तदा मम मनसि आगतं यत् अहं मोक्षस्य विचारस्य अर्धभागं वर्णयितुं न शक्नोमि, यस्य अर्धभागः मम मस्तिष्के अनिश्चितं प्रवहति स्म यदा अहं मम दग्धौष्ठौ प्रति अन्नं उन्नीतवान्। सम्पूर्णः विचारः इदानीं उपस्थितः—दुर्बलः, प्रायः सम्यक् न, प्रायः निश्चितं न—किन्तु अद्यापि सम्पूर्णः। अहं तत्क्षणं, निराशायाः स्नायुशक्त्या, तस्य कार्यान्वयनं प्रयत्नं कृतवान्।
बहुभिः घण्टाभिः यत् निम्नं आधारं यस्मिन् अहं शयितः आसम्, तस्य समीपस्थं प्रदेशं मूषकैः पूर्णं आसीत्। ते वन्याः, साहसिकाः, लोलुपाः—तेषां रक्तनेत्राणि मां प्रति दीप्तिमन्ति यथा ते मम निश्चलतायां प्रतीक्षन्ते यत् मां तेषां शिकारं करिष्यन्ति। "किं भोजनं," अहं चिन्तितवान्, "ते कूपे अभ्यस्ताः सन्ति?"
ते मम सर्वेषां प्रयत्नानां विरुद्धं, पात्रस्य सामग्रीं अल्पं अवशिष्टं विना भक्षितवन्तः। अहं पात्रस्य चतुर्दिक् हस्तस्य तरङ्गं वा आदतं गतवान्; च, अन्ते, गतिसमानतया तस्य प्रभावः नष्टः। तेषां लोलुपतायां कीटाः प्रायः तेषां तीक्ष्णदन्तान् मम अङ्गुलिषु स्थापितवन्तः। तैलयुक्तस्य सुगन्धितस्य भोजनस्य कणैः ये अद्यापि अवशिष्टाः, अहं बन्धनं यत्र यत्र स्पर्शितुं शक्नोमि तत्र सर्वत्र सम्यक् मर्दितवान्; ततः, अहं भूमेः हस्तं उन्नीय, निश्वासरहितः स्थिरः शयितवान्।
प्रथमं लोलुपाः प्राणिनः परिवर्तने—गतिनिवृत्तौ—भीताः आश्चर्यचकिताः च। ते भयेन पृष्ठतः आकुञ्चितवन्तः; बहवः कूपं प्रति गतवन्तः। किन्तु एतत् केवलं क्षणं यावत्। अहं तेषां लोलुपतायां व्यर्थं न गणितवान्। अहं निश्चलः इति दृष्ट्वा, एकः वा द्वौ साहसिकौ आधारं उपरि उत्प्लुत्य, सर्सिङ्गलं घ्राणं कृतवन्तौ। एतत् सामान्यधावनस्य संकेतः इव प्रतीतम्। कूपात् ते नूतनसैन्येन शीघ्रं आगतवन्तः। ते काष्ठं आलिङ्गितवन्तः—तत् अतिक्रम्य, शतशः मम शरीरे उत्प्लुत्य। दोलकस्य मापितं गतिः तान् किञ्चित् अपि न व्याकुलितवान्। तस्य प्रहारान् परिहरन्तः ते अभ्यक्तं बन्धनं प्रति व्यस्ताः। ते दबितवन्तः—ते मम उपरि सततं संचिताः ढेराः। ते मम कण्ठे वलितवन्तः; तेषां शीतलौष्ठौ मम ओष्ठौ प्रति गतवन्तौ; अहं तेषां समूहदबनेन अर्धश्वासितः; घृणा, यस्य जगति नाम नास्ति, मम वक्षःस्थलं स्फीतवती, च, गुरुणा आर्द्रतया मम हृदयं शीतलितवती। तथापि एकं मिनटं, अहं अनुभूतवान् यत् संघर्षः समाप्तः भविष्यति। स्पष्टं अहं अनुभूतवान् यत् बन्धनं शिथिलं भवति। अहं ज्ञातवान् यत् एकाधिकस्थानेषु तत् विच्छिन्नं भवेत्। अतिमानुषनिश्चयेन अहं स्थिरः शयितवान्।
न च अहं मम गणनायां भ्रान्तः—न च अहं व्यर्थं सहितवान्। अन्ते अहं अनुभूतवान् यत् अहं मुक्तः अस्मि। सर्सिङ्गलं मम शरीरात् पट्टिकारूपेण लम्बितम्। किन्तु दोलकस्य प्रहारः मम वक्षःस्थले दबितवान्। सः वस्त्रस्य सर्जं विभाजितवान्। सः अधःस्थितं लिनेनं छेदितवान्। द्विवारं पुनः सः दोलितवान्, च तीव्रं वेदनं सर्वेषु तन्तुषु प्रविष्टवती। किन्तु मोक्षस्य क्षणः आगतवान्। मम हस्तस्य तरङ्गे मम मोचकाः कोलाहलेन दूरं गतवन्तः। स्थिरगत्या—सावधानं, पार्श्वतः, आकुञ्चितं, मन्दं च—अहं बन्धनस्य आलिङ्गनात् सर्पितवान् च कृपाणस्य पहुंचात् दूरं गतवान्। क्षणं यावत्, अहं मुक्तः अस्मि।
