न कदापि कस्यचित् एवं प्रखरतया हास्यप्रियस्य ज्ञानं मया प्राप्तम् यथा राज्ञः। सः केवलं हास्याय एव जीवति प्रतीयते। श्रेष्ठं हास्यकथां वक्तुं, तां च सुष्ठु वक्तुं, तस्य प्रसादस्य निश्चितः मार्गः आसीत्। एवं घटितं यत् तस्य सप्तामात्याः अपि हास्यकरेषु स्वकीयैः कौशलैः प्रसिद्धाः आसन्। ते अपि राजानं अनुसृत्य, स्थूलाः, स्निग्धाः, तैलाक्ताः च आसन्, तथा अद्वितीयाः हास्यकराः। जनाः हास्येन स्थूलाः भवन्ति वा, स्थौल्ये एव किमपि अस्ति यत् हास्याय प्रवृत्तिं जनयति वा, इति निश्चितं ज्ञातुं न शक्तवान् अस्मि; किन्तु निश्चितं यत् कृशः हास्यकरः rara avis in terris अस्ति।
सूक्ष्मतायाः, यथा सः आह्वयति स्म, “प्रेताः” इति, राजा अत्यल्पं चिन्तयति स्म। सः हास्ये विस्तारं अत्यधिकं प्रशंसति स्म, तथा दीर्घतां अपि सहते स्म। अतिसूक्ष्मताः तं श्रान्तं कुर्वन्ति स्म। सः राबेलेस्य गार्गन्तुआ वोल्टेरस्य जादिग् इत्यस्य अपेक्षया प्रियतरं मन्यते स्मः तथा सामान्यतः प्रायोगिकहास्याः तस्य रुचिं वाचिकहास्येभ्यः अधिकं तर्पयन्ति स्म।
मम कथायाः काले, राजसभायां व्यावसायिकहास्यकराः सर्वथा प्रचलनात् न निर्गताः आसन्। महाद्वीपीयाः “शक्तयः” अपि स्वकीयान् “मूर्खान्” धारयन्ति स्म, ये वर्णविचित्रं वस्त्रं, टोपीं, घण्टां च धारयन्ति स्म, तथा तीक्ष्णहास्यवचनानि क्षणमात्रेण उच्चारयितुं सदैव सज्जाः भवन्ति स्म, राजसभायाः अवशिष्टान्नानां प्रतिफलरूपेण।
अस्माकं राजा, स्वाभाविकरूपेण, स्वकीयं “मूर्खं” धारयति स्म। तथ्यं तु अस्ति यत् सः मूर्खतायाः किमपि अपेक्षति स्म—यदि केवलं सप्तज्ञानिनां भारीप्रज्ञां प्रतिसंतुलयितुं—स्वयं अपि न उल्लेखयित्वा।
तस्य मूर्खः, यः व्यावसायिकहास्यकरः आसीत्, केवलं मूर्खः न आसीत्। तस्य मूल्यं राज्ञः दृष्टौ त्रिगुणितं आसीत्, यतः सः वामनः अपंगः च आसीत्। तस्मिन् काले राजसभायां वामनाः मूर्खाः इव सामान्याः आसन्; तथा बहवः राजानः स्वकीयान् दिवसान् (राजसभायां दिवसाः अन्यत्र अपेक्षया दीर्घतराः भवन्ति) यापयितुं कठिनं अनुभवेयुः यदि न स्यातां हास्यकरः येन सह हसितुं शक्यते, वामनः च यं प्रति हसितुं शक्यते। किन्तु, यथा अहं पूर्वमेव उक्तवान्, भवतः हास्यकराः, नवत्युत्तरशतके अपि, स्थूलाः, गोलाः, असुविधाजनकाः च भवन्ति—तथा अस्माकं राजा स्वयं प्रति अत्यधिकं सन्तुष्टः आसीत् यत्, हॉप-फ्रॉग (एषः मूर्खस्य नाम आसीत्), इति एकस्मिन् व्यक्तौ त्रिविधं निधिं प्राप्तवान्।
अहं विश्वसिमि यत् “हॉप-फ्रॉग” इति नाम न आसीत् यत् तस्य प्रायश्चित्तसमये तस्य प्रायोजकैः दत्तम्, किन्तु तत् सप्तामात्यानां सामान्यसहमत्याः कारणात् तस्मै प्रदत्तम्, यतः सः अन्येषां मनुष्याणां इव चलितुं न शक्तवान् आसीत्। तथ्यतः, हॉप-फ्रॉग केवलं एकप्रकारस्य अन्तःक्षेपगत्या एव गन्तुं शक्तवान् आसीत्—कूर्दनं विलसनं च मध्ये किमपि—एतत् चलनं यत् अमर्यादितं मनोरञ्जनं, तथा निश्चितं सान्त्वनं, राज्ञे प्रददाति स्म, यतः (तस्य उदरस्य उन्नतिं तथा शिरसः संवैधानिकं स्फीतिं अपेक्ष्य) राजा, स्वकीयया सर्वया सभया, उत्तमः व्यक्तिः इति मन्यते स्म।
