॥ ॐ श्री गणपतये नमः ॥

गर्ता दोलकश्चकृत्रिमबुद्ध्या कृतं भाषान्तरं इदं

Impia tortorum longos hic turba furores
Sanguinis innocui, non satiata, aluit.
Sospite nunc patria, fracto nunc funeris antro,
Mors ubi dira fuit vita salusque patent.

Quatrain composed for the gates of a market to be erected upon the site of the Jacobin Club House at Paris

अहं रुग्णः आसम्⁠—रुग्णः मरणान्तं तेन दीर्घेन वेदनया; यदा मां मोचयित्वा उपवेशयितुं अनुमतिं दत्तवन्तः, तदा मम इन्द्रियाः मां त्यजन्तीति अहं अनुभवम्मरणदण्डः⁠—सः भीषणः मरणदण्डः⁠—सः एव अन्तिमः स्पष्टः स्वरः यः मम कर्णौ प्राप्तवान्ततः परं, अन्वेषणकर्तृणां स्वराः एकस्मिन् स्वप्नवत् अनिश्चिते गुंजने मिलिताः इव प्रतीयन्ते स्मतत् मम आत्मनि परिवर्तनस्य भावनां प्रेषितवत्⁠—सम्भवतः तस्य कल्पनायां चक्रस्य घर्घरध्वनिना सह सम्बन्धात्एतत् केवलं क्षणिकं कालं यावत्, यतः शीघ्रं एव अहं किमपि श्रुतवान्तथापि, किञ्चित्कालं यावत्, अहं दृष्टवान्⁠—किन्तु कियत् भीषणं अतिशयेन! अहं कृष्णवस्त्रधारिणां न्यायाधीशानां ओष्ठान् दृष्टवान्ते मम दृष्ट्या श्वेताः⁠—श्वेततराः येषां पत्रे अहं एतानि शब्दानि लिखामि⁠—तथा कृशाः यावत् विचित्रतां प्राप्ताः; कृशाः तेषां दृढतायाः⁠—अचलनिश्चयस्य⁠—मानवीययातनायाः कठोरतिरस्कारस्य तीव्रतयाअहं अनुभवम् यत् मम भाग्यं यत् आसीत् तस्य आदेशाः तेषां ओष्ठेभ्यः निर्गच्छन्ति स्मअहं तान् घातकेन उच्चारणेन वक्रीभवन्तः दृष्टवान्अहं तान् मम नाम्नः अक्षराणि रचयन्तः दृष्टवान्; तथा अहं कम्पितवान् यतः कोऽपि ध्वनिः उत्पन्नःअहं अपि, किञ्चित्कालं यावत् उन्मादजनकभयस्य, कोमलान् सूक्ष्मान् तेषां कृष्णवस्त्राणां तरङ्गणं दृष्टवान् यैः गृहस्य भित्तयः आवृताः आसन्ततः मम दृष्टिः सप्तदीर्घदीपानां उपरि पतिताप्रथमं ते दानस्य रूपं धारयन्ति स्म, तथा श्वेताः सूक्ष्माः देवदूताः इव प्रतीयन्ते स्म ये मां रक्षिष्यन्ति; किन्तु ततः एकदम एव मम आत्मनि अत्यन्तं घातकं वैरस्यं समागतम्, तथा अहं मम शरीरे प्रत्येकं तन्तुं स्पन्दमानं अनुभवम् यथा यदि अहं विद्युत्कोषस्य तारं स्पृष्टवान्, यदा देवदूताः अर्थहीनाः प्रेताः अभवन्, ज्वालामुखैः शिरोभिः, तथा अहं अनुभवम् यत् तेभ्यः कोऽपि सहायः भविष्यतिततः मम कल्पनायां मधुरसंगीतस्वर इव, समाधौ यः मधुरः विश्रामः भवति तस्य चिन्ता प्रविष्टासा चिन्ता मृदुतया गुप्ततया आगता, तथा दीर्घकालं यावत् पूर्णं प्रतिफलं प्राप्तुं प्रतीक्षितवती; किन्तु यदा मम आत्मा अन्ततः तां सम्यक् अनुभवितुं स्वीकर्तुं समर्थः अभवत्, तदा न्यायाधीशानां आकृतयः मम समक्षात् यथा मायावशात् अदृश्याः अभवन्; दीर्घदीपाः शून्यतां प्राप्ताः; तेषां ज्वालाः सम्पूर्णतया नष्टाः; अन्धकारस्य कृष्णता उत्पन्ना; सर्वाणि संवेदनानि एकस्मिन् उन्मत्ते पतने यथा आत्मा हडेस् प्रति गच्छति तस्मिन् निगीर्णानि इव प्रतीयन्ते स्मततः शान्तिः, निश्चलता, रात्रिः विश्वम् अभवत्

अहं मूर्च्छितः आसम्; किन्तु वदामि यत् सर्वं चेतनं नष्टम् आसीत्यत् चेतनं शेषम् आसीत् तत् अहं परिभाषितुं वा वर्णयितुं वा प्रयतिष्ये; तथापि सर्वं नष्टम् आसीत्गाढे निद्रायाम्⁠—! उन्मादे⁠—! मूर्च्छायाम्⁠—! मरणे⁠—! समाधौ अपि सर्वं न नष्टम्अन्यथा मनुष्यस्य अमरता नास्तिगाढतमात् निद्रायाः प्रबोध्य, वयं कस्यचित् स्वप्नस्य सूक्ष्मजालं भञ्जामःतथापि एकस्य सेकण्डस्य अनन्तरं, (तत् जालं कियत् सूक्ष्मं आसीत्) वयं स्मरामः यत् स्वप्नं दृष्टवन्तःमूर्च्छायाः जीवनं प्रति प्रत्यावर्तने द्वे अवस्थे भवतः; प्रथमा, मानसिकस्य वा आध्यात्मिकस्य संवेदनस्य; द्वितीया, शारीरिकस्य संवेदनस्य, अस्तित्वस्यसम्भाव्यते यत् यदि, द्वितीयां अवस्थां प्राप्य, वयं प्रथमायाः अवस्थायाः संवेदनानि स्मरामः, तर्हि वयं तानि संवेदनानि परलोकस्य स्मृतिषु वक्तृत्वपूर्णानि प्राप्नुमःसः परलोकः किम्? कथं वयं तस्य छायाः समाधेः छायाभ्यः विभजामः? किन्तु यदि मया प्रथमा अवस्था इति उक्तानि संवेदनानि इच्छया स्मर्यन्ते, तथापि दीर्घकालानन्तरं तानि अनायासेन आगच्छन्ति, यदा वयं आश्चर्यं कुर्मः यत् तानि कुतः आगच्छन्तियः कदापि मूर्च्छितः अभवत्, सः तु यः अङ्गारेषु दीप्यमानेषु विचित्राणि प्रासादानि अत्यन्तं परिचितानि मुखानि पश्यति; सः तु यः मध्याकाशे तरन्त्यः दुःखदायिन्यः दृष्टीः पश्यति याः बहवः पश्यन्ति; सः तु यः कस्यचित् नूतनस्य पुष्पस्य सुगन्धं चिन्तयति; सः तु यस्य मस्तिष्कं कस्यचित् संगीतस्य लयस्य अर्थेन विमूढं भवति यः पूर्वं कदापि तस्य ध्यानं आकर्षितवान्