मुक्तः!—च इन्क्विजिशनस्य ग्रहणे! अहं मम भयानकस्य काष्ठशय्यातः कारागारस्य शिलातले पदं न्यस्तवान्, तदा नरकस्य यन्त्रस्य गतिः निवृत्ता च अहं तत् अदृश्यशक्त्या छादनं प्रति उन्नीतं दृष्टवान्। एषः पाठः यं अहं निराशया हृदये गृहीतवान्। मम प्रत्येकं गतिः निश्चितं निरीक्षिता आसीत्। मुक्तः!—अहं एकस्य यातनायाः रूपे मृत्युं परिहृत्य, अन्यस्य कस्यचित् मृत्योः अपि अधिकं यातनायां प्रदत्तः। तेन विचारेण अहं मम नेत्राणि लौहबाधकेषु चारित्र्येण परिवर्तितवान्। किञ्चित् असामान्यं—किञ्चित् परिवर्तनं यत्, प्रथमं, अहं स्पष्टं ग्रहीतुं न शक्नोमि—स्पष्टं आसीत्, कक्षे घटितम्। बहुभिः मिनटैः स्वप्नवत् कम्पनशीलायाः अमूर्ततायाः, अहं व्यर्थं, असम्बद्धं अनुमानं व्यस्तः। एतस्मिन् काले, अहं प्रथमवारं ज्ञातवान् यत् गन्धकप्रकाशस्य उत्पत्तिः यत् कक्षं प्रकाशयति। सः भित्तेः आधारे कारागारस्य चतुर्दिक् विस्तृतायाः अर्धाङ्गुलविस्तृतायाः विदारणात् आगच्छति, यत् एवं प्रतीयते, च, पूर्णतया भूमितः विभक्ताः। अहं प्रयत्नं कृतवान्, किन्तु निश्चितं व्यर्थं, विदारणां प्रति दृष्टिं कर्तुं।
```
यथा अहं प्रयत्नात् उत्थितवान्, तथा कोष्ठस्य परिवर्तनस्य रहस्यं तत्क्षणम् एव मम बुद्धौ प्रकटितम्। अहं दृष्टवान् यत्, यद्यपि भित्तिषु चित्राणां रेखाः पर्याप्तरूपेण स्पष्टाः आसन्, तथापि वर्णाः अस्पष्टाः अनिश्चिताश्च प्रतीयन्ते स्म। एते वर्णाः इदानीं प्राप्तवन्तः, क्षणे क्षणे च प्राप्नुवन्तः, आश्चर्यजनकां तीव्रतमां दीप्तिं, या अस्माकं दृढतरं स्नायुं अपि कम्पयितुं शक्नुयात्। दानवाक्षिणः, उन्मत्तानि भयानकानि च, सहस्रदिशः मां प्रति दृष्ट्वन्ते स्म, यत्र पूर्वं न किमपि दृश्यम् आसीत्, ते च अग्नेः भयानकां दीप्तिं प्रकाशयन्ति स्म, यां अहं कल्पनया असत्यं मन्ये न शक्तवान्।
असत्यम्!—यावत् अहं श्वासं प्राप्नोमि, तावत् मम नासिकायां तप्तलोहस्य वाष्पस्य श्वासः आगतः! एकः दुर्गन्धः कारागारं व्याप्तवान्! गभीरतरा दीप्तिः प्रतिक्षणं तेषु नेत्रेषु स्थिरा अभवत्, यानि मम वेदनां प्रति दृष्ट्वन्ते स्म। रक्तस्य चित्रितानां भयानकानां वस्तूनां उपरि गाढतरः रक्तवर्णः व्याप्तः। अहं श्वासं प्राप्तुं प्रयत्नं कृतवान्! अहं श्वासार्थं हाहाकारं कृतवान्! मम यातनाकर्तॄणां योजनायाः संशयः न आसीत्—अहो! अत्यन्तं निर्दयाः! अहो! मनुष्याणां अत्यन्तं दानवाः! अहं दीप्तिमतः धातोः कोष्ठस्य मध्यभागं प्रति संकुचितवान्। अग्निनाशस्य चिन्तायां, कूपस्य शीतलतायाः विचारः मम आत्मनि औषधिवत् आगतः। अहं तस्य मारणकरस्य किनारं प्रति धावितवान्। अहं मम तनावपूर्णं दृष्टिं अधः प्रक्षिप्तवान्। प्रज्वलितस्य छादनस्य दीप्तिः तस्य अन्तरतमानि कोणानि प्रकाशितवती। तथापि, एकस्य उन्मत्तस्य क्षणस्य कृते मम आत्मा यत् अहं दृष्टवान् तस्य अर्थं ग्रहीतुं निराकृतवान्। अन्ते तत् बलात्—मम आत्मनि संघर्षं कृतवान्—तत् मम कम्पमानं बुद्धिं प्रति दग्धवान्। अहो! वाचः कृते!