किन्तु यद्यपि हॉप-फ्रॉग, तस्य पादयोः विकृतिं कारणात्, मार्गे भूमौ वा केवलं महता पीडया कठिनतया च चलितुं शक्तवान् आसीत्, तथापि प्रकृत्या तस्य बाहुभ्यः प्रदत्तं अतुल्यं स्नायुबलं, निम्नाङ्गेषु न्यूनतायाः प्रतिकाररूपेण, तं वृक्षेषु रज्जुषु वा आरोहणाय अन्येषु वस्तुषु च अनेकान् अद्भुतकौशलस्य कार्याणि कर्तुं समर्थं कृतवती। एतादृशेषु अभ्यासेषु सः निश्चितं गिलहर्याः लघुमर्कटस्य वा अपेक्षया अधिकं सादृश्यं धारयति स्म।
अहं निश्चितरूपेण वक्तुं न शक्नोमि यत् हॉप-फ्रॉग मूलतः कस्याः देशस्य आसीत्। सः कस्याश्चित् बर्बरप्रदेशस्य आसीत्, यत् कस्यापि न श्रुतम्—अस्माकं राज्ञः सभातः अत्यन्तं दूरम्। हॉप-फ्रॉग, तथा एका युवती या तस्मात् अत्यल्पं न्यूनवामना आसीत् (यद्यपि सुसूक्ष्मसौन्दर्ययुक्ता, अद्भुतनर्तकी च), स्वकीयेभ्यः समीपस्थप्रदेशेभ्यः बलात् अपहृत्य, राज्ञे उपहाररूपेण प्रेषितौ आस्तां, तस्य एकेन सदैवविजयिना सेनापतिना।
एतासु परिस्थितिषु, न आश्चर्यं यत् तयोः लघुबन्दिनोः मध्ये घनिष्ठं मैत्री जाता। तथ्यतः, तौ शीघ्रं प्रतिज्ञातमित्रौ अभवताम्। हॉप-फ्रॉग, यः यद्यपि बहु प्रमोदं करोति स्म, सर्वथा लोकप्रियः न आसीत्, त्रिपेट्टायै बहून् उपकारान् कर्तुं शक्तिं न आसीत्; किन्तु सा, तस्याः सौन्दर्यं सुसूक्ष्मसौन्दर्यं च कारणात् (यद्यपि वामना आसीत्), सर्वैः प्रशंसिता पालिता च आसीत्; तथा सा बहु प्रभावं धारयति स्म; तथा सा तं कदापि न त्यजति स्म, यदा कदापि शक्यते, हॉप-फ्रॉगस्य हिताय।
कस्यचित् महाराजकीयप्रसंगे—अहं विस्मृतवान् किम्—राजा मुखवेषधारणं कर्तुं निश्चितवान्, तथा यदा कदापि मुखवेषधारणं तादृशं वा किमपि अस्माकं सभायां घटते स्म, तदा हॉप-फ्रॉग त्रिपेट्टायाः कौशलं निश्चितं आहूयते स्म। हॉप-फ्रॉग, विशेषतः, प्रदर्शनानां आयोजने, नवीनपात्राणां सूचने, मुखवेषनृत्यानां वेशभूषाणां व्यवस्थापने च एवं प्रवीणः आसीत् यत् तस्य साहाय्यं विना किमपि कर्तुं न शक्यते स्म।
उत्सवस्य निश्चिता रात्रिः आगता। त्रिपेट्टायाः नेत्रे एकं भव्यं सभागृहं सज्जितम् आसीत्, यत् मुखवेषधारणाय सम्भाव्यं सर्वं उपकरणं धारयति स्म। सर्वा सभा प्रतीक्षायाः ज्वरेण आकुला आसीत्। वेशभूषापात्राणां विषये, युक्तं एव आसीत् यत् सर्वे एतानि विषयान् निश्चितवन्तः आसन्। बहवः एकसप्ताहं, एकमासं वा पूर्वं एव निश्चितवन्तः आसन् (यत् किं भूमिकां स्वीकर्तव्यम्); तथ्यतः, कुत्रापि अल्पमात्रं अपि अनिश्चयः न आसीत्—राज्ञः तस्य सप्तामात्यानां विषये विना। किमर्थं ते सन्दिग्धाः आसन् इति अहं कदापि वक्तुं न शक्तवान्, यदि न स्यात् यत् ते हास्यरूपेण एवं कुर्वन्ति स्म। अधिकसम्भावना अस्ति यत् ते स्थौल्यस्य कारणात् निर्णयं कर्तुं कठिनं अनुभवन्ति स्म। येन केन प्रकारेण, समयः अतीतः; तथा अन्तिमोपायरूपेण ते त्रिपेट्टां हॉप-फ्रॉगं च आहूतवन्तः।