स्मरणस्य प्रयत्नेषु बहुशः चिन्तनपूर्णेषु; मम आत्मा यां शून्यतायाः अवस्थां प्राप्तवती तस्याः किञ्चित् चिह्नं पुनः संग्रहीतुं प्रयत्नेषु, कदाचित् सफलतायाः स्वप्नं दृष्टवान्; कदाचित् अल्पकालं, अत्यल्पकालं यावत्, स्मृतयः उत्पादितवान् याः पश्चात्कालस्य स्पष्टबुद्धिः मां आश्वासयति यत् ताः केवलं तस्याः शून्यतायाः अवस्थायाः सन्दर्भे एव भवितुम् अर्हन्तिताः स्मृतेः छायाः अस्पष्टतया, दीर्घाणां आकृतीनां विषये कथयन्ति याः मां उन्नीय मौनेन अधः⁠—अधः⁠—अधः नीतवन्तः, यावत् अवरोहणस्य अनन्ततायाः मात्रं चिन्तयित्वा एकं भीषणं भ्रमणं मां पीडितवत्ताः मम हृदयस्य एकं अस्पष्टं भयं अपि कथयन्ति, तस्य हृदयस्य अप्राकृतिकनिश्चलतायाः कारणात्ततः सर्वेषु वस्तुषु एका अचलतायाः संवेदना आगच्छति; यथा ये मां नीतवन्तः (एकं भीषणं समूहम्!) तेषां अवरोहणे अनन्तस्य सीमाः अतिक्रान्ताः, तथा तेषां परिश्रमस्य क्लान्तेः कारणात् विरामं कृतवन्तःततः अहं समतलतां आर्द्रतां स्मरामि; ततः सर्वं उन्मादः⁠—एकस्य स्मृतेः उन्मादः या निषिद्धवस्तुषु व्यापृता भवति

अत्यन्तं शीघ्रं मम आत्मनि गतिः ध्वनिः पुनः आगतौ⁠—हृदयस्य कोलाहलपूर्णा गतिः, तथा मम कर्णयोः तस्य स्पन्दनस्य ध्वनिःततः एका विरामः यस्मिन् सर्वं शून्यम्ततः पुनः ध्वनिः, गतिः, स्पर्शः ⁠—एका स्फुरणसंवेदना मम शरीरे व्याप्ताततः केवलं अस्तित्वस्य संवेदना, चिन्तारहिता⁠—एका अवस्था या दीर्घकालं यावत् स्थिताततः अत्यन्तं शीघ्रं, चिन्ता, कम्पनपूर्णं भयं, तथा मम वास्तविकां अवस्थां सम्यक् अवगन्तुं प्रयत्नःततः अचेतनतायां पतितुं एका प्रबल इच्छाततः आत्मनः एका वेगवती पुनरुत्थानं तथा चलितुं एकः सफलः प्रयत्नःतथा अधुना परीक्षणस्य, न्यायाधीशानां, कृष्णवस्त्राणां, दण्डस्य, रोगस्य, मूर्च्छायाः पूर्णा स्मृतिःततः तत् अनन्तरं यत् किमपि अभवत् तस्य सर्वस्य पूर्णा विस्मृतिः; यत् एकस्य पश्चात्कालस्य दिनस्य बहुप्रयत्नेन अस्पष्टतया स्मर्तुं शक्यते

अद्यावधि, अहं मम नेत्राणि उद्घाटितवान्अहं अनुभवम् यत् अहं मम पृष्ठे, अनबद्धः, शयितः आसम्अहं मम हस्तं प्रसारितवान्, तथा सः गुरुतया आर्द्रं कठिनं किमपि उपरि पतितःतत्र अहं तं बहुकालं यावत् स्थापितवान्, यावत् अहं कुत्र किम् अहं भवेयम् इति कल्पयितुं प्रयत्नम् अकरवम्अहं इच्छावान्, किन्तु मम दृष्टिं प्रयोक्तुं साहसम् अकरवम्अहं भीतः आसम् यत् मम सर्वप्रथमं दृष्टिः मम परिवेशस्य वस्तुषु पतिष्यति तु यत् अहं भीषणवस्तूनां दर्शनात् भीतः आसम्, किन्तु यत् अहं भीतः आसम् यत् किमपि द्रष्टुं भविष्यतिअन्ते, एकया उन्मत्तया निराशया हृदये, अहं शीघ्रं मम नेत्राणि उद्घाटितवान्मम सर्वाधिकाः भीषणाः चिन्ताः, तदा, सत्याः अभवन्अनन्तरात्र्याः कृष्णता मां आवृणोत्अहं श्वासाय संघर्षम् अकरवम्अन्धकारस्य तीव्रता मां पीडयित्वा प्रतिबध्नाति इव प्रतीयते स्मवायुमण्डलम् असह्यं निकटं आसीत्अहं अद्यापि शान्तं शयितः, तथा मम बुद्धिं प्रयोक्तुं प्रयत्नम् अकरवम्अहं अन्वेषणकर्तृणां कार्यविधिं स्मरामि, तथा ततः आरभ्य मम वास्तविकां अवस्थां निरूपयितुं प्रयत्नम् अकरवम्दण्डः दत्तः आसीत्; तथा मम दृष्ट्या दीर्घः कालः अतीतः आसीत्तथापि क्षणमात्रं अपि अहं मन्ये यत् अहं वास्तविकं मृतः आसम्एतादृशी कल्पना, यद्यपि वयं कथासु पठामः, वास्तविकस्य अस्तित्वस्य सह सम्भवति;⁠—किन्तु कुत्र कस्यां अवस्थायां अहं आसम्? मरणदण्डिताः, अहं जानामि, सामान्यतः आतो-दा-फे इव नश्यन्ति, तथा मम परीक्षणस्य दिनस्य एव रात्रौ एकः आतो-दा-फे आयोजितः आसीत्किम् अहं मम कारागारं प्रति प्रेषितः, यावत् अग्रिमं बलिदानं, यत् बहुभिः मासैः भविष्यति? एतत् अहं तत्क्षणं एव अनुभवम् यत् सम्भवतिबलिदानार्थिनः तत्कालं आवश्यकाः आसन्तथा मम कारागारं, तोलेडो नगरे सर्वेषां मरणदण्डितानां कक्षाणां इव, प्रस्तरतलं आसीत्, तथा प्रकाशः सम्पूर्णतया निषिद्धः आसीत्

एकं भयानकं विचारं सहसा मम हृदयं प्रति रुधिरप्रवाहं प्रेरितवान्, क्षणं अहं पुनः संज्ञाशून्यतां प्राप्तवान्संज्ञां प्राप्य, अहं सहसा उत्थितवान्, सर्वेषु स्नायुषु कम्पमानःअहं मम बाहून् उर्ध्वं चतुर्दिक्षु प्रचण्डं प्रसारितवान्अहं किमपि अनुभूतवान्; तथापि एकं पदं चलितुं भीतवान्, यतः मम गतिर् गृहभित्तिभिः प्रतिबद्धा भवेत्स्वेदः सर्वेभ्यः रोमकूपेभ्यः निर्गतवान्, शीतलाः महान्तः बिन्दवः मम ललाटे स्थितवन्तःअनिश्चयस्य वेदना अन्ते असह्या अभवत्, अहं सावधानतया अग्रे गतवान्, मम बाहून् प्रसार्य, मम नेत्राणि नेत्रगोलकात् बहिः प्रसार्य, किञ्चित् दुर्बलं प्रकाशकिरणं ग्रहीतुं आशयाअहं बहूनि पदानि गतवान्; तथापि सर्वत्र अंधकारः शून्यता आसीत्अहं स्वच्छन्दतया श्वसितवान्एतत् स्पष्टम् आसीत् यत् मम दैवं नूनं अतिभयानकम् आसीत्