—अहो! भयम्!—अहो! किमपि भयं किन्तु इदं न! एकेन क्रन्दनेन सह, अहं किनारात् धावितवान्, मम मुखं हस्तयोः निहितवान्—कठोरं रोदितवान्।
उष्णता शीघ्रं वर्धिता, पुनः च अहं उपरि दृष्ट्वा, ज्वरस्य आक्रमणेन इव कम्पितवान्। कोष्ठे द्वितीयं परिवर्तनम् अभवत्—इदानीं परिवर्तनं स्पष्टरूपेण आकारे आसीत्। पूर्ववत्, अहं प्रथमं यत् घटितं तस्य मूल्यांकनं कर्तुं वा बोधं कर्तुं प्रयत्नं कृतवान्, तत् व्यर्थम् अभवत्। किन्तु अहं दीर्घकालं संशये न स्थितवान्। मम द्विविधपलायनं कारणेन इन्क्विजिशनस्य प्रतिशोधः शीघ्रितः आसीत्, भयस्य राज्ञा सह अधिकं विलम्बः न भविष्यति। कोष्ठः चतुरस्रः आसीत्। अहं दृष्टवान् यत् तस्य लौहकोणयोः द्वौ न्यूनकोणौ अभवताम्—द्वौ, तत्फलतः, विशालकोणौ। भयानकः भेदः निम्नगर्जनायाः वा करुणायाः ध्वनिना सह शीघ्रं वर्धितः। क्षणे कोष्ठः विषमकोणस्य आकारं प्राप्तवान्। किन्तु परिवर्तनम् अत्र न अवरुद्धम्—अहं न आशंसि न वा इच्छामि यत् तत् अवरुद्धं भवेत्। अहं रक्तवर्णानां भित्तीनां वक्षःस्थले शाश्वतशान्तेः वस्त्रवत् आलिङ्गितुं शक्तवान्। “मृत्युः,” अहं उक्तवान्, “किमपि मृत्युः किन्तु गर्तायाः न!” मूर्ख! किं अहं न ज्ञातवान् यत् गर्तायां तप्तलोहस्य उद्देश्यं मां प्रेरयितुं आसीत्? किं अहं तस्य दीप्तिं प्रतिरोद्धुं शक्तवान्? अथवा, यदि तत् अपि, किं अहं तस्य दाबं सहितुं शक्तवान्? इदानीं, विषमकोणः अधिकाधिकं समतलः अभवत्, शीघ्रतया यत् मम चिन्तनाय कालः न अवशिष्टः। तस्य मध्यभागः, तत्फलतः, तस्य महत्तरः विस्तारः, विवृतायाः गर्तायाः उपरि आगतः। अहं पृष्ठतः संकुचितवान्—किन्तु संवृत्ताः भित्तयः मां अविरोध्यरूपेण अग्रे प्रेरितवत्यः। अन्ते मम दग्धस्य विकृतस्य च शरीरस्य कारागारस्य दृढभूमौ एकः अङ्गुलप्रमाणः अपि आधारः न अवशिष्टः। अहं न अधिकं संघर्षितवान्, किन्तु मम आत्मनः वेदना एकस्य उच्चस्य दीर्घस्य च निराशायाः क्रन्दनेन प्रकटिता। अहं अनुभूतवान् यत् अहं किनारे अस्थिरः अभवम्—अहं मम नेत्राणि अपसारितवान्—
मानववाणीनां एकः विस्वरः गुंजनः आसीत्! अनेकानां तूर्याणां एकः उच्चः ध्वनिः आसीत्! सहस्राणां वज्राणां एकः कठोरः घर्षणध्वनिः आसीत्! अग्निमयाः भित्तयः पृष्ठतः धावितवत्यः! एकः प्रसारितः बाहुः मम बाहुं गृहीतवान् यदा अहं मूर्छितः गर्तायां पतितवान्। सः जनरल लसालस्य आसीत्। फ्रांसीसीसेना टोलेडो प्रविष्टवती। इन्क्विजिशनं तस्य शत्रूणां हस्ते आसीत्।