यदा तौ लघुमित्रे राज्ञः आह्वानं पालितवन्तौ, तदा तं स्वकीयेन मद्येन सह सप्तसचिवैः सह उपविष्टं दृष्टवन्तौ; किन्तु राजा अत्यन्तं क्रुद्धः प्रतीयते स्म। सः जानाति स्म यत् हॉप-फ्रॉग मद्यं न प्रेमति, यतः तत् दीनं अपंगं प्रायः उन्मादं प्रति प्रेरयति स्म; तथा उन्मादः सुखदः भावः न अस्ति। किन्तु राजा स्वकीयान् प्रायोगिकहास्यान् प्रेमति स्म, तथा हॉप-फ्रॉगं मद्यं पाययित्वा (यथा राजा आह्वयति स्म) “प्रमुदितं” भवितुं प्रीतिं अनुभवति स्म।
“अत्र आगच्छ, हॉप-फ्रॉग,” इति सः अवदत्, यदा हास्यकरः तस्य मित्रं च कक्षं प्रविष्टवन्तौ; “अत्र हॉप-फ्रॉगः निःश्वसितवान्, तव अनुपस्थितमित्राणां कुशलाय एतत् पूर्णपात्रं पिब, ततः अस्मभ्यं तव आविष्कारस्य लाभं ददातु। अस्माकं पात्राणाम् आवश्यकता अस्ति—पात्राणि, हे मनुष्य—किमपि नवीनम्—असामान्यम्। अस्माकं एतस्य शाश्वतसामान्यतायाः श्रान्तिः जाता। आगच्छ, पिब! मद्यं तव बुद्धिं प्रकाशयिष्यति।”
हॉप-फ्रॉगः, सामान्यरूपेण, राज्ञः एतान् प्रस्तावान् प्रति हास्यं उत्पादयितुं प्रयत्नं कृतवान्; किन्तु प्रयासः अत्यधिकः आसीत्। तत् दीनस्य वामनस्य जन्मदिनम् आसीत्, तथा “अनुपस्थितमित्राणां” कुशलाय पातुं आदेशः तस्य नेत्रेषु अश्रूणि आनयत्। बहवः महान्तः कटुबिन्दवः पात्रे पतिताः यदा सः तत्, विनयेन, अत्याचारिणः हस्तात् गृहीतवान्।
“आह्! हा! हा! हा!” इति सः गर्जितवान्, यदा वामनः अनिच्छया पात्रं पीतवान्। “पश्य किं श्रेष्ठमद्यस्य एकं पात्रं कर्तुं शक्नोति! किमर्थं, तव नेत्रे एवं प्रकाशमाने स्तः!”
दीनः सखा! तस्य महान्ते नेत्रे प्रकाशिते न, किन्तु प्रज्वलिते आस्ताम्; यतः मद्यस्य तस्य उत्तेजितमस्तिष्के प्रभावः तात्कालिकात् अधिकः शक्तिशालीः न आसीत्। सः पात्रं सशङ्कं मेजे स्थापितवान्, तथा सभां प्रति अर्धोन्मत्तदृष्ट्या अवलोकितवान्। ते सर्वे राज्ञः “हास्यस्य” सफलतायां अत्यधिकं प्रमुदिताः आसन्।
“तथा अधुना कार्याय,” इति प्रधानमन्त्री, अत्यन्तं स्थूलः पुरुषः, अवदत्।
“आम्,” इति राजा अवदत्; “आगच्छ, हॉप-फ्रॉग, अस्मभ्यं तव साहाय्यं ददातु। पात्राणि, हे सुन्दरसखे; अस्माकं पात्राणाम् आवश्यकता अस्ति—सर्वेषां—हा! हा! हा!” इति च एतत् गम्भीररूपेण हास्याय अभिप्रेतम् आसीत्, तस्य हास्यं सप्तभिः अनुगीतम्।
हॉप-फ्रॉगः अपि हसितवान्, यद्यपि दुर्बलतया किञ्चित् शून्यतया च।
“आगच्छ, आगच्छ,” इति राजा अधीरतया अवदत्, “किमपि सूचयितुं नास्ति वा?”