अधुना, यावत् अहं सावधानतया अग्रे गच्छामि, तावत् टोलेडोस्य भयानकानां कथानां सहस्राणि स्मृतौ समागतानितत्र कारागारेषु विचित्राणि वृत्तान्ताः कथिताः आसन्⁠—कथाः इति अहं सदैव मन्यमानः आसम्⁠—तथापि विचित्राणि, अतिभयानकानि , यानि क्षिप्रं विना उच्चारितुं शक्यानिकिम् अहं अस्य अंधकारस्य भूमिगतलोके क्षुधया नाशं प्राप्नोमि; अथवा किं भयानकतरं दैवं मम प्रतीक्षते? फलं मरणं भविष्यति, अतिकटुकं मरणम् इति अहं मम न्यायाधीशानां स्वभावं ज्ञात्वा निश्चितवान्प्रकारः समयः एव मां व्यापृतं व्याकुलं कृतवन्तौ

मम प्रसारिताः हस्ताः अन्ते किञ्चित् घनं प्रतिबन्धं स्पृष्टवन्तःएतत् भित्तिः आसीत्, प्रस्तरनिर्मिता इव⁠—अतीव स्निग्धा, पिच्छिला, शीतला अहं तां अनुसृतवान्; पुरातनकथाभिः प्रेरितः सावधानतया पदानि न्यस्यन्एतत् प्रक्रिया तु मम कारागारस्य परिमाणं ज्ञातुं अवकाशं दत्तवती; यतः अहं तस्य परिधिं कृत्वा, यतः प्रस्थितवान् तत्र एव प्रत्यागच्छेयम्, तथापि तत् जानेयम्; भित्तिः एवं समाना आसीत्अतः अहं छुरिकां अन्वेषितवान् या मम पार्श्वे आसीत्, यदा अहं न्यायालयं प्रविष्टवान्; सा तु गतवती; मम वस्त्राणि निकृष्टस्य सर्जवस्त्रस्य आवरणेन परिवर्तितानि आसन्अहं छुरिकां भित्तेः कस्याश्चित् सूक्ष्माः विदारे प्रवेशयितुं चिन्तितवान्, येन मम प्रस्थानबिन्दुः ज्ञातुं शक्यःकठिनता तु अल्पा एव आसीत्; यद्यपि मम कल्पनायाः व्याकुलतायां प्रथमं दुर्जेया इव प्रतीताअहं वस्त्रस्य कञ्चुकस्य किञ्चित् भागं विदार्य, तं खण्डं पूर्णदैर्घ्येण, भित्तेः समकोणे स्थापितवान्कारागारस्य परिधिं कुर्वन्, अहं एतं चिथडं निश्चितं स्प्रष्टुं शक्नोमि इतिएवं अहं चिन्तितवान्: तथापि अहं कारागारस्य विस्तारं स्वस्य दौर्बल्यं चिन्तितवान्भूमिः आर्द्रा पिच्छिला आसीत्अहं किञ्चित् कालं यावत् अग्रे चलितवान्, यावत् अहं स्खलित्वा पतितवान्मम अतिशयः श्रान्तिः मां भूमौ शयितुं प्रेरितवती; निद्रा शीघ्रं मां आवृतवती

प्रबोध्य, बाहुं प्रसार्य, अहं मम पार्श्वे एकं पूपकं जलपात्रं अलभेअहं अतिशयेन श्रान्तः आसम्, अतः एतत् विषयं चिन्तितुं शक्तवान्, तथापि लोलुपतया भक्षितवान् पीतवान् तत् अनन्तरं, अहं पुनः कारागारस्य परिधिं गतवान्, बहुना परिश्रमेण चिथडं प्राप्तवान्यावत् अहं पतितवान् तावत् अहं द्विपञ्चाशत् पदानि गणितवान्, पुनः चलित्वा अष्टचत्वारिंशत् पदानि गणितवान्⁠—यावत् चिथडं प्राप्तवान्सर्वेषां पदानां संख्या शतम् आसीत्; द्वे पदे एकस्य गजस्य इति मत्वा, अहं कारागारस्य परिधिं पञ्चाशत् गजानाम् इति अनुमितवान्तथापि, अहं भित्तेः बहूनि कोणानि दृष्टवान्, अतः अहं गृहस्य आकारं अनुमातुं शक्तवान्, यतः गृहम् इति अनुमातुं शक्तवान्

मम एतेषु अन्वेषणेषु अल्पं प्रयोजनम्⁠—निश्चितं आशा⁠—आसीत्; तथापि एका अस्पष्टा जिज्ञासा मां तान् अनुवर्तितुं प्रेरितवतीभित्तिं त्यक्त्वा, अहं आवरणस्य क्षेत्रं तिर्यक् गन्तुं निश्चितवान्प्रथमं अहं अतीव सावधानतया गतवान्, यतः भूमिः, यद्यपि घना इव प्रतीता, पिच्छिला आसीत्अन्ते तु, अहं साहसं कृतवान्, दृढतया पदानि न्यस्यितुं संकोचितवान्; यथा शक्यं सरलरेखायां तिर्यक् गन्तुं प्रयतितवान्एवं गच्छन् अहं दश द्वादश वा पदानि गतवान्, यदा मम वस्त्रस्य चिथडं मम पादयोः मध्ये उलझितम्अहं तस्मिन् पदं न्यस्यितवान्, प्रचण्डतया मुखेन पतितवान्

मम पतने व्याकुलतायां, अहं एकं चमत्कारिकं विषयं तत्क्षणं ज्ञातवान्, यत् किञ्चित् कालानन्तरम्, यावत् अहं भूमौ शयितः आसम्, मम ध्यानं आकृष्टवान्एतत् आसीत्: मम चिबुकं कारागारस्य भूमौ स्थितम्, तथापि मम ओष्ठौ शिरसः उर्ध्वभागः , यद्यपि चिबुकात् न्यूनोन्नतौ इव प्रतीयेते, किमपि स्पृष्टवन्तौतदैव मम ललाटं एकेन शीतलेन वाष्पेण आर्द्रीकृतम् इव प्रतीतम्, कुणपस्य गन्धः मम नासिकां प्रति आगतवान्अहं बाहुं प्रसारितवान्, एकस्य वृत्ताकारस्य गर्तस्य तीरं प्रति पतितवान् इति ज्ञात्वा कम्पितवान्, यस्य विस्तारं तु तत्क्षणं ज्ञातुं शक्तवान्भित्तेः तीरस्य अधः स्पृशन्, अहं एकं लघुं खण्डं विदार्य, तं अगाधे पातितवान्बहुकालं यावत् अहं तस्य प्रतिध्वनिं श्रुतवान्, यत् गर्तस्य पार्श्वेषु आहत्य जले पतितम्; अन्ते एकः गम्भीरः प्लवनध्वनिः, तदनन्तरं प्रचण्डाः प्रतिध्वनयः श्रुताःतदैव एकः ध्वनिः श्रुतः, यः उर्ध्वस्थस्य द्वारस्य शीघ्रं उद्घाटनं तदनन्तरं तत्क्षणं बन्धनम् इव प्रतीतः, एकः दुर्बलः प्रकाशकिरणः अंधकारे सहसा दृष्टः, तत्क्षणं अदृश्यः अभवत्