“अहं किमपि नूतनं चिन्तितुं प्रयत्नं करोमि,” इति वामनः उक्तवान्, विमूढः, यतः सः मद्येन अत्यन्तं मूढः अभवत्।
“प्रयत्नं करोषि!” इति अत्याचारः क्रोधेन उक्तवान्; “तत् किमर्थं? आह, अहं जानामि। त्वं क्रुद्धः असि, अधिकं मद्यं इच्छसि। इह, इमं पिब!” इति सः अन्यं पात्रं पूर्णं कृत्वा खञ्जाय प्रदत्तवान्, यः केवलं तं दृष्ट्वा श्वासं गृह्णन् आसीत्।
“पिब, अहं वदामि!” इति राक्षसः अक्रोशत्, “अथवा दानवैः—”
वामनः सन्दिग्धः अभवत्। राजा क्रोधेन श्यामलः अभवत्। सभासदाः मन्दं हसितवन्तः। त्रिपेट्टा, मृतकायेव श्वेतवर्णा, राज्ञः आसनं प्रति अगच्छत्, तस्य पुरतः पतित्वा, स्वस्य मित्रं क्षमितुं प्रार्थितवती।
अत्याचारः तां कतिपयक्षणानि दृष्ट्वा, तस्याः धृष्टतायाः विस्मयेन आसीत्। सः किं कर्तुं वक्तुं वा असमर्थः इव आसीत्—कथं स्वस्य क्रोधं सर्वोत्तमं प्रकटयेत्। अन्ते, एकं अपि अक्षरं उच्चार्य विना, सः तां बलात् दूरं प्रेरितवान्, पूर्णपात्रस्य सारं तस्याः मुखे प्रक्षिप्तवान्।
दीनः बाला यथा शक्यं उत्थाय, निश्वासं अपि कर्तुं न साहसिनी, तस्याः स्थानं मेजस्य पादे पुनः गृहीतवती।
अर्धमिनटपर्यन्तं मृतकस्येव शान्तिः आसीत्, यस्मिन् पत्रस्य वा पक्षस्य वा पतनं श्रुतं स्यात्। तत् निम्नेन, कठोरेण, दीर्घकालिकेन घर्षण ध्वनिना विच्छिन्नम् अभवत्, यः एकस्मिन् एव कक्षस्य प्रत्येकं कोणात् आगच्छति इव प्रतीयते स्म।
“किम्—किम्—किमर्थं त्वं तं शब्दं करोषि?” इति राजा क्रोधेन वामनं प्रति उक्तवान्।
उत्तरः बहुधा स्वस्य मद्यमूर्च्छातः उन्मीलितः इव आसीत्, निश्चलं शान्तं च अत्याचारस्य मुखं दृष्ट्वा, केवलं उक्तवान्:
“अहम्—अहम्? कथं तत् मया भवेत्?”
“ध्वनिः बाह्यतः आगच्छति इव प्रतीयते,” इति एकः सभासदः उक्तवान्। “अहं मन्ये यत् सः खगः वातायनस्य समीपे स्वस्य पिंजरस्य तन्तून् घर्षन् आसीत्।”
“सत्यम्,” इति राजा उक्तवान्, यथा सः सूचनया बहुधा शान्तः अभवत्; “किन्तु, नायकस्य प्रतिष्ठायाः नाम्नि, अहं शपथं कर्तुं शक्नोमि यत् सः असद्व्यक्तेः दन्तानां घर्षणम् आसीत्।”
अत्र वामनः हसितवान् (राजा अत्यधिकं हास्यप्रियः आसीत् यत् कस्यापि हास्यं प्रति आक्षेपं न करोति स्म), महान्, बलवान्, अत्यन्तं घृणास्पदान् दन्तान् प्रदर्शितवान्। तथा च, सः स्वस्य पूर्णं इच्छां प्रकटितवान् यत् यावत् इच्छं तावत् मद्यं पिबेत्। राजा शान्तः अभवत्; अन्यं पात्रं पीत्वा न कोऽपि प्रत्यक्षः दुष्प्रभावः दृष्टः, हॉप्-फ्रॉगः तत्क्षणं एव, उत्साहेन, मुखवेषस्य योजनायां प्रविष्टवान्।
“अहं न जानामि यत् विचारस्य संयोजनं किम् आसीत्,” इति सः अत्यन्तं शान्तं यथा जीवने कदापि मद्यं न पीतवान् इव उक्तवान्, “किन्तु तत्क्षणात् एव यदा भवतः महिमा बालां प्रहृत्य मद्यं तस्याः मुखे प्रक्षिप्तवान्—तत्क्षणात् एव यदा भवतः महिमा एतत् कृतवान्, यदा च खगः वातायनस्य बाह्ये तं विचित्रं शब्दं करोति स्म, मम मनसि एका उत्तमा क्रीडा आगता—मम स्वदेशस्य एका क्रीडा—यां वयं अस्माकं मुखवेषेषु अनेकवारं करोमः: किन्तु अत्र सर्वथा नूतना भविष्यति। दुर्भाग्यवश, तु, अष्टजनानां समूहः आवश्यकः अस्ति च—”
“अत्र वयं स्मः!” इति राजा स्वस्य तीक्ष्णस्य संयोगस्य आविष्कारं प्रति हसित्वा उक्तवान्; “अष्टौ निश्चितं—अहं मम सप्तमन्त्रिणः च। आगच्छ! का सा क्रीडा?”
“वयं तां ‘अष्टबद्धवानराः’ इति वदामः,” इति खञ्जः उक्तवान्, “सा च वस्तुतः उत्तमा क्रीडा अस्ति यदि सम्यक् निर्वाहिता भवति।”
“वयं तां निर्वाहयिष्यामः,” इति राजा स्वयं उन्नत्य, नेत्रपटान् निमील्य उक्तवान्।
“क्रीडायाः सौन्दर्यं,” इति हॉप्-फ्रॉगः अग्रे उक्तवान्, “स्त्रीणां मध्ये उत्पादिते भये निहितम् अस्ति।”
“उत्तमम्!” इति राजा मन्त्रिणः च एकस्वरेण अक्रोशन्।
“अहं भवतः वानराणां रूपेण सज्जं करिष्यामि,” इति वामनः अग्रे उक्तवान्; “तत् सर्वं मम उपरि त्यजतु। सादृश्यं तावत् प्रभावशाली भविष्यति यत् मुखवेषधारिणः भवतः वास्तविकाः पशवः इति मन्यन्ते—तथा च, ते यथा आश्चर्यचकिताः तथा भीताः भविष्यन्ति।”
“ओह, इदम् अत्यन्तं सुन्दरम्!” इति राजा उक्तवान्। “हॉप्-फ्रॉग! अहं त्वां मनुष्यं करिष्यामि।”
“शृङ्खलाः भ्रमं वर्धयितुं तेषां झणझणायितेन उद्दिष्टाः। भवन्तः समूहेन स्वस्य रक्षकात् पलायिताः इति मन्यते। भवतः महिमा कल्पयितुं न शक्नोति यत् मुखवेषे अष्टबद्धवानराणां प्रभावः कः भवति, येषां वास्तविकाः इति बहुभिः मन्यते; तथा च, सुकुमारं विचित्रं च वस्त्रधारिणः पुरुषाः स्त्रियः च मध्ये उग्रैः आक्रोशैः प्रविशन्ति। विरोधः अनुपमः अस्ति।”