अहं स्पष्टतया मम निमित्तं निर्धारितं दैवं दृष्टवान्, येन अहं सावधानतया पतितवान् इति स्वयं प्रशंसितवान्मम पतनात् पूर्वं एकं पदं चलितवान् चेत्, जगत् मां पुनः दृष्टवत्अहं यत् मरणं नूनं नाशितवान्, तत् एवं प्रकारस्य आसीत् यत् अहं न्यायालयस्य कथासु काल्पनिकं तुच्छं मन्यमानः आसम्तस्य अत्याचारस्य शिकाराणां समक्षं द्वे विकल्पे आस्ताम्⁠—शारीरिकवेदनायुक्तं मरणं, अथवा नैतिकभयानकतायुक्तं मरणम्मम निमित्तं उत्तरं निर्धारितम् आसीत्दीर्घकालीनं दुःखं मम स्नायून् शिथिलीकृतवत्, यावत् अहं मम स्वरस्य ध्वनिं श्रुत्वा कम्पितवान्, सर्वेषु अंशेषु यातनायाः उपयुक्तः विषयः अभवम्

सर्वेषु अङ्गेषु कम्पमानः, अहं भित्तिं प्रति गतवान्⁠—तत्र नाशं प्राप्तुं निश्चितवान्, गर्तानां भयानकतायाः जोखिमं स्वीकर्तुम्, येषां मम कल्पना अधुना कारागारे विविधस्थानेषु अनेकान् चित्रितवतीअन्यमनस्कतायां अहं एतेषु अगाधेषु एकस्मिन् प्लुत्य मम दुःखं समापयितुं साहसं कर्तुं शक्तवान्; तथापि अधुना अहं अतिशयेन भीरुः आसम्नापि अहं एतान् गर्तान् विषये यत् पठितवान् तत् विस्मर्तुं शक्तवान्⁠—यत् जीवनस्य सहसा नाशः तेषां अतिभयानकस्य योजनायाः अंशः आसीत्

मनसः व्याकुलता मां बहुकालं यावत् जागरितं कृतवती, तथापि अन्ते अहं पुनः निद्रां प्राप्तवान्प्रबोध्य, अहं मम पार्श्वे, पूर्ववत्, एकं पूपकं जलपात्रं अलभेमां एकः दाहः व्याप्तवान्, अहं पात्रं एकेन पानेन शून्यीकृतवान्तत् निश्चितं मादकद्रव्ययुक्तम् आसीत्⁠—यतः अहं पीत्वा एव अवश्यं निद्रालुः अभवम्एका गाढा निद्रा मां आवृतवती⁠—मरणतुल्या निद्राकियत्कालं यावत् सा अवर्तत इति अहं जानामि; तथापि यदा पुनः अहं नेत्राणि उन्मीलितवान्, तदा मम परितः वस्तूनि दृश्यानि आसन्एकेन प्रचण्डेन गन्धकप्रकाशेन, यस्य उत्पत्तिं प्रथमं ज्ञातवान्, अहं कारागारस्य विस्तारं स्वरूपं द्रष्टुं शक्तवान्

अस्य परिमाणे अहं महता भ्रमेण आसम्तस्य भित्तीनां सम्पूर्णः परिधिः पञ्चविंशतियार्डपरिमितः अतिक्रान्तवान्कतिपयक्षणानि एतत् तथ्यं मम लोकं व्यर्थक्लेशस्य कारणम् अभवत्; व्यर्थम् एव! किम् अल्पतरं महत्त्वं भवितुम् अर्हति, भयानकपरिस्थितिषु याः माम् अवृण्वन्, तदा मम कारागारस्य केवलं परिमाणम् इति? किन्तु मम आत्मा तुच्छेषु उन्मत्तरुचिः आसीत्, मया स्वमापने कृतं त्रुटिं कथयितुं प्रयत्नेषु व्यस्तः अभवम्सत्यं अन्ते मयि प्रकाशितम्मम प्रथमे अन्वेषणप्रयासे अहं द्विपञ्चाशत्पदानि गणितवान्, यावत् अहं पतितः; तदा अहं सर्जखण्डस्य एकद्विपदान्तरितः एव आसम्; वस्तुतः, अहं गुहायाः परिधिं प्रायः सम्पादितवान्तदा अहं निद्रितः⁠—, प्रबोधे, अहं मम पदानि प्रत्यावृत्तवान्⁠—इति मत्वा परिधिं प्रायः द्विगुणं यत् वास्तविकं आसीत्मम मनःविभ्रमः मया प्रारम्भिकं भ्रमं निरीक्षितुं निवारितवान् यत् अहं वामभित्त्या प्रारभ्य दक्षिणभित्त्या समापितवान्

अहं अपि आवरणस्य आकारेण विपर्यस्तः आसम्मम मार्गे स्पर्शने अहं बहून् कोणान् प्राप्तवान्, एवं महती अनियमितता इति निष्कर्षं प्राप्तवान्; एतावत् प्रबलः सम्पूर्णान्धकारस्य प्रभावः यः निद्रायाः अथवा आलस्यात् प्रबोधमानस्य जनस्य उपरि भवति! कोणाः केवलं कतिपयलघुनिम्नतानां, अथवा निचेष्टानां, विषमान्तरालानां आसन्कारागारस्य सामान्यः आकारः चतुरस्रः आसीत्यत् अहं प्रस्तरनिर्माणं मत्वा आसम् तत् इदानीं लोहम्, अथवा अन्यं धातुम्, विशालपट्टेषु, येषां सीवनाः अथवा संधयः निम्नताः कारणं अभवन्एतस्य धात्विकावरणस्य सम्पूर्णं पृष्ठं सर्वेषु भीषणेषु प्रतिकूलेषु चित्रेषु क्रूरतया लिप्तम् आसीत् येषां मठस्य अस्थिसंचयविषयकं अंधविश्वासः उत्पन्नःभयप्रदाकारेषु दानवानां चित्राणि, अस्थिसंरचनाः, अन्यानि अधिकं वास्तविकभयानकचित्राणि, भित्तिषु व्याप्तानि विकृतानि आसन्अहं अवलोकितवान् यत् एतेषां विकृतानां रेखाः पर्याप्तं स्पष्टाः आसन्, किन्तु वर्णाः म्लानाः अस्पष्टाः आसन्, यथा आर्द्रवायुमण्डलस्य प्रभावात्अहं इदानीं भूमिं अपि अवलोकितवान्, या प्रस्तरनिर्मिता आसीत्मध्ये वर्तुलं गर्तं विदारितम् आसीत् यस्य मुखात् अहं पलायितः आसम्; किन्तु तत् कारागारे एकमात्रम् आसीत्

इदं सर्वं अहं अस्पष्टतया प्रयासेण अवलोकितवान्⁠—यतः मम व्यक्तिगतं स्थितिः निद्राकाले महता परिवर्तितम् आसीत्अहं इदानीं मम पृष्ठे, पूर्णदैर्घ्ये, काष्ठनिर्मिते निम्नसंरचनायां शयितः आसम्अस्मिन् अहं दीर्घपट्टकेन सुरक्षिततया बद्धः आसम् यत् सर्सिंगलसदृशम् आसीत्तत् मम अङ्गेषु शरीरे बहुवारं वलितं गतवान्, मम शिरः मम वामबाहुं केवलं मुक्तं कुर्वन् यावत् अहं प्रयासेन मम पार्श्वे भूमौ स्थितात् मृण्मयपात्रात् आहारं स्वयं प्राप्तुं शक्नोमि स्मअहं भयेन अवलोकितवान् यत् घटः अपसारितः आसीत्अहं भयेन कथयामि⁠—यतः अहं असह्यतृष्णया व्याप्तः आसम्एषा तृष्णा मम उत्पीडकानां योजना प्रेरयितुं प्रतीतवती⁠—यतः पात्रे आहारः तीक्ष्णरसयुक्तं मांसं आसीत्