“तत् अवश्यं भवेत्,” इति राजा उक्तवान्: तथा च मन्त्रिपरिषद् शीघ्रं उत्थाय (यतः समयः अत्यधिकः अभवत्), हॉप्-फ्रॉगस्य योजनां कार्यान्वितुं प्रवृत्ता।
तस्य वानराणां रूपेण समूहं सज्जं करणस्य प्रणाली अत्यन्तं सरला आसीत्, किन्तु तस्य उद्देश्यानां कृते पर्याप्ता प्रभावशालिनी आसीत्। मम कथायाः काले ते पशवः सभ्यजगति कुत्रापि दुर्लभाः आसन्; तथा च, वामनेन कृताः अनुकरणानि पर्याप्तं पशुसमानाः अधिकं च घृणास्पदाः आसन्, अतः तेषां प्रकृतिसादृश्यं सुरक्षितं इति मन्यते स्म।
राजा मन्त्रिणः च प्रथमं घनं स्टॉकिनेट् शर्टानि अन्तर्वस्त्राणि च धृतवन्तः। ततः ते तारेण आर्द्रिताः। अस्मिन् प्रक्रियायाः अवस्थायां, समूहस्य कश्चित् पक्षान् सूचितवान्; किन्तु सूचना तत्क्षणं एव वामनेन निरस्ता, यः शीघ्रं एव अष्टभिः दृष्टान्तेन समर्थितवान् यत् वानरस्य केशाः अलसेन अधिकं प्रभावशालिनः प्रतिनिधित्वं कर्तुं शक्यन्ते। ततः तारस्य आवरणस्य उपरि अलसस्य घनं आवरणं लिप्तम्। दीर्घा शृङ्खला प्राप्ता। प्रथमं, सा राज्ञः कट्यां परिवर्तिता, बद्धा च; ततः अन्यस्य समूहस्य, तथा च बद्धा; ततः सर्वेषां क्रमेण, तेनैव प्रकारेण। यदा एतत् शृङ्खलाबन्धनं समाप्तम्, समूहः च परस्परं यथा शक्यं दूरं स्थितः, ते वृत्तं निर्मितवन्तः; तथा च, सर्वं प्राकृतिकं दर्शयितुं, हॉप्-फ्रॉगः शृङ्खलायाः अवशिष्टं द्वे व्यासे, समकोणे, वृत्तस्य पार्श्वे प्रेषितवान्, यथा अद्यतने काले बोर्नियो-निवासिनः चिम्पांजी-वानरान् अन्यान् वा महापशून् गृह्णन्ति।
मुखवेषस्य आयोजनस्य स्थानं महासभा आसीत्, या वृत्ताकारा कक्षा, अत्युच्चा, एकस्य वातायनस्य माध्यमेन एव सूर्यस्य प्रकाशं गृह्णाति। रात्रौ (यस्मिन् काले कक्षा विशेषतः निर्मिता आसीत्) सा मुख्यतः एकेन महता झाडेन प्रकाशिता आसीत्, यः छिद्रस्य मध्यात् शृङ्खलया निलम्बितः, सामान्यतः प्रतिसन्तुलनेन नीचैः उच्चैः वा कृतः; किन्तु (असुन्दरं न दर्शयितुं) उत्तरः गुम्बजस्य बाह्ये छादनस्य उपरि च गतः।
कक्षायाः आयोजनं त्रिपेट्टायाः अधीनं आसीत्; किन्तु, कतिपयेषु विषयेषु, सा स्वस्य मित्रस्य वामनस्य शान्तस्य निर्णयेन निर्देशिता इव प्रतीयते। तस्य सूचनायाः फलस्वरूपम् एव अस्मिन् अवसरे झाडः निष्कासितः। तस्य मोमस्य बिन्दवः (ये तावत् उष्णे काले निवारयितुं अशक्याः आसन्) अतिथीनां समृद्धानां वस्त्राणां कृते गम्भीरं हानिकराः भवेयुः, ये, सभायाः भीषणस्य भीडस्य कारणात्, तस्य मध्यात् दूरं रक्षितुं न शक्यन्ते स्म; अर्थात्, झाडस्य अधः। अतिरिक्ताः दीपाः सभायाः विविधेषु स्थानेषु स्थापिताः, युद्धात् बाह्ये, तथा च एकः मशालः, सुगन्धं उत्सृजन्, प्रत्येकस्य कार्याटिडस्य दक्षिणहस्ते स्थापितः, ये भित्तिं प्रति स्थिताः आसन्—सर्वे मिलित्वा पञ्चाशत् षष्टिः वा।
अष्टौ वानराः, हॉप्-फ्रॉगस्य सल्लाहं गृहीत्वा, मध्यरात्रिपर्यन्तं धैर्येण प्रतीक्षितवन्तः (यदा कक्षा मुखवेषधारिभिः पूर्णा आसीत्) प्रकटितुं पूर्वम्। यावत् घटिका आक्रोशं विरमति, तावत् एव ते धावितवन्तः, वा यथा शृङ्खलानां बाधाः समूहस्य बहून् पातयन्ति, सर्वे च प्रवेशकाले स्खलन्ति।
मास्करादेराणां उत्साहः अतिशयः आसीत्, राज्ञः हृदयं हर्षेण पूरयति स्म। यथा अपेक्षितम्, अतिथीनां न केवलं कतिपयाः एव आसन् ये भीषणदृश्याः प्राणिनः वास्तविकतया कस्यचित् प्रकारस्य पशवः इति मन्यन्ते स्म, यदि न तु निश्चितरूपेण वानराः। बहवः स्त्रियः भयेन मूर्च्छिताः अभवन्; यदि राजा सर्वाणि आयुधानि सभागृहात् बहिष्कर्तुं सावधानः न अभविष्यत्, तर्हि तस्य सहचराः शीघ्रम् एव स्वक्रीडायाः प्रायश्चित्तं स्वरुधिरेण दद्युः। यद्यपि, सर्वे द्वाराणां दिशि धावितवन्तः; किन्तु राजा स्वप्रवेशानन्तरम् एव तानि द्वाराणि तालाभ्यां बद्धवान्; बौनेः सूचनानुसारं, तालानां कुञ्चिकाः तस्मै एव निक्षिप्ताः आसन्।
यदा कोलाहलः अत्युच्चतमः आसीत्, प्रत्येकः मास्करादः स्वस्य सुरक्षायाम् एव अवधानं ददाति स्म (यतः, उत्तेजितजनसमूहस्य दबावात् वास्तविकः भयः अधिकः आसीत्), तदा यः शृङ्खलः प्रदीपाधारं सामान्यतः धारयति स्म, सः शृङ्खलः तस्य निष्कासनानन्तरं उर्ध्वं आकृष्टः आसीत्, सः शनैः शनैः अवरोहति स्म, यावत् तस्य अंकुशाकारः अन्तः भुवः त्रिपादोनं दूरे न आगच्छत्।
अनन्तरं, राजा तस्य सप्त सहचराः च सभागृहं सर्वतः परिभ्रम्य, अन्ते तस्य मध्ये स्वयम् अवस्थितवन्तः, तथा च शृङ्खलस्य समीपे। तेषां एवं स्थितौ सति, बौनः यः शब्दं विना तेषां पृष्ठतः अनुगतवान्, तेषां कोलाहलं निरन्तरं कर्तुं प्रेरयन्, स्वस्य शृङ्खलस्य द्वयोः भागयोः संधौ यौ वृत्तं व्यासतः समकोणेन च छिन्दतः, तत्र गृहीतवान्। अत्र, चिन्तनस्य वेगेन, सः अंकुशं यस्मात् प्रदीपाधारः आश्रितः आसीत्, तं प्रवेशितवान्; तथा च, क्षणेन, कस्यचित् अदृश्यस्य साधनस्य द्वारा, प्रदीपाधारशृङ्खलः इतोऽपि उर्ध्वं आकृष्टः, येन अंकुशः पहुंचात् बहिः गतः, तथा च अनिवार्यपरिणामरूपेण, वानरान् समीपे सम्बद्धान्, मुखैः मुखानि च संयोजितवान्।
मास्करादाः इदानीं स्वभयात् किञ्चित् प्रतिसंजाताः आसन्; तथा च, सम्पूर्णं विषयं सुयोजितं विनोदं इति मत्वा, वानराणां दुर्दशां दृष्ट्वा उच्चैः हास्यध्वनिं कृतवन्तः।
“ते माम् एव समर्पयन्तु!” इति इदानीं हॉप्-फ्रॉगः तीक्ष्णस्वरेण अवोचत्, यः स्वरः सर्वेषां कोलाहलं सहजं भित्त्वा श्रुतः। “ते माम् एव समर्पयन्तु। अहं तान् जानामि इति मन्ये। यदि अहं तेषां सुष्ठु दर्शनं प्राप्नोमि, तर्हि शीघ्रम् एव कथयितुं शक्नोमि ये ते सन्ति।”
अत्र, जनसमूहस्य शिरसि आरोहन्, सः भित्तिं प्राप्तुं प्रयत्नं कृतवान्; यदा, कार्याटिडेस् इत्यस्य एकस्मात् मशालं गृहीत्वा, सः यथा गतवान् तथा कक्षस्य मध्यं प्रत्यागतवान्—वानरस्य चपलतया राज्ञः शिरसि उपरि उपर्यारूढवान्, ततः शृङ्खलायां किञ्चित् उर्ध्वं आरूढवान्; मशालं अधः धारयन् वानरसमूहं परीक्षितुं, तथा च अविरतं क्रोशन्: “अहं शीघ्रम् एव ज्ञास्यामि ये ते सन्ति!”