ऊर्ध्वं दृष्ट्वा अहं मम कारागारस्य छादनं निरीक्षितवान्तत् त्रिंशत् अथवा चत्वारिंशत् पादोन्नतं आसीत्, पार्श्वभित्तिभिः सदृशं निर्मितम् आसीत्तस्य एकस्मिन् पट्टे एकं अत्यन्तं विचित्रं चित्रं मम सम्पूर्णं ध्यानं आकृष्टवान्तत् समयस्य चित्रितं चित्रम् आसीत् यथा सामान्यतया प्रदर्शितः, सिव्याः स्थाने, यत् सामान्यदृष्ट्या अहं मत्वा आसम् यत् तत् प्राचीनघटिकासु दृश्यमानस्य विशालपेन्डुलमस्य चित्रितं चित्रम् आसीत्किन्तु एतस्य यन्त्रस्य आकारे किमपि आसीत् यत् मया तत् अधिकं सावधानतया निरीक्षितुं कारणम् अभवत्यदा अहं तस्य ऊर्ध्वं प्रत्यक्षं दृष्ट्वा आसम् (यतः तस्य स्थितिः मम स्वस्य ऊर्ध्वं आसीत्) अहं मत्वा आसम् यत् अहं तत् गतिमत् दृष्टवान्तत्क्षणात् अनन्तरं कल्पना सत्यापिता आसीत्तस्य विस्तारः अल्पः आसीत्, निश्चयेन मन्दःअहं तत् कतिपयक्षणानि निरीक्षितवान्, किञ्चित् भयेन, किन्तु अधिकं आश्चर्येणतस्य मन्दगतिं निरीक्ष्य अन्ते क्लान्तः सन् अहं मम दृष्टिं कक्षस्य अन्यवस्तुषु प्रत्यावृत्तवान्

एकः लघुशब्दः मम ध्यानं आकृष्टवान्, , भूमिं दृष्ट्वा, अहं बहून् विशालमूषकान् तां अतिक्रामन्तः दृष्टवान्ते कूपात् निर्गताः आसन्, यः मम दक्षिणे दृष्टिपथे आसीत्तदा अपि, यदा अहं दृष्ट्वा आसम्, ते समूहेन, शीघ्रतया, लुब्धनेत्रैः, मांसस्य गन्धेन आकृष्टाः, आगताःएतस्मात् तान् भग्नुं बहुप्रयासः ध्यानं आवश्यकम् आसीत्

अर्धघण्टा, सम्भवतः एकः घण्टा अपि (यतः अहं कालं केवलं अपूर्णतया निर्देष्टुं शक्नोमि स्म), यावत् अहं पुनः मम दृष्टिं ऊर्ध्वं प्रत्यावृत्तवान्यत् अहं तदा दृष्टवान् तत् मां विस्मितं आश्चर्यचकितं कृतवान्पेन्डुलमस्य विस्तारः प्रायः एकयार्डपरिमितेन वृद्धिं प्राप्तवान् आसीत्स्वाभाविकपरिणामतः, तस्य वेगः अपि अधिकः आसीत्किन्तु यत् मुख्यतया मां व्याकुलं कृतवान् तत् विचारः आसीत् यत् तत् स्पष्टतया अवरोहितवान् आसीत्अहं इदानीं अवलोकितवान्⁠—कियत् भयेन इति कथयितुं आवश्यकम्⁠—यत् तस्य अधोभागः दीप्तिमान् स्तीलस्य अर्धचन्द्राकारेण निर्मितः आसीत्, प्रायः एकपादपरिमितः शृङ्गात् शृङ्गं यावत्; शृङ्गानि ऊर्ध्वं, अधोभागः स्पष्टतया क्षुरस्य धारायाः सदृशं तीक्ष्णम् आसीत्क्षुरस्य इव, तत् भारी गुरु प्रतीतवान्, धारातः ऊर्ध्वं एकं ठोसं विस्तृतं संरचनां यावत् शनैः शनैःतत् पीतलस्य भारवत् दण्डेन संलग्नम् आसीत्, सम्पूर्णं वायौ दोलायमानं सन् सीत्कारं कृतवान्

अहं अधिकं सन्देहं कर्तुं शक्तवान् यत् मम निमित्तं मठवासिनां यातनायाः कौशलेन निर्मितः विनाशः आसीत्मम गर्तस्य ज्ञानं जिज्ञासुकार्यकर्तृभिः ज्ञातम् आसीत्⁠—गर्तः, यस्य भयानकताः मम इव साहसिकनास्तिकस्य निमित्तं नियताः आसन्⁠—गर्तः, नरकस्य प्रतीकः, श्रुत्या तेषां सर्वेषां दण्डानां अन्तिमसीमा इति मन्यमानःएतस्मिन् गर्ते पतनं अहं केवलं दुर्घटनया निवारितवान्, अहं जानामि स्म यत् आश्चर्यम्, अथवा यातनायां फँसानं, एतेषां कारागारमृत्यूनां सर्वेषां विचित्रतायाः महत्त्वपूर्णं अंशं आसीत्पतितुं असफलः सन्, असुरयोजनायाः अंशः आसीत् यत् मां अगाधे क्षिप्तुं; एवं (अन्यविकल्पाभावात्) भिन्नः मृदुतरः विनाशः मम निमित्तं प्रतीक्षमाणः आसीत्मृदुतरः! अहं मम वेदनायां अर्धस्मितं कृतवान् यदा अहं एतस्य पदस्य एतादृशं प्रयोगं चिन्तितवान्

किम् आवश्यकं यत् मानवाधिकभयानकस्य दीर्घदीर्घघण्टानां वर्णनं क्रियेत, येषु अहं स्तीलस्य शीघ्रकम्पनानि गणितवान्! इञ्चेन इञ्चेन⁠—रेखया रेखया⁠—अवरोहणेन केवलं युगानां सदृशान्तरालेषु ज्ञातुं शक्येन⁠—अधः अधः तत् आगतम्! दिनानि गतानि⁠—सम्भवतः बहूनि दिनानि गतानि⁠—यावत् तत् मम ऊर्ध्वं इतिनिकटं दोलितं यत् मां तस्य तीक्ष्णश्वासेन वीजितवान्तीक्ष्णस्तीलस्य गन्धः मम नासिकायां प्रविष्टवान्अहं प्रार्थितवान्⁠—अहं स्वर्गं मम प्रार्थनया तस्य अधिकं शीघ्रं अवरोहणाय क्लान्तं कृतवान्अहं उन्मत्तः उन्मत्तः अभवम्, भयानकखड्गस्य विस्तारस्य विरुद्धं स्वयं ऊर्ध्वं बलात् प्रयत्नं कृतवान्तदा अहं सहसा शान्तः अभवम्, दीप्तिमन्तं मृत्युं स्मित्वा शयितवान्, यथा बालः कस्यचित् दुर्लभखिलौने

अन्यः अन्तरालः सम्पूर्णजडतायाः आसीत्; तत् अल्पम् आसीत्; यतः, पुनः जीवने प्रविष्टे सति पेन्डुलमस्य कोऽपि स्पष्टः अवरोहः आसीत्किन्तु तत् दीर्घं भवितुम् अर्हति स्म; यतः अहं जानामि स्म यत् असुराः आसन् ये मम मूर्च्छां निरीक्षितवन्तः, ये कम्पनं इच्छानुसारं रोद्धुं शक्तवन्तः आसन्मम पुनर्प्राप्तौ, अहं अपि अत्यन्तम्⁠—अहो! अवर्णनीयम्⁠—रुग्णः दुर्बलः अनुभूतवान्, यथा दीर्घकालीनभोजनाभावेनएतस्य कालस्य वेदनामध्ये अपि, मानवप्रकृतिः आहारं इच्छति स्मक्लेशेन अहं मम वामबाहुं यावत् मम बन्धनानि अनुमतवन्ति तावत् प्रसारितवान्, मूषकैः मम निमित्तं रक्षितस्य लघुशेषस्य अधिकारं प्राप्तवान्यदा अहं तस्य अंशं मम ओष्ठयोः स्थापितवान्, मम मनसि आनन्दस्य⁠—आशायाः ⁠—अर्धनिर्मितः विचारः आगतवान्किन्तु मम सह आशायाः किम् कार्यम् आसीत्? तत्, यथा अहं कथयामि, अर्धनिर्मितः विचारः आसीत्⁠—मनुष्यः बहून् एतादृशान् धारयति, ये कदापि पूर्णाः भवन्तिअहं अनुभूतवान् यत् तत् आनन्दस्य⁠—आशायाः आसीत्; किन्तु अनुभूतवान् अपि यत् तत् तस्य निर्माणे नष्टम् आसीत्व्यर्थं अहं तत् पूर्णं कर्तुं⁠—प्राप्तुं प्रयत्नं कृतवान्दीर्घकालीनदुःखेन मम सामान्यमानसिकशक्तयः प्रायः नष्टाः आसन्अहं मूर्खः⁠—मूढः आसम्

```xml

दोलकस्य कम्पनं मम दैर्घ्यस्य समकोणे आसीत्अहं दृष्टवान् यत् अर्धचन्द्राकारः हृदयप्रदेशं छेदितुं निर्मितः आसीत्सः मम वस्त्रस्य सर्जं विदारयेत्सः पुनः पुनः तस्य क्रियाः पुनरावर्तयेत्पुनःपुनः तस्य अत्यन्तं विस्तृतं वीक्षणं (किञ्चित् त्रिंशत् पादानाम् अधिकं वा), तस्य अवतरणस्य उष्णं वेगं , यत् एतानि लौहभित्तीन् अपि विदारयितुं समर्थं, तथापि मम वस्त्रस्य विदारणं एव, किञ्चित् कालं यावत्, सः सम्पादयेत्एतस्मिन् विचारे अहं विरमितवान्अहं एतस्मात् चिन्तनात् अधिकं गन्तुं अशक्नुवम्अहं तस्मिन् अवधानस्य दृढतया चिन्तितवान्यथा, एवं चिन्तयन्, अहं अत्र स्तम्भस्य अवतरणं निवारयितुं शक्नुयाम्अहं स्वयं बलात् चिन्तितवान् यत् अर्धचन्द्राकारस्य शब्दः वस्त्रं प्रति गच्छन् कथं भवेत्वस्त्रस्य घर्षणं तन्तूनां उपरि यत् विशिष्टं रोमाञ्चकं संवेदनं जनयतिअहं एतत् सर्वं लघुतया चिन्तितवान् यावत् मम दन्ताः कष्टेन भवन्ति

अधःस्थिरतया अधः सः सर्पति स्मअहं तस्य अधोगतिं तस्य पार्श्वगतिं तुलयित्वा उन्मत्तं सुखं प्राप्तवान्दक्षिणंवामंदूरं विस्तृतं नरकस्य आत्मनः क्रन्दनेन! मम हृदयं प्रति व्याघ्रस्य गुप्तगत्या! अहं एकस्य वा अन्यस्य विचारस्य प्राधान्ये वर्धमाने विकल्पेन हसितवान् क्रन्दितवान्

अधःनिश्चितं, निर्दयतया अधः! सः मम वक्षःस्थलात् त्रयः अङ्गुलान् अन्तरे कम्पितवान्! अहं प्रचण्डं, उग्रं , मम वामबाहुं मुक्तं कर्तुं प्रयतितवान्एषः केवलं कूर्परात् हस्तं यावत् मुक्तः आसीत्अहं उत्तरं, मम समीपस्थं पात्रं, मम मुखं प्रति, महता प्रयत्नेन, स्पर्शितुं शक्नोमि, किन्तु अधिकंयदि अहं कूर्परस्य उपरि बन्धनानि भञ्जितुं शक्नुयाम्, तर्हि अहं दोलकं गृहीत्वा तस्य अवतरणं निवारयितुं प्रयत्नं कृतवान्अहं हिमस्खलनं निवारयितुं प्रयत्नं कृतवान् इव!

अधःअविरतंअवश्यं अधः! अहं प्रत्येकं कम्पने श्वासं गृहीत्वा प्रयत्नं कृतवान्अहं तस्य प्रत्येकं वीक्षणे आकुञ्चितवान्मम नेत्रे तस्य बाह्यं वा ऊर्ध्वं भ्रमणं अनर्थकनिराशायाः उत्कण्ठया अनुसृतवन्ते; ते अवतरणे सहसा निमीलितवन्ते, यद्यपि मृत्युः उद्धारः भवेत्, अहो, कथं अनिर्वचनीयः! तथापि अहं प्रत्येकं तन्तौ कम्पितवान् यत् यन्त्रस्य अल्पं निमज्जनं तत् तीक्ष्णं, दीप्तिमत् कुठारं मम वक्षःस्थले प्रक्षेपयेत्आशा एव तन्तुं कम्पयितुं प्रेरितवतीशरीरं आकुञ्चितुंआशा एवआशा या यन्त्रणायां विजयतेया मृत्युदण्डितस्य अपि इन्क्विजिशनस्य कारागारेषु कर्णे कथयति

अहं दृष्टवान् यत् दश वा द्वादश कम्पनानि स्तम्भं मम वस्त्रेण वास्तविकं संयोगं करिष्यन्ति, एतस्मिन् निरीक्षणे मम आत्मनि सर्वं तीक्ष्णं, संगृहीतं निराशायाः शान्तिं आगतवतीप्रथमवारं बहुभिः घण्टाभिःवा कदाचित् दिनैःअहं चिन्तितवान्इदानीं मम मनसि आगतं यत् बन्धनं, वा सर्सिङ्गलं, यत् मां आवृणोति, विशिष्टं आसीत्अहं कस्यापि पृथक् रज्जुना बद्धः आसम्तीक्ष्णस्य अर्धचन्द्राकारस्य प्रथमः प्रहारः बन्धनस्य कस्यापि भागं प्रति, तत् विच्छेदयेत् यत् मम वामहस्तेन मम शरीरात् विमोचितुं शक्यतेकिन्तु तस्मिन् काले, स्तम्भस्य समीपता कियत् भयङ्करा! अल्पस्य प्रयत्नस्य परिणामः कियत् घातकः! किं , यातनाकर्तुः सेवकाः एतां सम्भावनां पूर्वदृष्टवन्तः प्रबन्धितवन्तः वा? किं सम्भवं यत् बन्धनं मम वक्षःस्थलं दोलकस्य मार्गे छेदयति? मम मन्दं, , यथा प्रतीयते, मम अन्तिमं आशां निरस्तं द्रष्टुं भीतः, अहं मम शिरः उन्नतं कृतवान् यत् मम वक्षःस्थलस्य स्पष्टं दृष्टिं प्राप्नुयाम्सर्सिङ्गलं मम अङ्गानि शरीरं सर्वतः निकटं आवृणोतिविनाशकारिणः अर्धचन्द्राकारस्य मार्गे विना