इदानीं, सम्पूर्णः समूहः (वानराः अपि) हास्येन आकुलितः सन्, विदूषकः अकस्मात् तीक्ष्णं शिफारवं कृतवान्; यदा शृङ्खलः प्रचण्डतया त्रिंशत् पादपरिमितं उर्ध्वं उत्पतितवान्—भयाकुलान् संघर्षमाणान् वानरान् अपि आकृष्य, तान् आकाशद्वारेण भूम्या च मध्ये निलम्बितान् कृतवान्। हॉप्-फ्रॉगः, शृङ्खलायां आरूढः सन्, अष्टानां मास्करादानां सापेक्षं स्वस्थानं रक्षितवान्, तथा च (यथा किमपि न घटितम्) स्वमशालं तेषां दिशि प्रसारयन्, यथा तेषां परिचयं ज्ञातुं प्रयत्नं कुर्वन्।
सम्पूर्णः समूहः एतस्य उत्थानेन इतोऽपि आश्चर्यचकितः अभवत्, येन मृतकसदृशः नीरवः, एकमिनटपरिमितः, अनुवृत्तः। सः नीरवः तादृशेन नीचेन, कर्कशेन, घर्षणसदृशेन ध्वनिना भग्नः, यः ध्वनिः पूर्वं राज्ञः तस्य मन्त्रिणां च ध्यानं आकृष्टवान् यदा राजा ट्रिपेट्टायाः मुखे मद्यं प्रक्षिप्तवान्। किन्तु, वर्तमाने अवसरे, ध्वनेः उत्पत्तिस्थानं विषये कोऽपि प्रश्नः न आसीत्। सः ध्वनिः बौनेः दंष्ट्रासदृशानां दन्तानां आसीत्, यः तान् घर्षयन् कर्षयन् च मुखात् फेनं विसृजन्, उन्मत्तकोपस्य भावं प्रदर्शयन्, राज्ञः तस्य सप्त सहचराणां च उन्नतानि मुखानि अवलोकितवान्।
“आह, हा!” इति अन्ते क्रुद्धः विदूषकः अवदत्। “आह, हा! अहं इदानीं पश्यामि ये एते जनाः सन्ति!” अत्र, राजानं अधिकं सूक्ष्मं परीक्षितुं प्रतिमां कुर्वन्, सः मशालं तस्य सन्निकटे स्थितं अलसीकं वस्त्रं प्रति धृतवान्, यत् तत्क्षणम् एव प्रज्वलितं ज्वालां प्राप्तवान्। अर्धमिनटात् पूर्वम् एव सम्पूर्णाः अष्टौ वानराः उग्रतया प्रज्वलिताः अभवन्, यावत् अधः स्थिताः जनाः तान् दृष्ट्वा भयाकुलाः आसन्, तेषां किमपि साहाय्यं कर्तुं असमर्थाः च।
अन्ते, ज्वालाः अकस्मात् अधिकं उग्रतां प्राप्य, विदूषकं शृङ्खलायाम् अधिकं उर्ध्वं आरोहितुं बलात् कृतवत्यः, तस्य पहुंचात् बहिः भवितुम्; तथा च, सः एतत् गतिं कुर्वन्, समूहः पुनः क्षणं यावत् नीरवः अभवत्। बौनः स्वावसरं गृहीत्वा, पुनः अवदत्:
“अहं इदानीं स्पष्टं पश्यामि,” इति सः अवदत्, “ये एते मास्करादाः सन्ति। ते महान् राजा तस्य सप्त गोपनीयमन्त्रिणः सन्ति—राजा यः निर्बलां बालिकां प्रहर्तुं न लज्जते, तस्य सप्त मन्त्रिणः च ये तस्य अत्याचारे सहायकाः सन्ति। अहं तु केवलं हॉप्-फ्रॉगः, विदूषकः—तथा च एषः मम अन्तिमः विनोदः।”
अलसीकस्य तारस्य च उच्चदहनशीलतायाः कारणात्, बौनः स्वस्य संक्षिप्तं भाषणं समाप्तुं पूर्वम् एव प्रतिशोधस्य कार्यं सम्पूर्णम् अभवत्। अष्टौ शवाः स्वशृङ्खलासु निलम्बिताः, दुर्गन्धयुक्ताः, कृष्णवर्णाः, भीषणाः, अविवेच्याः च। खञ्जः स्वमशालं तेषां दिशि प्रक्षिप्य, विश्रान्त्या छादं प्रति आरूढः, आकाशद्वारेण अदृश्यः अभवत्।
अनुमीयते यत् ट्रिपेट्टा, सभागृहस्य छादे स्थिता, स्वमित्रस्य अग्निमये प्रतिशोधे सहायिका आसीत्, तथा च तौ स्वदेशं प्रति पलायनं कृतवन्तौ; यतः तयोः अन्यतरः पुनः दृष्टः न।