अहं मम शिरः मूलस्थाने पुनः न्यस्तवान्, तदा मम मनसि आगतं यत् अहं मोक्षस्य विचारस्य अर्धभागं वर्णयितुं शक्नोमि, यस्य अर्धभागः मम मस्तिष्के अनिश्चितं प्रवहति स्म यदा अहं मम दग्धौष्ठौ प्रति अन्नं उन्नीतवान्सम्पूर्णः विचारः इदानीं उपस्थितःदुर्बलः, प्रायः सम्यक् , प्रायः निश्चितं किन्तु अद्यापि सम्पूर्णःअहं तत्क्षणं, निराशायाः स्नायुशक्त्या, तस्य कार्यान्वयनं प्रयत्नं कृतवान्

बहुभिः घण्टाभिः यत् निम्नं आधारं यस्मिन् अहं शयितः आसम्, तस्य समीपस्थं प्रदेशं मूषकैः पूर्णं आसीत्ते वन्याः, साहसिकाः, लोलुपाःतेषां रक्तनेत्राणि मां प्रति दीप्तिमन्ति यथा ते मम निश्चलतायां प्रतीक्षन्ते यत् मां तेषां शिकारं करिष्यन्ति। "किं भोजनं," अहं चिन्तितवान्, "ते कूपे अभ्यस्ताः सन्ति?"

ते मम सर्वेषां प्रयत्नानां विरुद्धं, पात्रस्य सामग्रीं अल्पं अवशिष्टं विना भक्षितवन्तःअहं पात्रस्य चतुर्दिक् हस्तस्य तरङ्गं वा आदतं गतवान्; , अन्ते, गतिसमानतया तस्य प्रभावः नष्टःतेषां लोलुपतायां कीटाः प्रायः तेषां तीक्ष्णदन्तान् मम अङ्गुलिषु स्थापितवन्तःतैलयुक्तस्य सुगन्धितस्य भोजनस्य कणैः ये अद्यापि अवशिष्टाः, अहं बन्धनं यत्र यत्र स्पर्शितुं शक्नोमि तत्र सर्वत्र सम्यक् मर्दितवान्; ततः, अहं भूमेः हस्तं उन्नीय, निश्वासरहितः स्थिरः शयितवान्

प्रथमं लोलुपाः प्राणिनः परिवर्तनेगतिनिवृत्तौभीताः आश्चर्यचकिताः ते भयेन पृष्ठतः आकुञ्चितवन्तः; बहवः कूपं प्रति गतवन्तःकिन्तु एतत् केवलं क्षणं यावत्अहं तेषां लोलुपतायां व्यर्थं गणितवान्अहं निश्चलः इति दृष्ट्वा, एकः वा द्वौ साहसिकौ आधारं उपरि उत्प्लुत्य, सर्सिङ्गलं घ्राणं कृतवन्तौएतत् सामान्यधावनस्य संकेतः इव प्रतीतम्कूपात् ते नूतनसैन्येन शीघ्रं आगतवन्तःते काष्ठं आलिङ्गितवन्तःतत् अतिक्रम्य, शतशः मम शरीरे उत्प्लुत्यदोलकस्य मापितं गतिः तान् किञ्चित् अपि व्याकुलितवान्तस्य प्रहारान् परिहरन्तः ते अभ्यक्तं बन्धनं प्रति व्यस्ताःते दबितवन्तःते मम उपरि सततं संचिताः ढेराःते मम कण्ठे वलितवन्तः; तेषां शीतलौष्ठौ मम ओष्ठौ प्रति गतवन्तौ; अहं तेषां समूहदबनेन अर्धश्वासितः; घृणा, यस्य जगति नाम नास्ति, मम वक्षःस्थलं स्फीतवती, , गुरुणा आर्द्रतया मम हृदयं शीतलितवतीतथापि एकं मिनटं, अहं अनुभूतवान् यत् संघर्षः समाप्तः भविष्यतिस्पष्टं अहं अनुभूतवान् यत् बन्धनं शिथिलं भवतिअहं ज्ञातवान् यत् एकाधिकस्थानेषु तत् विच्छिन्नं भवेत्अतिमानुषनिश्चयेन अहं स्थिरः शयितवान्

अहं मम गणनायां भ्रान्तः अहं व्यर्थं सहितवान्अन्ते अहं अनुभूतवान् यत् अहं मुक्तः अस्मिसर्सिङ्गलं मम शरीरात् पट्टिकारूपेण लम्बितम्किन्तु दोलकस्य प्रहारः मम वक्षःस्थले दबितवान्सः वस्त्रस्य सर्जं विभाजितवान्सः अधःस्थितं लिनेनं छेदितवान्द्विवारं पुनः सः दोलितवान्, तीव्रं वेदनं सर्वेषु तन्तुषु प्रविष्टवतीकिन्तु मोक्षस्य क्षणः आगतवान्मम हस्तस्य तरङ्गे मम मोचकाः कोलाहलेन दूरं गतवन्तःस्थिरगत्यासावधानं, पार्श्वतः, आकुञ्चितं, मन्दं अहं बन्धनस्य आलिङ्गनात् सर्पितवान् कृपाणस्य पहुंचात् दूरं गतवान्क्षणं यावत्, अहं मुक्तः अस्मि

मुक्तः!— इन्क्विजिशनस्य ग्रहणे! अहं मम भयानकस्य काष्ठशय्यातः कारागारस्य शिलातले पदं न्यस्तवान्, तदा नरकस्य यन्त्रस्य गतिः निवृत्ता अहं तत् अदृश्यशक्त्या छादनं प्रति उन्नीतं दृष्टवान्एषः पाठः यं अहं निराशया हृदये गृहीतवान्मम प्रत्येकं गतिः निश्चितं निरीक्षिता आसीत्मुक्तः!—अहं एकस्य यातनायाः रूपे मृत्युं परिहृत्य, अन्यस्य कस्यचित् मृत्योः अपि अधिकं यातनायां प्रदत्तःतेन विचारेण अहं मम नेत्राणि लौहबाधकेषु चारित्र्येण परिवर्तितवान्किञ्चित् असामान्यंकिञ्चित् परिवर्तनं यत्, प्रथमं, अहं स्पष्टं ग्रहीतुं शक्नोमिस्पष्टं आसीत्, कक्षे घटितम्बहुभिः मिनटैः स्वप्नवत् कम्पनशीलायाः अमूर्ततायाः, अहं व्यर्थं, असम्बद्धं अनुमानं व्यस्तःएतस्मिन् काले, अहं प्रथमवारं ज्ञातवान् यत् गन्धकप्रकाशस्य उत्पत्तिः यत् कक्षं प्रकाशयतिसः भित्तेः आधारे कारागारस्य चतुर्दिक् विस्तृतायाः अर्धाङ्गुलविस्तृतायाः विदारणात् आगच्छति, यत् एवं प्रतीयते, , पूर्णतया भूमितः विभक्ताःअहं प्रयत्नं कृतवान्, किन्तु निश्चितं व्यर्थं, विदारणां प्रति दृष्टिं कर्तुं

```

यथा अहं प्रयत्नात् उत्थितवान्, तथा कोष्ठस्य परिवर्तनस्य रहस्यं तत्क्षणम् एव मम बुद्धौ प्रकटितम्अहं दृष्टवान् यत्, यद्यपि भित्तिषु चित्राणां रेखाः पर्याप्तरूपेण स्पष्टाः आसन्, तथापि वर्णाः अस्पष्टाः अनिश्चिताश्च प्रतीयन्ते स्मएते वर्णाः इदानीं प्राप्तवन्तः, क्षणे क्षणे प्राप्नुवन्तः, आश्चर्यजनकां तीव्रतमां दीप्तिं, या अस्माकं दृढतरं स्नायुं अपि कम्पयितुं शक्नुयात्दानवाक्षिणः, उन्मत्तानि भयानकानि , सहस्रदिशः मां प्रति दृष्ट्वन्ते स्म, यत्र पूर्वं किमपि दृश्यम् आसीत्, ते अग्नेः भयानकां दीप्तिं प्रकाशयन्ति स्म, यां अहं कल्पनया असत्यं मन्ये शक्तवान्

असत्यम्!⁠—यावत् अहं श्वासं प्राप्नोमि, तावत् मम नासिकायां तप्तलोहस्य वाष्पस्य श्वासः आगतः! एकः दुर्गन्धः कारागारं व्याप्तवान्! गभीरतरा दीप्तिः प्रतिक्षणं तेषु नेत्रेषु स्थिरा अभवत्, यानि मम वेदनां प्रति दृष्ट्वन्ते स्मरक्तस्य चित्रितानां भयानकानां वस्तूनां उपरि गाढतरः रक्तवर्णः व्याप्तःअहं श्वासं प्राप्तुं प्रयत्नं कृतवान्! अहं श्वासार्थं हाहाकारं कृतवान्! मम यातनाकर्तॄणां योजनायाः संशयः आसीत्⁠—अहो! अत्यन्तं निर्दयाः! अहो! मनुष्याणां अत्यन्तं दानवाः! अहं दीप्तिमतः धातोः कोष्ठस्य मध्यभागं प्रति संकुचितवान्अग्निनाशस्य चिन्तायां, कूपस्य शीतलतायाः विचारः मम आत्मनि औषधिवत् आगतःअहं तस्य मारणकरस्य किनारं प्रति धावितवान्अहं मम तनावपूर्णं दृष्टिं अधः प्रक्षिप्तवान्प्रज्वलितस्य छादनस्य दीप्तिः तस्य अन्तरतमानि कोणानि प्रकाशितवतीतथापि, एकस्य उन्मत्तस्य क्षणस्य कृते मम आत्मा यत् अहं दृष्टवान् तस्य अर्थं ग्रहीतुं निराकृतवान्अन्ते तत् बलात्⁠—मम आत्मनि संघर्षं कृतवान्⁠—तत् मम कम्पमानं बुद्धिं प्रति दग्धवान्अहो! वाचः कृते!⁠—अहो! भयम्!⁠—अहो! किमपि भयं किन्तु इदं ! एकेन क्रन्दनेन सह, अहं किनारात् धावितवान्, मम मुखं हस्तयोः निहितवान्⁠—कठोरं रोदितवान्

उष्णता शीघ्रं वर्धिता, पुनः अहं उपरि दृष्ट्वा, ज्वरस्य आक्रमणेन इव कम्पितवान्कोष्ठे द्वितीयं परिवर्तनम् अभवत्⁠—इदानीं परिवर्तनं स्पष्टरूपेण आकारे आसीत्पूर्ववत्, अहं प्रथमं यत् घटितं तस्य मूल्यांकनं कर्तुं वा बोधं कर्तुं प्रयत्नं कृतवान्, तत् व्यर्थम् अभवत्किन्तु अहं दीर्घकालं संशये स्थितवान्मम द्विविधपलायनं कारणेन इन्क्विजिशनस्य प्रतिशोधः शीघ्रितः आसीत्, भयस्य राज्ञा सह अधिकं विलम्बः भविष्यतिकोष्ठः चतुरस्रः आसीत्अहं दृष्टवान् यत् तस्य लौहकोणयोः द्वौ न्यूनकोणौ अभवताम्⁠—द्वौ, तत्फलतः, विशालकोणौभयानकः भेदः निम्नगर्जनायाः वा करुणायाः ध्वनिना सह शीघ्रं वर्धितःक्षणे कोष्ठः विषमकोणस्य आकारं प्राप्तवान्किन्तु परिवर्तनम् अत्र अवरुद्धम्⁠—अहं आशंसि वा इच्छामि यत् तत् अवरुद्धं भवेत्अहं रक्तवर्णानां भित्तीनां वक्षःस्थले शाश्वतशान्तेः वस्त्रवत् आलिङ्गितुं शक्तवान्। “मृत्युः,” अहं उक्तवान्, “किमपि मृत्युः किन्तु गर्तायाः !” मूर्ख! किं अहं ज्ञातवान् यत् गर्तायां तप्तलोहस्य उद्देश्यं मां प्रेरयितुं आसीत्? किं अहं तस्य दीप्तिं प्रतिरोद्धुं शक्तवान्? अथवा, यदि तत् अपि, किं अहं तस्य दाबं सहितुं शक्तवान्? इदानीं, विषमकोणः अधिकाधिकं समतलः अभवत्, शीघ्रतया यत् मम चिन्तनाय कालः अवशिष्टःतस्य मध्यभागः, तत्फलतः, तस्य महत्तरः विस्तारः, विवृतायाः गर्तायाः उपरि आगतःअहं पृष्ठतः संकुचितवान्⁠—किन्तु संवृत्ताः भित्तयः मां अविरोध्यरूपेण अग्रे प्रेरितवत्यःअन्ते मम दग्धस्य विकृतस्य शरीरस्य कारागारस्य दृढभूमौ एकः अङ्गुलप्रमाणः अपि आधारः अवशिष्टःअहं अधिकं संघर्षितवान्, किन्तु मम आत्मनः वेदना एकस्य उच्चस्य दीर्घस्य निराशायाः क्रन्दनेन प्रकटिताअहं अनुभूतवान् यत् अहं किनारे अस्थिरः अभवम्⁠—अहं मम नेत्राणि अपसारितवान्⁠—

मानववाणीनां एकः विस्वरः गुंजनः आसीत्! अनेकानां तूर्याणां एकः उच्चः ध्वनिः आसीत्! सहस्राणां वज्राणां एकः कठोरः घर्षणध्वनिः आसीत्! अग्निमयाः भित्तयः पृष्ठतः धावितवत्यः! एकः प्रसारितः बाहुः मम बाहुं गृहीतवान् यदा अहं मूर्छितः गर्तायां पतितवान्सः जनरल लसालस्य आसीत्फ्रांसीसीसेना टोलेडो प्रविष्टवतीइन्क्विजिशनं तस्य शत्रूणां हस्ते आसीत्


Standard EbooksCC0/PD. No rights reserved